Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Pañcaviṃśabrāhmaṇa
Ṛgveda
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasendracūḍāmaṇi
Sarvāṅgasundarā
Spandakārikānirṇaya
Ānandakanda
Śukasaptati
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Mugdhāvabodhinī

Atharvaveda (Śaunaka)
AVŚ, 3, 11, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVŚ, 8, 7, 18.2 ajñātā jānīmaś ca yā yāsu vidma ca saṃbhṛtam //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 7.1 ahar ekaṃ tathā naktam ajñātaṃ vāyubhakṣaṇam /
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 5.0 mā no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
Ṛgveda
ṚV, 4, 23, 7.2 ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe //
ṚV, 5, 3, 11.2 stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan //
ṚV, 7, 32, 27.1 mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ /
ṚV, 10, 27, 4.1 yad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan /
ṚV, 10, 161, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
Avadānaśataka
AvŚat, 3, 6.5 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 6, 4.18 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 13, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 14, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 15, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 17, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 18, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 23, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
Mahābhārata
MBh, 1, 1, 114.5 yadāśrauṣaṃ tān athājñātavāse tvapaśyamānān vividhair upāyaiḥ /
MBh, 1, 38, 19.1 tena śapto 'si rājendra pitur ajñātam adya vai /
MBh, 1, 47, 16.2 kṣattāraṃ neha me kaścid ajñātaḥ praviśed iti //
MBh, 1, 55, 40.2 ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam //
MBh, 1, 101, 11.2 sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ //
MBh, 1, 107, 11.1 ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ /
MBh, 1, 126, 8.2 bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim //
MBh, 1, 135, 17.2 kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata //
MBh, 1, 138, 14.10 ajñātavṛkṣanilayapretarākṣasasādhvasān /
MBh, 1, 145, 12.2 ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ //
MBh, 1, 150, 13.2 ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ /
MBh, 1, 210, 2.10 kukurāndhakavṛṣṇīnām ajñāto veṣadhāraṇāt /
MBh, 1, 210, 4.1 tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ /
MBh, 1, 212, 1.77 prāptam ajñātapūjābhir uttamābhir apūjayat /
MBh, 1, 212, 1.189 ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata /
MBh, 2, 16, 37.4 ajñāte kasyacit te tu jahatuste catuṣpathe /
MBh, 2, 66, 19.1 trayodaśaṃ ca sajane ajñātāḥ parivatsaram /
MBh, 2, 67, 10.1 trayodaśaṃ ca sajane ajñātāḥ parivatsaram /
MBh, 3, 25, 5.3 ajñātaṃ mānuṣe loke bhavato nāsti kiṃcana //
MBh, 3, 36, 23.1 ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca /
