Occurrences

Lalitavistara

Lalitavistara
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 7, 33.8 vyapagatatamorajodhūmanīhārāśca sarvadiśaḥ suprasannā virājante sma /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 60.1 arjuno 'vocat kathaṃ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā bodhisattva āha sapta paramāṇurajāṃsyaṇuḥ /
LalVis, 12, 60.1 arjuno 'vocat kathaṃ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā bodhisattva āha sapta paramāṇurajāṃsyaṇuḥ /
LalVis, 12, 60.5 sapta śaśarajāṃsyekameḍakarajaḥ /
LalVis, 12, 60.5 sapta śaśarajāṃsyekameḍakarajaḥ /
LalVis, 12, 60.6 saptaiḍakarajāṃsyekaṃ gorajaḥ /
LalVis, 12, 60.7 sapta gorajāṃsyekaṃ likṣārajaḥ /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 60.17 nirdiśatu kumāro yojanapiṇḍaṃ kiyanti tāni paramāṇurajāṃsi bhavantīti /
LalVis, 12, 60.18 bodhisattvo 'vocat tatra yojanapiṇḍaḥ paramāṇurajasāṃ paripūrṇamakṣobhyanayutamekaṃ triṃśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṃśatiśca koṭyaḥ pañca ca daśaśatasahasrāṇi dvādaśa ca sahasrāṇi etāvān yojanapiṇḍaḥ paramāṇurajonikṣepasya /
LalVis, 12, 60.18 bodhisattvo 'vocat tatra yojanapiṇḍaḥ paramāṇurajasāṃ paripūrṇamakṣobhyanayutamekaṃ triṃśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṃśatiśca koṭyaḥ pañca ca daśaśatasahasrāṇi dvādaśa ca sahasrāṇi etāvān yojanapiṇḍaḥ paramāṇurajonikṣepasya /
LalVis, 12, 60.25 sa yāvanti yojanaśatāni paramāṇurajāṃsi trisāhasramahāsāhasralokadhātau yāvanti yojanasahasrāṇi yāvanti yojanakoṭayaḥ yāvanti yojananayutāni ........ peyālaṃ ............. yāvadyāvanto yojanāgrasārā gaṇanāḥ /
LalVis, 12, 60.26 kiyantyetāni paramāṇurajāṃsi ityāha /
LalVis, 12, 60.28 ato 'saṃkhyeyatamāni paramāṇurajāṃsi yāni trisāhasramahāsāhasralokadhātau bhavanti //