Occurrences

Mahābhārata
Bodhicaryāvatāra
Daśakumāracarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Suśrutasaṃhitā
Nibandhasaṃgraha

Mahābhārata
MBh, 3, 146, 28.2 bhayasyājñaiśca hariṇaiḥ kautūhalanirīkṣitaḥ //
Bodhicaryāvatāra
BoCA, 8, 22.2 kiṃ punarmādṛśairajñaistasmāt kiṃ kokacintayā //
Daśakumāracarita
DKCar, 2, 5, 49.1 so 'pi tajjñaḥ kimajñairebhirvyutpāditaiḥ //
Kūrmapurāṇa
KūPur, 1, 29, 21.2 avācyametad vijñānaṃ jñānamajñairbahiṣkṛtam /
Laṅkāvatārasūtra
LAS, 2, 101.33 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti /
Suśrutasaṃhitā
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 28, 4.2 gṛhyante nodgatānyajñair mumūrṣor na tvasaṃbhavāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 4.0 tu 'jñair hṛdayotkledo'sakṛtṣṭhīvanam //