Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 114.5 yadāśrauṣaṃ tān athājñātavāse tvapaśyamānān vividhair upāyaiḥ /
MBh, 1, 38, 19.1 tena śapto 'si rājendra pitur ajñātam adya vai /
MBh, 1, 47, 16.2 kṣattāraṃ neha me kaścid ajñātaḥ praviśed iti //
MBh, 1, 55, 40.2 ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam //
MBh, 1, 101, 11.2 sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ //
MBh, 1, 107, 11.1 ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ /
MBh, 1, 126, 8.2 bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim //
MBh, 1, 135, 17.2 kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata //
MBh, 1, 138, 14.10 ajñātavṛkṣanilayapretarākṣasasādhvasān /
MBh, 1, 145, 12.2 ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ //
MBh, 1, 150, 13.2 ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ /
MBh, 1, 210, 2.10 kukurāndhakavṛṣṇīnām ajñāto veṣadhāraṇāt /
MBh, 1, 210, 4.1 tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ /
MBh, 1, 212, 1.77 prāptam ajñātapūjābhir uttamābhir apūjayat /
MBh, 1, 212, 1.189 ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata /
MBh, 2, 16, 37.4 ajñāte kasyacit te tu jahatuste catuṣpathe /
MBh, 2, 66, 19.1 trayodaśaṃ ca sajane ajñātāḥ parivatsaram /
MBh, 2, 67, 10.1 trayodaśaṃ ca sajane ajñātāḥ parivatsaram /
MBh, 3, 25, 5.3 ajñātaṃ mānuṣe loke bhavato nāsti kiṃcana //
MBh, 3, 36, 23.1 ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca /
MBh, 3, 36, 24.2 hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati //
MBh, 3, 36, 26.2 viśrutā katham ajñātā kṛṣṇā pārtha cariṣyati //
MBh, 3, 36, 27.2 ajñātacaryāṃ paśyāmi meror iva nigūhanam //
MBh, 3, 64, 19.2 ajñātavāsam avasad rājñas tasya niveśane //
MBh, 3, 74, 4.2 viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām //
MBh, 3, 76, 11.2 ajñātavāsaṃ vasato madgṛhe niṣadhādhipa //
MBh, 3, 122, 15.3 jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram //
MBh, 3, 173, 8.2 taṃ vañcayitvādhamabuddhiśīlam ajñātavāsaṃ sukham āpnuyāmaḥ //
MBh, 3, 180, 38.2 ajñātacaryāṃ vidhivat samāpya bhavadgatāḥ keśava pāṇḍaveyāḥ //
MBh, 3, 238, 39.2 ajñātair yadi vā jñātaiḥ kartavyaṃ nṛpateḥ priyam //
MBh, 3, 299, 1.3 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 3, 299, 4.2 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 3, 299, 12.2 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram //
MBh, 4, 1, 2.3 ajñātavāsam uṣitā duryodhanabhayārditāḥ /
MBh, 4, 1, 2.6 draupadī ca kathaṃ brahmann ajñātā duḥkhitāvasat /
MBh, 4, 1, 2.8 ajñātavāsam avasan kathaṃ ca paricārakāḥ /
MBh, 4, 1, 2.10 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 4, 1, 2.19 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 4, 1, 2.42 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram /
MBh, 4, 1, 3.3 ajñātavāsam uṣitāstacchṛṇuṣva narādhipa /
MBh, 4, 1, 6.4 ajñātacaryāṃ vatsyāma channā varṣaṃ trayodaśam /
MBh, 4, 1, 8.3 ajñātā vicariṣyāmo narāṇāṃ bharatarṣabha //
MBh, 4, 4, 8.2 amānitaiḥ sumānārhā ajñātaiḥ parivatsaram //
MBh, 4, 11, 13.2 ajñātacaryāṃ vyacaran samāhitāḥ samudranemīpatayo 'tiduḥkhitāḥ //
MBh, 4, 12, 5.1 ajñātaṃ ca virāṭasya vijitya vasu dharmarāṭ /
MBh, 4, 25, 3.2 teṣām ajñātacaryāyām asmin varṣe trayodaśe //
MBh, 4, 42, 3.2 vane janapade 'jñātair eṣa eva paṇo hi naḥ //
MBh, 4, 42, 4.2 ajñātavāsaṃ bībhatsur athāsmābhiḥ samāgataḥ //
MBh, 4, 66, 10.2 ajñātavāsam uṣitā garbhavāsa iva prajāḥ //
MBh, 4, 66, 25.2 diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ //
MBh, 5, 8, 21.1 ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam /
MBh, 5, 18, 10.2 ajñātavāsaśca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā //
MBh, 5, 42, 23.1 nityam ajñātacaryā me iti manyeta brāhmaṇaḥ /
MBh, 5, 47, 86.1 avāpya kṛcchraṃ vihitaṃ hyaraṇye dīrghaṃ kālaṃ caikam ajñātacaryām /
MBh, 5, 88, 57.3 ajñātacaryā bālānām avarodhaśca keśava //
MBh, 5, 93, 41.2 trayodaśaṃ tathājñātaiḥ sajane parivatsaram //
MBh, 5, 106, 1.2 anuśiṣṭo 'smi devena gālavājñātayoninā /
MBh, 6, 111, 9.1 yeṣām ajñātakalpāni nāmagotrāṇi pārthiva /
MBh, 7, 23, 3.2 ajñātaścaiva lokasya vijahāra yudhiṣṭhiraḥ //
MBh, 7, 32, 14.1 na hyajñātam asādhyaṃ vā tasya saṃkhye 'sti kiṃcana /
MBh, 8, 27, 76.2 puṃbhir vimiśrā nāryaś ca jñātājñātāḥ svayecchayā //
MBh, 8, 34, 19.1 ajñātavāsaṃ vasatā virāṭanagare tadā /
MBh, 9, 55, 21.2 varṣam ajñātavāsasya vanavāsasya cānagha //
MBh, 9, 62, 41.1 ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ /
MBh, 12, 16, 19.3 punar ajñātacaryāyāṃ kīcakena padā vadham //
MBh, 12, 17, 20.2 ajñātānāṃ ca vijñānāt saṃbodhād buddhir ucyate //
MBh, 12, 49, 40.2 ajñātaṃ kārtavīryasya haihayendrasya dhīmataḥ //
MBh, 12, 192, 52.2 ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati /
MBh, 12, 269, 13.2 ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet //
MBh, 12, 269, 18.2 ajñātalipsāṃ lipseta na cainaṃ harṣa āviśet //
MBh, 13, 36, 2.1 śakro hyajñātarūpeṇa jaṭī bhūtvā rajo'ruṇaḥ /
MBh, 13, 107, 49.2 nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha //
MBh, 13, 107, 71.2 na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadācana //
MBh, 13, 121, 3.1 kṛṣṇadvaipāyano rājann ajñātacaritaṃ caran /
MBh, 14, 12, 10.1 punar ajñātacaryāyāṃ kīcakena padā vadhaḥ /
MBh, 14, 46, 49.2 gūḍhadharmāśrito vidvān ajñātacaritaṃ caret //
MBh, 15, 17, 19.2 ajñātavāsagamanaṃ draupadīśokavardhanam /