MBh, 3, 36, 24.2 hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati //
MBh, 3, 36, 26.2 viśrutā katham ajñātā kṛṣṇā pārtha cariṣyati //
MBh, 3, 36, 27.2 ajñātacaryāṃ paśyāmi meror iva nigūhanam //
MBh, 3, 64, 19.2 ajñātavāsam avasad rājñas tasya niveśane //
MBh, 3, 74, 4.2 viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām //
MBh, 3, 76, 11.2 ajñātavāsaṃ vasato madgṛhe niṣadhādhipa //
MBh, 3, 122, 15.3 jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram //
MBh, 3, 173, 8.2 taṃ vañcayitvādhamabuddhiśīlam ajñātavāsaṃ sukham āpnuyāmaḥ //
MBh, 3, 180, 38.2 ajñātacaryāṃ vidhivat samāpya bhavadgatāḥ keśava pāṇḍaveyāḥ //
MBh, 3, 238, 39.2 ajñātair yadi vā jñātaiḥ kartavyaṃ nṛpateḥ priyam //
MBh, 3, 299, 1.3 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 3, 299, 4.2 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 3, 299, 12.2 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram //
MBh, 4, 1, 2.3 ajñātavāsam uṣitā duryodhanabhayārditāḥ /
MBh, 4, 1, 2.6 draupadī ca kathaṃ brahmann ajñātā duḥkhitāvasat /
MBh, 4, 1, 2.8 ajñātavāsam avasan kathaṃ ca paricārakāḥ /
MBh, 4, 1, 2.10 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 4, 1, 2.19 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 4, 1, 2.42 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram /
MBh, 4, 1, 3.3 ajñātavāsam uṣitāstacchṛṇuṣva narādhipa /
MBh, 4, 1, 6.4 ajñātacaryāṃ vatsyāma channā varṣaṃ trayodaśam /
MBh, 4, 1, 8.3 ajñātā vicariṣyāmo narāṇāṃ bharatarṣabha //
MBh, 4, 4, 8.2 amānitaiḥ sumānārhā ajñātaiḥ parivatsaram //
MBh, 4, 11, 13.2 ajñātacaryāṃ vyacaran samāhitāḥ samudranemīpatayo 'tiduḥkhitāḥ //
MBh, 4, 12, 5.1 ajñātaṃ ca virāṭasya vijitya vasu dharmarāṭ /
MBh, 4, 25, 3.2 teṣām ajñātacaryāyām asmin varṣe trayodaśe //
MBh, 4, 42, 3.2 vane janapade 'jñātair eṣa eva paṇo hi naḥ //
MBh, 4, 42, 4.2 ajñātavāsaṃ bībhatsur athāsmābhiḥ samāgataḥ //
MBh, 4, 66, 10.2 ajñātavāsam uṣitā garbhavāsa iva prajāḥ //
MBh, 4, 66, 25.2 diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ //
MBh, 5, 8, 21.1 ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam /
MBh, 5, 18, 10.2 ajñātavāsaśca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā //
MBh, 5, 42, 23.1 nityam ajñātacaryā me iti manyeta brāhmaṇaḥ /
MBh, 5, 47, 86.1 avāpya kṛcchraṃ vihitaṃ hyaraṇye dīrghaṃ kālaṃ caikam ajñātacaryām /
MBh, 5, 88, 57.3 ajñātacaryā bālānām avarodhaśca keśava //
MBh, 5, 93, 41.2 trayodaśaṃ tathājñātaiḥ sajane parivatsaram //
MBh, 5, 106, 1.2 anuśiṣṭo 'smi devena gālavājñātayoninā /
MBh, 6, 111, 9.1 yeṣām ajñātakalpāni nāmagotrāṇi pārthiva /
MBh, 7, 23, 3.2 ajñātaścaiva lokasya vijahāra yudhiṣṭhiraḥ //
MBh, 7, 32, 14.1 na hyajñātam asādhyaṃ vā tasya saṃkhye 'sti kiṃcana /
MBh, 8, 27, 76.2 puṃbhir vimiśrā nāryaś ca jñātājñātāḥ svayecchayā //
MBh, 8, 34, 19.1 ajñātavāsaṃ vasatā virāṭanagare tadā /
