Occurrences

Mahābhārata
Rāmāyaṇa
Yogasūtrabhāṣya
Bhāratamañjarī

Mahābhārata
MBh, 1, 47, 16.2 kṣattāraṃ neha me kaścid ajñātaḥ praviśed iti //
MBh, 1, 101, 11.2 sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ //
MBh, 1, 210, 2.10 kukurāndhakavṛṣṇīnām ajñāto veṣadhāraṇāt /
MBh, 1, 210, 4.1 tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ /
MBh, 3, 36, 24.2 hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati //
MBh, 7, 23, 3.2 ajñātaścaiva lokasya vijahāra yudhiṣṭhiraḥ //
Rāmāyaṇa
Rām, Su, 2, 42.1 vāyur apyatra nājñātaścared iti matir mama /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 4, 17.1, 1.1 ayaskāntamaṇikalpā viṣayā ayaḥsadharmakaṃ cittam abhisaṃbadhyoparañjayanti yena ca viṣayeṇoparaktaṃ cittaṃ sa viṣayo jñātas tato 'nyaḥ punar ajñātaḥ /
Bhāratamañjarī
BhāMañj, 13, 41.2 so 'bravīdgūhanānmāturajñāto 'smābhiragrajaḥ //