Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 68, 30.2 nihatya rukmakavaco vīrān kavacino raṇe //
LiPur, 1, 68, 39.1 putrau vidarbharājasya śūrau raṇaviśāradau /
LiPur, 1, 69, 80.2 tathā duṣṭakṣitīśānāṃ līlayaiva raṇājire //
LiPur, 1, 72, 61.1 vīrabhadro raṇe bhadro nairṛtyāṃ vai rathasya tu /
LiPur, 1, 72, 177.1 tatastadā maheśvare gate raṇādgaṇaiḥ saha /
LiPur, 1, 89, 91.2 nābhiṣiktasya cāśaucaṃ saṃpramādeṣu vai raṇe //
LiPur, 1, 92, 82.1 strīvadhyau darpitau dṛṣṭvā tvayaiva nihatau raṇe /
LiPur, 1, 97, 7.2 sarve jitā mayā yuddhe śaṅkaro hyajito raṇe //
LiPur, 1, 98, 172.1 śāntaṃ raṇājire viṣṇo devānāṃ duḥkhasādhanam /
LiPur, 1, 100, 27.2 tataścorasi taṃ devaṃ līlayaiva raṇājire //
LiPur, 2, 4, 7.2 nānyadācchādayedvastraṃ vaiṣṇavo jagato raṇe //
LiPur, 2, 27, 12.1 svapatiṃ cābhiṣicyaiva gacchedyoddhuṃ raṇājire /
LiPur, 2, 51, 5.2 tena vajreṇa vai gacchañchatrūñjīyādraṇājire //