MBh, 9, 55, 21.2 varṣam ajñātavāsasya vanavāsasya cānagha //
MBh, 9, 62, 41.1 ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ /
MBh, 12, 16, 19.3 punar ajñātacaryāyāṃ kīcakena padā vadham //
MBh, 12, 17, 20.2 ajñātānāṃ ca vijñānāt saṃbodhād buddhir ucyate //
MBh, 12, 49, 40.2 ajñātaṃ kārtavīryasya haihayendrasya dhīmataḥ //
MBh, 12, 192, 52.2 ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati /
MBh, 12, 269, 13.2 ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet //
MBh, 12, 269, 18.2 ajñātalipsāṃ lipseta na cainaṃ harṣa āviśet //
MBh, 13, 36, 2.1 śakro hyajñātarūpeṇa jaṭī bhūtvā rajo'ruṇaḥ /
MBh, 13, 107, 49.2 nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha //
MBh, 13, 107, 71.2 na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadācana //
MBh, 13, 121, 3.1 kṛṣṇadvaipāyano rājann ajñātacaritaṃ caran /
MBh, 14, 12, 10.1 punar ajñātacaryāyāṃ kīcakena padā vadhaḥ /
MBh, 14, 46, 49.2 gūḍhadharmāśrito vidvān ajñātacaritaṃ caret //
MBh, 15, 17, 19.2 ajñātavāsagamanaṃ draupadīśokavardhanam /
Manusmṛti
ManuS, 4, 140.2 nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha //
ManuS, 5, 17.1 na bhakṣayed ekacarān ajñātāṃś ca mṛgadvijān /
ManuS, 5, 21.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
ManuS, 9, 171.1 yā garbhiṇī saṃskriyate jñātājñātāpi vā satī /
ManuS, 11, 156.2 ajñātaṃ caiva sūnāstham etad eva vrataṃ caret //
Rāmāyaṇa
Rām, Ki, 55, 8.2 harīṇām iyam ajñātā vipattiḥ sahasāgatā //
Rām, Su, 2, 42.1 vāyur apyatra nājñātaścared iti matir mama /
Rām, Yu, 11, 26.1 ajñātaṃ nāsti te kiṃcit triṣu lokeṣu rāghava /
Rām, Yu, 11, 50.1 ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti /
Yogasūtra
YS, 4, 16.1 taduparāgāpekṣitvāccittasya vastu jñātājñātam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 16, 57.2 āvṛtā vāyavo 'jñātā jñātā vā vatsaraṃ sthitāḥ //
AHS, Utt., 40, 76.1 ajñātaśāstrasadbhāvāñchāstramātraparāyaṇān /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 277.1 ajñātavāhyasaṃkhyābhir bahavaḥ śilpino nṛpaiḥ /
BKŚS, 11, 66.1 ajñātapramadāsaṅgam ākulībhūtamānasam /
BKŚS, 26, 40.1 yuṣmākaṃ punar ajñātaśīlacāritrajanmanām /
BKŚS, 28, 68.1 tau tvadbhartur avittasya pānthasyājñātajanmanaḥ /
Divyāvadāna
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Kumārasaṃbhava
KumSaṃ, 3, 73.2 ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva //
Kātyāyanasmṛti
KātySmṛ, 1, 157.1 digantaraprapanne vā ajñātārthe ca vastuni /
Kūrmapurāṇa
KūPur, 2, 33, 43.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
Matsyapurāṇa
MPur, 11, 47.1 ajñātasamayo rājā ilaḥ śaravaṇe purā /
MPur, 69, 3.1 kimajñātaṃ mahādeva tvatprasādādadhokṣaja /
MPur, 93, 41.1 citraguptasya cājñātamiti mantravido viduḥ /
MPur, 119, 36.1 ajñātavastucaritaṃ pratiṣṭhitam athātriṇā /
Nāradasmṛti
NāSmṛ, 2, 12, 55.1 kṣetrikasya yad ajñātaṃ kṣetre bījaṃ pradīyate /
NāSmṛ, 2, 12, 96.1 ajñātadoṣeṇoḍhā yā nirgatā nānyam āśritā /
NāSmṛ, 2, 13, 17.1 ajñātapitṛko yaś ca kānīno 'nūḍhamātṛkaḥ /
NāSmṛ, 2, 20, 22.2 sukṛtaṃ duṣkṛtaṃ lokena ajñātaṃ vidyate tvayā //
Tantrākhyāyikā
TAkhy, 1, 261.1 taṃ cājñātapūrvarūpaṃ hāsyajananaṃ dṛṣṭvā siṃhaḥ pṛṣṭavān //
Viṣṇupurāṇa
ViPur, 1, 12, 78.3 kim ajñātaṃ tava svāmin manasā yan mayepsitam //
ViPur, 3, 11, 61.1 ajñātakulanāmānamanyataḥ samupāgatam /
ViPur, 5, 17, 32.2 kiṃ vā jagatyatra samastapuṃsāmajñātamasyāsti hṛdi sthitasya //
ViPur, 5, 30, 14.1 māyā taveyamajñātaparamārthātimohinī /
Viṣṇusmṛti
ViSmṛ, 51, 27.1 prāśyājñātaṃ sūnāsthaṃ śuṣkamāṃsaṃ ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 2, 20.1, 7.1 sadājñātaviṣayatvaṃ tu puruṣasyāpariṇāmitvaṃ paridīpayati //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 4, 17.1, 1.1 ayaskāntamaṇikalpā viṣayā ayaḥsadharmakaṃ cittam abhisaṃbadhyoparañjayanti yena ca viṣayeṇoparaktaṃ cittaṃ sa viṣayo jñātas tato 'nyaḥ punar ajñātaḥ /
YSBhā zu YS, 4, 17.1, 1.2 vastuno jñātājñātasvarūpatvāt pariṇāmi cittam //
YSBhā zu YS, 4, 18.1, 1.2 sadājñātatvaṃ tu manasas tatprabhoḥ puruṣasyāpariṇāmitvam anumāpayati //
Yājñavalkyasmṛti
YāSmṛ, 1, 174.2 jālapādān khañjarīṭān ajñātāṃś ca mṛgadvijān //
YāSmṛ, 1, 191.2 vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 5.1 tatra heturuktaḥ saṅgrahe ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
Bhāgavatapurāṇa
BhāgPur, 4, 12, 51.1 jñānamajñātatattvāya yo dadyātsatpathe 'mṛtam /
Bhāratamañjarī
BhāMañj, 1, 402.1 sa tāmuvāca nājñātāṃ nāvarṇāṃ na parastriyam /
BhāMañj, 1, 487.1 ajñātavṛttastaṃ mohātpāpaśūle nyaveśayat /
BhāMañj, 5, 291.1 ajñātasamayottīrṇā manye śatruparābhavam /
BhāMañj, 5, 472.1 ajñātaparamārthānāṃ vyavahāraparāṅmukham /
BhāMañj, 7, 528.2 krodhādajñātavṛttena tasminsātyakinā hate //
BhāMañj, 13, 41.2 so 'bravīdgūhanānmāturajñāto 'smābhiragrajaḥ //
BhāMañj, 13, 1601.2 ajñātanāmadheyānāṃ neha matsaṃnidhau gatiḥ //
Garuḍapurāṇa
GarPur, 1, 85, 20.1 virūpā āmagarbhāśca jñātājñātāḥ kule mama /
GarPur, 1, 97, 6.1 bhasmādbhirlohakāṃsyānāmajñātaṃ ca sadā śuci /
GarPur, 1, 167, 54.1 āvṛtā vāyavo 'jñātā jñātā vā sthānavicyutāḥ /
Hitopadeśa
Hitop, 1, 56.19 ajñātakulaśīlasya vāso deyo na kasyacit /
Hitop, 1, 70.6 ato 'haṃ bravīmyajñātakulaśīlasya ityādi /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Kathāsaritsāgara
KSS, 1, 4, 89.1 tato 'haṃ gṛham āgaccham ajñātādhvapariśramaḥ /
Narmamālā
KṣNarm, 3, 72.2 ajñātatṛṇakāṣṭhādivikrayī dravyanāmabhiḥ //
Rasahṛdayatantra
RHT, 19, 25.2 ajñātadravyaguṇaistairupadiṣṭo jarāmṛtyuḥ //
Rasendracūḍāmaṇi
RCūM, 13, 49.2 jñātājñāteṣu sarveṣu gadeṣu vividheṣu ca //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //
SarvSund zu AHS, Sū., 16, 18.2, 12.1 saṅgrahe'pyuktam ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
Ānandakanda
ĀK, 1, 17, 32.2 ajñātavele rātrau cetpibettoyaṃ punaḥ prage //
Śukasaptati
Śusa, 26, 2.6 tau dvāvapi ramete ratnādevīṃ parasparamajñātau /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //