Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauśikasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Lalitavistara
Mahābhārata
Laṅkāvatārasūtra
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 3, 38, 3.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ śaṃsati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 7, 5, 4.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ japati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
Atharvaveda (Śaunaka)
AVŚ, 7, 25, 1.1 yayor ojasā skabhitā rajāṃsi yau vīryair vīratamā śaviṣṭhā /
AVŚ, 13, 1, 7.2 tenāntarikṣaṃ vimitā rajāṃsi tena devā amṛtam anvavindan //
AVŚ, 13, 3, 21.1 nimrucas tisro vyuṣo ha tisras trīṇi rajāṃsi divo aṅga tisraḥ /
Kauśikasūtra
KauśS, 1, 8, 18.0 sīsanadīsīse ayorajāṃsi kṛkalāsaśiraḥ sīnāni //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 59.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 7.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtāv iti /
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
Ṛgveda
ṚV, 3, 4, 4.1 ūrdhvo vāṃ gātur adhvare akāry ūrdhvā śocīṃṣi prasthitā rajāṃsi /
ṚV, 3, 30, 2.1 na te dūre paramā cid rajāṃsy ā tu pra yāhi harivo haribhyām /
ṚV, 6, 30, 3.2 ni parvatā admasado na sedus tvayā dṛᄆhāni sukrato rajāṃsi //
ṚV, 6, 31, 2.1 tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṃsi /
ṚV, 7, 21, 6.1 abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi /
ṚV, 8, 43, 6.1 kṛṣṇā rajāṃsi patsutaḥ prayāṇe jātavedasaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
Lalitavistara
LalVis, 12, 60.1 arjuno 'vocat kathaṃ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā bodhisattva āha sapta paramāṇurajāṃsyaṇuḥ /
LalVis, 12, 60.5 sapta śaśarajāṃsyekameḍakarajaḥ /
LalVis, 12, 60.6 saptaiḍakarajāṃsyekaṃ gorajaḥ /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 60.17 nirdiśatu kumāro yojanapiṇḍaṃ kiyanti tāni paramāṇurajāṃsi bhavantīti /
LalVis, 12, 60.25 sa yāvanti yojanaśatāni paramāṇurajāṃsi trisāhasramahāsāhasralokadhātau yāvanti yojanasahasrāṇi yāvanti yojanakoṭayaḥ yāvanti yojananayutāni ........ peyālaṃ ............. yāvadyāvanto yojanāgrasārā gaṇanāḥ /
LalVis, 12, 60.26 kiyantyetāni paramāṇurajāṃsi ityāha /
LalVis, 12, 60.28 ato 'saṃkhyeyatamāni paramāṇurajāṃsi yāni trisāhasramahāsāhasralokadhātau bhavanti //
Mahābhārata
MBh, 1, 26, 32.3 rajāṃsi mukuṭānyeṣām utthitāni vyadharṣayan //
Laṅkāvatārasūtra
LAS, 2, 73.1 sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 11.0 śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni //
SDhPS, 15, 21.1 yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //
SDhPS, 15, 21.1 yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //