Occurrences

Tantrasāra

Tantrasāra
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
TantraS, 1, 17.0 ajñānaṃ kila bandhahetur uditaḥ śāstre malaṃ tat smṛtaṃ pūrṇajñānakalodaye tad akhilaṃ nirmūlatāṃ gacchati //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //