Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 13, 43.1 taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ /
ViPur, 1, 15, 7.1 ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī /
ViPur, 1, 22, 72.1 bibharti yaccāsiratnam acyuto 'tyantanirmalam /
ViPur, 2, 4, 25.1 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ /
ViPur, 2, 6, 15.1 devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ /
ViPur, 3, 8, 25.1 grāvṇi ratne ca pārakye samabuddhirbhaveddvijaḥ /
ViPur, 3, 11, 76.2 praśastaratnapāṇiśca bhuñjīta prayato gṛhī //
ViPur, 3, 12, 2.2 gāruḍāni ca ratnāni bibhṛyātprayato naraḥ //
ViPur, 3, 12, 31.1 maṅgalyapuṣparatnājyapūjyān anabhivādya ca /
ViPur, 3, 14, 23.1 ratnavastramahīyānamahābhogādikaṃ vasu /
ViPur, 4, 1, 55.1 anyasmai kanyāratnam idaṃ bhavataikākinā deyam //
ViPur, 4, 1, 69.2 ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ //
ViPur, 4, 3, 4.1 rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta //
ViPur, 4, 12, 3.1 tattanayaḥ śaśibinduḥ caturdaśamahāratneśaś cakravarty abhavat //
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
ViPur, 4, 12, 19.1 sādhv idaṃ mamāpatyarahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam //
ViPur, 4, 13, 17.1 sa ca tad eva maṇiratnam ayācata //
ViPur, 4, 13, 19.1 satrājito 'py amalamaṇiratnasanāthakaṇṭhatayā sūrya iva tejobhir aśeṣadigantarāṇy udbhāsayan dvārakāṃ viveśa //
ViPur, 4, 13, 22.1 bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti //
ViPur, 4, 13, 25.1 pratidinaṃ tan maṇiratnam aṣṭau kanakabhārān sravati //
ViPur, 4, 13, 27.1 acyuto 'pi tad divyaṃ ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre //
ViPur, 4, 13, 29.1 satrājid apy acyuto mām etad yācayiṣyatīty avagamya ratnalobhād bhrātre prasenāya tad ratnam adāt //
ViPur, 4, 13, 29.1 satrājid apy acyuto mām etad yācayiṣyatīty avagamya ratnalobhād bhrātre prasenāya tad ratnam adāt //
ViPur, 4, 13, 32.1 sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum abhyudyataḥ ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca //
ViPur, 4, 13, 33.1 jāmbavān apy amalamaṇiratnam ādāya svabilaṃ praviveśa //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 39.1 ṛkṣapatinihataṃ ca siṃham apyalpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padānyanuyayau //
ViPur, 4, 13, 55.1 syamantakamaṇiratnam api praṇipatya tasmai pradadau //
ViPur, 4, 13, 56.1 acyuto 'py atipraṇatāt tasmād agrāhyam api tan maṇiratnam ātmasaṃśodhanāya jagrāha //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 70.1 gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādadāt //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 78.1 tadubhayavināśāttanmaṇiratnam āvābhyāṃ sāmānyaṃ bhaviṣyati //
ViPur, 4, 13, 89.1 tathetyukte cākrūras tan maṇiratnaṃ jagrāha //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 4, 13, 116.1 kāśīrājapatnyāś ca garbhe kanyāratnaṃ pūrvam āsīt //
ViPur, 4, 13, 138.1 dānapate jānīma eva vayaṃ yathā śatadhanvanā tad idam akhilajagatsārabhūtaṃ syamantakaṃ ratnaṃ bhavataḥ samarpitaṃ /
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 4, 13, 140.1 bhagavan mamaitat syamantakaratnaṃ śatadhanuṣā samarpitam apagate ca tasminn adya śvaḥ paraśvo vā bhagavān yācayiṣyatīti kṛtamatir atikṛcchreṇaitāvantaṃ kālam adhārayam //
ViPur, 4, 13, 143.1 tad idaṃ syamantakaratnaṃ gṛhyatām icchayā yasyābhimataṃ tasya samarpyatām //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 24, 81.1 ratnadhātutaiva ślāghyatāhetuḥ //
ViPur, 5, 21, 15.1 kṛṣṇo bravīti rājārhametadratnamanuttamam /
ViPur, 5, 21, 17.2 bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāt //
ViPur, 5, 27, 10.2 nararatnamidaṃ subhru visrabdhā paripālaya //
ViPur, 5, 29, 30.3 ratnāni narakāvāsājjagrāha munisattama //
ViPur, 6, 1, 17.1 suvarṇamaṇiratnādau vastre copakṣayaṃ gate /