Occurrences

Gautamadharmasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 9, 30.1 na rajasvalām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 10.0 piśitāmaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanīm apahastakān śmaśānaṃ sarvāṇi ca śavarūpāṇi yāny āsye na praviśeyuḥ svasya vāsān nirasan //
ŚāṅkhGS, 6, 1, 3.0 āmapiśitaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanyapahastakadarśanāny anadhyāyakāni //
Carakasaṃhitā
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Mahābhārata
MBh, 1, 1, 107.2 rajasvalāṃ nāthavatīm anāthavat tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 57, 68.22 vṛddhāṃ pravrājitāṃ vandhyāṃ patitāṃ ca rajasvalām /
MBh, 2, 60, 32.1 idaṃ tvanāryaṃ kuruvīramadhye rajasvalāṃ yat parikarṣase mām /
MBh, 2, 60, 47.1 tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca srastottarīyām atadarhamāṇām /
MBh, 9, 58, 10.1 rajasvalāṃ draupadīm ānayan ye ye cāpyakurvanta sadasyavastrām /
MBh, 11, 14, 5.1 rājaputrīṃ ca pāñcālīm ekavastrāṃ rajasvalām /
MBh, 12, 16, 17.1 dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām /
MBh, 13, 107, 142.1 patnīṃ rajasvalāṃ caiva nābhigacchenna cāhvayet /
MBh, 13, 142, 12.1 upetya śakaṭair yānti na sevanti rajasvalām /
MBh, 14, 12, 7.2 dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 71.1 grāmyadharme tyajen nārīm anuttānāṃ rajasvalām /
Kūrmapurāṇa
KūPur, 2, 22, 35.1 bībhatsumaśuciṃ nagnaṃ mattaṃ dhūrtaṃ rajasvalām /
KūPur, 2, 33, 40.1 spṛṣṭvā mahāpātakinaṃ cāṇḍālaṃ vā rajasvalām /
KūPur, 2, 33, 66.1 cāṇḍālasūtakaśavāṃstathā nārīṃ rajasvalām /
Liṅgapurāṇa
LiPur, 1, 89, 75.2 rajasvalāṃ sūtikāṃ ca na spṛśedantyajāmapi //
LiPur, 2, 6, 71.2 rajasvalāṃ striyaṃ gaccheccāṇḍālīṃ vā narādhamaḥ //
Suśrutasaṃhitā
Su, Cik., 24, 114.2 rajasvalāmakāmāṃ ca malināmapriyāṃ tathā //
Su, Cik., 24, 121.2 rajasvalāṃ prāptavato narasyāniyatātmanaḥ //
Su, Utt., 61, 5.2 rajastamo'bhibhūtānāṃ gacchatāṃ ca rajasvalām //
Viṣṇupurāṇa
ViPur, 3, 11, 114.1 nāsnātāṃ tu striyaṃ gacchennāturāṃ na rajasvalām /
Viṣṇusmṛti
ViSmṛ, 5, 105.1 rajasvalāṃ śiphābhis tāḍayet //
ViSmṛ, 22, 73.1 rajasvalā hīnavarṇāṃ rajasvalāṃ spṛṣṭvā na tāvad aśnīyāt yāvan na śuddhā //
ViSmṛ, 50, 8.1 gurviṇīṃ rajasvalāṃ vā //
ViSmṛ, 81, 6.1 na rajasvalāṃ paśyet //
Bhāratamañjarī
BhāMañj, 13, 1013.2 yaḥ parvakāle viṭapicchettā yaśca rajasvalām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 7.1 trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 100.1 pibanti rudhiraṃ tatra ye 'bhiyānti rajasvalām /