Occurrences

Baudhāyanadharmasūtra
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Divyāvadāna
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 7.1 ahar ekaṃ tathā naktam ajñātaṃ vāyubhakṣaṇam /
Avadānaśataka
AvŚat, 3, 6.5 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 6, 4.18 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 13, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 14, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 15, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 17, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 18, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 23, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
Mahābhārata
MBh, 1, 38, 19.1 tena śapto 'si rājendra pitur ajñātam adya vai /
MBh, 3, 25, 5.3 ajñātaṃ mānuṣe loke bhavato nāsti kiṃcana //
MBh, 3, 122, 15.3 jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram //
MBh, 4, 66, 25.2 diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ //
MBh, 7, 32, 14.1 na hyajñātam asādhyaṃ vā tasya saṃkhye 'sti kiṃcana /
MBh, 12, 192, 52.2 ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati /
Manusmṛti
ManuS, 11, 156.2 ajñātaṃ caiva sūnāstham etad eva vrataṃ caret //
Rāmāyaṇa
Rām, Yu, 11, 26.1 ajñātaṃ nāsti te kiṃcit triṣu lokeṣu rāghava /
Yogasūtra
YS, 4, 16.1 taduparāgāpekṣitvāccittasya vastu jñātājñātam //
Divyāvadāna
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Matsyapurāṇa
MPur, 69, 3.1 kimajñātaṃ mahādeva tvatprasādādadhokṣaja /
MPur, 93, 41.1 citraguptasya cājñātamiti mantravido viduḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 55.1 kṣetrikasya yad ajñātaṃ kṣetre bījaṃ pradīyate /
NāSmṛ, 2, 20, 22.2 sukṛtaṃ duṣkṛtaṃ lokena ajñātaṃ vidyate tvayā //
Viṣṇupurāṇa
ViPur, 1, 12, 78.3 kim ajñātaṃ tava svāmin manasā yan mayepsitam //
ViPur, 5, 17, 32.2 kiṃ vā jagatyatra samastapuṃsāmajñātamasyāsti hṛdi sthitasya //
Yājñavalkyasmṛti
YāSmṛ, 1, 191.2 vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci //
Garuḍapurāṇa
GarPur, 1, 97, 6.1 bhasmādbhirlohakāṃsyānāmajñātaṃ ca sadā śuci /