Occurrences

Narmamālā

Narmamālā
KṣNarm, 3, 21.1 tataḥ svabhaginī raṇḍā bālaiva vrataśālinī /
KṣNarm, 3, 22.2 puṇḍarīkamukhī raṇḍā navayauvanamaṇḍitā //
KṣNarm, 3, 23.2 vinā caṇḍaratodghṛṣṭaṃ raṇḍā khaṇḍitamānasā //
KṣNarm, 3, 24.2 hariṇīhārinayanā raṇḍā netrarasāyanam //
KṣNarm, 3, 25.1 raṇḍā skandhadvayāsaktamuktakeśī virājate /
KṣNarm, 3, 26.2 raṇḍāyāḥ karṇapāśau ca nirābharaṇasundarau //
KṣNarm, 3, 27.1 puṣpatāmbūlarahitā raṇḍā saṃtyaktabhūṣaṇā /
KṣNarm, 3, 28.2 kimañjanenāyatākṣyā raṇḍāyā maṇḍanena kim //
KṣNarm, 3, 29.1 kiṃ dharmo yatra no raṇḍā dhiksukhaṃ raṇḍayā vinā /
KṣNarm, 3, 29.1 kiṃ dharmo yatra no raṇḍā dhiksukhaṃ raṇḍayā vinā /
KṣNarm, 3, 29.2 raṇḍāhīno 'stu mā mokṣaḥ prauḍhairityuditaṃ viṭaiḥ //
KṣNarm, 3, 30.1 raṇḍā vilokya taruṇaṃ karoti bhrukuṭiṃ mṛṣā /
KṣNarm, 3, 31.2 raṇḍā bhagasthalīṃ rātrau mṛdnātyucchvāsinī sadā //
KṣNarm, 3, 32.2 sravantī nirbharaṃ reto raṇḍā dhenuḥ payo yathā //
KṣNarm, 3, 33.1 gauraḥ supīvaro dhatte raṇḍāyā muṇḍito bhagaḥ /
KṣNarm, 3, 34.2 yadi nāma rate śakto raṇḍāṃ toṣayituṃ na vā //
KṣNarm, 3, 35.2 vaśe patati dhanyānāṃ raṇḍā rasataraṅgiṇī //
KṣNarm, 3, 36.2 yuvā raṇḍāpriyo vipraḥ kandarpeṇopamīyate //
KṣNarm, 3, 37.2 raṇḍā dadāti satataṃ śraddhayā mṛtabhojanam //
KṣNarm, 3, 39.2 bhūkampakāriṇau rātrau tau raṇḍābrahmacāriṇau //
KṣNarm, 3, 40.2 rātrau raṇḍābhagāpānakṣībāya brahmacāriṇe //
KṣNarm, 3, 41.1 raṇḍā jaṭābhṛtāṃ bhītyā gauḍalāṭatapasvinām /
KṣNarm, 3, 42.1 gatvā gurugṛhaṃ raṇḍā patyuḥ parvadine satī /
KṣNarm, 3, 42.2 kaṣantī kaṭimā..bhī raṇḍā nirdayamohanaiḥ //
KṣNarm, 3, 43.1 raṇḍā tattanmṛtoddhāradīkṣādivratakāriṇī /
KṣNarm, 3, 44.2 karoti carmaliṅgena raṇḍā kaṇḍūvikhaṇḍanam //