Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 4, 7, 8.2 pūrvajanmasu cājñānāt tasmād api vimucyate //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 47.0 rājanyabandhuni me 'jñānam //
Gautamadharmasūtra
GautDhS, 3, 2, 8.1 ata uttaraṃ tena sambhāṣya tiṣṭhed ekarātraṃ japansāvitrīm ajñānapūrvam //
GautDhS, 3, 3, 12.1 ajñānād anadhyāpanād ṛtvigācāryau patanīyasevāyāṃ ca heyau //
Pañcaviṃśabrāhmaṇa
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
Vasiṣṭhadharmasūtra
VasDhS, 20, 19.1 matyā madyapāne tv asurāyāḥ surāyāś cājñāne kṛcchrātikṛcchrau ghṛtaṃ prāśya punaḥsaṃskāraś ca //
VasDhS, 27, 4.2 ajñānācca pramādācca dahyate karma netarat //
Arthaśāstra
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 2, 9, 14.1 sa ced ajñānādibhiḥ parihāpayati tad enaṃ yathāguṇaṃ dāpayet //
Avadānaśataka
AvŚat, 3, 6.9 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 6, 4.22 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
Buddhacarita
BCar, 3, 46.2 vistīrṇamajñānamaho narāṇāṃ hasanti ye rogabhayairamuktāḥ //
BCar, 9, 34.2 saṃtāpaheturna suto na bandhurajñānanaimittika eṣa tāpaḥ //
BCar, 12, 23.1 ajñānaṃ karma tṛṣṇā ca jñeyāḥ saṃsārahetavaḥ /
BCar, 12, 73.1 yatkarmājñānatṛṣṇānāṃ tyāgānmokṣaśca kalpyate /
BCar, 12, 81.2 vināpi hyātmanājñānaṃ prasiddhaṃ kāṣṭhakuḍyavat //
Carakasaṃhitā
Ca, Sū., 9, 16.1 pāṇicārādyathācakṣur ajñānād bhītabhītavat /
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 21, 36.2 vṛṣatā klībatā jñānamajñānaṃ jīvitaṃ na ca //
Ca, Sū., 28, 35.2 jñānājñānaviśeṣāttu mārgāmārgapravṛttayaḥ //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Vim., 7, 6.1 te bheṣajamayogena kurvantyajñānamohitāḥ /
Ca, Śār., 1, 44.2 vinā kartāramajñānādyuktyāgamabahiṣkṛtaḥ //
Ca, Śār., 7, 19.3 tadajñānanimittena sa mohena na yujyate //
Lalitavistara
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 4, 4.42 amoho dharmālokamukhaṃ sarvājñānavidhamanatāyai saṃvartate /
LalVis, 11, 13.1 ajñānatimire loke prādurbhūtaḥ pradīpakaḥ /
Mahābhārata
MBh, 1, 1, 195.3 ajñānatimirāndhasya kāvasthā jagato bhavet /
MBh, 1, 1, 214.26 ajñānatimirāndhe kā vyavasthā jagato bhavet /
MBh, 1, 3, 129.2 bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca /
MBh, 1, 56, 30.1 ahnā yad enaścājñānāt prakaroti naraścaran /
MBh, 1, 56, 30.4 jñānād ajñānato vāpi prakaroti naraśca yat //
MBh, 1, 68, 11.13 ajñānān me pitā ceti duruktaṃ vāpi cānṛtam /
MBh, 1, 101, 18.1 yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama /
MBh, 1, 116, 22.56 bāndhavānām athājñānāt prāptāḥ sma vyasanaṃ vayam /
MBh, 1, 150, 19.1 nedaṃ lobhān na cājñānān na ca mohād viniścitam /
MBh, 2, 0, 1.5 tato 'jñānatamo'ndhasya kāvasthā jagato bhavet /
MBh, 2, 3, 30.2 dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatantyuta //
MBh, 2, 28, 22.1 tataḥ prabhṛti ye kecid ajñānāt tāṃ purīṃ nṛpāḥ /
MBh, 3, 40, 60.1 kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha /
MBh, 3, 81, 122.1 ajñānājjñānato vāpi striyā vā puruṣeṇa vā /
MBh, 3, 122, 21.2 ajñānād bālayā yat te kṛtaṃ tat kṣantum arhasi //
MBh, 3, 148, 29.1 ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ /
MBh, 3, 158, 54.2 maurkhyād ajñānabhāvācca darpānmohācca bhārata /
MBh, 3, 178, 39.2 ajñānāt sampravṛttasya bhagavan kṣantum arhasi //
MBh, 4, 1, 1.14 tato 'jñānatamo'ndhasya kāvasthā jagato bhavet /
MBh, 4, 39, 22.3 yad ajñānād avocaṃ tvāṃ kṣantum arhasi tanmama //
MBh, 4, 44, 18.2 ajñānād abhyavaskandya prāptāḥ smo bhayam uttamam //
MBh, 5, 43, 25.2 ekasya vedasyājñānād vedāste bahavo 'bhavan /
MBh, 5, 125, 24.2 ajñānād vā bhayād vāpi mayi bāle janārdana //
MBh, 6, BhaGī 4, 42.1 tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ /
MBh, 6, BhaGī 5, 15.2 ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ //
MBh, 6, BhaGī 5, 16.1 jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ /
MBh, 6, BhaGī 10, 11.1 teṣāmevānukampārthamahamajñānajaṃ tamaḥ /
MBh, 6, BhaGī 14, 8.1 tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām /
MBh, 6, BhaGī 14, 16.2 rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam //
MBh, 6, BhaGī 14, 17.2 pramādamohau tamaso bhavato 'jñānameva ca //
MBh, 6, BhaGī 16, 4.2 ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm //
MBh, 6, BhaGī 16, 15.2 yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ //
MBh, 6, BhaGī 18, 72.2 kaccidajñānasaṃmohaḥ pranaṣṭaste dhanaṃjaya //
MBh, 7, 165, 30.2 ajñānānmūḍhavad brahman putradāradhanepsayā //
MBh, 8, 49, 115.2 ghorād adya samuttīrṇāv ubhāv ajñānamohitau //
MBh, 12, 2, 20.2 jaghānājñānataḥ pārtha homadhenuṃ yadṛcchayā //
MBh, 12, 2, 21.1 tad ajñānakṛtaṃ matvā brāhmaṇāya nyavedayat /
MBh, 12, 9, 29.2 tṛṣṇayā hi mahat pāpam ajñānād asmi kāritaḥ //
MBh, 12, 35, 20.1 prāṇātyaye tathājñānād ācaranmadirām api /
MBh, 12, 35, 29.1 anarhe brāhmaṇe dattam ajñānāt tanna dūṣakam /
MBh, 12, 36, 35.2 pāpānyajñānataḥ kṛtvā mucyed evaṃvrato dvijaḥ //
MBh, 12, 36, 40.2 ajñānajñānayo rājan vihitānyanujānate //
MBh, 12, 36, 41.2 ajñānāt skhalite doṣe prāyaścittaṃ vidhīyate //
MBh, 12, 123, 13.1 adharmo dharma iti ha yo 'jñānād ācared iha /
MBh, 12, 136, 99.1 yacca kiṃcinmayājñānāt purastād vipriyaṃ kṛtam /
MBh, 12, 140, 21.1 ajñānājjñānahetutvād vacanaṃ sādhu manyate /
MBh, 12, 152, 17.2 sarvaṃ mārgaṃ vilumpanti lobhājñāneṣu niṣṭhitāḥ //
MBh, 12, 153, 1.3 ajñānam api vai tāta śrotum icchāmi tattvataḥ //
MBh, 12, 153, 2.2 karoti pāpaṃ yo 'jñānānnātmano vetti ca kṣamam /
MBh, 12, 153, 3.1 ajñānānnirayaṃ yāti tathājñānena durgatim /
MBh, 12, 153, 3.1 ajñānānnirayaṃ yāti tathājñānena durgatim /
MBh, 12, 153, 3.2 ajñānāt kleśam āpnoti tathāpatsu nimajjati //
MBh, 12, 153, 4.2 ajñānasya pravṛttiṃ ca sthānaṃ vṛddhiṃ kṣayodayau /
MBh, 12, 153, 5.2 ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate //
MBh, 12, 153, 7.2 ajñānam etannirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ //
MBh, 12, 153, 9.2 ajñānaṃ cātilobhaścāpyekaṃ jānīhi pārthiva //
MBh, 12, 153, 10.1 lobhaprabhavam ajñānaṃ vṛddhaṃ bhūyaḥ pravardhate /
MBh, 12, 153, 12.1 tasyājñānāt tu lobho hi lobhād ajñānam eva ca /
MBh, 12, 153, 12.1 tasyājñānāt tu lobho hi lobhād ajñānam eva ca /
MBh, 12, 162, 13.1 alpe 'pyapakṛte mūḍhastathājñānāt kṛte 'pi ca /
MBh, 12, 181, 15.2 vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ //
MBh, 12, 192, 78.2 bālye yadi syād ajñānānmayā hastaḥ prasāritaḥ /
MBh, 12, 194, 14.2 ajñānatastatra patanti mūḍhā jñāne phalaṃ paśya yathā viśiṣṭam //
MBh, 12, 197, 4.1 abuddhir ajñānakṛtā abuddhyā duṣyate manaḥ /
MBh, 12, 197, 5.1 ajñānatṛpto viṣayeṣvavagāḍho na dṛśyate /
MBh, 12, 204, 6.2 ajñānakarma nirdiṣṭam etat kāraṇalakṣaṇam //
MBh, 12, 204, 9.2 tilapīḍair ivākramya bhogair ajñānasaṃbhavaiḥ //
MBh, 12, 205, 17.2 cakravat parivartante hyajñānājjantavo bhṛśam //
MBh, 12, 205, 18.1 tasmāt samyak parīkṣeta doṣān ajñānasaṃbhavān /
MBh, 12, 205, 18.2 ajñānaprabhavaṃ nityam ahaṃkāraṃ parityajet //
MBh, 12, 205, 21.1 saṃmohakaṃ tamo vidyāt kṛṣṇam ajñānasaṃbhavam /
MBh, 12, 206, 12.2 jñānādhiṣṭhānam ajñānaṃ buddhyahaṃkāralakṣaṇam //
MBh, 12, 208, 24.1 jñānādhiṣṭhānam ajñānaṃ trīṃl lokān adhitiṣṭhati /
MBh, 12, 208, 24.2 vijñānānugataṃ jñānam ajñānād apakṛṣyate //
MBh, 12, 212, 2.2 evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati //
MBh, 12, 215, 32.2 na vijñāne na vijñeye nājñāne śarma vidyate //
MBh, 12, 246, 2.1 tasya cājñānam ādhāraḥ pramādaḥ pariṣecanam /
MBh, 12, 270, 11.1 jñānena hi yadā jantur ajñānaprabhavaṃ tamaḥ /
MBh, 12, 280, 6.1 ajñānāddhi kṛtaṃ pāpaṃ tapasaivābhinirṇudet /
MBh, 12, 280, 12.1 ajñānāt tu kṛtāṃ hiṃsām ahiṃsā vyapakarṣati /
MBh, 12, 286, 28.1 ekaḥ śatrur na dvitīyo 'sti śatrur ajñānatulyaḥ puruṣasya rājan /
MBh, 12, 288, 40.2 ajñānenāvṛto loko mātsaryānna prakāśate /
MBh, 12, 295, 25.1 matsyo 'nyatvaṃ yathājñānād udakānnābhimanyate /
MBh, 12, 295, 25.2 ātmānaṃ tadvad ajñānād anyatvaṃ caiva vedmyaham //
MBh, 12, 295, 29.1 yo 'ham ajñānasaṃmohād ajñayā sampravṛttavān /
MBh, 12, 296, 48.2 yadi śudhyati kālena tasmād ajñānasāgarāt //
MBh, 12, 296, 49.1 ajñānasāgaro ghoro hyavyakto 'gādha ucyate /
MBh, 12, 298, 7.1 ajñānāt paripṛcchāmi tvaṃ hi jñānamayo nidhiḥ /
MBh, 12, 301, 27.2 nṛtyavāditragītānām ajñānācchraddadhānatā /
MBh, 12, 303, 6.1 yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ /
MBh, 12, 306, 84.1 jñānānmokṣo jāyate pūruṣāṇāṃ nāstyajñānād evam āhur narendra /
MBh, 12, 306, 88.1 ajñānataḥ karmayoniṃ bhajante tāṃ tāṃ rājaṃste yathā yāntyabhāvam /
MBh, 12, 306, 88.2 tathā varṇā jñānahīnāḥ patante ghorād ajñānāt prākṛtaṃ yonijālam //
MBh, 12, 327, 20.1 śiṣyāṇāṃ vacanaṃ śrutvā sarvājñānatamonudaḥ /
MBh, 12, 337, 3.3 parāśarād gandhavatī maharṣiṃ tasmai namo 'jñānatamonudāya //
MBh, 13, 6, 37.1 ajñānād brāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca /
MBh, 13, 14, 165.1 yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara /
MBh, 13, 48, 1.3 ajñānād vāpi varṇānāṃ jāyate varṇasaṃkaraḥ //
MBh, 13, 50, 23.2 ajñānād yat kṛtaṃ pāpaṃ prasādaṃ tatra naḥ kuru /
MBh, 13, 69, 22.1 asti caiva kṛtaṃ pāpam ajñānāt tad api tvayā /
MBh, 13, 71, 2.2 ekāparādhād ajñānāt pitāmaha mahāmate //
MBh, 14, 2, 18.2 maivaṃ bhava na te yuktam idam ajñānam īdṛśam //
MBh, 14, 2, 20.2 parimuhyasi bhūyastvam ajñānād iva bhārata //
MBh, 14, 22, 5.2 guṇājñānam avijñānaṃ guṇijñānam abhijñatā /
MBh, 14, 36, 12.1 saṃmoho 'jñānam atyāgaḥ karmaṇām avinirṇayaḥ /
MBh, 14, 36, 14.1 akṛte kṛtamānitvam ajñāne jñānamānitā /
MBh, 14, 82, 3.2 akārṣam aham ajñānād ayaṃ vā babhruvāhanaḥ //
MBh, 14, 85, 10.1 ityuktastad anādṛtya vākyam ajñānamohitaḥ /
Manusmṛti
ManuS, 6, 69.1 ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ /
ManuS, 8, 118.2 ajñānād bālabhāvāc ca sākṣyaṃ vitatham ucyate //
ManuS, 8, 121.2 ajñānād dve śate pūrṇe bāliśyāc chatam eva tu //
ManuS, 8, 243.2 tato 'rdhadaṇḍo bhṛtyānām ajñānāt kṣetrikasya tu //
ManuS, 8, 249.2 sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam //
ManuS, 8, 264.2 śatāni pañca daṇḍyaḥ syād ajñānād dviśato damaḥ //
ManuS, 8, 288.1 dravyāṇi hiṃsyād yo yasya jñānato 'jñānato 'pi vā /
ManuS, 11, 146.2 jñānājñānakṛtaṃ kṛtsnaṃ śṛṇutānādyabhakṣaṇe //
ManuS, 11, 147.1 ajñānād vāruṇīṃ pītvā saṃskāreṇaiva śudhyati /
ManuS, 11, 151.1 ajñānāt prāśya viṣmūtraṃ surāsaṃspṛṣṭam eva ca /
ManuS, 11, 161.2 ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ //
ManuS, 11, 233.1 ajñānād yadi vā jñānāt kṛtvā karma vigarhitam /
ManuS, 12, 26.1 sattvaṃ jñānaṃ tamo 'jñānaṃ rāgadveṣau rajaḥ smṛtam /
Nyāyasūtra
NyāSū, 5, 2, 1.0 pratijñāhāniḥ pratijñāntaraṃ pratijñāvirodhaḥ pratijñāsaṃnyāso hetvantaram arthāntaraṃ nirarthakam avijñātārtham apārthakam aprāptakālaṃ nyūnam adhikaṃ punaruktam ananubhāṣaṇam ajñānam apratibhā vikṣepo matānujñā paryanuyojyopekṣaṇaṃ niranuyojyānuyogo 'pasiddhānto hetvābhāsāśca nigrahasthānāni //
NyāSū, 5, 2, 18.0 avijñātaṃ cājñānam //
Rāmāyaṇa
Rām, Ay, 16, 11.1 kaccin mayā nāparādham ajñānād yena me pitā /
Rām, Ay, 27, 4.1 anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati /
Rām, Ay, 34, 34.1 saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam /
Rām, Ay, 56, 2.2 yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā //
Rām, Ay, 58, 1.1 tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ /
Rām, Ay, 58, 17.1 ajñānād bhavataḥ putraḥ sahasābhihato mayā /
Rām, Ay, 58, 21.1 ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi /
Rām, Ay, 101, 17.1 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ /
Rām, Ār, 52, 16.2 ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam //
Rām, Ār, 60, 37.2 ajñānād avamanyeran sarvabhūtāni lakṣmaṇa //
Rām, Ki, 56, 16.2 ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam //
Rām, Su, 62, 6.2 ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ //
Rām, Yu, 56, 16.2 yad ajñānānmayā tasya na gṛhītaṃ mahātmanaḥ //
Rām, Yu, 92, 11.1 mama bhāryā janasthānād ajñānād rākṣasādhama /
Saundarānanda
SaundĀ, 11, 59.2 ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ //
Vaiśeṣikasūtra
VaiśSū, 3, 1, 4.0 kāraṇājñānāt //
VaiśSū, 3, 1, 5.0 kāryājñānāt //
VaiśSū, 3, 1, 6.0 ajñānācca //
Yogasūtra
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Śira'upaniṣad
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
Amarakośa
AKośa, 1, 165.2 mokṣo 'pavargo 'thājñānam avidyāhaṃmatiḥ striyām //
Amaruśataka
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 54.1 vṛṣatā klībatā jñānam ajñānaṃ jīvitaṃ na ca /
AHS, Sū., 29, 13.2 yaśchinattyāmam ajñānād yaśca pakvam upekṣate //
AHS, Sū., 30, 37.2 bhavecca viṣayājñānaṃ tadvacchrotrādikeṣvapi //
AHS, Śār., 3, 8.1 tāmasaṃ bhayam ajñānaṃ nidrālasyaṃ viṣāditā /
AHS, Śār., 4, 20.1 ceṣṭāhāniradhaḥkāye sparśājñānaṃ ca tadvyadhāt /
AHS, Śār., 4, 27.2 svarapraṇāśavaikṛtyaṃ rasājñānaṃ ca tadvyadhe //
AHS, Śār., 4, 47.2 pāṇḍutvam indriyājñānaṃ maraṇam cāśu māṃsaje //
AHS, Nidānasthāna, 5, 50.2 gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ //
AHS, Nidānasthāna, 15, 35.2 gandhājñānaṃ smṛter mohas trāsaḥ suptasya jāyate //
AHS, Utt., 19, 13.2 śleṣmā sacikkaṇaḥ pīto 'jñānaṃ ca rasagandhayoḥ //
Bodhicaryāvatāra
BoCA, 3, 31.1 jagadajñānatimiraprotsāraṇamahāraviḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 53.2 straiṇam ajñānam āśritya saṃtuṣṭo hi patis tvayā //
BKŚS, 16, 26.2 tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate //
BKŚS, 16, 29.2 ajñānacchadmanā channaḥ krīḍituṃ madvidhair iti //
BKŚS, 17, 122.2 dṛṣṭvā saṃbhāvitājñānaṃ lajjayāgrāhi dattakaḥ //
BKŚS, 21, 137.2 sphuṭaṃ bhinnatamā eva bhinnājñānatamā yataḥ //
Daśakumāracarita
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
Divyāvadāna
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Kāmasūtra
KāSū, 6, 2, 9.2 sūkṣmatvād atilobhācca prakṛtyājñānatastathā /
Kātyāyanasmṛti
KātySmṛ, 1, 79.1 snehād ajñānato vāpi lobhād vā mohato 'pi vā /
KātySmṛ, 1, 596.2 ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat //
KātySmṛ, 1, 597.2 kiṃcin nyūnaṃ pradāpyaḥ syād dravyam ajñānanāśitam //
KātySmṛ, 1, 741.1 nājñānena hi mucyante sāmantā nirṇayaṃ prati /
KātySmṛ, 1, 741.2 ajñānoktau daṇḍayitvā punaḥ sīmāṃ vicārayet /
Kāvyālaṃkāra
KāvyAl, 5, 53.1 ajñānasaṃśayajñānaviparyayakṛto yathā /
Kūrmapurāṇa
KūPur, 1, 15, 207.2 nekṣate 'jñānajān doṣān gṛhṇāti ca guṇānapi //
KūPur, 1, 29, 57.1 jñānājñānābhiniṣṭhānāṃ paramānandamicchatām /
KūPur, 2, 2, 16.1 tasmādajñānamūlo hi saṃsāraḥ sarvadehinām /
KūPur, 2, 2, 16.2 ajñānādanyathā jñānaṃ tacca prakṛtisaṃgatam //
KūPur, 2, 2, 38.2 ajñānenāvṛtaṃ loko vijñānaṃ tena muhyati //
KūPur, 2, 2, 39.2 ajñānamitarat sarvaṃ vijñānamiti me matam //
KūPur, 2, 5, 5.1 yatpādapaṅkajaṃ smṛtvā puruṣo 'jñānajaṃ bhayam /
KūPur, 2, 5, 7.1 yo 'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ /
KūPur, 2, 7, 27.1 sattvaṃ jñānaṃ tamo 'jñānaṃ rajo miśramudāhṛtam /
KūPur, 2, 10, 5.2 ajñānamitarat sarvaṃ yasmān māyāmayaṃ jagat //
KūPur, 2, 31, 8.2 ajñānayogayuktasya na tvetaducitaṃ tava //
KūPur, 2, 31, 22.2 nājñānam agamannāśam īśvarasyaiva māyayā //
KūPur, 2, 33, 32.1 ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca /
KūPur, 2, 37, 91.2 yaṃ dṛṣṭvā sarvamajñānamadharmaśca praṇaśyati //
KūPur, 2, 37, 119.1 ajñānād yadi vā jñānād yat kiṃcit kurute naraḥ /
Laṅkāvatārasūtra
LAS, 1, 44.93 anyatrājñānādhigamataḥ sukhārthaṃ vibhāvyate /
LAS, 2, 101.26 punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye /
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
Liṅgapurāṇa
LiPur, 1, 9, 8.1 anātmanyātmavijñānamajñānāttasya saṃnidhau /
LiPur, 1, 29, 68.2 ajñānācchāpajā śaktiḥ kuṇṭhitāsyanirīkṣaṇāt //
LiPur, 1, 31, 21.1 yaṃ dṛṣṭvā sarvamajñānamadharmaś ca praṇaśyati /
LiPur, 1, 31, 33.2 ajñānāddevadeveśa yadasmābhir anuṣṭhitam //
LiPur, 1, 31, 43.1 ajñānādyadi vijñānād yat kiṃcit kurute naraḥ /
LiPur, 1, 36, 70.1 dadhīca kṣamyatāṃ deva mayājñānātkṛtaṃ sakhe /
LiPur, 1, 86, 16.2 tasmādajñānamūlo hi saṃsāraḥ sarvadehinām //
LiPur, 1, 86, 21.1 evamajñānadoṣeṇa nānākarmavaśena ca /
LiPur, 1, 86, 35.1 na bhāvayantyatītāni hyajñāne jñānamāninaḥ /
LiPur, 1, 86, 100.2 ajñānamitaratsarvaṃ nātra kāryā vicāraṇā //
LiPur, 1, 86, 102.2 ajñānamalapūrvatvātpuruṣo malinaḥ smṛtaḥ //
LiPur, 1, 86, 109.2 saṃsāraheturajñānaṃ saṃsārastanusaṃgrahaḥ //
LiPur, 1, 86, 110.2 ajñāne sati viprendrāḥ krodhādyā nātra saṃśayaḥ //
LiPur, 1, 96, 96.1 yadā yadā mamājñānamatyahaṅkāradūṣitam /
LiPur, 2, 3, 39.2 tvayā hi sumahatpāpaṃ kṛtamajñānamohataḥ /
LiPur, 2, 20, 10.1 arthadeśādisaṃyuktaṃ gūḍhamajñānaninditam /
Matsyapurāṇa
MPur, 108, 16.1 ajñānena tu yasyeha tīrthayātrādikaṃ bhavet /
Nāradasmṛti
NāSmṛ, 1, 1, 58.1 rāgād ajñānato vāpi lobhād vā yo 'nyathā vadet /
NāSmṛ, 2, 1, 173.1 bālo 'jñānād asatyāt strī pāpābhyāsāc ca kūṭakṛt /
NāSmṛ, 2, 18, 9.1 nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 42, 6.0 dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇāṃ bhavanabhāvanatvād bhavaḥ //
PABh zu PāśupSūtra, 4, 5, 7.0 tasya prāg jñānotpatter acetanapuruṣastasya hy ajñānād asaṃbodhyaḥ syāt //
PABh zu PāśupSūtra, 4, 20, 13.0 ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante //
PABh zu PāśupSūtra, 5, 29, 13.1 ajñānamadharmaśca viṣayābhyāsaḥ sthiteralābhaśca /
PABh zu PāśupSūtra, 5, 33, 10.0 āha ajñānakaluṣapāpavāsanādiprasaṅgaprasaraṇasambhavāt saṃdehaḥ //
PABh zu PāśupSūtra, 5, 34, 28.0 tatphalāny āsvādenāmṛtopamāni ca kecidajñānād guḍavad bhakṣayanti //
PABh zu PāśupSūtra, 5, 34, 124.0 yadā tv ajñānavāsanāvaśāddhṛtyā sthityādibhāvam āpannastadā jālākhyāṃ labhate //
PABh zu PāśupSūtra, 5, 39, 24.0 tadyathā garbhajanmājñānajarāmaraṇam iti //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 66.0 ādhyātmikamajñānaṃ puruṣe ādhibhautikaṃ viṣayitvam ādhidaivikaṃ ca paśutvaṃ trividham aparaṃ prāhuḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 90.2 ahṇā rātryā ca yāñ jantūn nihanty ajñānato yatiḥ /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 4.0 kāmakrodhadveṣāḥ kaluṣaṃ tasyāpyajñāne 'ntarbhāvaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 11.0 saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
Saṃvitsiddhi
SaṃSi, 1, 104.2 na hi jñānād ṛte 'jñānam anyatas te nivartate /
SaṃSi, 1, 112.1 sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ /
Suśrutasaṃhitā
Su, Sū., 15, 27.2 mūrchā māṃsakṣayo mohaḥ pralāpo 'jñānam eva ca //
Su, Sū., 25, 31.1 ajñānalobhāhitavākyayogabhayapramohair aparaiś ca bhāvaiḥ /
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Ka., 2, 12.1 sparśājñānaṃ kālakūṭe vepathuḥ stambha eva ca /
Su, Ka., 7, 17.1 grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ visūcikā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.37 evam ajñānam avairāgyam anaiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.13 evam aṣṭau dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam iti /
SKBh zu SāṃKār, 44.2, 1.11 ajñānaṃ nimittam /
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 46.2, 1.4 tatra saṃśayo 'jñānaṃ viparyayaḥ /
SKBh zu SāṃKār, 48.2, 1.2 pralayo 'jñānādvibhajyate /
SKBh zu SāṃKār, 51.2, 1.30 yathā hastī gṛhītāṅkuśena vaśo bhavatyevaṃ viparyayāśaktituṣṭibhir gṛhīto loko 'jñānaṃ prāpnoti /
SKBh zu SāṃKār, 63.2, 1.2 etāni sapta procyante dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.10 na ca puruṣāntaragatā ajñānasaṃdehaviparyayāḥ śakyā arvāgdṛśā pratipattuṃ nāpi mānāntareṇa tadabhāvāt /
STKau zu SāṃKār, 5.2, 2.11 anavadhṛtājñānasaṃśayaviparyāsastu yaṃ kaṃcana puruṣaṃ prati vartamāno 'navadheyavacanatayā prekṣāvadbhir unmattavad upekṣyeta /
STKau zu SāṃKār, 5.2, 2.12 tad anenājñānādayaḥ parapuruṣavartino 'bhiprāyabhedād vacanālliṅgād anumātavyā ityakāmenāpyanumānam abhyupeyam /
Tantrākhyāyikā
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 6, 1.0 bhūtānāmajñānādindriyāṇyapi ajñāni ityupasaṃhārārthamidaṃ sūtram //
Viṃśatikākārikā
ViṃKār, 1, 21.2 svacittajñānam ajñānādyathā buddhasya gocaraḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 21.2, 2.0 tathā tadajñānāttadubhayaṃ na yathārthaṃ vitathapratibhāsatayā grāhyagrāhakavikalpasyāprahīṇatvāt //
Viṣṇupurāṇa
ViPur, 1, 5, 10.2 utpathagrāhiṇaś caiva te 'jñāne jñānamāninaḥ //
ViPur, 1, 19, 40.1 vidyābuddhir avidyāyām ajñānāt tāta jāyate /
ViPur, 1, 22, 50.1 tatrājñānanirodhena yogino yānti ye layam /
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 5, 1, 42.1 aṇoraṇīyāṃsamasatsvarūpaṃ tvāṃ paśyato 'jñānanivṛttiragryā /
ViPur, 5, 30, 21.2 ajñānaṃ jñānasadbhāvabhūtaṃ bhūteśa nāśaya //
ViPur, 5, 34, 4.2 avatīrṇastvamityukto janairajñānamohitaiḥ //
ViPur, 5, 36, 5.1 tato vidhvaṃsayāmāsa yajñānajñānamohitaḥ /
ViPur, 6, 5, 21.1 ajñānatamasācchanno mūḍhāntaḥkaraṇo naraḥ /
ViPur, 6, 5, 24.1 evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat /
ViPur, 6, 5, 25.1 ajñānaṃ tāmaso bhāvaḥ kāryārambhāpravṛttayaḥ /
ViPur, 6, 5, 62.1 andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam /
ViPur, 6, 5, 87.2 saṃdṛśyate vāpyavagamyate vā tajjñānam ajñānam ato 'nyad uktam //
ViPur, 6, 7, 22.2 duḥkhājñānamalā dharmāḥ prakṛtes te tu nātmanaḥ //
ViPur, 6, 7, 94.2 bhavaty abhedī bhedaś ca tasyājñānakṛto bhavet //
ViPur, 6, 7, 95.1 vibhedajanake 'jñāne nāśam ātyantikaṃ gate /
Viṣṇusmṛti
ViSmṛ, 53, 6.1 ajñānataś cāndrāyaṇadvayaṃ kuryāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.4 tad eva tamasā anuviddham adharmājñānāvairāgyānaiśvaryopagaṃ bhavati /
YSBhā zu YS, 2, 34.1, 13.1 te khalvamī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 14.1 duḥkham ajñānaṃ cānantaṃ phalaṃ yeṣām iti pratipakṣabhāvanam //
Yājñavalkyasmṛti
YāSmṛ, 3, 226.1 prāyaścittair apaity eno yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 255.1 ajñānāt tu surāṃ pītvā reto viṇmūtram eva ca /
YāSmṛ, 3, 308.1 niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet /
Śatakatraya
ŚTr, 2, 71.1 yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti /
ŚTr, 3, 19.1 ajānan dāhātmyaṃ patatu śalabhas tīvradahane sa mīno 'py ajñānād baḍiśayutam aśnātu piśitam /
ŚTr, 3, 21.1 tuṅgaṃ veśma sutāḥ satām abhimatāḥ saṅkhyātigāḥ sampadaḥ kalyāṇī dayitā vayaś ca navam ityajñānamūḍho janaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 73.1 kāmo mithyātvamajñānaṃ nidrā cāviratistathā /
Acintyastava
Acintyastava, 1, 21.1 ajñānenāvṛto yena yathāvan na prapadyate /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 9.2 prajvālyājñānagahanaṃ vītaśokaḥ sukhī bhava //
Aṣṭāvakragīta, 2, 7.1 ātmājñānāj jagad bhāti ātmajñānān na bhāsate /
Aṣṭāvakragīta, 2, 7.2 rajjvajñānād ahir bhāti tajjñānād bhāsate na hi //
Aṣṭāvakragīta, 2, 9.1 aho vikalpitaṃ viśvam ajñānān mayi bhāsate /
Aṣṭāvakragīta, 2, 15.2 ajñānād bhāti yatredaṃ so 'ham asmi nirañjanaḥ //
Aṣṭāvakragīta, 2, 17.1 bodhamātro 'ham ajñānād upadhiḥ kalpito mayā /
Aṣṭāvakragīta, 3, 2.1 ātmājñānād aho prītir viṣayabhramagocare /
Aṣṭāvakragīta, 3, 2.2 śukter ajñānato lobho yathā rajatavibhrame //
Aṣṭāvakragīta, 12, 6.1 karmānuṣṭhānam ajñānād yathaivoparamas tathā /
Aṣṭāvakragīta, 15, 16.1 tavaivājñānato viśvaṃ tvam ekaḥ paramārthataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 48.1 aho me paśyatājñānaṃ hṛdi rūḍhaṃ durātmanaḥ /
BhāgPur, 3, 7, 7.1 etasmin me mano vidvan khidyate 'jñānasaṃkaṭe /
BhāgPur, 3, 12, 2.2 mahāmohaṃ ca mohaṃ ca tamaś cājñānavṛttayaḥ //
BhāgPur, 4, 2, 9.2 sādhūnāṃ bruvato vṛttaṃ nājñānān na ca matsarāt //
BhāgPur, 10, 2, 35.1 sattvaṃ na ceddhātaridaṃ nijaṃ bhavedvijñānamajñānabhidāpamārjanam /
BhāgPur, 10, 4, 26.2 ajñānaprabhavāhaṃdhīḥ svapareti bhidā yataḥ //
BhāgPur, 11, 5, 17.1 eta ātmahano 'śāntā ajñāne jñānamāninaḥ /
Bhāratamañjarī
BhāMañj, 6, 88.2 ajñānapihite jñāne kiṃ tveṣā karmavāsanā //
BhāMañj, 6, 89.1 jñānenotsāritājñānāḥ parāṃ niṣṭhāmupāgatāḥ /
BhāMañj, 6, 152.1 asaktir naśvare nityaṃ jñānam ajñānamanyathā /
BhāMañj, 6, 168.1 dambhamānamadakrodhapāruṣyājñānacāpalaiḥ /
BhāMañj, 8, 157.1 rakṣanpratijñāmajñānaṃ nirasya krodhasaṃbhavam /
BhāMañj, 13, 17.1 taṃ kadāciddvijaḥ kaścidajñānāvāptakilbiṣam /
BhāMañj, 13, 627.1 pāpamarjitamajñānātkathaṃ naśyati dehinām /
BhāMañj, 13, 1228.2 varākaḥ pannago nāyamajñānādvadhamarhati //
BhāMañj, 13, 1590.2 kilbiṣājñānaśeṣāṇāṃ punaḥ puṇyaphalaṃ kutaḥ //
Garuḍapurāṇa
GarPur, 1, 12, 3.9 oṃ ajñānāya namaḥ /
GarPur, 1, 30, 6.14 oṃ ajñānāya namaḥ /
GarPur, 1, 31, 15.20 oṃ ajñānāya namaḥ /
GarPur, 1, 32, 18.13 oṃ ajñānāya namaḥ /
GarPur, 1, 40, 6.11 oṃ hāṃ ajñānāya namaḥ /
GarPur, 1, 43, 39.1 jñānato 'jñānato vāpi pūjanādi kṛtaṃ mayā /
GarPur, 1, 105, 55.2 ajñānakṛtapāpasya nāśaḥ sandhyātraye kṛte //
GarPur, 1, 124, 11.1 evamajñānataḥ puṇyaṃ jñānāt puṇyam athākṣayam /
GarPur, 1, 127, 5.1 ajñānena yathā jñānaṃ śaucam āśaucakaṃ yathā /
GarPur, 1, 131, 19.2 puṣkarākṣa nimagno 'haṃ mahatyajñānasāgare //
GarPur, 1, 154, 13.1 gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ /
GarPur, 1, 166, 33.2 gandhājñānaṃ smṛtidhvaṃsastrāsaḥ śvāsaśca jāyate //
Hitopadeśa
Hitop, 3, 17.5 evam uktavati dūte yūthapatir bhayād idam āha praṇidhe idam ajñānataḥ kṛtam /
Hitop, 3, 17.9 uktaṃ ca tena deva ajñānād anenāparādhaḥ kṛtaḥ /
Hitop, 4, 89.1 ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam /
Kathāsaritsāgara
KSS, 2, 5, 135.1 eṣā tu śīlamevaikaṃ rarakṣājñānatastadā /
Mātṛkābhedatantra
MBhT, 7, 16.1 ajñānatimirāndhasya jñānāñjanaśalākayā /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 27.1 ityādy ajñānamūḍhānāṃ matam āśritya durdhiyaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 3.0 na ca tad ātmano 'nādikālīnatayājñānakriyāśaktivan nityam eṣṭavyam aniṣṭaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 3.0 vyatyayena viparyayeṇaite rāgam utsṛjya vairāgyavivarjitās tāmasāḥ adharmājñānānaiśvaryarūpāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 3.0 athādharmāt tiryagādiyonikrāntiḥ ajñānānnirayāvāptiḥ avairāgyādbandhaḥ anaiśvaryād vighātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
Rasahṛdayatantra
RHT, 19, 55.1 kathamapi yaccājñānāt nāgādikalaṅkito raso bhuktaḥ /
Rasaratnākara
RRĀ, R.kh., 6, 4.1 ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /
Rasendracintāmaṇi
RCint, 3, 224.1 kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /
Rasendracūḍāmaṇi
RCūM, 16, 73.2 yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ //
Skandapurāṇa
SkPur, 3, 4.2 so 'jñānātpitaraṃ brahmā na veda tamasāvṛtaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 2.0 tadajñānaṃ pradarśayiṣyamāṇasvarūpeṇonmeṣarūpeṇa cedviluptaṃ nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt kutaḥ syānna bhaved ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 2.0 tadajñānaṃ pradarśayiṣyamāṇasvarūpeṇonmeṣarūpeṇa cedviluptaṃ nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt kutaḥ syānna bhaved ityarthaḥ //
Tantrasāra
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
TantraS, 1, 17.0 ajñānaṃ kila bandhahetur uditaḥ śāstre malaṃ tat smṛtaṃ pūrṇajñānakalodaye tad akhilaṃ nirmūlatāṃ gacchati //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
Tantrāloka
TĀ, 1, 22.2 ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam //
TĀ, 1, 23.1 malamajñānamicchanti saṃsārāṅkurakāraṇam /
TĀ, 1, 25.1 ajñānamiti na jñānābhāvaścātiprasaṅgataḥ /
TĀ, 1, 26.2 jñānameva tadajñānaṃ śivasūtreṣu bhāṣitam //
TĀ, 1, 30.1 dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate /
TĀ, 1, 35.2 avacchedairna tatkutrāpyajñānaṃ satyamuktidam //
TĀ, 1, 36.1 jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ /
TĀ, 1, 37.1 tatra puṃso yadajñānaṃ malākhyaṃ tajjam apyaya /
TĀ, 1, 38.2 tadajñānaṃ na buddhyaṃśo 'dhyavasāyādyabhāvataḥ //
TĀ, 1, 40.1 dhīrjāyate tadā tādṛgjñānamajñānaśabditam /
TĀ, 1, 43.1 tatra dīkṣādinā pauṃsnamajñānaṃ dhvaṃsi yadyapi /
TĀ, 1, 44.1 bauddhajñānena tu yadā bauddhamajñānajṛmbhitam /
TĀ, 1, 46.1 jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau /
TĀ, 1, 48.1 dīkṣayā galite 'pyantarajñāne pauruṣātmani /
TĀ, 1, 49.2 dehānte 'pi na mokṣaḥ syātpauruṣājñānahānitaḥ //
TĀ, 1, 50.1 bauddhājñānanivṛttau tu vikalponmūlanāddhruvam /
TĀ, 1, 144.1 jñānasya cābhyupāyo yo na tadajñānamucyate /
TĀ, 6, 59.2 na muktāste tadajñānabandhanaikādhivāsitāḥ //
TĀ, 26, 50.1 jñānadīpadyutidhvastasamastājñānasaṃcayāḥ /
Ānandakanda
ĀK, 1, 2, 153.6 aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ /
ĀK, 1, 2, 228.2 jñānājñānaguṇā lokā gandharvoragarākṣasāḥ //
ĀK, 1, 15, 301.2 ajñānopahatāḥ kecit kecin nāstīti śaṅkayā //
ĀK, 1, 15, 302.2 tatkalpājñānataḥ kecitkecid guruvivarjitāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 35.2, 4.0 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Vim., 1, 23, 6.0 mohāditi ajñānāt pramādāditi jñātvāpi rāgād ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 1.0 idānīṃ saṃkṣepeṇa saṃsārahetumajñānaṃ tathā mokṣahetuṃ ca samyagjñānaṃ darśayannāha sarvamityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 1.0 ajñānam iti tatrādyaṃ caitanyasphārarūpiṇi //
ŚSūtraV zu ŚSūtra, 3, 18.1, 2.0 tenaivājñānasahakṛttattatkarmānuṣaṅgiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 35.1, 1.0 mohaḥ svākhyātir ajñānaṃ tena yaḥ pratisaṃhataḥ //
Bhāvaprakāśa
BhPr, 6, 8, 119.1 ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 74.2 darśanād eva pāpāni jñānājñānakṛtāni ca //
GokPurS, 11, 74.3 kṛto mayāparādhas te gaṅge 'jñānāc ca mohataḥ //
Haribhaktivilāsa
HBhVil, 1, 153.2 brahmahatyāsahasrāṇi jñānājñānakṛtāni ca //
HBhVil, 1, 223.1 ajñānatūlarāśeś ca analaḥ kṣaṇamātrataḥ /
HBhVil, 5, 135.2 trike'jñānam avairāgyam anaiśvaryaṃ ca pārśvayoḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 90.2 ajñāne'pi hi śūnyatām upagate jñānendriye śāmyati sūryācandramasau tathā ca pihite pañcatvameti sphuṭam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 44.1 kṣatriyaṃ mṛtam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 3, 45.1 śavaṃ ca vaiśyam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 6, 25.2 ajñānāccaikabhaktena tv ahorātreṇa śudhyati //
ParDhSmṛti, 6, 32.1 bhuṅkte 'jñānād dvijaśreṣṭhaś caṇḍālānnaṃ kathaṃcana /
ParDhSmṛti, 6, 56.2 snehād vā yadi vā lobhād bhayād ajñānato 'pi vā //
ParDhSmṛti, 8, 3.2 ajñānāt kṛṣikartāro brāhmaṇā nāmadhārakāḥ //
ParDhSmṛti, 10, 11.1 ajñānena tu yo gacchet kuryāc cāndrāyaṇadvayam /
ParDhSmṛti, 11, 5.1 yadi bhuktaṃ tu vipreṇa ajñānād āpadāpi vā /
ParDhSmṛti, 11, 10.1 uṣṭrīkṣīram avikṣīram ajñānād bhuñjate dvijaḥ /
ParDhSmṛti, 11, 16.1 ajñānād bhuñjate viprāḥ sūtake mṛtake 'pi vā /
ParDhSmṛti, 12, 2.1 ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭam eva ca /
ParDhSmṛti, 12, 55.2 snātvāvalokayet sūryam ajñānāt spṛśate yadi //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 180.2 saṃsāracakrasyājñānānnirvṛtiṃ na vijānate //
SDhPS, 5, 189.2 pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ //
SDhPS, 5, 190.1 evamajñānasaṃmūḍhe loke sarvaviduttamaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 39.2 ajñānācca pramādācca kṛtaṃ pāpaṃ vinaśyati //
SkPur (Rkh), Revākhaṇḍa, 43, 25.1 ajñānatimirāndhasya jñānāṃjanaśalākayā //
SkPur (Rkh), Revākhaṇḍa, 44, 25.1 mucyante pātakaiḥ sarvair ajñānajñānasaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 31.1 ajñānād yatkṛtaṃ pāpaṃ bālabhāvācca yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 77, 6.2 ajñānān naśyate kṣipraṃ nottaraṃ tu kadācana //
SkPur (Rkh), Revākhaṇḍa, 103, 157.3 gṛhapaścādgato bālo hyajñānādghātitastvayā //
SkPur (Rkh), Revākhaṇḍa, 125, 31.1 dvādaśābdena yat pāpam ajñānajñānasaṃcitam /
SkPur (Rkh), Revākhaṇḍa, 137, 6.1 tatrasthāstanna jānanti narājñānabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 4.1 ajñānatimirāndhā ye pumāṃsaḥ pāpakāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 29.1 ajñānādbālabhāvena yūkā kaṇṭe 'dhiropitā /
SkPur (Rkh), Revākhaṇḍa, 171, 48.2 ajñānād dṛṣṭimāndyācca skhalanaṃ kṣantumarhatha //
SkPur (Rkh), Revākhaṇḍa, 198, 25.2 yanmayā 'pakṛtaṃ tāta tavājñānavaśādbahu /
SkPur (Rkh), Revākhaṇḍa, 209, 52.1 ajñānena mayā sava yaduktaṃ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 218, 28.2 kenedamātmanāśāya hyajñānāt sāhasaṃ kṛtam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 217.2 dvātriṃśadaparādhānyo jñānājñānāc cared dhareḥ //
SātT, 7, 12.2 jñānājñānāddharer nāmakīrtanāt puruṣasya hi //
SātT, 7, 55.1 ajñānataḥ kṛte vipra tatprasādena naśyati /