Occurrences

Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Nibandhasaṃgraha
Skandapurāṇa
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 14, 1, 2.1 nādhīte 'dhīte vedam āhus tam ajñam /
Buddhacarita
BCar, 5, 12.2 jarayārditamāturaṃ mṛtaṃ vā paramajño vijugupsate madāndhaḥ //
BCar, 11, 34.1 kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
BCar, 12, 80.1 kṣetrajño viśarīraśca jño vā syādajña eva vā /
BCar, 12, 81.1 athājña iti siddho vaḥ kalpitena kimātmanā /
Carakasaṃhitā
Ca, Sū., 9, 15.1 sati pādatraye jñājñau bhiṣajāvatra kāraṇam /
Ca, Sū., 9, 15.2 varamātmā huto 'jñena na cikitsā pravartitā //
Ca, Sū., 9, 16.2 naurmārutavaśevājño bhiṣak carati karmasu //
Ca, Sū., 11, 51.2 labhante ye bhiṣakśabdamajñāste pratirūpakāḥ //
Ca, Sū., 28, 40.1 tadātvasukhasaṃjñeṣu bhāveṣvajño'nurajyate /
Ca, Sū., 28, 48.1 prājñājñayorviśeṣaśca svasthāturahitaṃ ca yat /
Ca, Sū., 30, 76.1 tadvadajño'jñamadhyasthaḥ kaścinmaurkhyasādhanaḥ /
Ca, Sū., 30, 76.1 tadvadajño'jñamadhyasthaḥ kaścinmaurkhyasādhanaḥ /
Ca, Sū., 30, 79.1 dambhino mukharā hyajñāḥ prabhūtābaddhabhāṣiṇaḥ /
Ca, Sū., 30, 80.2 svalpādhārājñamukharān marṣayenna vivādinaḥ //
Ca, Sū., 30, 85.1 idam evam udārārtham ajñānāṃ na prakāśakam /
Ca, Vim., 7, 31.2 vyādhitau puruṣau jñājñau bhiṣajau saprayojanau /
Ca, Śār., 1, 4.1 kim ajño jñaḥ sa nityaḥ kiṃ kim anityo nidarśitaḥ /
Ca, Śār., 1, 83.1 jñaḥ sākṣītyucyate nājñaḥ sākṣī tvātmā yataḥ smṛtaḥ /
Ca, Śār., 1, 96.2 upādatte tathārthebhyas tṛṣṇāmajñaḥ sadāturaḥ //
Ca, Śār., 1, 155.3 jñānaṃ brahmavidāṃ cātra nājñastajjñātum arhati //
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 18.1 na cātmā satsvindriyeṣu jñaḥ asatsu vā bhavatyajñaḥ na hyasattvaḥ kadācidātmā sattvaviśeṣāccopalabhyate jñānaviśeṣa iti //
Ca, Śār., 3, 23.2 viṣayān sukhaduḥkhe ca vetti nājño 'pyataḥ smṛtaḥ //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Mahābhārata
MBh, 3, 31, 27.1 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
MBh, 3, 146, 28.2 bhayasyājñaiśca hariṇaiḥ kautūhalanirīkṣitaḥ //
MBh, 5, 33, 37.1 ātmano balam ajñāya dharmārthaparivarjitam /
MBh, 6, BhaGī 3, 26.1 na buddhibhedaṃ janayedajñānāṃ karmasaṅginām /
MBh, 6, BhaGī 4, 40.1 ajñaścāśraddadhānaśca saṃśayātmā vinaśyati /
MBh, 12, 121, 29.1 anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca /
MBh, 12, 215, 17.2 tasya doṣavatī prajñā svamūrtyajñeti me matiḥ //
MBh, 12, 259, 22.2 teṣu yaḥ samayaṃ kuryād ajñeṣu hatabuddhiṣu //
MBh, 12, 295, 29.1 yo 'ham ajñānasaṃmohād ajñayā sampravṛttavān /
MBh, 12, 303, 3.2 upayuṅkte ca tān eva sa caivājñaḥ svabhāvataḥ //
MBh, 12, 306, 28.2 jñānaṃ jñeyaṃ tathājño jñaḥ kastapā atapāstathā /
MBh, 12, 306, 39.2 ajñaśca jñaśca puruṣastasmānniṣkala ucyate //
Manusmṛti
ManuS, 2, 153.1 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
ManuS, 2, 153.2 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
ManuS, 2, 158.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
ManuS, 4, 194.2 tathā nimajjato 'dhastād ajñau dātṛpratīcchakau //
ManuS, 6, 84.1 idaṃ śaraṇam ajñānām idam eva vijānatām /
ManuS, 11, 43.1 teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām /
ManuS, 12, 103.1 ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ /
ManuS, 12, 113.2 sa vijñeyaḥ paro dharmo nājñānām udito 'yutaiḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 9.1 jñājñau dvāv ajāv īśānīśāv ajā hyekā bhoktṛbhogārthayuktā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 21.2 dantaharṣo rasājñatvaṃ hanustambhaś ca vaktrage //
Bodhicaryāvatāra
BoCA, 1, 13.2 śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ //
BoCA, 8, 22.2 kiṃ punarmādṛśairajñaistasmāt kiṃ kokacintayā //
BoCA, 9, 69.2 atha jñaścetanāyogādajño naṣṭaḥ prasajyate //
BoCA, 9, 70.2 ajñasya niṣkriyasyaivamākāśasyātmatā matā //
Daśakumāracarita
DKCar, 2, 5, 49.1 so 'pi tajjñaḥ kimajñairebhirvyutpāditaiḥ //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kirātārjunīya
Kir, 13, 63.2 akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā //
Kir, 14, 23.1 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām /
Kāvyālaṃkāra
KāvyAl, 1, 3.2 ajñasyeva pragalbhatvam akaveḥ śāstravedanam //
Kūrmapurāṇa
KūPur, 1, 29, 21.2 avācyametad vijñānaṃ jñānamajñairbahiṣkṛtam /
KūPur, 2, 2, 26.2 arthasvarūpam evājñāḥ paśyantyanye kudṛṣṭayaḥ //
KūPur, 2, 22, 66.2 bahūnāṃ paśyatāṃ so 'jñaḥ paṅktyā harati kilbiṣam //
Laṅkāvatārasūtra
LAS, 2, 101.33 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti /
Liṅgapurāṇa
LiPur, 1, 86, 19.2 evaṃ vyavasthito dehī karmaṇājño hyanirvṛtaḥ //
Saṃvitsiddhi
SaṃSi, 1, 54.1 ajñatvasarvaveditvaduḥkhitvasukhitādike /
Suśrutasaṃhitā
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 16, 5.1 tatrājñena yadṛcchayā viddhāsu sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti /
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 28, 4.2 gṛhyante nodgatānyajñair mumūrṣor na tvasaṃbhavāt //
Su, Sū., 44, 79.1 ajñaprayuktaṃ taddhanti viṣavat karmavibhramāt /
Su, Cik., 33, 31.1 virecanair yānti narā vināśamajñaprayuktair avirecanīyāḥ //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Utt., 47, 9.1 tadevānannam ajñena sevyamānamamātrayā /
Sāṃkhyakārikā
SāṃKār, 1, 57.1 vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 1.27 vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya /
SKBh zu SāṃKār, 57.2, 1.2 ajñasya pravṛttir iti /
SKBh zu SāṃKār, 61.2, 1.7 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 4, 1.0 bhūtānāmindriyakāraṇānāmajñatvāt tatkāryāṇīndriyāṇyapi ajñāni //
VaiSūVṛ zu VaiśSū, 3, 1, 4, 1.0 bhūtānāmindriyakāraṇānāmajñatvāt tatkāryāṇīndriyāṇyapi ajñāni //
VaiSūVṛ zu VaiśSū, 3, 1, 5, 1.0 anyasya bhūtakāryasya ghaṭāderajñatvād bhūtānyapyajñāni //
VaiSūVṛ zu VaiśSū, 3, 1, 5, 1.0 anyasya bhūtakāryasya ghaṭāderajñatvād bhūtānyapyajñāni //
VaiSūVṛ zu VaiśSū, 3, 1, 6, 1.0 bhūtānāmajñānādindriyāṇyapi ajñāni ityupasaṃhārārthamidaṃ sūtram //
Viṣṇupurāṇa
ViPur, 1, 17, 23.2 parameśvarasaṃjño 'jña kim anyo mayy avasthite /
Śatakatraya
ŚTr, 1, 3.1 ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ /
ŚTr, 1, 7.1 svāyattam ekāntaguṇaṃ vidhātrā vinirmitaṃ chādanam ajñatāyāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 38.1 nāmāni rūpāṇi manovacobhiḥ saṃtanvato naṭacaryām ivājñaḥ /
BhāgPur, 1, 8, 19.1 māyājavanikācchannam ajñādhokṣajam avyayam /
BhāgPur, 3, 3, 4.2 tadbhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastrabhṛtaḥ svaśastraiḥ //
BhāgPur, 3, 7, 40.2 brūhi me 'jñasya mitratvād ajayā naṣṭacakṣuṣaḥ //
BhāgPur, 3, 18, 3.1 āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśvasṛjeyam arpitā /
BhāgPur, 4, 2, 21.2 druhyaty ajñaḥ pṛthagdṛṣṭis tattvato vimukho bhavet //
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 7, 52.2 brahmarudrau ca bhūtāni bhedenājño 'nupaśyati //
BhāgPur, 4, 25, 62.2 necchannanukarotyajñaḥ klaibyātkrīḍāmṛgo yathā //
BhāgPur, 11, 3, 45.1 nācared yas tu vedoktaṃ svayam ajño 'jitendriyaḥ /
BhāgPur, 11, 8, 31.2 akāmadaṃ duḥkhabhayādhiśokamohapradaṃ tuccham ahaṃ bhaje 'jñā //
BhāgPur, 11, 13, 30.2 jāgarty api svapann ajñaḥ svapne jāgaraṇaṃ yathā //
Bhāratamañjarī
BhāMañj, 8, 108.1 duryodhanānujānvīrānāyātānbhrāturajñayā /
Garuḍapurāṇa
GarPur, 1, 155, 23.1 pittaliṅgatvamādyena vikṛtehā svarājñatā /
Hitopadeśa
Hitop, 3, 124.2 ārambhante 'lpam evājñāḥ kāmaṃ vyagrā bhavanti ca /
Hitop, 4, 108.1 ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.3 upādhinā kriyate bhedarūpo devaḥ kṣetreṣv evam ajñas tathātmeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 38.0 ata eva bhavadudbhāvitaḥ pratītivirodho'pi nirastaḥ ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 4.0 tu 'jñair hṛdayotkledo'sakṛtṣṭhīvanam //
NiSaṃ zu Su, Sū., 24, 12.3, 4.0 punarbhāvaśabdam videhādhipaproktayā śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir ā gṛhṇātīti ajñā vyādhīnāṃ ye jvarātīsāraśoṣādayaḥ //
Skandapurāṇa
SkPur, 5, 68.2 ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine //
Tantrasāra
TantraS, 8, 44.0 kartṛtvam ajñasya iti //
Tantrāloka
TĀ, 3, 126.2 ajña eva yato jñātānubhavātmā na rūpataḥ //
TĀ, 4, 33.1 tenājñajanatākᄆptapravādair yo viḍambitaḥ /
Āryāsaptaśatī
Āsapt, 2, 492.2 ajñeva pṛcchati kathāṃ śambhor dayitārdhatuṣṭasya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 5.0 suptiḥ pādayorniṣkriyatvaṃ sparśājñatā vā //
ĀVDīp zu Ca, Śār., 1, 55.2, 1.0 kimajño jñaḥ ityasyottaram ātmetyādi //
ĀVDīp zu Ca, Śār., 1, 83.2, 2.0 jño jñānavān sākṣīti loke kathyate natvajñaḥ pāṣāṇādiḥ //
ĀVDīp zu Ca, Śār., 1, 155.3, 7.0 brahmavidāmevātra manaḥ pratyeti nājñānām ahaṅkārādivāsanāgṛhītānām ityarthaḥ //
Śukasaptati
Śusa, 11, 8.2 tena pratibodhitena ca kiṃ kriyate nu khalu ajñena //
Haribhaktivilāsa
HBhVil, 1, 67.1 viduṣāṃ vairiṇaś caiva ajñāḥ paṇḍitamāninaḥ /
HBhVil, 4, 351.2 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
HBhVil, 4, 351.3 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
HBhVil, 5, 1.5 bālo 'jñaḥ /
Kokilasaṃdeśa
KokSam, 2, 64.1 pratyākhyātaḥ praṇayini ruṣā bimbito 'haṃ stane te sairandhryajñā sthagayitumabhūccandanena pravṛttā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 18.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 38.2 mīmāṃsāhetvarthaviśeṣatarkair yasteṣu kuryāt pravibhedam ajñaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 4.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //