Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 115.1 yadāśrauṣaṃ māmakānāṃ variṣṭhān dhanaṃjayenaikarathena bhagnān /
MBh, 1, 1, 121.1 yadāśrauṣaṃ vāsudeve prayāte rathasyaikām agratas tiṣṭhamānām /
MBh, 1, 1, 126.1 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ nighnantam ājāvayutaṃ rathānām /
MBh, 1, 1, 132.1 yadāśrauṣaṃ cāsmadīyān mahārathān vyavasthitān arjunasyāntakāya /
MBh, 1, 1, 134.2 mahārathāḥ pārtham aśaknuvantastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 168.1 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam /
MBh, 1, 1, 173.2 mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ //
MBh, 1, 2, 14.1 akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām /
MBh, 1, 2, 15.2 eko ratho gajaścaiko narāḥ pañca padātayaḥ /
MBh, 1, 2, 19.1 akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ /
MBh, 1, 2, 53.1 rathātirathasaṃkhyā ca parvoktaṃ tadanantaram /
MBh, 1, 2, 148.1 ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ /
MBh, 1, 2, 149.1 tataścāpyabhiniryātrā rathāśvanaradantinām /
MBh, 1, 2, 150.4 rathātirathasaṃkhyānam ambopākhyānam eva ca /
MBh, 1, 2, 156.4 rathād āplutya vegena svayaṃ kṛṣṇa udāradhīḥ /
MBh, 1, 2, 157.2 vinighnan niśitair bāṇai rathād bhīṣmam apātayat /
MBh, 1, 2, 162.1 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ /
MBh, 1, 2, 163.3 yatra bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 1, 2, 164.2 saumadattir virāṭaśca drupadaśca mahārathaḥ /
MBh, 1, 2, 171.13 tadbhayāt keśavo bhūmiṃ prāveśayata taṃ ratham /
MBh, 1, 2, 171.14 dvairathe yatra pārthena hataḥ karṇo mahārathaḥ //
MBh, 1, 2, 174.1 vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ /
MBh, 1, 2, 175.1 śalyasya nidhanaṃ cātra dharmarājān mahārathāt /
MBh, 1, 2, 179.1 vyapayāteṣu pārtheṣu trayaste 'bhyāyayū rathāḥ /
MBh, 1, 2, 180.1 pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ /
MBh, 1, 2, 180.4 yatraivam uktvā rājānam apakramya trayo rathāḥ /
MBh, 1, 2, 187.2 maṇiṃ tathā samādāya droṇaputrān mahārathāt /
MBh, 1, 2, 232.2 prāptaṃ devarathaṃ svargān neṣṭavān yatra dharmarāṭ /
MBh, 1, 2, 232.21 devānāṃ vacanād yatra tanuṃ tyaktvā mahārathaḥ /
MBh, 1, 2, 233.25 jitvā nṛpān rathāṃstyaktvā bhīmasena bhavatprabhuḥ /
MBh, 1, 14, 21.3 ādityarathamadhyāste sārathyaṃ samakalpayat /
MBh, 1, 14, 21.7 so 'pi taṃ ratham āruhya bhānor amitatejasaḥ /
MBh, 1, 20, 15.19 sūryatejovinihatāṃllokān dagdhuṃ mahārathaḥ /
MBh, 1, 55, 37.2 iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam //
MBh, 1, 56, 11.2 yad yacca kṛtavantaste tatra tatra mahārathāḥ //
MBh, 1, 56, 32.24 rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam /
MBh, 1, 57, 22.2 haribhir vājibhir yuktam antarikṣagataṃ ratham /
MBh, 1, 57, 29.1 mahāratho magadharāḍ viśruto yo bṛhadrathaḥ /
MBh, 1, 57, 82.2 sūryācca kuntikanyāyāṃ jajñe karṇo mahārathaḥ /
MBh, 1, 57, 99.6 vaiśyāputro yuyutsuśca ekādaśa mahārathāḥ //
MBh, 1, 58, 2.1 yadartham iha sambhūtā devakalpā mahārathāḥ /
MBh, 1, 61, 72.1 śakunir nāma yastvāsīd rājā loke mahārathaḥ /
MBh, 1, 61, 86.10 tasyāyaṃ bhavitā putro bālo bhuvi mahārathaḥ /
MBh, 1, 61, 86.18 mahārathānāṃ vīrāṇāṃ kadanaṃ ca kariṣyati /
MBh, 1, 61, 86.21 tato mahārathair vīraiḥ sametya bahubhī raṇe /
MBh, 1, 61, 87.1 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham /
MBh, 1, 61, 89.1 āmuktakavacaḥ karṇo yastu jajñe mahārathaḥ /
MBh, 1, 63, 4.2 rathanemisvanaiścāpi sanāgavarabṛṃhitaiḥ /
MBh, 1, 63, 12.1 suparṇapratimenātha rathena vasudhādhipaḥ /
MBh, 1, 79, 17.2 na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MBh, 1, 79, 18.4 yatrāśvarathamukhyānām aśvānāṃ syād gataṃ na ca /
MBh, 1, 79, 23.22 hastyaśvarathayugyānām adhvā na syāt kadācana /
MBh, 1, 88, 12.2 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 88, 13.2 yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 88, 14.2 ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā /
MBh, 1, 88, 16.2 te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ /
MBh, 1, 88, 19.3 evaṃvṛtto hrīniṣedhaśca yasmāt tasmācchibir atyagād vai rathena //
MBh, 1, 89, 5.1 pravīreśvararaudrāśvāstrayaḥ putrā mahārathāḥ /
MBh, 1, 89, 7.2 manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ /
MBh, 1, 89, 9.2 sthaṇḍilepur vanepuśca sthalepuśca mahārathaḥ //
MBh, 1, 89, 24.2 hastyaśvarathasampūrṇā manuṣyakalilā bhṛśam //
MBh, 1, 89, 52.2 devāpiḥ śaṃtanuścaiva bāhlīkaśca mahārathaḥ //
MBh, 1, 89, 53.2 śaṃtanuśca mahīṃ lebhe bāhlīkaśca mahārathaḥ //
MBh, 1, 89, 54.1 bharatasyānvaye jātāḥ sattvavanto mahārathāḥ /
MBh, 1, 89, 55.1 evaṃvidhāścāpyapare devakalpā mahārathāḥ /
MBh, 1, 89, 55.23 kṛtvā paitāmahe loke vāsaṃ cakre mahārathaḥ //
MBh, 1, 92, 36.4 ratham āropya tāṃ devīṃ jagāma sa tayā saha /
MBh, 1, 94, 20.2 mahābalo mahāsattvo mahāvīryo mahārathaḥ //
MBh, 1, 94, 64.9 tvaṃ sārathe pitur mahyaṃ sakhāsi rathadhūrgataḥ /
MBh, 1, 94, 91.2 adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti //
MBh, 1, 94, 92.1 evam uktvā tu bhīṣmastāṃ ratham āropya bhāminīm /
MBh, 1, 96, 4.1 tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt /
MBh, 1, 96, 7.2 ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ //
MBh, 1, 96, 13.2 sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam /
MBh, 1, 96, 18.2 rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ /
MBh, 1, 96, 23.1 tasyāti puruṣān anyāṃllāghavaṃ rathacāriṇaḥ /
MBh, 1, 96, 25.1 tatastaṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ /
MBh, 1, 96, 29.2 nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ //
MBh, 1, 96, 29.2 nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ //
MBh, 1, 98, 2.2 nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm //
MBh, 1, 105, 2.10 yathāgataṃ samājagmur gajair aśvai rathaistathā /
MBh, 1, 105, 7.40 gajān aśvān rathāṃścaiva vāsāṃsyābharaṇāni ca /
MBh, 1, 105, 7.58 gajavājirathaughena balena mahatāgamat /
MBh, 1, 105, 9.2 prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām //
MBh, 1, 105, 17.2 goratnānyaśvaratnāni ratharatnāni kuñjarān //
MBh, 1, 105, 24.2 hastyaśvaratharatnaiśca gobhir uṣṭrair athāvikaiḥ /
MBh, 1, 107, 2.1 pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ /
MBh, 1, 107, 5.2 samutpannā daivatebhyaḥ pañca putrā mahārathāḥ //
MBh, 1, 107, 37.2 mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā /
MBh, 1, 111, 35.2 tatra trīñ janayāmāsa durjayādīn mahārathān //
MBh, 1, 116, 30.23 mādryāśca balināṃ śreṣṭhaḥ śalyo bhrātā mahārathaḥ /
MBh, 1, 117, 23.18 surāsuroragāṃścaiva vīryād ekaratho jayet /
MBh, 1, 119, 30.9 te rathair nagarākārair deśajaiśca gajottamaiḥ /
MBh, 1, 119, 38.33 rathair gajaistathā cāśvair yānaiścānyair anekaśaḥ /
MBh, 1, 119, 43.27 te rathair nagarākārair deśajaiśca hayottamaiḥ /
MBh, 1, 120, 21.1 tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ /
MBh, 1, 121, 21.14 aśvatthāmeti vikhyāto bhaviṣyati mahārathaḥ //
MBh, 1, 123, 6.18 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 123, 7.1 tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca /
MBh, 1, 123, 15.2 rathair viniryayuḥ sarve mṛgayām arimardanāḥ //
MBh, 1, 123, 39.12 yudhiṣṭhiro rathaśreṣṭhastomareṣvadhiko 'bhavat //
MBh, 1, 123, 41.6 yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ //
MBh, 1, 123, 42.1 prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ /
MBh, 1, 123, 63.2 pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham //
MBh, 1, 123, 74.1 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 124, 27.1 kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt /
MBh, 1, 125, 21.1 kṣaṇāt prāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ /
MBh, 1, 125, 21.2 kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm //
MBh, 1, 126, 36.3 kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ /
MBh, 1, 127, 3.2 putreti paripūrṇārtham abravīd rathasārathiḥ //
MBh, 1, 127, 17.2 ratham āruhya padbhyāṃ vā vināmayatu kārmukam //
MBh, 1, 128, 3.1 tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ /
MBh, 1, 128, 4.8 tato rathapadātyoghāḥ kuñjarāḥ sādibhiḥ saha /
MBh, 1, 128, 4.14 tato rathena śubhreṇa samāsādya tu kauravān /
MBh, 1, 128, 4.24 tam udyantaṃ rathenaikam āśukāriṇam āhave /
MBh, 1, 128, 4.44 abhivādya tato droṇaṃ rathān āruhya pāṇḍavāḥ /
MBh, 1, 128, 4.49 āyājjavena kaunteyo rathaghoṣeṇa nādayan /
MBh, 1, 128, 4.59 gajān aśvān rathāṃścaiva pātayāmāsa pāṇḍavaḥ /
MBh, 1, 128, 4.62 kālayan rathanāgāśvān saṃcacāra vṛkodaraḥ /
MBh, 1, 128, 4.65 hayaughāṃśca gajaughāṃśca rathaughāṃśca samantataḥ /
MBh, 1, 128, 4.94 pārthastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 1, 128, 4.98 sāśvaṃ sasūtaṃ sarathaṃ pārthaṃ vivyādha satvaraḥ /
MBh, 1, 128, 4.111 pāñcālasya rathasyeṣām āplutya sahasānadat /
MBh, 1, 128, 4.112 pāñcālaratham āsthāya avitrasto dhanaṃjayaḥ /
MBh, 1, 128, 4.122 atṛpto yuddhadharmeṣu nyavartata mahārathaḥ /
MBh, 1, 130, 1.20 kṛtāstrā labdhalakṣāśca pāṇḍuputrā mahārathāḥ /
MBh, 1, 133, 1.2 pāṇḍavāstu rathān yuktvā sadaśvair anilopamaiḥ /
MBh, 1, 137, 16.44 pravṛttimāṃl labdhalakṣyo rathayānaviśāradaḥ /
MBh, 1, 137, 16.60 kathaṃ te tāta jīvanti pāṇḍoḥ putrā mahārathāḥ /
MBh, 1, 139, 2.6 yadṛcchayā tān apaśyat pāṇḍuputrān mahārathān /
MBh, 1, 144, 1.3 apakramya yayū rājaṃstvaramāṇā mahārathāḥ //
MBh, 1, 144, 4.1 kvacid vahanto jananīṃ tvaramāṇā mahārathāḥ /
MBh, 1, 144, 15.1 putrāstava ca mādryāśca sarva eva mahārathāḥ /
MBh, 1, 145, 1.2 ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ /
MBh, 1, 145, 2.2 ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ /
MBh, 1, 155, 39.1 so 'dhyārohad rathavaraṃ tena ca prayayau tadā /
MBh, 1, 155, 50.7 so 'dhyārohad rathavaraṃ tena samprayayau gṛham /
MBh, 1, 156, 1.6 sarve cāsvasthamanaso babhūvuste mahārathāḥ //
MBh, 1, 157, 16.22 susamiddhān mahābhāgaḥ somakānāṃ mahārathaḥ /
MBh, 1, 157, 16.32 mahārathāḥ kṛtāstrāśca sameṣyantīha bhūmipāḥ /
MBh, 1, 158, 28.3 pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat //
MBh, 1, 158, 37.1 astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ /
MBh, 1, 158, 49.1 vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam /
MBh, 1, 175, 13.2 mahārathāḥ kṛtāstrāśca samupaiṣyanti bhūmipāḥ //
MBh, 1, 176, 4.2 tatra tatra vasantaśca śanair jagmur mahārathāḥ //
MBh, 1, 177, 13.1 madrarājastathā śalyaḥ sahaputro mahārathaḥ /
MBh, 1, 177, 14.1 kauravyaḥ somadattaśca putrāścāsya mahārathāḥ /
MBh, 1, 177, 19.2 bṛhadratho bāhlikaśca śrutāyuśca mahārathaḥ //
MBh, 1, 181, 4.1 iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ /
MBh, 1, 181, 4.9 hastinā hastinaṃ jaghne rathena ratham uttamam /
MBh, 1, 181, 4.9 hastinā hastinaṃ jaghne rathena ratham uttamam /
MBh, 1, 181, 8.5 na kaścid aśvaṃ na gajaṃ rathaṃ vāpyāruroha vai /
MBh, 1, 181, 21.2 brahmaṃ tejastadājayyaṃ manyamāno mahārathaḥ /
MBh, 1, 181, 25.14 yuddhvā ca suciraṃ kālaṃ dhanuṣā sa mahārathaḥ /
MBh, 1, 184, 11.2 astrāṇi divyāni rathāṃśca nāgān khaḍgān gadāścāpi paraśvadhāṃśca //
MBh, 1, 186, 2.1 ime rathāḥ kāñcanapadmacitrāḥ sadaśvayuktā vasudhādhipārhāḥ /
MBh, 1, 186, 7.1 rathāśvavarmāṇi ca bhānumanti khaḍgā mahānto 'śvarathāśca citrāḥ /
MBh, 1, 186, 7.1 rathāśvavarmāṇi ca bhānumanti khaḍgā mahānto 'śvarathāśca citrāḥ /
MBh, 1, 188, 22.56 sūryasya ca rathaṃ divyam āruhya bhagavān prabhuḥ /
MBh, 1, 190, 13.2 ahanyahanyuttamarūpadhāriṇo mahārathāḥ kauravavaṃśavardhanāḥ //
MBh, 1, 190, 15.1 kṛte vivāhe drupado dhanaṃ dadau mahārathebhyo bahurūpam uttamam /
MBh, 1, 190, 15.2 śataṃ rathānāṃ varahemabhūṣiṇāṃ caturyujāṃ hemakhalīnamālinām //
MBh, 1, 191, 17.2 rathāṃśca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān //
MBh, 1, 192, 7.95 rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ /
MBh, 1, 192, 7.125 prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ /
MBh, 1, 192, 7.129 rathān vai meghanirghoṣān yuktān paramavājibhiḥ /
MBh, 1, 192, 7.131 tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān /
MBh, 1, 192, 7.142 karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat /
MBh, 1, 192, 7.145 tau jagmatur asambhrāntau phalgunasya rathaṃ prati /
MBh, 1, 192, 7.152 nimeṣāntaramātreṇa ratham aśvair ayojayat /
MBh, 1, 192, 7.153 upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau /
MBh, 1, 192, 7.161 hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ /
MBh, 1, 192, 7.166 abhipetur naravyāghram arjunapramukhā rathāḥ /
MBh, 1, 192, 7.169 rathā dhvajāḥ patākāśca sarvam antaradhīyata /
MBh, 1, 192, 7.171 rathenātha mahābāhur arjuno 'bhyapatat punaḥ /
MBh, 1, 192, 7.177 apovāha rathenāśu sūtaḥ parapuraṃjayam /
MBh, 1, 197, 21.3 caidyaśca yeṣāṃ bhrātā ca śiśupālo mahārathaḥ //
MBh, 1, 198, 2.1 yathaiva pāṇḍoste vīrāḥ kuntīputrā mahārathāḥ /
MBh, 1, 198, 5.2 diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ //
MBh, 1, 198, 7.2 evam uktastataḥ kṣattā ratham āruhya śīghragam /
MBh, 1, 199, 11.7 rathānāṃ ca sahasraṃ vai suvarṇamaṇicitritam /
MBh, 1, 199, 14.1 taiste parivṛtā vīrāḥ śobhamānā mahārathāḥ /
MBh, 1, 199, 25.68 rathair nāgair hayaiścāpi sahitāstu padātibhiḥ //
MBh, 1, 199, 28.1 tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ /
MBh, 1, 200, 20.3 yathā ca sarveṣu samaṃ tat kuruṣva mahārathāḥ //
MBh, 1, 210, 15.5 rathena kāñcanāṅgena dvārakām abhijagmivān //
MBh, 1, 212, 1.317 māmakaṃ ratham āruhya sainyasugrīvayojitam /
MBh, 1, 212, 1.339 sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya /
MBh, 1, 212, 1.341 kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca /
MBh, 1, 212, 1.343 sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ /
MBh, 1, 212, 1.347 rathenānena yāsyāmi mahāvratasamāpanam /
MBh, 1, 212, 1.350 rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti /
MBh, 1, 212, 1.351 yojayitvā rathavaraṃ kalyāṇair abhibhāṣya tām /
MBh, 1, 212, 1.354 ratho 'yaṃ rathināṃ śreṣṭha ānītastava śāsanāt /
MBh, 1, 212, 1.356 nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā /
MBh, 1, 212, 1.367 āruroha rathaśreṣṭhaṃ śuklavāsā dhanaṃjayaḥ /
MBh, 1, 212, 1.371 dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam /
MBh, 1, 212, 1.372 abhīśuhastāṃ suśroṇīm arjunena rathe sthitām /
MBh, 1, 212, 1.378 upapannastvayā vīraḥ sarvalokamahārathaḥ /
MBh, 1, 212, 1.384 dadṛśustaṃ rathaśreṣṭhaṃ janā jīmūtaniḥsvanam /
MBh, 1, 212, 1.385 subhadrāsaṃgṛhītasya rathasya mahato ravam /
MBh, 1, 212, 1.387 subhadrayā ca sampanne tiṣṭhan rathavare 'rjunaḥ /
MBh, 1, 212, 1.389 pārthaḥ subhadrāsahito virarāja mahārathaḥ /
MBh, 1, 212, 1.415 udīrṇarathanāgāśvam anīkam abhivīkṣya tat /
MBh, 1, 212, 1.418 yudhyamānasya saṃgrāme rathaṃ tava nararṣabha /
MBh, 1, 212, 1.429 rathair bahuvidhair hṛṣṭāḥ sadaśvaiśca mahājavaiḥ /
MBh, 1, 212, 1.437 nirdhanuṣkān vikavacān virathāṃśca mahārathān /
MBh, 1, 212, 1.445 tato rathavarāt tūrṇam avaruhya nararṣabhaḥ /
MBh, 1, 212, 1.459 imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam /
MBh, 1, 212, 1.469 kṛṣṇasya matam āsthāya kṛṣṇasya ratham āsthitaḥ /
MBh, 1, 212, 3.1 rathena kāñcanāṅgena kalpitena yathāvidhi /
MBh, 1, 212, 5.2 yuktaḥ senānuyātreṇa ratham āropya mādhavīm /
MBh, 1, 212, 7.3 tām abhidrutya kaunteyaḥ prasahyāropayad ratham /
MBh, 1, 212, 8.2 rathenākāśagenaiva prayayau svapuraṃ prati //
MBh, 1, 212, 14.1 bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ /
MBh, 1, 212, 17.1 yojayadhvaṃ rathān āśu prāsān āharateti ca /
MBh, 1, 212, 18.1 sūtān uccukruśuḥ kecid rathān yojayateti ca /
MBh, 1, 212, 19.1 ratheṣvānīyamāneṣu kavaceṣu dhvajeṣu ca /
MBh, 1, 213, 9.1 sa ca nāma rathastādṛṅ madīyāste ca vājinaḥ /
MBh, 1, 213, 21.1 tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ /
MBh, 1, 213, 22.11 yojayantaḥ sadaśvāṃśca yānayugyaṃ rathāṃstathā /
MBh, 1, 213, 23.2 vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ //
MBh, 1, 213, 41.1 rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām /
MBh, 1, 213, 52.9 pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān //
MBh, 1, 213, 56.1 rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ /
MBh, 1, 213, 73.1 sahadevācchrutasenam etān pañca mahārathān /
MBh, 1, 215, 15.3 na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān //
MBh, 1, 215, 16.2 rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam //
MBh, 1, 216, 3.2 tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam /
MBh, 1, 216, 8.1 rathaṃ ca divyāśvayujaṃ kapipravaraketanam /
MBh, 1, 216, 12.1 āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā /
MBh, 1, 216, 15.1 sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam /
MBh, 1, 216, 16.3 āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā //
MBh, 1, 216, 20.1 labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī /
MBh, 1, 216, 25.8 pradakṣiṇaṃ parikramya kareṇa ratham aspṛśat /
MBh, 1, 216, 25.9 prīyamāṇo rathe tasminn abhavat kṛṣṇasārathiḥ /
MBh, 1, 216, 25.11 ratham āsthāya bībhatsuścakre 'dhijyaṃ mahad dhanuḥ /
MBh, 1, 217, 1.2 tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau /
MBh, 1, 217, 3.1 chidraṃ hi na prapaśyanti rathayor āśuvikramāt /
MBh, 1, 217, 3.2 āviddhāviva dṛśyete rathinau tau rathottamau //
MBh, 2, 1, 1.5 rathadhvajaṃ patākāśca śvetāśvaiḥ saha vīryavān /
MBh, 2, 1, 6.6 vicitrāṇi ca śastrāṇi rathāḥ kāmagamāstathā /
MBh, 2, 1, 20.2 janaughasya rathaughasya yānayugyasya caiva hi /
MBh, 2, 2, 12.1 kāñcanaṃ ratham āsthāya tārkṣyaketanam āśugam /
MBh, 2, 2, 16.2 ratham āruhya vīryavān /
MBh, 2, 2, 16.6 upāruhya rathaṃ śīghraṃ cāmaravyajane site /
MBh, 2, 2, 17.4 ratham āropya niryāto dhaumyo brāhmaṇapuṃgavaḥ /
MBh, 2, 4, 1.4 ayaṃ hi sūryasaṃkāśo jvalanasya rathottamaḥ /
MBh, 2, 5, 109.2 hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho //
MBh, 2, 11, 54.1 tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam /
MBh, 2, 12, 29.1 śīghragena rathenāśu sa dūtaḥ prāpya yādavān /
MBh, 2, 13, 57.1 evam ete rathāḥ sapta rājann anyānnibodha me /
MBh, 2, 13, 58.1 kahvaḥ śaṅkur nidāntaśca saptaivaite mahārathāḥ /
MBh, 2, 13, 58.3 niśaṭhaśca gadaścaiva sapta caite mahārathāḥ /
MBh, 2, 15, 6.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 22, 11.1 jarāsaṃdharathaṃ kṛṣṇo yojayitvā patākinam /
MBh, 2, 22, 13.2 ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt //
MBh, 2, 22, 15.2 śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ //
MBh, 2, 22, 16.2 rathena tena taṃ kṛṣṇa upāruhya yayau tadā //
MBh, 2, 22, 18.2 taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ //
MBh, 2, 22, 19.2 rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ //
MBh, 2, 22, 20.1 hayair divyaiḥ samāyukto ratho vāyusamo jave /
MBh, 2, 22, 21.1 asaṅgī devavihitastasmin rathavare dhvajaḥ /
MBh, 2, 22, 23.2 tasthau rathavare tasmin garutmān pannagāśanaḥ //
MBh, 2, 22, 26.1 tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam /
MBh, 2, 22, 39.1 jarāsaṃdhātmajaścaiva sahadevo mahārathaḥ /
MBh, 2, 22, 54.1 tenaiva rathamukhyena taruṇādityavarcasā /
MBh, 2, 23, 1.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 23, 7.2 agnidattena divyena rathenādbhutakarmaṇā //
MBh, 2, 24, 5.1 mṛdaṅgavaranādena rathanemisvanena ca /
MBh, 2, 24, 14.1 vijitya cāhave śūrān pārvatīyānmahārathān /
MBh, 2, 28, 14.1 tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca /
MBh, 2, 29, 3.2 rathanemininādaiśca kampayan vasudhām imām //
MBh, 2, 30, 14.2 nādayan rathaghoṣeṇa praviveśa purottamam //
MBh, 2, 31, 7.2 ṛtaḥ śalyo madrarājo bāhlikaśca mahārathaḥ //
MBh, 2, 31, 13.2 virāṭaḥ saha putraiśca mācellaśca mahārathaḥ /
MBh, 2, 31, 16.2 vṛṣṇayo nikhilenānye samājagmur mahārathāḥ //
MBh, 2, 41, 10.1 droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau /
MBh, 2, 42, 41.2 dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ //
MBh, 2, 42, 42.2 droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ //
MBh, 2, 42, 55.1 upasthitaṃ rathaṃ dṛṣṭvā tārkṣyapravaraketanam /
MBh, 2, 44, 9.2 tanmithyā bhrātaro hīme sahāyāste mahārathāḥ //
MBh, 2, 44, 10.2 sūtaputraśca rādheyo gautamaśca mahārathaḥ //
MBh, 2, 44, 12.2 tvayā ca sahito rājann etaiścānyair mahārathaiḥ /
MBh, 2, 44, 15.2 mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ //
MBh, 2, 45, 20.1 rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ /
MBh, 2, 45, 56.1 gaccha tvaṃ ratham āsthāya hayair vātasamair jave /
MBh, 2, 47, 12.2 yanavaiḥ sahito rājā bhagadatto mahārathaḥ //
MBh, 2, 47, 29.1 rathāṃśca vividhākārāñ jātarūpapariṣkṛtān /
MBh, 2, 48, 29.1 gajayuktā mahārāja rathāḥ ṣaḍviṃśatistathā /
MBh, 2, 48, 36.2 rathānām arbudaṃ cāpi pādātā bahavastathā //
MBh, 2, 49, 5.1 bāhlīko ratham āhārṣījjāmbūnadapariṣkṛtam /
MBh, 2, 51, 3.2 akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram //
MBh, 2, 52, 20.1 bāhlikena rathaṃ dattam āsthāya paravīrahā /
MBh, 2, 54, 5.1 saṃhrādano rājaratho ya ihāsmān upāvahat /
MBh, 2, 54, 5.2 jaitro rathavaraḥ puṇyo meghasāgaraniḥsvanaḥ //
MBh, 2, 54, 19.2 rathāstāvanta eveme hemabhāṇḍāḥ patākinaḥ /
MBh, 2, 54, 24.2 rathānāṃ śakaṭānāṃ ca hayānāṃ cāyutāni me /
MBh, 2, 55, 5.2 prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ //
MBh, 2, 60, 19.2 praviśya tad veśma mahārathānām ityabravīd draupadīṃ rājaputrīm //
MBh, 2, 63, 32.2 sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau /
MBh, 2, 65, 17.1 te rathānmeghasaṃkāśān āsthāya saha kṛṣṇayā /
MBh, 2, 66, 4.2 śatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ //
MBh, 2, 66, 11.1 āttaśastrā rathagatāḥ kupitāstāta pāṇḍavāḥ /
MBh, 2, 66, 13.2 svarathaṃ yojayitvāśu niryāta iti naḥ śrutam //
MBh, 2, 66, 15.1 te tvāsthāya rathān sarve bahuśastraparicchadān /
MBh, 2, 66, 15.2 abhighnanto rathavrātān senāyogāya niryayuḥ //
MBh, 2, 66, 25.2 tato droṇaḥ somadatto bāhlīkaśca mahārathaḥ /
MBh, 2, 66, 26.1 bhūriśravāḥ śāṃtanavo vikarṇaśca mahārathaḥ /
MBh, 2, 67, 6.1 viviśuste sabhāṃ tāṃ tu punar eva mahārathāḥ /
MBh, 2, 71, 47.2 saśastrarathapādātā bhogavantaśca putrakāḥ //
MBh, 2, 72, 4.3 pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ //
MBh, 2, 72, 22.1 tathaiva rathaśālāsu prādurāsīddhutāśanaḥ /
MBh, 2, 72, 24.2 kṛpaś ca somadattaś ca bāhlīkaś ca mahārathaḥ //
MBh, 2, 72, 26.2 sarathān sadhanuṣkāṃś cāpy anujñāsiṣam apy aham //
MBh, 3, 1, 10.2 rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ //
MBh, 3, 1, 39.1 nivṛtteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ /
MBh, 3, 6, 5.2 jagāmaikarathenaiva kāmyakaṃ vanam ṛddhimat //
MBh, 3, 8, 17.1 vayaṃ tu śastrāṇy ādāya rathān āsthāya daṃśitāḥ /
MBh, 3, 8, 21.1 evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak /
MBh, 3, 13, 28.1 tathā parjanyaghoṣeṇa rathenādityavarcasā /
MBh, 3, 13, 66.2 pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ //
MBh, 3, 17, 5.2 rathanāgāśvakalilaṃ padātidhvajasaṃkulam //
MBh, 3, 17, 6.2 vicitradhvajasaṃnāhaṃ vicitrarathakārmukam //
MBh, 3, 17, 9.2 cārudeṣṇaś ca sāmbaś ca pradyumnaś ca mahārathaḥ //
MBh, 3, 17, 10.1 te rathair daṃśitāḥ sarve vicitrābharaṇadhvajāḥ /
MBh, 3, 17, 15.2 sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata //
MBh, 3, 17, 22.2 mahārathaḥ samājñāto mahārāja mahādhanuḥ //
MBh, 3, 17, 26.1 sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ /
MBh, 3, 18, 1.3 daṃśitair haribhir yuktaṃ ratham āsthāya kāñcanam //
MBh, 3, 18, 12.1 tasya māyāmayo vīra ratho hemapariṣkṛtaḥ /
MBh, 3, 18, 13.1 sa taṃ rathavaraṃ śrīmān samāruhya kila prabho /
MBh, 3, 18, 21.2 jatrudeśe bhṛśaṃ vīro vyavāsīdad rathe tadā //
MBh, 3, 19, 4.1 nātidūrāpayāte tu rathe rathavarapraṇut /
MBh, 3, 19, 4.1 nātidūrāpayāte tu rathe rathavarapraṇut /
MBh, 3, 19, 11.3 uvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ //
MBh, 3, 19, 26.2 taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham //
MBh, 3, 19, 30.1 sa nivarta rathenāśu punar dārukanandana /
MBh, 3, 21, 12.1 sainyasugrīvayuktena rathenānādayan diśaḥ /
MBh, 3, 21, 22.1 te hayān me rathaṃ caiva tadā dārukam eva ca /
MBh, 3, 21, 23.1 na hayā na ratho vīra na yantā mama dārukaḥ /
MBh, 3, 22, 4.2 dārukaṃ vājinaś caiva rathaṃ ca samavākirat //
MBh, 3, 22, 10.2 tvarito ratham abhyetya sauhṛdād iva bhārata //
MBh, 3, 22, 16.1 sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham /
MBh, 3, 23, 38.1 tato 'haṃ samavasthāpya rathaṃ saubhasamīpataḥ /
MBh, 3, 23, 44.1 subhadrām abhimanyuṃ ca ratham āropya kāñcanam /
MBh, 3, 23, 44.2 āruroha rathaṃ kṛṣṇaḥ pāṇḍavair abhipūjitaḥ //
MBh, 3, 23, 45.1 sainyasugrīvayuktena rathenādityavarcasā /
MBh, 3, 23, 51.2 śaśāsa puruṣān kāle rathān yojayateti ha //
MBh, 3, 24, 1.3 yamau ca kṛṣṇā ca purohitaś ca rathān mahārhān paramāśvayuktān //
MBh, 3, 24, 4.2 tad indrasenas tvaritaṃ pragṛhya jaghanyam evopayayau rathena //
MBh, 3, 28, 27.1 yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat /
MBh, 3, 34, 80.1 sa bhavān rathamāsthāya sarvopakaraṇānvitam /
MBh, 3, 37, 16.1 amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ /
MBh, 3, 39, 12.1 aindriḥ sthiramanā rājan sarvalokamahārathaḥ /
MBh, 3, 42, 38.1 ratho mātalisaṃyukta āgantā tvatkṛte mahīm /
MBh, 3, 43, 1.3 cintayāmāsa rājendra devarājarathāgamam //
MBh, 3, 43, 2.2 ratho mātalisaṃyukta ājagāma mahāprabhaḥ //
MBh, 3, 43, 7.2 vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham //
MBh, 3, 43, 9.1 tasmin rathe sthitaṃ sūtaṃ taptahemavibhūṣitam /
MBh, 3, 43, 11.2 ārohatu bhavāñśīghraṃ ratham indrasya saṃmatam //
MBh, 3, 43, 15.2 mātale gaccha śīghraṃ tvam ārohasva rathottamam /
MBh, 3, 43, 16.2 daivatair vā samāroḍhuṃ dānavair vā rathottamam //
MBh, 3, 43, 17.1 nātaptatapasā śakya eṣa divyo mahārathaḥ /
MBh, 3, 43, 18.1 tvayi pratiṣṭhite sādho rathasthe sthiravājini /
MBh, 3, 43, 19.3 āruroha rathaṃ śīghraṃ hayān yeme ca raśmibhiḥ //
MBh, 3, 43, 26.2 āruroha rathaṃ divyaṃ dyotayann iva bhāskaraḥ //
MBh, 3, 44, 16.1 tataḥ pārtho mahābāhur avatīrya rathottamāt /
MBh, 3, 46, 17.1 api vā rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 3, 47, 2.2 duryodhanaṃ pāṇḍuputrān kopayānaṃ mahārathān //
MBh, 3, 48, 5.1 tau hyapratirathau yuddhe devaputrau mahārathau /
MBh, 3, 48, 13.2 virāṭo dhṛṣṭaketuś ca kekayāś ca mahārathāḥ //
MBh, 3, 48, 37.2 puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ //
MBh, 3, 49, 41.1 na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ /
MBh, 3, 51, 10.1 hastyaśvarathaghoṣeṇa nādayanto vasuṃdharām /
MBh, 3, 57, 21.1 hayāṃstatra vinikṣipya sūto rathavaraṃ ca tam /
MBh, 3, 61, 41.1 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ /
MBh, 3, 61, 106.2 dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam //
MBh, 3, 69, 17.3 yojayāmāsa kuśalo javayuktān rathe naraḥ //
MBh, 3, 69, 18.1 tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ /
MBh, 3, 69, 23.1 rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat /
MBh, 3, 70, 2.1 tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 11.1 tato rathādavaplutya rājānaṃ bāhuko 'bravīt /
MBh, 3, 70, 20.2 so 'vatīrya rathāt tūrṇaṃ śātayāmāsa taṃ drumam //
MBh, 3, 70, 36.2 ratham āruhya tejasvī prayayau javanair hayaiḥ /
MBh, 3, 71, 2.2 nādayan rathaghoṣeṇa sarvāḥ sopadiśo daśa //
MBh, 3, 71, 3.1 tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ /
MBh, 3, 71, 4.1 damayantī ca śuśrāva rathaghoṣaṃ nalasya tam /
MBh, 3, 71, 5.2 sadṛśaṃ rathanirghoṣaṃ mene bhaimī tathā hayāḥ //
MBh, 3, 71, 6.2 hayāś ca śuśruvus tatra rathaghoṣaṃ mahīpateḥ //
MBh, 3, 71, 7.1 te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā /
MBh, 3, 71, 8.2 yathāsau rathanirghoṣaḥ pūrayann iva medinīm /
MBh, 3, 71, 17.1 tato madhyamakakṣāyāṃ dadarśa ratham āsthitam /
MBh, 3, 71, 18.1 tato 'vatīrya vārṣṇeyo bāhukaśca rathottamāt /
MBh, 3, 71, 18.2 hayāṃs tān avamucyātha sthāpayāmāsatū ratham //
MBh, 3, 71, 19.1 so 'vatīrya rathopasthād ṛtuparṇo narādhipaḥ /
MBh, 3, 71, 28.2 bāhuko ratham āsthāya rathaśālām upāgamat //
MBh, 3, 71, 28.2 bāhuko ratham āsthāya rathaśālām upāgamat //
MBh, 3, 71, 31.1 cintayāmāsa vaidarbhī kasyaiṣa rathanisvanaḥ /
MBh, 3, 71, 32.2 tenāsya rathanirghoṣo nalasyeva mahān abhūt //
MBh, 3, 71, 33.2 tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate //
MBh, 3, 72, 1.2 gaccha keśini jānīhi ka eṣa rathavāhakaḥ /
MBh, 3, 77, 2.1 rathenaikena śubhreṇa dantibhiḥ pariṣoḍaśaiḥ /
MBh, 3, 79, 8.1 brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ /
MBh, 3, 79, 26.2 yo dhanāni ca kanyāś ca yudhi jitvā mahārathān /
MBh, 3, 80, 1.2 dhanaṃjayotsukāste tu vane tasmin mahārathāḥ /
MBh, 3, 84, 8.2 sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ //
MBh, 3, 91, 27.1 indrasenādibhir bhṛtyai rathaiḥ paricaturdaśaiḥ /
MBh, 3, 97, 13.1 mahyaṃ tato vai dviguṇaṃ rathaścaiva hiraṇmayaḥ /
MBh, 3, 97, 13.3 jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ //
MBh, 3, 97, 14.2 jijñāsyamānaḥ sa rathaḥ kaunteyāsīddhiraṇmayaḥ /
MBh, 3, 97, 15.1 vivājaśca suvājaśca tasmin yuktau rathe hayau /
MBh, 3, 107, 1.2 sa tu rājā maheṣvāsaś cakravartī mahārathaḥ /
MBh, 3, 119, 17.1 prācyāṃ nṛpān ekarathena jitvā vṛkodaraḥ sānucarān raṇeṣu /
MBh, 3, 119, 19.1 yaḥ pārthivān ekarathena vīro diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ /
MBh, 3, 120, 12.1 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balāt pramathya /
MBh, 3, 120, 15.1 droṇaṃ ca bhīṣmaṃ ca mahārathau tau sutair vṛtaṃ cāpyatha somadattam /
MBh, 3, 134, 8.3 dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā //
MBh, 3, 141, 5.1 rathair aśvaiś ca ye cānye viprāḥ kleśāsahāḥ pathi /
MBh, 3, 141, 10.1 rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ /
MBh, 3, 141, 15.1 yadyaśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ /
MBh, 3, 141, 29.1 rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ /
MBh, 3, 158, 3.1 draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ /
MBh, 3, 158, 4.1 tataḥ samprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ /
MBh, 3, 158, 23.2 hayaiḥ saṃyojayāmāsur gāndharvair uttamaṃ ratham //
MBh, 3, 158, 25.1 śobhamānā rathe yuktās tariṣyanta ivāśugāḥ /
MBh, 3, 158, 26.1 sa tam āsthāya bhagavān rājarājo mahāratham /
MBh, 3, 158, 30.1 kuberas tu mahāsattvān pāṇḍoḥ putrān mahārathān /
MBh, 3, 158, 34.1 aparāddham ivātmānaṃ manyamānā mahārathāḥ /
MBh, 3, 161, 3.1 taṃ pādapaiḥ puṣpadharair upetaṃ nagottamaṃ prāpya mahārathānām /
MBh, 3, 161, 11.2 satye sthitās tasya mahārathasya satyavratasyāgamanapratīkṣāḥ //
MBh, 3, 161, 17.2 vidyutprabhaṃ prekṣya mahārathānāṃ harṣo 'rjunaṃ cintayatāṃ babhūva //
MBh, 3, 161, 25.2 yayau rathenāpratimaprabheṇa punaḥ sakāśaṃ tridiveśvarasya //
MBh, 3, 162, 2.1 rathanemisvanaścaiva ghaṇṭāśabdaśca bhārata /
MBh, 3, 162, 5.2 āgatya ca sahasrākṣo rathād avaruroha vai //
MBh, 3, 164, 19.1 maghavān api deveśo ratham āruhya suprabham /
MBh, 3, 164, 31.3 athāpaśyaṃ hariyujaṃ ratham aindram upasthitam /
MBh, 3, 164, 34.2 pradakṣiṇam upāvṛtya samārohaṃ rathottamam //
MBh, 3, 164, 36.2 tathā bhrānte rathe rājan vismitaś cedam abravīt //
MBh, 3, 164, 37.2 yad āsthito rathaṃ divyaṃ padā na calito bhavān //
MBh, 3, 164, 39.1 tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha /
MBh, 3, 165, 12.2 hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham //
MBh, 3, 165, 18.2 rathenānena maghavā jitavāñśambaraṃ yudhi /
MBh, 3, 165, 19.2 rathenānena daityānāṃ jitavān maghavān yudhi //
MBh, 3, 166, 7.2 nādayan rathaghoṣeṇa tat puraṃ samupādravat //
MBh, 3, 166, 8.1 rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare /
MBh, 3, 166, 14.2 paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata //
MBh, 3, 166, 16.1 tato vicārya bahudhā rathamārgeṣu tān hayān /
MBh, 3, 167, 2.1 ācchidya rathapanthānam utkrośanto mahārathāḥ /
MBh, 3, 167, 2.1 ācchidya rathapanthānam utkrośanto mahārathāḥ /
MBh, 3, 167, 4.2 aniśaṃ sṛjyamānaṃ tair apatanmadrathopari //
MBh, 3, 167, 7.2 rathamārgād bahūṃstatra vicerur vātaraṃhasaḥ /
MBh, 3, 167, 8.1 śataṃ śatās te harayas tasmin yuktā mahārathe /
MBh, 3, 167, 9.1 teṣāṃ caraṇapātena rathanemisvanena ca /
MBh, 3, 167, 15.1 vadhyamānāstataste tu hayais tena rathena ca /
MBh, 3, 169, 8.2 nyagṛhṇan dānavā ghorā rathacakre ca bhārata //
MBh, 3, 169, 9.1 vinigṛhya harīn aśvān rathaṃ ca mama yudhyataḥ /
MBh, 3, 169, 9.2 sarvato mām acinvanta sarathaṃ dharaṇīdharaiḥ //
MBh, 3, 169, 17.1 antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ /
MBh, 3, 169, 19.1 na hayānāṃ kṣatiḥ kācin na rathasya na mātaleḥ /
MBh, 3, 169, 22.2 trāsayan rathaghoṣeṇa nivātakavacastriyaḥ //
MBh, 3, 169, 23.2 rathaṃ ca ravisaṃkāśaṃ prādravan gaṇaśaḥ striyaḥ //
MBh, 3, 170, 15.2 rathena tena divyena hariyuktena mātaliḥ //
MBh, 3, 170, 16.2 samutpetur mahāvegā rathān āsthāya daṃśitāḥ //
MBh, 3, 170, 19.1 vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe /
MBh, 3, 170, 29.2 mahīm avātarat kṣipraṃ rathenādityavarcasā //
MBh, 3, 170, 30.1 tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām /
MBh, 3, 170, 33.1 tatas tāni sahasrāṇi rathānāṃ citrayodhinām /
MBh, 3, 170, 34.1 rathamārgān vicitrāṃs te vicaranto mahārathāḥ /
MBh, 3, 170, 34.1 rathamārgān vicitrāṃs te vicaranto mahārathāḥ /
MBh, 3, 172, 4.3 pārthivaṃ ratham āsthāya śobhamāno dhanaṃjayaḥ //
MBh, 3, 174, 15.1 sukhoṣitās tatra ta ekarātraṃ sūtān upādāya rathāṃśca sarvān /
MBh, 3, 180, 6.2 sainyasugrīvayuktena rathena rathināṃ varaḥ //
MBh, 3, 180, 8.1 avatīrya rathāt kṛṣṇo dharmarājaṃ yathāvidhi /
MBh, 3, 180, 28.1 gadāsicarmagrahaṇeṣu śūrān astreṣu śikṣāsu rathāśvayāne /
MBh, 3, 180, 30.2 ekaikam eṣām anuyānti tatra rathāśca yānāni ca dantinaś ca //
MBh, 3, 180, 32.2 senā tavārtheṣu narendra yattā sasādipattyaśvarathā sanāgā //
MBh, 3, 190, 44.2 mṛgaṃ cāsādya rathenānvadhāvat //
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 3, 190, 52.1 sa ca tāvaśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmyasaṃyuktena rathena mṛgaṃ prati /
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 3, 198, 8.1 aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām /
MBh, 3, 202, 21.1 rathaḥ śarīraṃ puruṣasya dṛṣṭam ātmā niyantendriyāṇyāhur aśvān /
MBh, 3, 209, 10.2 rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate //
MBh, 3, 209, 10.2 rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate //
MBh, 3, 209, 24.1 saṃharṣād dhārayan krodhaṃ dhanvī sragvī rathe sthitaḥ /
MBh, 3, 218, 32.2 rathe samucchrito bhāti kālāgnir iva lohitaḥ //
MBh, 3, 221, 1.4 rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ //
MBh, 3, 221, 2.1 sahasraṃ tasya siṃhānāṃ tasmin yuktaṃ rathottame /
MBh, 3, 221, 4.1 tasmin rathe paśupatiḥ sthito bhātyumayā saha /
MBh, 3, 221, 36.1 nikṛttayodhanāgāśvaṃ kṛttāyudhamahāratham /
MBh, 3, 221, 57.1 tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau /
MBh, 3, 221, 57.2 abhidrutya ca jagrāha rudrasya rathakūbaram //
MBh, 3, 221, 58.1 yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ /
MBh, 3, 221, 61.1 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat /
MBh, 3, 221, 64.1 ratham ādityasaṃkāśam āsthitaḥ kanakaprabham /
MBh, 3, 222, 21.1 sūryavaiśvānaranibhān somakalpān mahārathān /
MBh, 3, 224, 2.2 ārurukṣū rathaṃ satyām āhvayāmāsa keśavaḥ //
MBh, 3, 224, 15.2 gamanāya manaś cakre vāsudevarathaṃ prati //
MBh, 3, 224, 16.2 āruroha rathaṃ śaureḥ satyabhāmā ca bhāminī //
MBh, 3, 228, 8.2 taponityāś ca rādheya samarthāś ca mahārathāḥ //
MBh, 3, 228, 14.2 kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ //
MBh, 3, 228, 26.1 aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca /
MBh, 3, 230, 14.1 pātayannuttamāṅgāni gandharvāṇāṃ mahārathaḥ /
MBh, 3, 230, 17.3 nyahanaṃstat tadā sainyaṃ rathair garuḍanisvanaiḥ //
MBh, 3, 230, 18.2 mahatā rathaghoṣeṇa hayacāreṇa cāpyuta /
MBh, 3, 230, 30.2 gandharvā bahusāhasrāḥ khaṇḍaśo 'bhyahanan ratham //
MBh, 3, 230, 31.1 tato rathād avaplutya sūtaputro 'sicarmabhṛt /
MBh, 3, 230, 31.2 vikarṇaratham āsthāya mokṣāyāśvān acodayat //
MBh, 3, 231, 1.2 gandharvais tu mahārāja bhagne karṇe mahārathe /
MBh, 3, 231, 4.1 acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham /
MBh, 3, 231, 5.2 aśvāṃs triveṇuṃ talpaṃ ca tilaśo 'bhyahanan ratham //
MBh, 3, 231, 7.1 tasmin gṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe /
MBh, 3, 232, 8.1 ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ /
MBh, 3, 233, 2.2 jāmbūnadavicitrāṇi kavacāni mahārathāḥ //
MBh, 3, 233, 3.1 te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ /
MBh, 3, 233, 4.1 tān rathān sādhu sampannān saṃyuktāñjavanair hayaiḥ /
MBh, 3, 233, 4.2 āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ //
MBh, 3, 233, 5.2 prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān //
MBh, 3, 233, 6.1 jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ /
MBh, 3, 233, 7.2 dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe //
MBh, 3, 234, 3.1 yathā karṇasya ca ratho dhārtarāṣṭrasya cobhayoḥ /
MBh, 3, 234, 28.2 pṛṣṭvā kauśalam anyonyaṃ ratheṣvevāvatasthire //
MBh, 3, 235, 19.1 sastrīkumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ /
MBh, 3, 236, 7.3 hastyaśvarathapādātaṃ yathāsthānaṃ nyaveśayat //
MBh, 3, 236, 10.2 vijigīṣūn raṇānmuktān nirjitārīn mahārathān //
MBh, 3, 237, 5.1 atha naḥ sainikāḥ kecid amātyāś ca mahārathān /
MBh, 3, 237, 9.2 sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ //
MBh, 3, 240, 20.2 karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃścārīn mahārathaḥ //
MBh, 3, 240, 41.2 rathanāgāśvakalilāṃ padātijanasaṃkulām //
MBh, 3, 240, 43.1 rathair nāgaiḥ padātaiś ca śuśubhe 'tīva saṃkulā /
MBh, 3, 240, 47.1 rathair nānāvidhākārair hayair gajavarais tathā /
MBh, 3, 243, 16.1 athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ /
MBh, 3, 248, 1.2 tasmin bahumṛge 'raṇye ramamāṇā mahārathāḥ /
MBh, 3, 248, 17.1 sa koṭikāśyastacchrutvā rathāt praskandya kuṇḍalī /
MBh, 3, 249, 6.2 asau tu yastiṣṭhati kāñcanāṅge rathe huto 'gniścayane yathaiva /
MBh, 3, 249, 9.2 śoṇāśvayukteṣu ratheṣu sarve makheṣu dīptā iva havyavāhāḥ //
MBh, 3, 250, 7.2 manye tu teṣāṃ rathasattamānāṃ kālo 'bhitaḥ prāpta ihopayātum //
MBh, 3, 251, 14.3 ehi me ratham āroha sukham āpnuhi kevalam //
MBh, 3, 252, 2.1 yaśasvinas tīkṣṇaviṣān mahārathān adhikṣipan mūḍha na lajjase katham /
MBh, 3, 252, 12.1 sā kṣipram ātiṣṭha gajaṃ rathaṃ vā na vākyamātreṇa vayaṃ hi śakyāḥ /
MBh, 3, 252, 14.1 yasyā hi kṛṣṇau padavīṃ caretāṃ samāsthitāvekarathe sahāyau /
MBh, 3, 252, 15.1 yadā kirīṭī paravīraghātī nighnan rathastho dviṣatāṃ manāṃsi /
MBh, 3, 252, 24.2 sā kṛṣyamāṇā ratham āruroha dhaumyasya pādāvabhivādya kṛṣṇā //
MBh, 3, 252, 25.2 neyaṃ śakyā tvayā netum avijitya mahārathān /
MBh, 3, 253, 10.1 tām indrasenas tvarito 'bhisṛtya rathād avaplutya tato 'bhyadhāvat /
MBh, 3, 253, 25.2 krodhaḥ prajajvāla jayadrathaṃ ca dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca //
MBh, 3, 254, 2.2 jayadratho yājñasenīm uvāca rathe sthitāṃ bhānumatīṃ hataujāḥ //
MBh, 3, 254, 3.1 āyāntīme pañca rathā mahānto manye ca kṛṣṇe patayas tavaite /
MBh, 3, 254, 3.2 sā jānatī khyāpaya naḥ sukeśi paraṃ paraṃ pāṇḍavānāṃ rathastham //
MBh, 3, 254, 9.1 athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham /
MBh, 3, 254, 21.3 rathānīkaṃ śaravarṣāndhakāraṃ cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya //
MBh, 3, 255, 5.2 mahatā rathavaṃśena parivārya vṛkodaram //
MBh, 3, 255, 8.1 pārthaḥ pañcaśatāñśūrān pārvatīyān mahārathān /
MBh, 3, 255, 10.1 dadṛśe nakulas tatra rathāt praskandya khaḍgadhṛk /
MBh, 3, 255, 11.1 sahadevas tu saṃyāya rathena gajayodhinaḥ /
MBh, 3, 255, 12.1 tatas trigartaḥ sadhanur avatīrya mahārathāt /
MBh, 3, 255, 15.1 indrasenadvitīyas tu rathāt praskandya dharmarāṭ /
MBh, 3, 255, 15.2 hatāśvaḥ sahadevasya pratipede mahāratham //
MBh, 3, 255, 18.1 trigartarājaḥ surathas tasyātha rathadhūrgataḥ /
MBh, 3, 255, 18.2 ratham ākṣepayāmāsa gajena gajayānavit //
MBh, 3, 255, 19.1 nakulas tvapabhīs tasmād rathāccarmāsipāṇimān /
MBh, 3, 255, 23.2 bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ //
MBh, 3, 255, 23.2 bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ //
MBh, 3, 255, 29.2 sapatākāśca mātaṃgāḥ sadhvajāśca mahārathāḥ //
MBh, 3, 255, 34.2 mādrīputreṇa vīreṇa ratham āropayat tadā //
MBh, 3, 256, 2.1 taṃ bhīmaseno dhāvantam avatīrya rathād balī /
MBh, 3, 256, 13.2 ratham āropayāmāsa visaṃjñaṃ pāṃsuguṇṭhitam //
MBh, 3, 256, 14.1 tatas taṃ ratham āsthāya bhīmaḥ pārthānugas tadā /
MBh, 3, 256, 23.2 sāśvaḥ sarathapādātaḥ svasti gaccha jayadratha //
MBh, 3, 256, 27.1 samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān /
MBh, 3, 264, 64.2 asakṛt kharayukte tu rathe nṛtyann iva sthitaḥ //
MBh, 3, 270, 14.1 tatastam atikāyena sāśvaṃ sarathasārathim /
MBh, 3, 272, 8.1 ityuktaḥ sa tathetyuktvā ratham āsthāya daṃśitaḥ /
MBh, 3, 272, 18.2 jaghānendrajitaḥ pārtha rathaṃ sāśvaṃ sasārathim //
MBh, 3, 272, 19.1 tato hatāśvāt praskandya rathāt sa hatasārathiḥ /
MBh, 3, 272, 21.2 vivyādha sarvagātreṣu lakṣmaṇaṃ ca mahāratham //
MBh, 3, 273, 7.2 gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau //
MBh, 3, 273, 25.1 laṅkāṃ praveśayāmāsur vājinas taṃ rathaṃ tadā /
MBh, 3, 273, 25.2 dadarśa rāvaṇastaṃ ca rathaṃ putravinākṛtam //
MBh, 3, 273, 33.2 ājñāpayāmāsa tadā ratho me kalpyatām iti //
MBh, 3, 274, 1.3 niryayau ratham āsthāya hemaratnavibhūṣitam //
MBh, 3, 274, 12.1 tato haryaśvayuktena rathenādityavarcasā /
MBh, 3, 274, 13.4 śataśaḥ puruṣavyāghra rathodāreṇa jaghnivān //
MBh, 3, 274, 16.2 tad ātiṣṭha rathaṃ śīghram imam aindraṃ mahādyute //
MBh, 3, 274, 17.2 rathenābhipapātāśu daśagrīvaṃ ruṣānvitaḥ //
MBh, 3, 274, 28.1 sa tena rākṣasaśreṣṭhaḥ sarathaḥ sāśvasārathiḥ /
MBh, 3, 275, 8.1 etacchrutvā vacastasmād avatīrya rathottamāt /
MBh, 3, 275, 49.2 sampūjyāpākramat tena rathenādityavarcasā //
MBh, 3, 277, 39.1 sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā /
MBh, 3, 294, 43.1 pratyājagmuḥ sarathāḥ sānuyātrāḥ sarvaiḥ sārdhaṃ sūdapaurogavaiś ca /
MBh, 3, 295, 13.1 karṇinālīkanārācān utsṛjanto mahārathāḥ /
MBh, 4, 2, 11.2 vijityaikarathenendraṃ hatvā pannagarākṣasān /
MBh, 4, 2, 20.8 yastu devānmanuṣyāṃśca sarvāś caikaratho 'jayat /
MBh, 4, 3, 3.4 naduṣṭāśca bhaviṣyanti pṛṣṭheṣu ca ratheṣu ca /
MBh, 4, 4, 3.1 indrasenamukhāśceme rathān ādāya kevalān /
MBh, 4, 4, 10.1 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham /
MBh, 4, 5, 4.9 rathān aśvāṃśca rakṣantaḥ sukham ūṣuḥ susaṃvṛtāḥ //
MBh, 4, 5, 16.1 yena devānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 6, 6.2 na cāsya dāso na ratho na kuṇḍale samīpato bhrājati cāyam indravat //
MBh, 4, 12, 11.1 evaṃ sampādayantaste tathānyonyaṃ mahārathāḥ /
MBh, 4, 13, 1.3 mahāratheṣu channeṣu māsā daśa samatyayuḥ //
MBh, 4, 13, 9.1 prabhūtanāgāśvarathaṃ mahādhanaṃ samṛddhiyuktaṃ bahupānabhojanam /
MBh, 4, 15, 20.2 caranti loke pracchannāḥ kva nu te 'dya mahārathāḥ //
MBh, 4, 18, 9.1 yaḥ sadevānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 18, 17.1 yasya sma rathaghoṣeṇa samakampata medinī /
MBh, 4, 21, 11.2 rathaṃ cāśvatarīyuktam astu nau bhīru saṃgamaḥ //
MBh, 4, 22, 14.1 rathaghoṣaśca balavān gandharvāṇāṃ yaśasvinām /
MBh, 4, 24, 8.1 saṃgataṃ bhrātṛbhiścāpi trigartaiśca mahārathaiḥ /
MBh, 4, 24, 14.1 vartmānyanviṣyamāṇāstu rathānāṃ rathasattama /
MBh, 4, 24, 14.1 vartmānyanviṣyamāṇāstu rathānāṃ rathasattama /
MBh, 4, 29, 1.2 atha rājā trigartānāṃ suśarmā rathayūthapaḥ /
MBh, 4, 29, 22.2 suśarmā tu yathoddiṣṭaṃ deśaṃ yātu mahārathaḥ //
MBh, 4, 30, 4.2 apaśyanmatsyarājaṃ ca rathāt praskandya kuṇḍalī //
MBh, 4, 30, 8.2 rathanāgāśvakalilāṃ pattidhvajasamākulām //
MBh, 4, 30, 15.1 śataśaśca tanutrāṇi yathāsvāni mahārathāḥ /
MBh, 4, 30, 16.1 sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ /
MBh, 4, 30, 16.2 pṛthak kāñcanasaṃnāhān ratheṣvaśvān ayojayan //
MBh, 4, 30, 17.1 sūryacandrapratīkāśo rathe divye hiraṇmayaḥ /
MBh, 4, 30, 18.2 yathāsvaṃ kṣatriyāḥ śūrā ratheṣu samayojayan //
MBh, 4, 30, 20.1 eteṣām api dīyantāṃ rathā dhvajapatākinaḥ /
MBh, 4, 30, 22.2 śatānīkastu pārthebhyo rathān rājan samādiśat /
MBh, 4, 30, 23.2 nirdiṣṭānnaradevena rathāñ śīghram ayojayan //
MBh, 4, 30, 28.2 aṣṭau rathasahasrāṇi daśa nāgaśatāni ca /
MBh, 4, 30, 30.2 dṛḍhāyudhajanākīrṇaṃ gajāśvarathasaṃkulam //
MBh, 4, 31, 8.1 rathā rathaiḥ samājagmuḥ pādātaiśca padātayaḥ /
MBh, 4, 31, 8.1 rathā rathaiḥ samājagmuḥ pādātaiśca padātayaḥ /
MBh, 4, 31, 15.2 praviṣṭau mahatīṃ senāṃ trigartānāṃ mahārathau /
MBh, 4, 31, 16.1 lakṣayitvā trigartānāṃ tau praviṣṭau rathavrajam /
MBh, 4, 31, 17.1 virāṭastatra saṃgrāme hatvā pañcaśatān rathān /
MBh, 4, 31, 17.2 hayānāṃ ca śatānyatra hatvā pañca mahārathān //
MBh, 4, 31, 18.1 caran sa vividhānmārgān ratheṣu rathayūthapaḥ /
MBh, 4, 31, 18.1 caran sa vividhānmārgān ratheṣu rathayūthapaḥ /
MBh, 4, 31, 18.2 trigartānāṃ suśarmāṇam ārchad rukmarathaṃ raṇe //
MBh, 4, 31, 20.1 tato rathābhyāṃ rathinau vyatiyāya samantataḥ /
MBh, 4, 32, 4.2 abhyadravanmatsyarājaṃ rathavrātena sarvaśaḥ //
MBh, 4, 32, 5.1 tato rathābhyāṃ praskandya bhrātarau kṣatriyarṣabhau /
MBh, 4, 32, 23.1 tānnivṛttarathān dṛṣṭvā pāṇḍavān sā mahācamūḥ /
MBh, 4, 32, 26.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 4, 32, 31.1 tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ /
MBh, 4, 32, 32.1 bhīmastu bhīmasaṃkāśo rathāt praskandya kuṇḍalī /
MBh, 4, 32, 33.1 tasmin gṛhīte virathe trigartānāṃ mahārathe /
MBh, 4, 32, 36.2 arcayāmāsa vittena mānena ca mahārathān //
MBh, 4, 33, 3.2 durmukho duḥsahaścaiva ye caivānye mahārathāḥ //
MBh, 4, 33, 5.2 mahatā rathavaṃśena parivārya samantataḥ //
MBh, 4, 33, 6.1 gopālānāṃ tu ghoṣeṣu hanyatāṃ tair mahārathaiḥ /
MBh, 4, 33, 7.1 gavādhyakṣastu saṃtrasto ratham āsthāya satvaraḥ /
MBh, 4, 33, 8.2 avatīrya rathāt tūrṇam ākhyātuṃ praviveśa ha //
MBh, 4, 33, 17.1 śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ /
MBh, 4, 34, 5.1 vigāhya tat parānīkaṃ gajavājirathākulam /
MBh, 4, 35, 4.1 naciraṃ ca hatastasya saṃgrāme rathasārathiḥ /
MBh, 4, 35, 16.3 kṣipraṃ me ratham āsthāya nigṛhṇīṣva hayottamān //
MBh, 4, 35, 25.1 yadyuttaro 'yaṃ saṃgrāme vijeṣyati mahārathān /
MBh, 4, 36, 7.1 tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam /
MBh, 4, 36, 10.2 rathanāgāśvakalilāṃ pattidhvajasamākulām /
MBh, 4, 36, 25.2 ityuktvā prādravad bhīto rathāt praskandya kuṇḍalī /
MBh, 4, 36, 27.2 evam uktvā tu kaunteyaḥ so 'vaplutya rathottamāt /
MBh, 4, 36, 40.1 hemadaṇḍapraticchannaṃ rathaṃ yuktaṃ ca suvrajaiḥ /
MBh, 4, 36, 41.3 prahasya puruṣavyāghro rathasyāntikam ānayat //
MBh, 4, 36, 43.1 prayāhyetad rathānīkaṃ madbāhubalarakṣitaḥ /
MBh, 4, 36, 43.2 apradhṛṣyatamaṃ ghoraṃ guptaṃ vīrair mahārathaiḥ //
MBh, 4, 36, 45.1 praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam /
MBh, 4, 36, 47.2 ratham āropayāmāsa pārthaḥ praharatāṃ varaḥ //
MBh, 4, 37, 1.2 taṃ dṛṣṭvā klībaveṣeṇa rathasthaṃ narapuṃgavam /
MBh, 4, 37, 1.3 śamīm abhimukhaṃ yāntaṃ ratham āropya cottaram //
MBh, 4, 37, 2.1 bhīṣmadroṇamukhāstatra kurūṇāṃ rathasattamāḥ /
MBh, 4, 38, 14.2 evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī /
MBh, 4, 38, 15.1 tam anvaśāsacchatrughno rathe tiṣṭhan dhanaṃjayaḥ /
MBh, 4, 39, 13.1 śvetāḥ kāñcanasaṃnāhā rathe yujyanti me hayāḥ /
MBh, 4, 40, 1.2 āsthāya vipulaṃ vīra rathaṃ sārathinā mayā /
MBh, 4, 40, 4.1 etān sarvān upāsaṅgān kṣipraṃ badhnīhi me rathe /
MBh, 4, 40, 7.1 adhiṣṭhito mayā saṃkhye ratho gāṇḍīvadhanvanā /
MBh, 4, 40, 16.1 ahaṃ te saṃgrahīṣyāmi hayāñśatrurathārujaḥ /
MBh, 4, 40, 22.1 tvām evāyaṃ ratho voḍhuṃ saṃgrāme 'rhati dhanvinam /
MBh, 4, 40, 22.2 tvaṃ cemaṃ ratham āsthāya yoddhum arho mato mama //
MBh, 4, 40, 27.2 yad arjuno dhanuḥśreṣṭhaṃ bāhubhyām ākṣipad rathe //
MBh, 4, 41, 2.1 dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ /
MBh, 4, 41, 2.1 dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ /
MBh, 4, 41, 3.1 daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā /
MBh, 4, 41, 5.1 sapatākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ /
MBh, 4, 41, 5.2 ratham āsthāya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ //
MBh, 4, 41, 15.2 rathasya ca ninādena mano muhyati me bhṛśam //
MBh, 4, 41, 17.2 ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya /
MBh, 4, 41, 18.2 tasya śaṅkhasya śabdena rathanemisvanena ca /
MBh, 4, 41, 19.2 yathā rathasya nirghoṣo yathā śaṅkha udīryate /
MBh, 4, 42, 1.3 droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham //
MBh, 4, 42, 1.3 droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham //
MBh, 4, 42, 16.1 atha kasmāt sthitā hyete ratheṣu rathasattamāḥ /
MBh, 4, 42, 16.1 atha kasmāt sthitā hyete ratheṣu rathasattamāḥ /
MBh, 4, 42, 17.1 saṃbhrāntamanasaḥ sarve kāle hyasminmahārathāḥ /
MBh, 4, 43, 14.1 aśvavegapurovāto rathaughastanayitnumān /
MBh, 4, 43, 19.2 samūlam uddhariṣyāmi bībhatsuṃ pātayan rathāt //
MBh, 4, 43, 21.2 ratheṣu vāpi tiṣṭhanto yuddhaṃ paśyantu māmakam //
MBh, 4, 44, 21.2 ṣaḍrathāḥ pratiyudhyema tiṣṭhema yadi saṃhatāḥ //
MBh, 4, 48, 1.2 tathā vyūḍheṣvanīkeṣu kauraveyair mahārathaiḥ /
MBh, 4, 48, 1.3 upāyād arjunastūrṇaṃ rathaghoṣeṇa nādayan //
MBh, 4, 48, 2.1 dadṛśuste dhvajāgraṃ vai śuśruvuśca rathasvanam /
MBh, 4, 48, 3.2 mahāratham anuprāptaṃ dṛṣṭvā gāṇḍīvadhanvinam //
MBh, 4, 48, 5.1 eṣa tiṣṭhan rathaśreṣṭho rathe rathavarapraṇut /
MBh, 4, 48, 5.1 eṣa tiṣṭhan rathaśreṣṭho rathe rathavarapraṇut /
MBh, 4, 48, 5.1 eṣa tiṣṭhan rathaśreṣṭho rathe rathavarapraṇut /
MBh, 4, 48, 12.1 utsṛjyaitad rathānīkaṃ gaccha yatra suyodhanaḥ /
MBh, 4, 48, 14.1 utsṛjya rathavaṃśaṃ tu prayāte śvetavāhane /
MBh, 4, 48, 22.1 tasya śaṅkhasya śabdena rathanemisvanena ca /
MBh, 4, 49, 4.2 javena sarveṇa kuru prayatnam āsādayaitad rathasiṃhavṛndam //
MBh, 4, 49, 7.2 pratyudyayur bhāratam āpatantaṃ mahārathāḥ karṇam abhīpsamānāḥ //
MBh, 4, 49, 8.2 vrātān rathānām adahat sa manyur vanaṃ yathāgniḥ kurupuṃgavānām //
MBh, 4, 49, 9.1 tasmiṃstu yuddhe tumule pravṛtte pārthaṃ vikarṇo 'tirathaṃ rathena /
MBh, 4, 49, 14.1 ratharṣabhāste tu ratharṣabheṇa vīrā raṇe vīratareṇa bhagnāḥ /
MBh, 4, 49, 14.1 ratharṣabhāste tu ratharṣabheṇa vīrā raṇe vīratareṇa bhagnāḥ /
MBh, 4, 49, 17.2 tathā sapatnān vikiran kirīṭī cacāra saṃkhye 'tiratho rathena //
MBh, 4, 49, 22.1 athāsya bāhūruśirolalāṭaṃ grīvāṃ rathāṅgāni parāvamardī /
MBh, 4, 50, 3.1 āsthāya ruciraṃ jiṣṇo rathaṃ sārathinā mayā /
MBh, 4, 50, 4.3 nīlāṃ patākām āśritya rathe tiṣṭhantam uttara //
MBh, 4, 50, 5.1 kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām /
MBh, 4, 50, 9.2 ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ //
MBh, 4, 50, 10.2 etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ //
MBh, 4, 50, 11.1 ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ /
MBh, 4, 50, 13.1 etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ /
MBh, 4, 50, 13.1 etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ /
MBh, 4, 50, 16.1 etasya ratham āsthāya rādheyasya durātmanaḥ /
MBh, 4, 50, 17.2 hastāvāpī bṛhaddhanvā rathe tiṣṭhati vīryavān //
MBh, 4, 50, 18.1 yasya tārārkacitro 'sau rathe dhvajavaraḥ sthitaḥ /
MBh, 4, 50, 19.1 mahato rathavaṃśasya nānādhvajapatākinaḥ /
MBh, 4, 52, 1.4 arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ //
MBh, 4, 52, 2.1 tau rathau sūryasaṃkāśau yotsyamānau mahābalau /
MBh, 4, 52, 5.2 diśaḥ saṃchādayan bāṇaiḥ pradiśaśca mahārathaḥ //
MBh, 4, 52, 21.2 ṣaṣṭhena ca śiraḥ kāyācchareṇa rathasāratheḥ //
MBh, 4, 53, 2.3 yuktā rathavare yasya sarvaśikṣāviśāradāḥ //
MBh, 4, 53, 8.3 codayāmāsa tān aśvān bhāradvājarathaṃ prati //
MBh, 4, 53, 12.1 tau rathau vīryasampannau dṛṣṭvā saṃgrāmamūrdhani /
MBh, 4, 53, 14.2 rathaṃ rathena droṇasya samāsādya mahārathaḥ //
MBh, 4, 53, 14.2 rathaṃ rathena droṇasya samāsādya mahārathaḥ //
MBh, 4, 53, 14.2 rathaṃ rathena droṇasya samāsādya mahārathaḥ //
MBh, 4, 53, 19.1 tataḥ śarasahasreṇa rathaṃ pārthasya vīryavān /
MBh, 4, 53, 24.1 vīrau tāvapi saṃrabdhau saṃnikṛṣṭau mahārathau /
MBh, 4, 53, 26.1 sa sāyakamayair jālair arjunasya rathaṃ prati /
MBh, 4, 53, 27.1 pārthaṃ ca sa mahābāhur mahāvegair mahārathaḥ /
MBh, 4, 53, 30.1 sa rathena caran pārthaḥ prekṣaṇīyo dhanaṃjayaḥ /
MBh, 4, 53, 33.1 dṛṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvṛtam /
MBh, 4, 53, 51.1 tato nāgā rathāścaiva sādinaśca viśāṃ pate /
MBh, 4, 53, 52.1 bāhubhiśca sakeyūrair vicitraiśca mahārathaiḥ /
MBh, 4, 53, 56.2 jetāraṃ devadaityānāṃ sarpāṇāṃ ca mahāratham //
MBh, 4, 53, 62.2 yugapat prāpataṃstatra droṇasya ratham antikāt //
MBh, 4, 53, 65.1 tato vṛndena mahatā rathānāṃ rathayūthapaḥ /
MBh, 4, 53, 65.1 tato vṛndena mahatā rathānāṃ rathayūthapaḥ /
MBh, 4, 55, 25.2 tato 'rjuna upākrośad uttaraśca mahārathaḥ //
MBh, 4, 56, 2.1 atra śāṃtanavo bhīṣmo rathe 'smākaṃ pitāmahaḥ /
MBh, 4, 56, 5.1 śoṇitodāṃ rathāvartāṃ nāganakrāṃ duratyayām /
MBh, 4, 56, 8.1 asaṃbhrānto rathe tiṣṭha sameṣu viṣameṣu ca /
MBh, 4, 56, 12.1 dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam /
MBh, 4, 56, 13.1 tān ahaṃ rathanīḍebhyaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 4, 56, 16.2 vyagāhata rathānīkaṃ bhīmaṃ bhīṣmasya dhīmataḥ //
MBh, 4, 56, 24.2 lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt //
MBh, 4, 56, 27.2 abhipatya rathair anyair apanītau padānugaiḥ //
MBh, 4, 57, 1.2 atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ /
MBh, 4, 57, 2.1 sa sāyakamayair jālaiḥ sarvatastānmahārathān /
MBh, 4, 57, 6.1 upaplavanta vitrastā rathebhyo rathinastadā /
MBh, 4, 57, 9.1 rathopasthābhipatitair āstṛtā mānavair mahī /
MBh, 4, 57, 16.1 vitrāsayitvā tat sainyaṃ drāvayitvā mahārathān /
MBh, 4, 57, 18.2 mahārathamahādvīpāṃ śaṅkhadundubhinisvanām /
MBh, 4, 58, 3.1 tān prakīrṇapatākena rathenādityavarcasā /
MBh, 4, 58, 8.1 tataḥ prahasya bībhatsur divyam aindraṃ mahārathaḥ /
MBh, 4, 59, 9.2 śīghrakṛd rathavāhāṃśca tathobhau pārṣṇisārathī //
MBh, 4, 59, 15.2 samare 'bhivyaśīryanta phalgunasya rathaṃ prati //
MBh, 4, 59, 16.2 pāṇḍavasya rathāt tūrṇaṃ śalabhānām ivāyatim /
MBh, 4, 59, 30.1 pāṇḍavena hatāḥ śūrā bhīṣmasya ratharakṣiṇaḥ /
MBh, 4, 59, 30.2 śerate sma tadā rājan kaunteyasyābhito ratham //
MBh, 4, 59, 32.1 niṣpatanto rathāt tasya dhautā hairaṇyavāsasaḥ /
MBh, 4, 59, 43.1 sa pīḍito mahābāhur gṛhītvā rathakūbaram /
MBh, 4, 59, 44.1 taṃ visaṃjñam apovāha saṃyantā rathavājinām /
MBh, 4, 59, 44.2 upadeśam anusmṛtya rakṣamāṇo mahāratham //
MBh, 4, 60, 7.2 rathaiścaturbhir gajapādarakṣaiḥ kuntīsutaṃ jiṣṇum athābhyadhāvat //
MBh, 4, 60, 14.2 rathaṃ samāvṛtya kurupravīro raṇāt pradudrāva yato na pārthaḥ //
MBh, 4, 61, 2.1 so 'mṛṣyamāṇo vacasābhimṛṣṭo mahārathenātirathastarasvī /
MBh, 4, 61, 2.2 paryāvavartātha rathena vīro bhogī yathā pādatalābhimṛṣṭaḥ //
MBh, 4, 61, 15.1 raśmīn samutsṛjya tato mahātmā rathād avaplutya virāṭaputraḥ /
MBh, 4, 61, 15.2 vastrāṇyupādāya mahārathānāṃ tūrṇaṃ punaḥ svaṃ ratham āruroha //
MBh, 4, 61, 15.2 vastrāṇyupādāya mahārathānāṃ tūrṇaṃ punaḥ svaṃ ratham āruroha //
MBh, 4, 61, 18.2 tasthau vimukto rathavṛndamadhyād rāhuṃ vidāryeva sahasraraśmiḥ //
MBh, 4, 63, 8.2 karṇaṃ duryodhanaṃ caiva droṇaputraṃ ca ṣaḍrathān //
MBh, 4, 63, 9.1 rājā virāṭo 'tha bhṛśaṃ prataptaḥ śrutvā sutaṃ hyekarathena yātam /
MBh, 4, 63, 12.1 hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān /
MBh, 4, 63, 41.3 duryodhanaśca rājendra tathānye ca mahārathāḥ //
MBh, 4, 64, 26.2 sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan //
MBh, 4, 64, 28.1 tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā /
MBh, 4, 64, 29.1 ekena tena vīreṇa ṣaḍrathāḥ parivāritāḥ /
MBh, 4, 65, 2.2 abhipadmā yathā nāgā bhrājamānā mahārathāḥ //
MBh, 4, 65, 12.1 triṃśad enaṃ sahasrāṇi rathāḥ kāñcanamālinaḥ /
MBh, 4, 66, 6.2 gosaṃkhyaḥ sahadevaśca mādrīputrau mahārathau //
MBh, 4, 66, 7.2 nānārathasahasrāṇāṃ samarthau puruṣarṣabhau //
MBh, 4, 66, 12.2 acarad rathavṛndeṣu nighnaṃsteṣāṃ varān varān //
MBh, 4, 67, 21.1 indrasenādayaś caiva rathais taiḥ susamāhitaiḥ /
MBh, 4, 67, 22.2 rathānām arbudaṃ pūrṇaṃ nikharvaṃ ca padātinām //
MBh, 5, 1, 7.1 tathopaviṣṭeṣu mahāratheṣu vibhrājamānāmbarabhūṣaṇeṣu /
MBh, 5, 3, 3.1 ekasminn eva jāyete kule klībamahārathau /
MBh, 5, 4, 14.2 supārśvaśca subāhuśca pauravaśca mahārathaḥ //
MBh, 5, 8, 1.3 abhyayāt pāṇḍavān rājan saha putrair mahārathaiḥ //
MBh, 5, 8, 3.2 vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ //
MBh, 5, 8, 6.1 tato duryodhanaḥ śrutvā mahāsenaṃ mahāratham /
MBh, 5, 15, 11.1 indrasya vājino vāhā hastino 'tha rathāstathā /
MBh, 5, 19, 1.2 yuyudhānastato vīraḥ sātvatānāṃ mahārathaḥ /
MBh, 5, 19, 11.2 śobhitā puruṣaiḥ śūraiḥ putraiścāsya mahārathaiḥ //
MBh, 5, 21, 16.3 eka eva yadā pārthaḥ ṣaḍ rathāñ jitavān yudhi //
MBh, 5, 22, 10.1 sa hyevaikaḥ pṛthivīṃ savyasācī gāṇḍīvadhanvā praṇuded rathasthaḥ /
MBh, 5, 22, 12.1 diśaṃ hyudīcīm api cottarān kurūn gāṇḍīvadhanvaikaratho jigāya /
MBh, 5, 22, 14.2 rathe 'rjunād āhur ahīnam enaṃ bāhvor bale cāyutanāgavīryam //
MBh, 5, 22, 27.1 tam asahyaṃ keśavaṃ tatra matvā sugrīvayuktena rathena kṛṣṇam /
MBh, 5, 22, 30.2 pravepate me hṛdayaṃ bhayena śrutvā kṛṣṇāvekarathe sametau //
MBh, 5, 22, 35.1 sa gaccha śīghraṃ prahito rathena pāñcālarājasya camūṃ paretya /
MBh, 5, 24, 6.2 senāṃ varṣantau śaravarṣair ajasraṃ mahārathau samare duṣprakampyau //
MBh, 5, 25, 4.1 śamaṃ rājā dhṛtarāṣṭro 'bhinandann ayojayat tvaramāṇo rathaṃ me /
MBh, 5, 29, 16.2 saṃyujyate dhanuṣā varmaṇā ca hastatrāṇai rathaśastraiśca bhūyaḥ //
MBh, 5, 30, 12.1 śāradvatasyāvasathaṃ sma gatvā mahārathasyāstravidāṃ varasya /
MBh, 5, 30, 28.1 yaḥ pāṇḍavān ekarathena vīraḥ samutsahatyapradhṛṣyān vijetum /
MBh, 5, 32, 30.1 anujñāto rathavegāvadhūtaḥ śrānto nipadye śayanaṃ nṛsiṃha /
MBh, 5, 34, 57.1 rathaḥ śarīraṃ puruṣasya rājannātmā niyantendriyāṇyasya cāśvāḥ /
MBh, 5, 40, 8.1 ajaśca kāṃsyaṃ ca rathaśca nityaṃ madhvākarṣaḥ śakuniḥ śrotriyaśca /
MBh, 5, 45, 5.1 cakre rathasya tiṣṭhantaṃ dhruvasyāvyayakarmaṇaḥ /
MBh, 5, 46, 7.1 viduraśca mahāprājño yuyutsuśca mahārathaḥ /
MBh, 5, 46, 13.1 ayaṃ sa ratha āyāti yo 'yāsīt pāṇḍavān prati /
MBh, 5, 46, 14.1 upayāya tu sa kṣipraṃ rathāt praskandya kuṇḍalī /
MBh, 5, 47, 16.2 sakṛd rathena pratiyād rathaughān padātisaṃghān gadayābhinighnan //
MBh, 5, 47, 16.2 sakṛd rathena pratiyād rathaughān padātisaṃghān gadayābhinighnan //
MBh, 5, 47, 20.2 yadā rathāgryo rathinaḥ pracetā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 22.2 rathaiḥ śubhraiḥ sainyam abhidravanto dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ //
MBh, 5, 47, 24.1 yadā gatodvāham akūjanākṣaṃ suvarṇatāraṃ ratham ātatāyī /
MBh, 5, 47, 25.1 mahābhaye sampravṛtte rathasthaṃ vivartamānaṃ samare kṛtāstram /
MBh, 5, 47, 27.1 yadā draṣṭā draupadeyānmaheṣūñ śūrān kṛtāstrān rathayuddhakovidān /
MBh, 5, 47, 31.1 vṛddhau virāṭadrupadau mahārathau pṛthak camūbhyām abhivartamānau /
MBh, 5, 47, 32.1 yadā kṛtāstro drupadaḥ pracinvañ śirāṃsi yūnāṃ samare rathasthaḥ /
MBh, 5, 47, 36.1 yadā śikhaṇḍī rathinaḥ pracinvan bhīṣmaṃ rathenābhiyātā varūthī /
MBh, 5, 47, 36.2 divyair hayair avamṛdnan rathaughāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 40.1 brūyācca mā pravṛṇīṣveti loke yuddhe 'dvitīyaṃ sacivaṃ rathastham /
MBh, 5, 47, 46.1 yadā rathaṃ hemamaṇiprakāśaṃ śvetāśvayuktaṃ vānaraketum ugram /
MBh, 5, 47, 54.1 padātisaṃghān rathasaṃghān samantād vyāttānanaḥ kāla ivātateṣuḥ /
MBh, 5, 47, 55.1 sarvā diśaḥ saṃpatatā rathena rajodhvastaṃ gāṇḍivenāpakṛttam /
MBh, 5, 47, 58.1 yadā rathe gāṇḍivaṃ vāsudevaṃ divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃśca /
MBh, 5, 47, 62.2 sugrīvayuktena rathena vā te paścāt kṛṣṇo rakṣatu vāsudevaḥ //
MBh, 5, 47, 68.1 yo rukmiṇīm ekarathena bhojyām utsādya rājñāṃ viṣayaṃ prasahya /
MBh, 5, 47, 97.2 dhvaje vāco raudrarūpā vadanti kadā ratho yokṣyate te kirīṭin //
MBh, 5, 47, 99.1 suparṇapātāśca patanti paścād dṛṣṭvā rathaṃ śvetahayaprayuktam /
MBh, 5, 48, 15.1 eṣa bhrānte rathe tiṣṭhan bhallenāpaharacchiraḥ /
MBh, 5, 48, 18.2 vāsudevārjunau vīrau samavetau mahārathau //
MBh, 5, 48, 24.1 sanātanau mahātmānau kṛṣṇāvekarathe sthitau /
MBh, 5, 49, 5.1 pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ /
MBh, 5, 49, 12.2 apaśyat saṃjayo nūnaṃ kuntīputrān mahārathān /
MBh, 5, 49, 14.1 dṛṣṭavān asmi rājendra kuntīputrān mahārathān /
MBh, 5, 49, 38.1 yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ /
MBh, 5, 49, 41.2 duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ /
MBh, 5, 50, 22.1 āyasena sa daṇḍena rathānnāgān hayānnarān /
MBh, 5, 50, 31.1 vigāhya rathamārgeṣu varān uddiśya nighnataḥ /
MBh, 5, 50, 34.1 kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān /
MBh, 5, 51, 2.2 aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam //
MBh, 5, 51, 11.1 kṛṣṇāvekarathe yattāvadhijyaṃ gāṇḍivaṃ dhanuḥ /
MBh, 5, 51, 16.1 api sā rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 5, 52, 5.1 dhṛṣṭadyumnaśca pāñcālyaḥ krūrakarmā mahārathaḥ /
MBh, 5, 52, 9.2 bhrātṛbhiḥ śvaśuraiḥ putrair upapanno mahārathaiḥ //
MBh, 5, 53, 13.2 evam etāni saratho vahañ śvetahayo raṇe /
MBh, 5, 54, 4.1 indraprasthasya cādūrāt samājagmur mahārathāḥ /
MBh, 5, 54, 16.1 te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ /
MBh, 5, 54, 20.2 mṛte pitaryabhikruddho rathenaikena bhārata //
MBh, 5, 54, 41.1 tasminmayā hate kṣipram arjunaṃ bahavo rathāḥ /
MBh, 5, 54, 50.1 sarva ete mahārāja devakalpā mahārathāḥ /
MBh, 5, 55, 3.1 rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ /
MBh, 5, 55, 6.3 arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ //
MBh, 5, 55, 13.1 tathā rājño dantavarṇā bṛhanto rathe yuktā bhānti tadvīryatulyāḥ /
MBh, 5, 56, 3.2 mahārathau samākhyātāvubhau puruṣamāninau //
MBh, 5, 56, 42.1 mahatā rathavaṃśena śarajālaiśca māmakaiḥ /
MBh, 5, 56, 60.1 devair hi saṃbhṛto divyo ratho gāṇḍīvadhanvanaḥ /
MBh, 5, 57, 13.1 ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ /
MBh, 5, 57, 26.1 nirdagdhaṃ bhīmasenena sainyaṃ hatarathadvipam /
MBh, 5, 59, 13.2 rathaśca caturantāyāṃ yasya nāsti samastviṣā //
MBh, 5, 59, 18.2 aśakyaṃ rathaśārdūlaṃ parājetum ariṃdamam //
MBh, 5, 60, 14.1 stambhitāsv apsu gacchanti mayā rathapadātayaḥ /
MBh, 5, 62, 29.1 ekena ratham āsthāya pṛthivī yena nirjitā /
MBh, 5, 64, 13.1 śarāgnidhūme rathaneminādite dhanuḥsruveṇāstrabalāpahāriṇā /
MBh, 5, 71, 36.1 śastrāṇi patraṃ kavacān rathāṃśca nāgān dhvajāṃśca pratipādayitvā /
MBh, 5, 71, 36.2 yodhāśca sarve kṛtaniśramāste bhavantu hastyaśvaratheṣu yattāḥ /
MBh, 5, 80, 2.2 sampūjya sahadevaṃ ca sātyakiṃ ca mahāratham //
MBh, 5, 80, 23.1 sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ /
MBh, 5, 80, 28.1 adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti /
MBh, 5, 80, 37.2 pitā me yotsyate vṛddhaḥ saha putrair mahārathaiḥ //
MBh, 5, 81, 12.1 ratha āropyatāṃ śaṅkhaścakraṃ ca gadayā saha /
MBh, 5, 81, 14.2 prasasrur yojayiṣyanto rathaṃ cakragadābhṛtaḥ //
MBh, 5, 81, 20.2 sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ //
MBh, 5, 81, 21.2 āruroha rathaṃ śaurir vimānam iva puṇyakṛt //
MBh, 5, 81, 22.2 pṛthivīṃ cāntarikṣaṃ ca rathaghoṣeṇa nādayan //
MBh, 5, 81, 31.2 drupadaḥ kāśirājaśca śikhaṇḍī ca mahārathaḥ //
MBh, 5, 81, 61.1 so 'vatīrya rathāt tūrṇam abhivādya janārdanaḥ /
MBh, 5, 82, 1.3 mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ //
MBh, 5, 82, 21.1 avatīrya rathāt tūrṇaṃ kṛtvā śaucaṃ yathāvidhi /
MBh, 5, 82, 21.2 rathamocanam ādiśya saṃdhyām upaviveśa ha //
MBh, 5, 84, 6.2 caturyuktān rathāṃstasmai raukmān dāsyāmi ṣoḍaśa //
MBh, 5, 84, 14.2 pratyudyāsyanti dāśārhaṃ rathair mṛṣṭair alaṃkṛtāḥ //
MBh, 5, 88, 11.2 rathanemininādaiśca vyabodhyanta sadā gṛhe //
MBh, 5, 88, 40.1 sukhocitam aduḥkhārhaṃ sukumāraṃ mahāratham /
MBh, 5, 88, 87.2 rāmaśca balināṃ śreṣṭhaḥ pradyumnaśca mahārathaḥ //
MBh, 5, 90, 21.1 madhye tiṣṭhan hastyanīkasya mando rathāśvayuktasya balasya mūḍhaḥ /
MBh, 5, 91, 5.1 paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 5, 92, 12.1 tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ /
MBh, 5, 92, 14.2 ātiṣṭhata rathaṃ śauriḥ sarvayādavanandanaḥ //
MBh, 5, 92, 16.2 dvitīyena rathenainam anvayātāṃ paraṃtapam //
MBh, 5, 92, 17.1 sātyakiḥ kṛtavarmā ca vṛṣṇīnāṃ ca mahārathāḥ /
MBh, 5, 92, 17.2 pṛṣṭhato 'nuyayuḥ kṛṣṇaṃ rathair aśvair gajair api //
MBh, 5, 92, 18.2 gacchatāṃ ghoṣiṇaścitrāścāru babhrājire rathāḥ //
MBh, 5, 92, 21.2 parivārya rathaṃ śaurer agacchanta paraṃtapāḥ //
MBh, 5, 92, 29.2 śrutvā taṃ rathanirghoṣaṃ parjanyaninadopamam //
MBh, 5, 92, 30.2 avatīrya rathācchauriḥ kailāsaśikharopamāt //
MBh, 5, 93, 21.1 sātyakiśca mahātejā yuyutsuśca mahārathaḥ /
MBh, 5, 93, 31.2 kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān //
MBh, 5, 94, 6.2 brāhmaṇān kṣatriyāṃścaiva pṛcchann āste mahārathaḥ //
MBh, 5, 102, 3.1 ayaṃ harisahasreṇa yuktaṃ jaitraṃ rathottamam /
MBh, 5, 103, 18.3 akṣobhyaṃ kṣobhayaṃstārkṣyam uvāca rathacakrabhṛt //
MBh, 5, 118, 2.1 gṛhītamālyadāmāṃ tāṃ ratham āropya mādhavīm /
MBh, 5, 118, 6.1 avatīrya rathāt kanyā namaskṛtvā ca bandhuṣu /
MBh, 5, 122, 28.1 ko hi śakrasamāñ jñātīn atikramya mahārathān /
MBh, 5, 122, 59.1 tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ /
MBh, 5, 127, 36.1 yathā bhīṣmaḥ śāṃtanavo droṇaścāpi mahārathaḥ /
MBh, 5, 129, 21.1 tato rathena śubhreṇa mahatā kiṅkiṇīkinā /
MBh, 5, 129, 23.1 tathaiva ratham āsthāya kṛtavarmā mahārathaḥ /
MBh, 5, 129, 23.1 tathaiva ratham āsthāya kṛtavarmā mahārathaḥ /
MBh, 5, 129, 24.1 upasthitarathaṃ śauriṃ prayāsyantam ariṃdamam /
MBh, 5, 129, 32.1 āmantrya prasthitaṃ śauriṃ rathasthaṃ puruṣarṣabham /
MBh, 5, 129, 33.2 aśvatthāmā vikarṇaśca yuyutsuśca mahārathaḥ //
MBh, 5, 129, 34.1 tato rathena śubhreṇa mahatā kiṅkiṇīkinā /
MBh, 5, 134, 20.1 arciṣmantaṃ balopetaṃ mahābhāgaṃ mahāratham /
MBh, 5, 135, 24.2 āropya ca rathe karṇaṃ prāyāt sātyakinā saha //
MBh, 5, 136, 1.2 kuntyāstu vacanaṃ śrutvā bhīṣmadroṇau mahārathau /
MBh, 5, 136, 5.2 gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca /
MBh, 5, 138, 1.3 upāropya rathe karṇaṃ niryāto madhusūdanaḥ //
MBh, 5, 138, 19.2 upānvārohatu rathaṃ kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 138, 21.2 rathaṃ śvetahayair yuktam arjuno vāhayiṣyati //
MBh, 5, 138, 23.1 pāñcālāstvānuyāsyanti śikhaṇḍī ca mahārathaḥ /
MBh, 5, 139, 24.1 pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ /
MBh, 5, 139, 26.2 indrāyudhasavarṇaśca kuntibhojo mahārathaḥ //
MBh, 5, 139, 27.1 mātulo bhīmasenasya senajicca mahārathaḥ /
MBh, 5, 139, 37.1 kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ /
MBh, 5, 139, 41.2 mahārathaprayuktāśca droṇadrauṇipracoditāḥ //
MBh, 5, 140, 12.1 yadā drakṣyasi saṃgrāme mādrīputrau mahārathau /
MBh, 5, 140, 13.1 vigāḍhe śastrasaṃpāte paravīrarathārujau /
MBh, 5, 141, 36.1 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 5, 141, 48.1 tataḥ svaratham āsthāya jāmbūnadavibhūṣitam /
MBh, 5, 149, 10.2 prasahiṣyati saṃgrāme bhīṣmaṃ tāṃśca mahārathān //
MBh, 5, 149, 20.1 dhanuṣmān kavacī khaḍgī ratham āruhya daṃśitaḥ /
MBh, 5, 149, 21.1 garjann iva mahāmegho rathaghoṣeṇa vīryavān /
MBh, 5, 149, 57.2 stūyamānā yayū rājan rathair maṇivibhūṣitaiḥ //
MBh, 5, 149, 61.1 rathāyutāni catvāri hayāḥ pañcaguṇāstataḥ /
MBh, 5, 149, 72.2 sātyakiśca rathodāro yuyudhānaḥ pratāpavān //
MBh, 5, 150, 3.1 mahendram iva cādityair abhiguptaṃ mahārathaiḥ /
MBh, 5, 150, 6.1 dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 5, 150, 21.1 te rathān rathinaḥ śreṣṭhā hayāṃśca hayakovidāḥ /
MBh, 5, 150, 25.1 janaughasalilāvarto rathanāgāśvamīnavān /
MBh, 5, 152, 2.1 narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca /
MBh, 5, 152, 10.1 caturyujo rathāḥ sarve sarve śastrasamāyutāḥ /
MBh, 5, 152, 12.2 āsan rathasahasrāṇi hemamālīni sarvaśaḥ //
MBh, 5, 152, 13.1 yathā rathāstathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ /
MBh, 5, 152, 19.1 rathasyāsan daśa gajā gajasya daśa vājinaḥ /
MBh, 5, 152, 20.1 rathasya nāgāḥ pañcāśannāgasyāsañ śataṃ hayāḥ /
MBh, 5, 152, 21.1 senā pañcaśataṃ nāgā rathāstāvanta eva ca /
MBh, 5, 152, 28.1 kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham /
MBh, 5, 152, 29.2 śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham //
MBh, 5, 159, 11.2 tatra tatrārjunarathaṃ prabhāte drakṣyase 'grataḥ //
MBh, 5, 160, 13.2 ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ //
MBh, 5, 160, 28.1 tataḥ karṇasamādiṣṭā dūtāḥ pratvaritā rathaiḥ /
MBh, 5, 161, 3.1 bhīmasenādibhir guptāṃ sārjunaiśca mahārathaiḥ /
MBh, 5, 162, 15.1 rathasaṃkhyāṃ tu kārtsnyena pareṣām ātmanastathā /
MBh, 5, 162, 17.2 gāndhāre śṛṇu rājendra rathasaṃkhyāṃ svake bale /
MBh, 5, 162, 17.3 ye rathāḥ pṛthivīpāla tathaivātirathāśca ye //
MBh, 5, 162, 18.2 rathānāṃ tava senāyāṃ yathāmukhyaṃ tu me śṛṇu //
MBh, 5, 162, 19.1 bhavān agre rathodāraḥ saha sarvaiḥ sahodaraiḥ /
MBh, 5, 162, 27.1 bhāgineyānnijāṃstyaktvā śalyaste rathasattamaḥ /
MBh, 5, 162, 29.1 saumadattir maheṣvāso rathayūthapayūthapaḥ /
MBh, 5, 162, 30.1 sindhurājo mahārāja mato me dviguṇo rathaḥ /
MBh, 5, 162, 30.2 yotsyate samare rājan vikrānto rathasattamaḥ //
MBh, 5, 162, 33.1 sa eṣa rathaśārdūlastad vairaṃ saṃsmaran raṇe /
MBh, 5, 163, 1.2 sudakṣiṇastu kāmbojo ratha ekaguṇo mataḥ /
MBh, 5, 163, 2.1 etasya rathasiṃhasya tavārthe rājasattama /
MBh, 5, 163, 3.1 etasya rathavaṃśo hi tigmavegaprahāriṇām /
MBh, 5, 163, 4.2 rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati //
MBh, 5, 163, 6.1 vindānuvindāvāvantyau sametau rathasattamau /
MBh, 5, 163, 9.1 trigartā bhrātaraḥ pañca rathodārā matā mama /
MBh, 5, 163, 11.1 te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham /
MBh, 5, 163, 13.1 te haniṣyanti pārthānāṃ samāsādya mahārathān /
MBh, 5, 163, 16.1 rathau tau rathaśārdūla matau me rathasattamau /
MBh, 5, 163, 16.1 rathau tau rathaśārdūla matau me rathasattamau /
MBh, 5, 163, 16.1 rathau tau rathaśārdūla matau me rathasattamau /
MBh, 5, 163, 17.1 daṇḍadhāro mahārāja ratha eko nararṣabhaḥ /
MBh, 5, 163, 18.1 bṛhadbalastathā rājā kausalyo rathasattamaḥ /
MBh, 5, 163, 18.2 ratho mama matastāta dṛḍhavegaparākramaḥ //
MBh, 5, 163, 20.1 kṛpaḥ śāradvato rājan rathayūthapayūthapaḥ /
MBh, 5, 164, 1.2 śakunir mātulaste 'sau ratha eko narādhipa /
MBh, 5, 164, 3.2 samare citrayodhī ca dṛḍhāstraśca mahārathaḥ //
MBh, 5, 164, 5.1 naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ /
MBh, 5, 164, 7.2 na me ratho nātiratho mataḥ pārthivasattama //
MBh, 5, 164, 9.1 hanyād ekarathenaiva devānām api vāhinīm /
MBh, 5, 164, 14.1 rathayūthapayūthānāṃ yūthapaḥ sa nararṣabhaḥ /
MBh, 5, 164, 18.1 hanyād ekarathenaiva devagandharvadānavān /
MBh, 5, 164, 19.1 pauravo rājaśārdūlastava rājanmahārathaḥ /
MBh, 5, 164, 19.2 mato mama ratho vīra paravīrarathārujaḥ //
MBh, 5, 164, 19.2 mato mama ratho vīra paravīrarathārujaḥ //
MBh, 5, 164, 21.1 satyavrato rathavaro rājaputro mahārathaḥ /
MBh, 5, 164, 21.1 satyavrato rathavaro rājaputro mahārathaḥ /
MBh, 5, 164, 23.1 vṛṣaseno rathāgryaste karṇaputro mahārathaḥ /
MBh, 5, 164, 23.1 vṛṣaseno rathāgryaste karṇaputro mahārathaḥ /
MBh, 5, 164, 24.1 jalasaṃdho mahātejā rājan rathavarastava /
MBh, 5, 164, 25.2 rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm //
MBh, 5, 164, 26.1 ratha eṣa mahārāja mato mama nararṣabhaḥ /
MBh, 5, 164, 30.1 senāpatir mahārāja satyavāṃste mahārathaḥ /
MBh, 5, 164, 30.2 raṇeṣvadbhutakarmā ca rathaḥ pararathārujaḥ //
MBh, 5, 164, 30.2 raṇeṣvadbhutakarmā ca rathaḥ pararathārujaḥ //
MBh, 5, 164, 31.2 utsmayann abhyupaityeṣa parān rathapathe sthitān //
MBh, 5, 164, 34.1 eṣa rākṣasasainyānāṃ sarveṣāṃ rathasattamaḥ /
MBh, 5, 164, 35.2 gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ //
MBh, 5, 165, 1.3 rathau tava durādharṣau śatrūn vidhvaṃsayiṣyataḥ //
MBh, 5, 165, 5.1 eṣa naiva rathaḥ pūrṇo nāpyevātiratho nṛpa /
MBh, 5, 165, 14.2 mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava //
MBh, 5, 165, 16.1 yathecchakaṃ svayaṃgrāhād rathān atirathāṃstathā /
MBh, 5, 165, 20.1 rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo 'lpacetanaḥ /
MBh, 5, 165, 27.2 hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ //
MBh, 5, 166, 6.2 nirjityaikarathenaiva yat kanyāstarasā hṛtāḥ //
MBh, 5, 166, 12.1 bhūyaśca śrotum icchāmi pareṣāṃ rathasattamān /
MBh, 5, 166, 12.2 ye caivātirathāstatra tathaiva rathayūthapāḥ //
MBh, 5, 166, 14.2 ete rathāste saṃkhyātāstathaivātirathā nṛpa /
MBh, 5, 166, 15.2 rathasaṃkhyāṃ mahābāho sahaibhir vasudhādhipaiḥ //
MBh, 5, 166, 16.1 svayaṃ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ /
MBh, 5, 166, 17.1 bhīmasenastu rājendra ratho 'ṣṭaguṇasaṃmitaḥ /
MBh, 5, 166, 28.2 ubhayoḥ senayor vīra ratho nāstīha tādṛśaḥ //
MBh, 5, 166, 30.1 bhūto 'tha vā bhaviṣyo vā rathaḥ kaścinmayā śrutaḥ /
MBh, 5, 166, 34.2 hatānyekarathenājau kastasya sadṛśo rathaḥ //
MBh, 5, 166, 34.2 hatānyekarathenājau kastasya sadṛśo rathaḥ //
MBh, 5, 167, 1.2 draupadeyā mahārāja sarve pañca mahārathāḥ /
MBh, 5, 167, 1.3 vairāṭir uttaraścaiva ratho mama mahānmataḥ //
MBh, 5, 167, 2.1 abhimanyur mahārāja rathayūthapayūthapaḥ /
MBh, 5, 167, 4.1 sātyakir mādhavaḥ śūro rathayūthapayūthapaḥ /
MBh, 5, 167, 5.1 uttamaujāstathā rājan ratho mama mahānmataḥ /
MBh, 5, 167, 5.2 yudhāmanyuśca vikrānto rathodāro nararṣabhaḥ //
MBh, 5, 167, 6.1 eteṣāṃ bahusāhasrā rathā nāgā hayāstathā /
MBh, 5, 167, 8.2 mahārathau mahāvīryau matau me puruṣarṣabhau //
MBh, 5, 168, 1.3 śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata //
MBh, 5, 168, 3.2 tenāsau rathavaṃśena mahat karma kariṣyati //
MBh, 5, 168, 4.2 mato me 'tiratho rājan droṇaśiṣyo mahārathaḥ //
MBh, 5, 168, 6.1 etasya tadrathānīkaṃ kathayanti raṇapriyāḥ /
MBh, 5, 168, 8.1 śiśupālasuto vīraścedirājo mahārathaḥ /
MBh, 5, 168, 9.2 mahārathenāsukaraṃ mahat karma kariṣyati //
MBh, 5, 168, 10.2 kṣatradevastu rājendra pāṇḍaveṣu rathottamaḥ /
MBh, 5, 168, 10.3 jayantaścāmitaujāśca satyajicca mahārathaḥ //
MBh, 5, 168, 11.1 mahārathā mahātmānaḥ sarve pāñcālasattamāḥ /
MBh, 5, 168, 12.1 ajo bhojaśca vikrāntau pāṇḍaveṣu mahārathau /
MBh, 5, 168, 13.2 sarva ete rathodārāḥ sarve lohitakadhvajāḥ //
MBh, 5, 168, 15.1 sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ /
MBh, 5, 168, 16.1 vārdhakṣemir mahārāja ratho mama mahānmataḥ /
MBh, 5, 168, 16.2 citrāyudhaśca nṛpatir mato me rathasattamaḥ /
MBh, 5, 168, 17.1 cekitānaḥ satyadhṛtiḥ pāṇḍavānāṃ mahārathau /
MBh, 5, 168, 17.2 dvāvimau puruṣavyāghrau rathodārau matau mama //
MBh, 5, 168, 18.2 matau mama rathodārau pāṇḍavānāṃ na saṃśayaḥ //
MBh, 5, 168, 20.2 tathā sa samaraślāghī mantavyo rathasattamaḥ //
MBh, 5, 168, 21.1 kāśyaḥ paramaśīghrāstraḥ ślāghanīyo rathottamaḥ /
MBh, 5, 168, 21.2 ratha ekaguṇo mahyaṃ mataḥ parapuraṃjayaḥ //
MBh, 5, 168, 22.1 ayaṃ ca yudhi vikrānto mantavyo 'ṣṭaguṇo rathaḥ /
MBh, 5, 168, 23.1 gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ /
MBh, 5, 168, 24.1 anuraktaśca śūraśca ratho 'yam aparo mahān /
MBh, 5, 168, 25.1 dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ /
MBh, 5, 169, 1.2 rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ /
MBh, 5, 169, 3.2 citrayodhī ca śaktaśca mato me rathapuṃgavaḥ //
MBh, 5, 169, 6.2 mato me bahumāyāvī rathayūthapayūthapaḥ //
MBh, 5, 169, 9.2 rathāścātirathāścaiva ye cāpyardharathā matāḥ //
MBh, 5, 169, 13.1 ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ /
MBh, 5, 169, 14.1 ete rathāścātirathāśca tubhyaṃ yathāpradhānaṃ nṛpa kīrtitā mayā /
MBh, 5, 170, 11.1 so 'ham ekarathenaiva gataḥ kāśipateḥ purīm /
MBh, 5, 170, 12.2 ratham āropayāṃcakre kanyāstā bharatarṣabha //
MBh, 5, 170, 13.1 vīryaśulkāśca tā jñātvā samāropya rathaṃ tadā /
MBh, 5, 170, 16.1 te rathair meghasaṃkāśair gajaiśca gajayodhinaḥ /
MBh, 5, 170, 17.2 rathavrātena mahatā sarvataḥ paryavārayan //
MBh, 5, 173, 4.1 mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā /
MBh, 5, 179, 6.2 gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha //
MBh, 5, 179, 10.1 ratham āsthāya ruciraṃ rājataṃ pāṇḍurair hayaiḥ /
MBh, 5, 180, 1.3 bhūmiṣṭhaṃ notsahe yoddhuṃ bhavantaṃ ratham āsthitaḥ //
MBh, 5, 180, 3.2 ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat //
MBh, 5, 180, 6.1 tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam /
MBh, 5, 180, 18.2 tato 'haṃ taṃ namaskṛtya ratham āruhya satvaraḥ /
MBh, 5, 180, 28.2 prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati //
MBh, 5, 181, 3.2 akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān //
MBh, 5, 181, 4.2 dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt //
MBh, 5, 181, 5.1 abhivādya tathaivāhaṃ ratham āruhya bhārata /
MBh, 5, 181, 15.1 tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame /
MBh, 5, 182, 13.2 samācinoccāpi bhṛśaṃ śarīraṃ hayān sūtaṃ sarathaṃ caiva mahyam //
MBh, 5, 182, 14.1 rathaḥ śarair me nicitaḥ sarvato 'bhūt tathā hayāḥ sārathiścaiva rājan /
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 5, 183, 2.1 tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ /
MBh, 5, 183, 15.2 mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām //
MBh, 5, 183, 16.2 pādau jananyāḥ pratipūjya cāhaṃ tathārṣṭiṣeṇaṃ ratham abhyaroham //
MBh, 5, 183, 17.1 rarakṣa sā mama rathaṃ hayāṃścopaskarāṇi ca /
MBh, 5, 184, 7.1 tato 'haṃ vipramukhyaistair yair asmi patito rathāt /
MBh, 5, 184, 16.1 evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ /
MBh, 5, 187, 12.1 tato 'haṃ ratham āruhya stūyamāno dvijātibhiḥ /
MBh, 5, 188, 13.1 drupadasya kule jātā bhaviṣyasi mahārathaḥ /
MBh, 5, 193, 59.2 sambhūtaḥ kauravaśreṣṭha śikhaṇḍī rathasattamaḥ //
MBh, 5, 194, 2.2 prabhūtanaranāgāśvaṃ mahārathasamākulam //
MBh, 5, 194, 21.2 vāsudevasamāyuktaṃ rathenodyantam acyutam //
MBh, 5, 195, 10.2 hanyām ekarathenāhaṃ vāsudevasahāyavān //
MBh, 5, 196, 6.2 dākṣiṇātyāḥ pratīcyāśca pārvatīyāśca ye rathāḥ //
MBh, 5, 196, 8.1 svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham /
MBh, 5, 196, 8.2 ete mahārathāḥ sarve dvitīye niryayur bale //
MBh, 5, 196, 11.1 te samena pathā yātvā yotsyamānā mahārathāḥ /
MBh, 5, 197, 13.2 ayutaṃ ca padātīnāṃ rathāḥ pañcaśatās tathā //
MBh, 5, 197, 15.1 mahārathau ca pāñcālyau yudhāmanyūttamaujasau /
MBh, 5, 197, 17.1 pañca nāgasahasrāṇi rathavaṃśāś ca sarvaśaḥ /
MBh, 5, 197, 19.2 tathā rathasahasrāṇi padātīnāṃ ca bhārata /
MBh, 6, 1, 7.2 niraśvapuruṣā cāsīd rathakuñjaravarjitā //
MBh, 6, 1, 17.2 dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau //
MBh, 6, 2, 27.2 ayuktāśca pravartante kṣatriyāṇāṃ mahārathāḥ //
MBh, 6, 14, 6.2 jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ //
MBh, 6, 14, 6.2 jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ //
MBh, 6, 15, 1.3 kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ //
MBh, 6, 15, 3.2 mahārathe naravyāghre kimu āsīnmanastadā //
MBh, 6, 15, 6.1 ke śūrā rathaśārdūlam acyutaṃ kṣatriyarṣabham /
MBh, 6, 15, 6.2 rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato 'nvayuḥ //
MBh, 6, 15, 11.1 ugradhanvānam ugreṣuṃ vartamānaṃ rathottame /
MBh, 6, 15, 21.1 taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam /
MBh, 6, 15, 25.2 nighnan pararathān vīro dānavān iva vajrabhṛt //
MBh, 6, 15, 27.1 hayān gajān padātāṃśca rathāṃśca tarasā bahūn /
MBh, 6, 16, 12.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 16, 22.2 hayaheṣitaśabdaiśca rathanemisvanaistathā //
MBh, 6, 16, 25.1 tatra nāgā rathāścaiva jāmbūnadapariṣkṛtāḥ /
MBh, 6, 16, 26.1 rathānīkānyadṛśyanta nagarāṇīva bhūriśaḥ /
MBh, 6, 16, 28.1 gajā rathāḥ padātāśca turagāśca viśāṃ pate /
MBh, 6, 17, 12.2 niryayuḥ svānyanīkāni śobhayanto rathottamaiḥ //
MBh, 6, 17, 15.2 tānyanīkānyaśobhanta rathair atha padātibhiḥ //
MBh, 6, 17, 16.2 rathanemininādaiśca babhūvākulitā mahī //
MBh, 6, 17, 17.1 kāñcanāṅgadakeyūraiḥ kārmukaiśca mahārathāḥ /
MBh, 6, 17, 22.1 śalyo bhūriśravāścaiva vikarṇaśca mahārathaḥ /
MBh, 6, 17, 23.1 teṣām api mahotsedhāḥ śobhayanto rathottamān /
MBh, 6, 17, 26.2 kṣemadhanvā sumitraśca tasthuḥ pramukhato rathāḥ //
MBh, 6, 17, 30.1 śataṃ rathasahasrāṇāṃ tasyāsan vaśavartinaḥ /
MBh, 6, 17, 31.2 anantarathanāgāśvam aśobhata mahad balam //
MBh, 6, 17, 32.1 ṣaṣṭyā rathasahasraistu nāgānām ayutena ca /
MBh, 6, 17, 38.1 sa rathānīkavān vyūho hastyaṅgottamaśīrṣavān /
MBh, 6, 18, 2.2 rathānāṃ nemighoṣaiśca dīryatīva vasuṃdharā //
MBh, 6, 18, 5.1 tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ /
MBh, 6, 18, 11.1 viviṃśatiścitraseno vikarṇaśca mahārathaḥ /
MBh, 6, 18, 12.1 rathā viṃśatisāhasrāstathaiṣām anuyāyinaḥ /
MBh, 6, 18, 14.2 mahatā rathavaṃśena te 'bhyarakṣan pitāmaham //
MBh, 6, 18, 15.2 māgadho yena nṛpatistad rathānīkam anvayāt //
MBh, 6, 18, 16.1 rathānāṃ cakrarakṣāśca pādarakṣāśca dantinām /
MBh, 6, 19, 21.1 dhṛṣṭadyumnaśca pāñcālyasteṣāṃ goptā mahārathaḥ /
MBh, 6, 19, 21.2 sahitaḥ pṛtanāśūrai rathamukhyaiḥ prabhadrakaiḥ //
MBh, 6, 19, 23.1 pṛṣṭhagopo 'rjunasyāpi yuyudhāno mahārathaḥ /
MBh, 6, 19, 26.2 nānācihnadharā rājan ratheṣvāsanmahādhvajāḥ //
MBh, 6, 19, 27.1 samutsarpya tataḥ paścād dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 19, 28.1 tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān /
MBh, 6, 20, 3.3 ubhe citre vanarājiprakāśe tathaivobhe nāgarathāśvapūrṇe //
MBh, 6, 20, 14.1 mahārathair andhakavṛṣṇibhojaiḥ saurāṣṭrakair nairṛtair āttaśastraiḥ /
MBh, 6, 20, 15.1 saṃśaptakānām ayutaṃ rathānāṃ mṛtyur jayo vārjunasyeti sṛṣṭāḥ /
MBh, 6, 20, 16.2 nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe //
MBh, 6, 20, 16.2 nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe //
MBh, 6, 20, 16.2 nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe //
MBh, 6, 20, 19.1 mahārathaughavipulaḥ samudra iva parvaṇi /
MBh, 6, 22, 5.1 mahendrayānapratimaṃ rathaṃ tu sopaskaraṃ hāṭakaratnacitram /
MBh, 6, 22, 9.2 ratho 'rjunasyāgnir ivārcimālī vibhrājate śvetahayaḥ sucakraḥ //
MBh, 6, 22, 12.1 sa bhīmasenaḥ sahito yamābhyāṃ vṛkodaro vīrarathasya goptā /
MBh, 6, BhaGī 1, 4.2 yuyudhāno virāṭaśca drupadaśca mahārathaḥ //
MBh, 6, BhaGī 1, 6.2 saubhadro draupadeyāśca sarva eva mahārathāḥ //
MBh, 6, BhaGī 1, 17.1 kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 6, BhaGī 1, 21.2 senayorubhayormadhye rathaṃ sthāpaya me 'cyuta //
MBh, 6, BhaGī 1, 24.2 senayorubhayormadhye sthāpayitvā rathottamam //
MBh, 6, BhaGī 2, 35.1 bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ /
MBh, 6, 41, 1.3 punar eva mahānādaṃ vyasṛjanta mahārathāḥ //
MBh, 6, 41, 7.2 avaruhya rathāt tūrṇaṃ padbhyām eva kṛtāñjaliḥ //
MBh, 6, 41, 9.2 avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt //
MBh, 6, 41, 45.1 prāyāt punar mahābāhur ācāryasya rathaṃ prati /
MBh, 6, 41, 97.1 pratyapadyanta te sarve rathān svān puruṣarṣabhāḥ /
MBh, 6, 41, 99.1 rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ /
MBh, 6, 42, 7.1 narendranāgāśvarathākulānām abhyāyatīnām aśive muhūrte /
MBh, 6, 42, 16.1 viviṃśatiścitraseno vikarṇaśca mahārathaḥ /
MBh, 6, 42, 18.1 atha tān draupadīputrāḥ saubhadraśca mahārathaḥ /
MBh, 6, 42, 24.2 anyonyaspardhayā rājan vyāyacchanta mahārathāḥ //
MBh, 6, 42, 25.1 kurupāṇḍavasene te hastyaśvarathasaṃkule /
MBh, 6, 43, 6.2 babhūva rathanirghoṣaḥ parjanyaninadopamaḥ //
MBh, 6, 43, 15.1 saubhadrastu tataḥ kruddhaḥ pātite rathasārathau /
MBh, 6, 43, 17.1 māninaṃ samare dṛptaṃ kṛtavairaṃ mahāratham /
MBh, 6, 43, 20.1 duḥśāsanastu nakulaṃ pratyudyāya mahāratham /
MBh, 6, 43, 35.2 abhyadravad ameyātmā dhṛṣṭaketur mahārathaḥ //
MBh, 6, 43, 57.1 suśarmāṇaṃ naravyāghraṃ cekitāno mahārathaḥ /
MBh, 6, 43, 58.1 suśarmā tu mahārāja cekitānaṃ mahāratham /
MBh, 6, 43, 63.1 sudakṣiṇaṃ tu rājendra kāmbojānāṃ mahāratham /
MBh, 6, 43, 64.1 sudakṣiṇastu samare sāhadeviṃ mahāratham /
MBh, 6, 43, 65.1 śrutakarmā tataḥ kruddhaḥ kāmbojānāṃ mahāratham /
MBh, 6, 43, 67.1 ārjunistasya samare hayān hatvā mahārathaḥ /
MBh, 6, 43, 69.1 vindānuvindāvāvantyau kuntibhojaṃ mahāratham /
MBh, 6, 43, 74.1 vīrabāhuśca te putro vairāṭiṃ rathasattamam /
MBh, 6, 43, 77.1 evaṃ dvaṃdvasahasrāṇi rathavāraṇavājinām /
MBh, 6, 43, 82.1 tato dantisahasrāṇi rathānāṃ cāpi māriṣa /
MBh, 6, 43, 83.1 tatra tatraiva dṛśyante rathavāraṇapattayaḥ /
MBh, 6, 44, 4.1 rathānīkaṃ naravyāghrāḥ kecid abhyapatan rathaiḥ /
MBh, 6, 44, 4.1 rathānīkaṃ naravyāghrāḥ kecid abhyapatan rathaiḥ /
MBh, 6, 44, 5.1 ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ /
MBh, 6, 44, 5.1 ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ /
MBh, 6, 44, 5.1 ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ /
MBh, 6, 44, 6.1 na śekuścalituṃ kecit saṃnipatya rathā rathaiḥ /
MBh, 6, 44, 6.1 na śekuścalituṃ kecit saṃnipatya rathā rathaiḥ /
MBh, 6, 44, 22.1 aśvair agryajavaiḥ kecid āplutya mahato rathān /
MBh, 6, 44, 27.2 rathaughān avamṛdnantaḥ sadhvajān paricakramuḥ //
MBh, 6, 44, 29.1 kecid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ /
MBh, 6, 44, 35.1 rathaneminikṛttāśca nikṛttā niśitaiḥ śaraiḥ /
MBh, 6, 44, 43.1 anye tu virathāḥ śūrā ratham anyasya saṃyuge /
MBh, 6, 44, 48.2 rājatena mahābāhur ucchritena mahārathe /
MBh, 6, 45, 3.2 pāṇḍavānām anīkāni vijagāhe mahārathaḥ //
MBh, 6, 45, 6.1 nṛtyato rathamārgeṣu bhīṣmasya bharatarṣabha /
MBh, 6, 45, 7.2 saṃyuktaṃ ratham āsthāya prāyād bhīṣmarathaṃ prati //
MBh, 6, 45, 7.2 saṃyuktaṃ ratham āsthāya prāyād bhīṣmarathaṃ prati //
MBh, 6, 45, 8.2 abhyavarṣata bhīṣmaṃ ca tāṃścaiva rathasattamān //
MBh, 6, 45, 14.1 jaghāna paramakruddho nṛtyann iva mahārathaḥ /
MBh, 6, 45, 15.1 labdhalakṣyatayā kārṣṇeḥ sarve bhīṣmamukhā rathāḥ /
MBh, 6, 45, 20.1 sa taiḥ parivṛtaḥ śūro dhārtarāṣṭrair mahārathaiḥ /
MBh, 6, 45, 20.2 vavarṣa śaravarṣāṇi kārṣṇiḥ pañcarathān prati //
MBh, 6, 45, 29.1 tato daśa maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 45, 29.2 rakṣārtham abhyadhāvanta saubhadraṃ tvaritā rathaiḥ //
MBh, 6, 45, 33.2 papāta bhīmasenasya bhīṣmeṇa mathito rathāt //
MBh, 6, 45, 38.1 sa hatāśve rathe tiṣṭhanmadrādhipatir āyasīm /
MBh, 6, 45, 40.1 samādāya ca śalyo 'sim avaplutya rathottamāt /
MBh, 6, 45, 42.1 etad īdṛśakaṃ kṛtvā madrarājo mahārathaḥ /
MBh, 6, 45, 42.2 āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ //
MBh, 6, 45, 45.1 mahatā rathavaṃśena samantāt parivāritaḥ /
MBh, 6, 45, 45.2 sṛjan bāṇamayaṃ varṣaṃ prāyācchalyarathaṃ prati //
MBh, 6, 45, 46.2 tāvakānāṃ rathāḥ sapta samantāt paryavārayan /
MBh, 6, 45, 51.1 atha śalyo gadāpāṇir avatīrya mahārathāt /
MBh, 6, 45, 52.1 sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ /
MBh, 6, 45, 53.1 tato bhīṣmarathāt tūrṇam utpatanti patatriṇaḥ /
MBh, 6, 45, 61.2 jaghāna pāṇḍavarathān ādiśyādiśya bhārata //
MBh, 6, 46, 15.1 rathānme bahusāhasrān divyair astrair mahābalaḥ /
MBh, 6, 46, 18.2 karotyasukaraṃ karma gajāśvarathapattiṣu //
MBh, 6, 46, 23.1 sa tvaṃ paśya maheṣvāsaṃ yogīśvara mahāratham /
MBh, 6, 46, 28.1 ahaṃ ca priyakṛd rājan sātyakiśca mahārathaḥ /
MBh, 6, 46, 31.1 etacchrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 46, 43.3 nṛtyamāna ivābhāti rathacaryāsu māriṣa //
MBh, 6, 46, 48.2 draupadeyābhimanyuśca sātyakiśca mahārathaḥ //
MBh, 6, 46, 52.1 rathānām ayutaṃ pakṣau śiraśca niyutaṃ tathā /
MBh, 6, 46, 54.2 kāśirājaśca śaibyaśca rathānām ayutaistribhiḥ //
MBh, 6, 46, 56.2 śvetacchatrāṇyaśobhanta vāraṇeṣu ratheṣu ca //
MBh, 6, 47, 5.1 ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ /
MBh, 6, 47, 27.1 kāśirājaśca śaibyaśca śikhaṇḍī ca mahārathaḥ /
MBh, 6, 48, 5.2 tāvakānāṃ pareṣāṃ ca vyatiṣaktarathadvipam //
MBh, 6, 48, 8.1 saubhadre bhīmasene ca śaineye ca mahārathe /
MBh, 6, 48, 11.2 viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ //
MBh, 6, 48, 12.1 arjunastu naravyāghro dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 48, 16.2 eṣa tvā prāpaye vīra pitāmaharathaṃ prati //
MBh, 6, 48, 17.1 evam uktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam /
MBh, 6, 48, 17.2 prāpayāmāsa bhīṣmāya rathaṃ prati janeśvara //
MBh, 6, 48, 18.3 mahatā meghanādena rathenādityavarcasā //
MBh, 6, 48, 22.2 droṇavaikartanābhyāṃ vā rathaḥ saṃyātum arhati //
MBh, 6, 48, 32.2 praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān //
MBh, 6, 48, 33.1 teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ /
MBh, 6, 48, 33.2 cikrīḍa dhanuṣā rājaṃl lakṣyaṃ kṛtvā mahārathān //
MBh, 6, 48, 36.1 tvatkṛte hyeṣa karṇo 'pi nyastaśastro mahārathaḥ /
MBh, 6, 48, 37.3 dhik kṣatradharmam ityuktvā yayau pārtharathaṃ prati //
MBh, 6, 48, 48.2 ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau //
MBh, 6, 48, 48.2 ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau //
MBh, 6, 48, 54.1 antaraṃ ca prahāreṣu tarkayantau mahārathau /
MBh, 6, 48, 55.2 tathaiva cāpanirghoṣaṃ cakratustau mahārathau //
MBh, 6, 48, 56.1 tayoḥ śaṅkhapraṇādena rathanemisvanena ca /
MBh, 6, 48, 63.1 na śakyau yudhi saṃrabdhau jetum etau mahārathau /
MBh, 6, 48, 65.2 sadhanuśca rathasthaśca pravapan sāyakān raṇe //
MBh, 6, 49, 5.2 sārathiṃ cāsya bhallena rathanīḍād apātayat //
MBh, 6, 49, 26.1 sārathiṃ cāsya bhallena rathanīḍād apātayat /
MBh, 6, 49, 29.2 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 6, 49, 34.1 tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 49, 36.2 pārṣataṃ ca tadā tūrṇam anyam āropayad ratham //
MBh, 6, 50, 3.3 mahatyā senayā guptaḥ prāyād bhīmarathaṃ prati //
MBh, 6, 50, 4.2 rathanāgāśvakalilāṃ pragṛhītamahāyudhām //
MBh, 6, 50, 7.1 rathair anekasāhasraiḥ kaliṅgānāṃ janādhipaḥ /
MBh, 6, 50, 18.1 kaliṅgastu maheṣvāsaḥ putraścāsya mahārathaḥ /
MBh, 6, 50, 21.1 hatāśve tu rathe tiṣṭhan bhīmaseno mahābalaḥ /
MBh, 6, 50, 22.1 sa tayā nihato rājan kaliṅgasya suto rathāt /
MBh, 6, 50, 23.2 rathair anekasāhasrair bhīmasyāvārayad diśaḥ //
MBh, 6, 50, 40.1 aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ /
MBh, 6, 50, 44.1 nikṛtya rathinām ājau ratheṣāśca yugāni ca /
MBh, 6, 50, 64.1 athāśokaḥ samādāya rathaṃ hemapariṣkṛtam /
MBh, 6, 50, 64.2 bhīmaṃ saṃpādayāmāsa rathena rathasārathiḥ //
MBh, 6, 50, 64.2 bhīmaṃ saṃpādayāmāsa rathena rathasārathiḥ //
MBh, 6, 50, 65.1 tam āruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ /
MBh, 6, 50, 83.2 bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ //
MBh, 6, 50, 89.1 sa ca pārāvatāśvasya rathe hemapariṣkṛte /
MBh, 6, 50, 98.2 abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam //
MBh, 6, 50, 101.1 tataḥ śarasahasreṇa saṃnivārya mahārathān /
MBh, 6, 50, 102.1 hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān /
MBh, 6, 50, 102.2 śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati //
MBh, 6, 50, 104.2 bhīmaseno rathāt tūrṇaṃ pupluve manujarṣabha //
MBh, 6, 50, 109.1 dhṛṣṭadyumnastam āropya svarathe rathināṃ varaḥ /
MBh, 6, 50, 113.1 svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ /
MBh, 6, 50, 114.2 rathād ratham abhidrutya paryaṣvajata pāṇḍavam //
MBh, 6, 50, 114.2 rathād ratham abhidrutya paryaṣvajata pāṇḍavam //
MBh, 6, 50, 115.1 tataḥ svaratham āruhya punar eva mahārathaḥ /
MBh, 6, 50, 115.1 tataḥ svaratham āruhya punar eva mahārathaḥ /
MBh, 6, 51, 1.3 rathanāgāśvapattīnāṃ sādināṃ ca mahākṣaye //
MBh, 6, 51, 2.2 samasajjata pāñcālyastribhir etair mahārathaiḥ //
MBh, 6, 51, 4.1 tataḥ śalyarathaṃ tūrṇam āsthāya hatavāhanaḥ /
MBh, 6, 51, 14.1 tato duryodhano rājā dṛṣṭvā putraṃ mahāratham /
MBh, 6, 51, 15.2 ārjuniṃ rathavaṃśena samantāt paryavārayan //
MBh, 6, 51, 18.1 tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ /
MBh, 6, 51, 19.1 uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ /
MBh, 6, 51, 23.2 vipradrutarathāḥ kecid dṛśyante rathayūthapāḥ //
MBh, 6, 51, 23.2 vipradrutarathāḥ kecid dṛśyante rathayūthapāḥ //
MBh, 6, 51, 26.1 rathebhyaśca gajebhyaśca hayebhyaśca narādhipāḥ /
MBh, 6, 51, 42.2 avahāram atho cakre tāvakānāṃ mahārathaḥ //
MBh, 6, 52, 12.1 tad anveva virāṭaśca drupadaśca mahārathaḥ /
MBh, 6, 52, 13.1 nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ /
MBh, 6, 52, 16.2 bhaimasenistato rājan kekayāśca mahārathāḥ //
MBh, 6, 52, 19.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 52, 20.1 hayaughāśca rathaughāśca tatra tatra viśāṃ pate /
MBh, 6, 52, 21.1 dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak /
MBh, 6, 53, 1.3 dhanaṃjayo rathānīkam avadhīt tava bhārata /
MBh, 6, 53, 1.4 śarair atiratho yuddhe pātayan rathayūthapān //
MBh, 6, 53, 9.2 ubhayoḥ senayo rājan vyatiṣaktarathadvipāḥ //
MBh, 6, 53, 31.1 tato rathasahasreṇa putro duryodhanastava /
MBh, 6, 54, 1.3 rathair anekasāhasraiḥ samantāt paryavārayan //
MBh, 6, 54, 2.1 athainaṃ rathavṛndena koṣṭakīkṛtya bhārata /
MBh, 6, 54, 3.3 cikṣipuḥ samare kruddhāḥ phalgunasya rathaṃ prati //
MBh, 6, 54, 7.1 tatra saubalakāḥ kruddhā vārṣṇeyasya rathottamam /
MBh, 6, 54, 8.1 sātyakistu rathaṃ tyaktvā vartamāne mahābhaye /
MBh, 6, 54, 8.2 abhimanyo rathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 6, 54, 9.1 tāvekarathasaṃyuktau saubaleyasya vāhinīm /
MBh, 6, 54, 16.2 niṣasāda rathopasthe kaśmalaṃ ca jagāma ha //
MBh, 6, 54, 19.1 pārṣataśca rathaśreṣṭho dharmaputraśca pāṇḍavaḥ /
MBh, 6, 54, 20.2 nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau //
MBh, 6, 54, 22.1 tato rathasahasreṣu vidravatsu tatastataḥ /
MBh, 6, 54, 22.2 tāvāsthitāvekarathaṃ saubhadraśinipuṃgavau /
MBh, 6, 54, 26.1 dravatastān samālokya bhīṣmadroṇau mahārathau /
MBh, 6, 54, 28.2 tatra tatra nyavartanta kṣatriyāṇāṃ mahārathāḥ //
MBh, 6, 55, 14.1 nāsīd rathapathastatra yodhair yudhi nipātitaiḥ /
MBh, 6, 55, 20.2 jaghāna pāṇḍavarathān ādiśyādiśya bhārata //
MBh, 6, 55, 34.1 yatamānāpi te vīrā dravamāṇānmahārathān /
MBh, 6, 55, 39.1 tad gokulam ivodbhrāntam udbhrāntarathayūthapam /
MBh, 6, 55, 40.2 uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam //
MBh, 6, 55, 47.2 yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva //
MBh, 6, 55, 49.2 dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat //
MBh, 6, 55, 50.1 kṣaṇena sa rathastasya sahayaḥ sahasārathiḥ /
MBh, 6, 55, 57.2 mumoca samare vīraḥ śarān pārtharathaṃ prati //
MBh, 6, 55, 71.2 preṣayāmāsa saṃkruddhaḥ śarān pārtharathaṃ prati //
MBh, 6, 55, 75.1 taṃ vājipādātarathaughajālair anekasāhasraśatair dadarśa /
MBh, 6, 55, 76.1 tatastu dṛṣṭvārjunavāsudevau padātināgāśvarathaiḥ samantāt /
MBh, 6, 55, 78.1 viśīrṇanāgāśvarathadhvajaughaṃ bhīṣmeṇa vitrāsitasarvayodham /
MBh, 6, 55, 82.2 bhīṣmaṃ rathāt paśya nipātyamānaṃ droṇaṃ ca saṃkhye sagaṇaṃ mayādya //
MBh, 6, 55, 83.1 nāsau rathaḥ sātvata kauravāṇāṃ kruddhasya mucyeta raṇe 'dya kaścit /
MBh, 6, 55, 84.1 nihatya bhīṣmaṃ sagaṇaṃ tathājau droṇaṃ ca śaineya rathapravīram /
MBh, 6, 55, 86.2 kṣurāntam udyamya bhujena cakraṃ rathād avaplutya visṛjya vāhān //
MBh, 6, 55, 93.2 asaṃbhramāt kārmukabāṇapāṇī rathe sthitaḥ śāṃtanavo 'bhyuvāca //
MBh, 6, 55, 94.2 prasahya māṃ pātaya lokanātha rathottamād bhūtaśaraṇya saṃkhye //
MBh, 6, 55, 96.1 rathād avaplutya tatastvarāvān pārtho 'pyanudrutya yadupravīram /
MBh, 6, 55, 101.2 sthitaḥ priye kauravasattamasya rathaṃ sacakraḥ punar āruroha //
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 55, 117.1 tasmin sughore nṛpasaṃprahāre hatāḥ pravīrāḥ sarathāḥ sasūtāḥ /
MBh, 6, 55, 119.2 padātisaṃghāśca rathāśca saṃkhye hayāśca nāgāśca dhanaṃjayena //
MBh, 6, 55, 130.1 raṇe rathānām ayutaṃ nihatya hatā gajāḥ saptaśatārjunena /
MBh, 6, 55, 131.3 svabāhuvīryeṇa jitāḥ sabhīṣmāḥ kirīṭinā lokamahārathena //
MBh, 6, 56, 3.1 sa tair mahadbhiśca mahārathaiś ca tejasvibhir vīryavadbhiśca rājan /
MBh, 6, 56, 5.1 sā vāhinī śāṃtanavena rājñā mahārathair vāraṇavājibhiśca /
MBh, 6, 56, 7.1 taṃ vyālanānāvidhagūḍhasāraṃ gajāśvapādātarathaughapakṣam /
MBh, 6, 56, 8.1 sa niryayau ketumatā rathena nararṣabhaḥ śvetahayena vīraḥ /
MBh, 6, 56, 10.1 prakarṣatā guptam udāyudhena kirīṭinā lokamahārathena /
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 18.2 gajarṣabhāścāpi ratharṣabheṇa nipetire bāṇahatāḥ pṛthivyām //
MBh, 6, 56, 20.1 saṃbhrāntanāgāśvarathe prasūte mahābhaye sādipadātiyūnām /
MBh, 6, 56, 20.2 mahārathaiḥ saṃparivāryamāṇaṃ dadarśa bhīṣmaḥ kapirājaketum //
MBh, 6, 56, 23.1 tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā /
MBh, 6, 56, 24.1 teṣāṃ mahāstrāṇi mahārathānām asaktakarmā vinihatya kārṣṇiḥ /
MBh, 6, 56, 25.2 jagāma saubhadram atītya bhīṣmo mahārathaṃ pārtham adīnasattvaḥ //
MBh, 6, 57, 14.1 tau tu tatra pitāputrau parikṣiptau ratharṣabhau /
MBh, 6, 57, 15.1 sa vāraṇarathaughānāṃ sahasrair bahubhir vṛtaḥ /
MBh, 6, 57, 17.2 prayuktarathanāgāśvaṃ yotsyamānam aśobhata //
MBh, 6, 57, 24.1 sa hatāśve rathe tiṣṭhan dadarśa bharatarṣabha /
MBh, 6, 57, 25.2 padātistūrṇam abhyarchad rathasthaṃ drupadātmajam //
MBh, 6, 57, 29.1 bāṇavegam atītasya rathābhyāśam upeyuṣaḥ /
MBh, 6, 57, 32.1 tasmin hate maheṣvāse rājaputre mahārathe /
MBh, 6, 58, 7.2 kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam /
MBh, 6, 58, 13.2 abhidudrāva vegena madrarājarathaṃ prati //
MBh, 6, 58, 14.1 tato madrādhiparathaṃ kārṣṇiḥ prāpyātikopanaḥ /
MBh, 6, 58, 15.2 madrarājarathaṃ tūrṇaṃ parivāryāvatasthire //
MBh, 6, 58, 17.2 ete madrādhiparathaṃ pālayantaḥ sthitā raṇe //
MBh, 6, 58, 21.1 śastrāṇyanekarūpāṇi visṛjanto mahārathāḥ /
MBh, 6, 58, 32.2 gadāpāṇir avārohad rathāt siṃha ivonnadan //
MBh, 6, 58, 36.1 tatastu draupadīputrāḥ saubhadraśca mahārathaḥ /
MBh, 6, 58, 42.2 preṣayāmāsa samare saubhadrasya rathaṃ prati //
MBh, 6, 58, 54.1 taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ /
MBh, 6, 59, 4.1 rathanāgāśvakalilaṃ śaṅkhadundubhināditam /
MBh, 6, 59, 7.1 udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 6, 59, 10.1 draupadeyābhimanyuśca śikhaṇḍī ca mahārathaḥ /
MBh, 6, 59, 11.3 pothayan rathavṛndāni vājivṛndāni cābhibhūḥ //
MBh, 6, 59, 13.1 ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ /
MBh, 6, 59, 14.1 mṛdnan rathebhyo rathino gajebhyo gajayodhinaḥ /
MBh, 6, 59, 22.1 mahatā meghaghoṣeṇa rathenādityavarcasā /
MBh, 6, 59, 26.2 taṃ vai caturbhiḥ pratividhya vīro naptā śiner abhyapatad rathena //
MBh, 6, 59, 29.2 dṛṣṭvā rathān svān vyapanīyamānān pratyudyayau sātyakiṃ yoddhum icchan //
MBh, 6, 60, 6.1 rathair anekasāhasraiḥ krodhāmarṣasamanvitaḥ /
MBh, 6, 60, 8.1 tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ /
MBh, 6, 60, 8.2 āruroha rathaśreṣṭhaṃ viśokaṃ cedam abravīt //
MBh, 6, 60, 9.1 ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ /
MBh, 6, 60, 20.2 nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 60, 34.1 tato 'bravīcchāṃtanavaḥ sarvān eva mahārathān /
MBh, 6, 60, 34.2 eṣa bhīmo raṇe kruddho dhārtarāṣṭrānmahārathān //
MBh, 6, 60, 39.1 abhimanyumukhāstatra nāmṛṣyanta mahārathāḥ /
MBh, 6, 60, 44.1 tasya tat sumahad rūpaṃ dṛṣṭvā sarve mahārathāḥ /
MBh, 6, 60, 46.1 so 'tividdho maheṣvāsastena rājñā mahārathaḥ /
MBh, 6, 60, 74.1 śaravikṣatagātrāśca pāṇḍuputrā mahārathāḥ /
MBh, 6, 61, 24.2 dṛṣṭvā bhrātṝn raṇe sarvānnirjitān sumahārathān //
MBh, 6, 61, 27.2 mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ //
MBh, 6, 64, 11.3 keśavaṃ bahu mene sa pāṇḍavāṃśca mahārathān //
MBh, 6, 65, 5.1 sa niryayau rathānīkaṃ pitā devavratastava /
MBh, 6, 65, 5.2 mahatā rathavaṃśena saṃvṛto rathināṃ varaḥ //
MBh, 6, 65, 17.3 bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ //
MBh, 6, 66, 16.1 aśvānāṃ kuñjarāṇāṃ ca rathānāṃ cātivartatām /
MBh, 6, 67, 4.2 dadṛśur gāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe //
MBh, 6, 67, 10.1 samutpatanta vitrastā rathebhyo rathinastadā /
MBh, 6, 67, 16.1 tataste sahitāḥ sarve vibhaktarathavāhanāḥ /
MBh, 6, 67, 18.1 tomaraprāsanārācagajāśvarathayodhinām /
MBh, 6, 67, 21.1 drupadaścekitānaśca sātyakiśca mahārathaḥ /
MBh, 6, 67, 22.1 evaṃ prajavitāśvāni bhrāntanāgarathāni ca /
MBh, 6, 67, 30.2 hatāśvāḥ pṛthivīṃ jagmustatra tatra mahārathāḥ //
MBh, 6, 67, 31.2 rathān viparikarṣanto hateṣu rathayodhiṣu //
MBh, 6, 67, 31.2 rathān viparikarṣanto hateṣu rathayodhiṣu //
MBh, 6, 67, 33.1 adṛśyanta sasūtāśca sāśvāḥ sarathayodhinaḥ /
MBh, 6, 67, 33.2 ekena balinā rājan vāraṇena hatā rathāḥ //
MBh, 6, 67, 36.2 nipetur yudhi saṃbhagnāḥ sayodhāḥ sadhvajā rathāḥ //
MBh, 6, 67, 37.2 vyadṛśyanta mahārāja saṃbhagnā rathakūbarāḥ //
MBh, 6, 67, 38.1 viśīrṇarathajālāśca keśeṣvākṣipya dantibhiḥ /
MBh, 6, 67, 39.1 ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ /
MBh, 6, 67, 39.1 ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ /
MBh, 6, 67, 41.2 sādibhiśca padātaiśca sadhvajaiśca mahārathaiḥ //
MBh, 6, 68, 5.1 sahadevastu śakunim ulūkaṃ ca mahāratham /
MBh, 6, 68, 6.1 yudhiṣṭhiro mahārāja gajānīkaṃ mahārathaḥ /
MBh, 6, 68, 7.2 trigartānāṃ rathodāraiḥ samasajjata pāṇḍavaḥ //
MBh, 6, 68, 8.2 sātyakiścekitānaśca saubhadraśca mahārathaḥ //
MBh, 6, 68, 9.2 putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ //
MBh, 6, 68, 13.2 sapatākā rathā rejur vaiyāghraparivāraṇāḥ //
MBh, 6, 68, 19.1 rathasiṃhāsanavyāghrāḥ samāyāntaś ca saṃyuge /
MBh, 6, 68, 26.2 vārṣṇeyasya rathād bhīṣmaḥ pātayāmāsa sārathim //
MBh, 6, 68, 27.1 tasyāśvāḥ pradrutā rājannihate rathasārathau /
MBh, 6, 68, 29.2 ityāsīt tumulaḥ śabdo yuyudhānarathaṃ prati //
MBh, 6, 69, 1.2 virāṭo 'tha tribhir bāṇair bhīṣmam ārchanmahāratham /
MBh, 6, 69, 1.3 vivyādha turagāṃścāsya tribhir bāṇair mahārathaḥ //
MBh, 6, 69, 3.1 drauṇir gāṇḍīvadhanvānaṃ bhīmadhanvā mahārathaḥ /
MBh, 6, 69, 14.2 kṛpāṃ cakre rathaśreṣṭho bhāradvājasutaṃ prati //
MBh, 6, 69, 27.1 tataste tāvakā vīrā rājaputrā mahārathāḥ /
MBh, 6, 69, 34.1 hatāśve tu rathe tiṣṭhaṃl lakṣmaṇaḥ paravīrahā /
MBh, 6, 69, 34.2 śaktiṃ cikṣepa saṃkruddhaḥ saubhadrasya rathaṃ prati //
MBh, 6, 69, 36.1 tataḥ svaratham āropya lakṣmaṇaṃ gautamastadā /
MBh, 6, 69, 36.2 apovāha rathenājau sarvasainyasya paśyataḥ //
MBh, 6, 69, 38.1 tāvakāśca maheṣvāsāḥ pāṇḍavāśca mahārathāḥ /
MBh, 6, 70, 5.2 rathānām ayutaṃ tasya preṣayāmāsa bhārata //
MBh, 6, 70, 11.2 mahārathāḥ samākhyātāścitravarmāyudhadhvajāḥ //
MBh, 6, 70, 20.2 asaṃprāptān asaṃprāptāṃścichedāśu mahārathaḥ //
MBh, 6, 70, 22.1 visṛjya śaravṛṣṭiṃ tāṃ daśa rājanmahārathāḥ /
MBh, 6, 70, 23.2 cicheda daśabhir bāṇair nimeṣeṇa mahārathaḥ //
MBh, 6, 70, 26.1 rathaṃ rathena samare pīḍayitvā mahābalau /
MBh, 6, 70, 26.1 rathaṃ rathena samare pīḍayitvā mahābalau /
MBh, 6, 70, 26.2 tāvanyonyasya samare nihatya rathavājinaḥ /
MBh, 6, 70, 26.3 virathāvabhivalgantau sameyātāṃ mahārathau //
MBh, 6, 70, 28.2 bhīmasenastvaran rājan ratham āropayat tadā //
MBh, 6, 70, 29.2 āropayad rathaṃ tūrṇaṃ paśyatāṃ sarvadhanvinām //
MBh, 6, 70, 30.1 tasmiṃstathā vartamāne raṇe bhīṣmaṃ mahāratham /
MBh, 6, 70, 31.2 pañcaviṃśatisāhasrānnijaghāna mahārathān //
MBh, 6, 70, 33.2 parivavrustadā pārthaṃ sahaputraṃ mahāratham //
MBh, 6, 71, 2.2 yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām //
MBh, 6, 71, 5.1 evam uktastu pārthena dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 71, 6.2 cakṣuṣī sahadevaśca nakulaśca mahārathaḥ /
MBh, 6, 71, 10.1 pādayostu mahārāja sthitaḥ śrīmānmahārathaḥ /
MBh, 6, 71, 13.1 kauravān abhyayustūrṇaṃ hastyaśvarathapattibhiḥ /
MBh, 6, 71, 24.2 hastyārohā rathārohān rathinaścāpi sādinaḥ //
MBh, 6, 71, 26.1 bhīmasenārjunayamair guptā cānyair mahārathaiḥ /
MBh, 6, 71, 36.2 yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ //
MBh, 6, 72, 9.1 nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam /
MBh, 6, 72, 14.2 apakṣaiḥ pakṣasaṃkāśai rathair nāgaiśca saṃvṛtam //
MBh, 6, 73, 7.2 etān anyāṃśca subahūn samīpasthānmahārathān //
MBh, 6, 73, 13.1 sa teṣāṃ pravarān yodhān hastyaśvarathasādinaḥ /
MBh, 6, 73, 15.1 tato rathaṃ samutsṛjya gadām ādāya pāṇḍavaḥ /
MBh, 6, 73, 17.2 āsasāda rathaṃ śūnyaṃ bhīmasenasya saṃyuge //
MBh, 6, 73, 38.1 niḥśalyam enaṃ ca cakāra tūrṇam āropayaccātmarathaṃ mahātmā /
MBh, 6, 73, 42.2 jighāṃsur ugraṃ drupadātmajo yuvā pramohanāstraṃ yuyuje mahārathaḥ /
MBh, 6, 73, 43.2 pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt /
MBh, 6, 73, 49.1 mohāviṣṭāṃśca te putrān apaśyat sa mahārathaḥ /
MBh, 6, 73, 50.1 atha pratyāgataprāṇāstava putrā mahārathāḥ /
MBh, 6, 73, 52.1 saubhadrapramukhā vīrā rathā dvādaśa daṃśitāḥ /
MBh, 6, 73, 55.2 bibhidur dhārtarāṣṭrāṇāṃ tad rathānīkam āhave //
MBh, 6, 73, 61.1 tato rathaṃ samāropya kekayasya vṛkodaram /
MBh, 6, 73, 67.1 hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 73, 67.1 hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 73, 67.2 āruroha mahābāhur abhimanyor mahāratham //
MBh, 6, 73, 68.1 tataḥ sarathanāgāśvā samakampata vāhinī /
MBh, 6, 73, 69.2 nāśaknuvan vārayituṃ samastāste mahārathāḥ //
MBh, 6, 74, 2.1 ekībhūtāḥ punaścaiva tava putrā mahārathāḥ /
MBh, 6, 74, 3.1 bhīmaseno 'pi samare samprāpya svarathaṃ punaḥ /
MBh, 6, 74, 13.2 abhimanyuprabhṛtayaste dvādaśa mahārathāḥ //
MBh, 6, 74, 15.1 dṛṣṭvā rathasthāṃstāñ śūrān sūryāgnisamatejasaḥ /
MBh, 6, 74, 18.2 pārṣatena ca samprekṣya tava sainye mahārathāḥ //
MBh, 6, 74, 19.2 bhṛśam aśvaiḥ prajavitaiḥ prayayur yatra te rathāḥ //
MBh, 6, 74, 22.1 hatāśvaṃ ratham utsṛjya vikarṇastu mahārathaḥ /
MBh, 6, 74, 22.1 hatāśvaṃ ratham utsṛjya vikarṇastu mahārathaḥ /
MBh, 6, 74, 22.2 āruroha rathaṃ rājaṃścitrasenasya bhāsvaram //
MBh, 6, 74, 23.1 sthitāvekarathe tau tu bhrātarau kuruvardhanau /
MBh, 6, 74, 32.1 śoṇitodaṃ rathāvartaṃ gajadvīpaṃ hayormiṇam /
MBh, 6, 74, 32.2 rathanaubhir naravyāghrāḥ prateruḥ sainyasāgaram //
MBh, 6, 75, 12.2 chatraṃ cicheda samare rājñastasya rathottamāt //
MBh, 6, 75, 14.1 rathācca sa dhvajaḥ śrīmānnānāratnavibhūṣitaḥ /
MBh, 6, 75, 16.2 ājaghāna raṇe bhīmaḥ smayann iva mahārathaḥ //
MBh, 6, 75, 17.1 tatastu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ /
MBh, 6, 75, 18.2 āropayad rathaṃ rājan duryodhanam amarṣaṇam //
MBh, 6, 75, 20.2 rathair anekasāhasrair bhīmasyāvārayad diśaḥ //
MBh, 6, 75, 23.2 abhimanyurathaṃ rājan samantāt paryavārayan //
MBh, 6, 75, 25.1 amṛṣyamāṇāste sarve saubhadraṃ rathasattamam /
MBh, 6, 75, 27.2 caturdaśa rathaśreṣṭho ghorān āśīviṣopamān /
MBh, 6, 75, 31.2 abhyadravanta samare saubhadrapramukhān rathān //
MBh, 6, 75, 32.1 abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ /
MBh, 6, 75, 35.1 sa hatāśve rathe tiṣṭhañ śrutakarmā mahārathaḥ /
MBh, 6, 75, 35.1 sa hatāśve rathe tiṣṭhañ śrutakarmā mahārathaḥ /
MBh, 6, 75, 37.2 paśyatāṃ sarvasainyānāṃ ratham āropayat svakam //
MBh, 6, 75, 49.1 duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājanmahārathāḥ /
MBh, 6, 75, 51.1 tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ /
MBh, 6, 75, 53.1 rathair nagarasaṃkāśair hayair yuktair manojavaiḥ /
MBh, 6, 75, 55.1 teṣāṃ sutumulaṃ yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 76, 4.2 vidārya hatvā ca nipīḍya śūrās te pāṇḍavānāṃ tvaritā rathaughāḥ //
MBh, 6, 76, 9.1 ete tu raudrā bahavo mahārathā yaśasvinaḥ śūratamāḥ kṛtāstrāḥ /
MBh, 6, 76, 13.2 tadājñayā tāni viniryayur drutaṃ rathāśvapādātagajāyutāni //
MBh, 6, 76, 16.1 rathaiśca pādātagajāśvasaṃghaiḥ prayādbhir ājau vidhivat praṇunnaiḥ /
MBh, 6, 76, 17.1 rejuḥ patākā rathadantisaṃsthā vāteritā bhrāmyamāṇāḥ samantāt /
MBh, 6, 77, 4.2 rathāśca bahusāhasrāḥ śobhamānā mahādhvajāḥ //
MBh, 6, 77, 13.1 rathair anekasāhasraiḥ samantāt parivāritam /
MBh, 6, 77, 14.1 nāge nāge rathāḥ sapta sapta cāśvā rathe rathe /
MBh, 6, 77, 14.1 nāge nāge rathāḥ sapta sapta cāśvā rathe rathe /
MBh, 6, 77, 14.1 nāge nāge rathāḥ sapta sapta cāśvā rathe rathe /
MBh, 6, 77, 15.1 evaṃvyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ /
MBh, 6, 77, 16.2 rathānām ayutaṃ cāpi putrāśca tava daṃśitāḥ /
MBh, 6, 77, 18.1 duryodhanastu samare daṃśito ratham āsthitaḥ /
MBh, 6, 77, 19.2 rathaghoṣaśca tumulo vāditrāṇāṃ ca nisvanaḥ //
MBh, 6, 77, 31.2 śeṣāḥ pratiyayur yattā bhīmam eva mahāratham //
MBh, 6, 78, 9.2 mahatā meghanādena rathenāti virājata //
MBh, 6, 78, 13.2 bhrātṛbhistava putraiśca tathānyaiśca mahārathaiḥ //
MBh, 6, 78, 18.2 āruroha rathaṃ tūrṇaṃ śaṅkhasya rathināṃ varaḥ //
MBh, 6, 78, 19.1 tatastu tau pitāputrau bhāradvājaṃ rathe sthitau /
MBh, 6, 78, 22.1 sa papāta rathāt tūrṇaṃ bhāradvājaśarāhataḥ /
MBh, 6, 78, 28.1 sa hatāśvād avaplutya rathād vai rathināṃ varaḥ /
MBh, 6, 78, 35.2 āruroha rathaṃ tūrṇaṃ mādhavasya mahātmanaḥ //
MBh, 6, 78, 47.2 hayāṃśca caturaḥ śīghraṃ nijaghāna mahārathaḥ /
MBh, 6, 78, 48.1 sa hatāśvānmahābāhur avaplutya rathād balī /
MBh, 6, 78, 49.2 rājānaṃ sarvalokasya ratham āropayat svakam //
MBh, 6, 78, 51.1 kṛtavarmā raṇe bhīmaṃ śarair ārchanmahāratham /
MBh, 6, 78, 56.1 hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau /
MBh, 6, 78, 56.1 hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau /
MBh, 6, 79, 17.1 tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ /
MBh, 6, 79, 17.1 tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ /
MBh, 6, 79, 20.1 irāvāṃstu tataḥ kruddho bhrātarau tau mahārathau /
MBh, 6, 79, 21.2 rathaḥ pradudrāva diśaḥ samudbhrāntahayastataḥ //
MBh, 6, 79, 24.2 rathenādityavarṇena sadhvajena mahābalaḥ //
MBh, 6, 79, 29.1 bhaimaseniṃ rathasthaṃ tu tatrāpaśyāma bhārata /
MBh, 6, 79, 29.2 śeṣā vimanaso bhūtvā prādravanta mahārathāḥ //
MBh, 6, 79, 37.1 sa hatāśve rathe tiṣṭhan rākṣasendraḥ pratāpavān /
MBh, 6, 79, 45.1 tataḥ prahasya samare nakulasya mahārathaḥ /
MBh, 6, 79, 46.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 79, 46.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 79, 47.2 madrarājarathaṃ kruddhau chādayāmāsatuḥ kṣaṇāt //
MBh, 6, 79, 51.1 sa gāḍhaviddho vyathito rathopasthe mahārathaḥ /
MBh, 6, 79, 52.2 apovāha rathenājau yamābhyām abhipīḍitam //
MBh, 6, 79, 53.1 dṛṣṭvā madreśvararathaṃ dhārtarāṣṭrāḥ parāṅmukham /
MBh, 6, 79, 54.1 nirjitya mātulaṃ saṃkhye mādrīputrau mahārathau /
MBh, 6, 80, 6.2 rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat //
MBh, 6, 80, 6.2 rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat //
MBh, 6, 80, 17.1 hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam /
MBh, 6, 80, 23.1 so 'vaplutya rathāt tūrṇaṃ gadāṃ jagrāha sātvataḥ /
MBh, 6, 80, 31.3 ratham āropayaccainaṃ sarvasainyasya paśyataḥ //
MBh, 6, 80, 32.2 āropayad rathaṃ tūrṇaṃ gautamaṃ rathināṃ varam //
MBh, 6, 80, 35.1 bhūriśravāstu samare dhṛṣṭaketuṃ mahāratham /
MBh, 6, 80, 37.1 sa ca taṃ ratham utsṛjya dhṛṣṭaketur mahāmanāḥ /
MBh, 6, 80, 41.1 tato rājñāṃ bahuśatair gajāśvarathayāyibhiḥ /
MBh, 6, 80, 42.2 abhimanyuṃ samuddiśya bālam ekaṃ mahāratham /
MBh, 6, 80, 43.1 codayāśvān hṛṣīkeśa yatraite bahulā rathāḥ /
MBh, 6, 80, 44.2 rathaṃ śvetahayair yuktaṃ preṣayāmāsa saṃyuge //
MBh, 6, 80, 48.2 śrutvāpi paruṣaṃ vākyaṃ suśarmā rathayūthapaḥ /
MBh, 6, 81, 1.3 bāṇena bāṇena mahārathānāṃ cicheda cāpāni raṇe prasahya //
MBh, 6, 81, 5.1 teṣāṃ rathānām atha pṛṣṭhagopā dvātriṃśad anye 'bhyapatanta pārtham /
MBh, 6, 81, 7.1 ṣaṣṭiṃ rathāṃstān avajitya saṃkhye dhanaṃjayaḥ prītamanā yaśasvī /
MBh, 6, 81, 8.1 trigartarājo nihatān samīkṣya mahārathāṃstān atha bandhuvargān /
MBh, 6, 81, 9.2 abhyudyayuste śitaśastrahastā rirakṣiṣanto ratham arjunasya //
MBh, 6, 81, 13.1 taiḥ samprayuktaḥ sa mahārathāgryair gaṅgāsutaḥ samare citrayodhī /
MBh, 6, 81, 14.2 cicheda cāpāni mahārathānāṃ prasahya teṣāṃ dhanuṣā vareṇa //
MBh, 6, 81, 32.1 tato 'bhivīkṣyāpratimaprabhāvas tavātmajastvaramāṇo rathena /
MBh, 6, 81, 35.2 rathaṃ samutsṛjya padātir ājau pragṛhya khaḍgaṃ vimalaṃ ca carma /
MBh, 6, 81, 36.1 gadāpi sā prāpya rathaṃ sucitraṃ sāśvaṃ sasūtaṃ vinihatya saṃkhye /
MBh, 6, 82, 1.3 ratham āropayāmāsa vikarṇastanayastava //
MBh, 6, 82, 3.1 tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ /
MBh, 6, 82, 10.1 asaṃprāptaṃ tatastaṃ tu kṣurapreṇa mahārathaḥ /
MBh, 6, 82, 12.1 hatāśvaṃ tu rathaṃ tyaktvā dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 82, 12.2 āruroha rathaṃ tūrṇaṃ nakulasya mahātmanaḥ //
MBh, 6, 82, 16.2 mahatā rathavaṃśena parivavruḥ pitāmaham //
MBh, 6, 82, 17.2 cikrīḍa dhanuṣā rājan pātayāno mahārathān //
MBh, 6, 82, 27.1 sṛñjayāstu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 82, 28.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 82, 29.1 dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiśca mahārathaḥ /
MBh, 6, 82, 30.3 yathotsāhaṃ ca samare jaghnur lokaṃ mahārathāḥ //
MBh, 6, 82, 32.1 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ mahārathau /
MBh, 6, 82, 33.1 tau tasya turagān hatvā tvaramāṇau mahārathau /
MBh, 6, 82, 34.1 avaplutyātha pāñcālyo rathāt tūrṇaṃ mahābalaḥ /
MBh, 6, 82, 34.2 āruroha rathaṃ tūrṇaṃ sātyakeḥ sumahātmanaḥ //
MBh, 6, 82, 47.1 bhīmaseno 'pi rājendra duryodhanamukhān rathān /
MBh, 6, 82, 55.2 na hi yuddhakathāṃ kāṃcit tatra cakrur mahārathāḥ //
MBh, 6, 83, 15.1 taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ /
MBh, 6, 83, 18.1 śṛṅgebhyo bhīmasenaśca sātyakiśca mahārathaḥ /
MBh, 6, 83, 18.2 rathair anekasāhasraistathā hayapadātibhiḥ //
MBh, 6, 83, 21.1 abhimanyustataḥ paścād virāṭaśca mahārathaḥ /
MBh, 6, 83, 32.1 rathāstu rathibhistūrṇaṃ preṣitāḥ paramāhave /
MBh, 6, 83, 37.1 tataḥ śāṃtanavo bhīṣmo rathaghoṣeṇa nādayan /
MBh, 6, 83, 38.1 pāṇḍavānāṃ rathāścāpi nadanto bhairavasvanam /
MBh, 6, 83, 39.2 narāśvarathanāgānāṃ vyatiṣaktaṃ parasparam //
MBh, 6, 84, 12.2 vidrutāśve rathe tasmin dravamāṇe samantataḥ /
MBh, 6, 84, 13.2 hate tasminmahārāja tava putre mahārathe /
MBh, 6, 84, 18.1 aparājito mahārāja parājiṣṇur mahārathaḥ /
MBh, 6, 84, 22.1 athāpareṇa bhallena kuṇḍadhāraṃ mahāratham /
MBh, 6, 85, 16.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ /
MBh, 6, 85, 18.1 abhimanyustathā vīro haiḍimbaśca mahārathaḥ /
MBh, 6, 85, 33.1 rathair bhagnair dhvajaiśchinnaiśchatraiśca sumahāprabhaiḥ /
MBh, 6, 85, 35.2 kruddhe śāṃtanave bhīṣme droṇe ca rathasattame //
MBh, 6, 86, 73.2 rathāśca dantinaścaiva pattibhistatra sūditāḥ //
MBh, 6, 86, 74.1 tathā pattirathaughāśca hayāśca bahavo raṇe /
MBh, 6, 86, 78.1 tathā marmātigair bhīṣmo nijaghāna mahārathān /
MBh, 6, 87, 1.2 irāvantaṃ tu nihataṃ dṛṣṭvā pārthā mahārathāḥ /
MBh, 6, 87, 20.2 śaraiścaturbhiścaturo nijaghāna mahārathaḥ //
MBh, 6, 88, 7.2 yato duryodhanarathastaṃ mārgaṃ pratyapadyata /
MBh, 6, 88, 7.3 rathaṃ ca vārayāmāsa kuñjareṇa sutasya te //
MBh, 6, 88, 20.1 pitāmahavacaḥ śrutvā tvaramāṇā mahārathāḥ /
MBh, 6, 88, 22.2 rathāścānekasāhasrā ye teṣām anuyāyinaḥ /
MBh, 6, 88, 38.1 bhṛśaṃ krodhena cāviṣṭo rathastho rākṣasādhipaḥ /
MBh, 6, 89, 8.1 yudhyate rākṣaso nūnaṃ dhārtarāṣṭrair mahārathaiḥ /
MBh, 6, 89, 13.1 abhimanyumukhāścaiva draupadeyā mahārathāḥ /
MBh, 6, 89, 14.2 mahatā rathavaṃśena haiḍimbaṃ paryavārayan //
MBh, 6, 89, 19.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 89, 21.2 rathāśvagajapattīnāṃ padanemisamuddhatam //
MBh, 6, 89, 28.1 nānāvidhāni śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 89, 37.2 rathān hayān padātāṃśca mamṛduḥ śataśo raṇe //
MBh, 6, 90, 4.1 tadantaraṃ ca samprekṣya tvaramāṇo mahārathaḥ /
MBh, 6, 90, 7.1 abhimanyumukhāścaiva pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 8.2 bhāradvājo 'bravīd vākyaṃ tāvakānāṃ mahārathān //
MBh, 6, 90, 10.1 ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 21.1 avaplutya rathāt tūrṇaṃ tasthau girir ivācalaḥ /
MBh, 6, 90, 24.2 samabhyadhāvaṃstvaritāḥ kauravāṇāṃ mahārathāḥ //
MBh, 6, 90, 26.1 taṃ dṛṣṭvā saṃśayaṃ prāptaṃ pīḍyamānaṃ mahāratham /
MBh, 6, 90, 26.2 abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 13.2 śalyaśca saumadattiśca vikarṇaśca mahārathaḥ //
MBh, 6, 91, 21.2 abhyavartanta saṃkruddhāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 91, 25.2 te nipetur mahārāja nāgeṣu ca ratheṣu ca //
MBh, 6, 91, 36.2 codayāmāsa nāgendraṃ bhīmasenarathaṃ prati //
MBh, 6, 91, 38.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 49.1 tasmin parājite nāge pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 53.1 rathasaṃghāṃstathā nāgān hayāṃśca saha sādibhiḥ /
MBh, 6, 91, 66.2 abhidudrāva vegena pāṇḍavānāṃ mahārathān /
MBh, 6, 91, 72.2 gadāṃ pragṛhya vegena pracaskanda mahārathāt //
MBh, 6, 91, 76.1 dṛṣṭvā tu pāṇḍavo rājan yudhyamānānmahārathān /
MBh, 6, 91, 77.1 tato duryodhano rājā tvaramāṇo mahārathaḥ /
MBh, 6, 91, 77.2 senām acodayat kṣipraṃ rathanāgāśvasaṃkulām //
MBh, 6, 92, 18.1 śeṣāstvanye mahārāja śeṣān eva mahārathān /
MBh, 6, 92, 25.2 apātayanta putrāṃste rathebhyaḥ sumahārathān //
MBh, 6, 92, 25.2 apātayanta putrāṃste rathebhyaḥ sumahārathān //
MBh, 6, 92, 35.1 gāṅgeyo bhagadattaśca gautamaśca mahārathaḥ /
MBh, 6, 92, 38.2 avaplutya rathāt tūrṇaṃ savrīḍo manujādhipaḥ //
MBh, 6, 92, 39.2 āruroha rathaṃ caiva hārdikyasya mahātmanaḥ //
MBh, 6, 92, 53.2 jīvanta iva dṛśyante gatasattvā mahārathāḥ //
MBh, 6, 92, 54.2 gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau //
MBh, 6, 92, 63.1 rathaiśca bahubhir bhagnaiḥ kiṅkiṇījālamālibhiḥ /
MBh, 6, 93, 10.2 aśaktaśca raṇe bhīṣmo jetum etānmahārathān //
MBh, 6, 93, 24.2 rathair anye naraśreṣṭhāḥ parivavruḥ samantataḥ //
MBh, 6, 93, 26.1 sampūjyamānaḥ kurubhiḥ kauravāṇāṃ mahārathaḥ /
MBh, 6, 94, 9.2 karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham /
MBh, 6, 95, 5.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 95, 17.2 sarvato rathavaṃśena gāṅgeyaṃ paryavārayan //
MBh, 6, 95, 19.1 tai rathaiśca susaṃyuktair dantibhiśca mahārathāḥ /
MBh, 6, 95, 19.1 tai rathaiśca susaṃyuktair dantibhiśca mahārathāḥ /
MBh, 6, 95, 20.2 sarve te sma vyatiṣṭhanta rakṣantastaṃ mahāratham //
MBh, 6, 95, 24.1 bhīṣmaṃ tu rathavaṃśena dṛṣṭvā tam abhisaṃvṛtam /
MBh, 6, 95, 27.1 kṛpaśca kṛtavarmā ca śaibyaścaiva mahārathaḥ /
MBh, 6, 95, 30.1 aśvatthāmā somadatta āvantyau ca mahārathau /
MBh, 6, 95, 32.1 alambuso rathaśreṣṭhaḥ śrutāyuśca mahārathaḥ /
MBh, 6, 95, 32.1 alambuso rathaśreṣṭhaḥ śrutāyuśca mahārathaḥ /
MBh, 6, 95, 35.1 dhṛṣṭadyumno virāṭaśca sātyakiśca mahārathaḥ /
MBh, 6, 95, 37.1 abhimanyur maheṣvāso drupadaśca mahārathaḥ /
MBh, 6, 96, 1.2 abhimanyū rathodāraḥ piśaṅgaisturagottamaiḥ /
MBh, 6, 96, 5.1 rathinaṃ ca rathāt tūrṇaṃ hayapṛṣṭhācca sādinam /
MBh, 6, 96, 11.1 praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 96, 14.2 rathena meghaghoṣeṇa dadṛśur nāntaraṃ janāḥ //
MBh, 6, 96, 19.1 drāvayitvā ca tat sainyaṃ kampayitvā mahārathān /
MBh, 6, 96, 42.2 praviveśa tamo dīrghaṃ pīḍitastair mahārathaiḥ //
MBh, 6, 96, 44.2 alambuso rathopasthe nṛtyann iva mahārathaḥ //
MBh, 6, 96, 49.2 dadṛśustāvakāḥ sarve pāṇḍavāśca mahārathāḥ //
MBh, 6, 97, 1.2 ārjuniṃ samare śūraṃ vinighnantaṃ mahāratham /
MBh, 6, 97, 4.1 nakulaḥ sahadevo vā sātyakir vā mahārathaḥ /
MBh, 6, 97, 8.1 alambusastu samare abhimanyuṃ mahāratham /
MBh, 6, 97, 10.2 rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau /
MBh, 6, 97, 27.2 rathaṃ tatraiva saṃtyajya prādravanmahato bhayāt //
MBh, 6, 97, 29.2 mahatā rathavaṃśena saubhadraṃ paryavārayat //
MBh, 6, 97, 30.1 koṣṭhakīkṛtya taṃ vīraṃ dhārtarāṣṭrā mahārathāḥ /
MBh, 6, 97, 35.1 tataḥ sarathanāgāśvāḥ putrāstava viśāṃ pate /
MBh, 6, 97, 40.1 śaineyo 'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ /
MBh, 6, 97, 55.1 sātyakistu raṇe jitvā guruputraṃ mahāratham /
MBh, 6, 97, 56.2 abhyadravad raṇe kruddho droṇaṃ prati mahārathaḥ //
MBh, 6, 98, 14.3 mumucuḥ śaravṛṣṭiṃ ca pāṇḍavasya rathaṃ prati //
MBh, 6, 98, 22.1 tataḥ pāṇḍusuto vīrastrigartasya rathavrajān /
MBh, 6, 98, 24.2 mahatā rathavaṃśena pārthasyāvārayan diśaḥ //
MBh, 6, 98, 29.2 avaplutya rathāt tūrṇaṃ tava sainyam abhīṣayat //
MBh, 6, 99, 4.2 bhīṣmam āsādya samare śarair jaghnur mahāratham //
MBh, 6, 99, 16.2 narāśvarathanāgānāṃ yamarāṣṭravivardhanam //
MBh, 6, 99, 19.1 rathāśca rathibhir hīnā hatasārathayastathā /
MBh, 6, 99, 21.1 rathinaśca rathair hīnā varmiṇastejasā yutāḥ /
MBh, 6, 99, 31.1 tathaiva ca rathān rājan saṃmamarda raṇe gajaḥ /
MBh, 6, 99, 31.2 rathaścaiva samāsādya padātiṃ turagaṃ tathā //
MBh, 6, 99, 34.2 rathahradā śarāvartā hayamīnā durāsadā //
MBh, 6, 99, 37.1 tāṃ nadīṃ kṣatriyāḥ śūrā hayanāgarathaplavaiḥ /
MBh, 6, 100, 3.1 tānnivārya śaraugheṇa śakrasūnur mahārathaḥ /
MBh, 6, 100, 4.2 vyadravanta raṇe rājan bhaye jāte mahārathāḥ //
MBh, 6, 100, 5.1 utsṛjya turagān kecid rathān kecicca māriṣa /
MBh, 6, 100, 6.1 apare tudyamānāstu vājināgarathā raṇāt /
MBh, 6, 100, 22.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 100, 22.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 100, 22.2 āruroha rathaṃ tūrṇaṃ durmukhasya viśāṃ pate //
MBh, 6, 100, 25.2 vyaśvasūtarathaṃ cakre sarvasainyasya paśyataḥ //
MBh, 6, 100, 26.3 āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ //
MBh, 6, 100, 26.3 āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ //
MBh, 6, 100, 27.1 sātyakiḥ kṛtavarmāṇaṃ vārayitvā mahārathaḥ /
MBh, 6, 100, 32.2 vegavad gṛhya cikṣepa pitāmaharathaṃ prati //
MBh, 6, 100, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 101, 28.2 prayayau rathavaṃśena yatra rājā yudhiṣṭhiraḥ //
MBh, 6, 101, 30.1 madrarājaṃ ca samare dharmarājo mahārathaḥ /
MBh, 6, 102, 9.1 sa samantāt parivṛto rathaughair aparājitaḥ /
MBh, 6, 102, 10.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 102, 12.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 102, 13.1 nirmanuṣyān rathān rājan gajān aśvāṃśca saṃyuge /
MBh, 6, 102, 16.1 hatavīrān rathān rājan saṃyuktāñ javanair hayaiḥ /
MBh, 6, 102, 17.2 mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ /
MBh, 6, 102, 18.2 nimagnāḥ paralokāya savājirathakuñjarāḥ //
MBh, 6, 102, 19.2 apaśyāma rathān rājañ śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 20.1 savarūthai rathair bhagnai rathibhiśca nipātitaiḥ /
MBh, 6, 102, 24.1 yatamānāśca te vīrā dravamāṇānmahārathān /
MBh, 6, 102, 26.1 āviddharathanāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 102, 29.1 tad gokulam ivodbhrāntam udbhrāntarathakuñjaram /
MBh, 6, 102, 30.2 uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam //
MBh, 6, 102, 40.2 dhanaṃjayarathaṃ śīghraṃ śaravarṣair avākirat //
MBh, 6, 102, 41.1 kṣaṇena sa rathastasya sahayaḥ sahasārathiḥ /
MBh, 6, 102, 47.2 mumoca samare bhīṣmaḥ śarān pārtharathaṃ prati //
MBh, 6, 102, 53.2 kruddho nāma mahāyogī pracaskanda mahārathāt /
MBh, 6, 102, 70.2 nakiṃcid uktvā sakrodha āruroha rathaṃ punaḥ //
MBh, 6, 102, 71.1 tau rathasthau naravyāghrau bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 102, 77.1 mahārathaṃ bhārata duṣpradharṣaṃ śaraughiṇaṃ pratapantaṃ narendrān /
MBh, 6, 103, 3.2 bhīṣmaṃ ca yudhi saṃrabdham anuyāntaṃ mahārathān //
MBh, 6, 103, 4.1 somakāṃśca jitān dṛṣṭvā nirutsāhānmahārathān /
MBh, 6, 103, 6.1 tato 'vahāraṃ sainyānāṃ kṛtvā tatra mahārathāḥ /
MBh, 6, 103, 30.2 hantāsmyekarathenādya kuruvṛddhaṃ pitāmaham //
MBh, 6, 103, 31.2 vimuñcantaṃ mahāstrāṇi pātayiṣyāmi taṃ rathāt //
MBh, 6, 103, 61.2 paśyāmastvā mahābāho rathe sūryam iva sthitam //
MBh, 6, 103, 62.1 narāśvarathanāgānāṃ hantāraṃ paravīrahan /
MBh, 6, 103, 71.2 nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ //
MBh, 6, 103, 75.1 ya eṣa draupado rājaṃstava sainye mahārathaḥ /
MBh, 6, 103, 91.1 pātayainaṃ rathāt pārtha vajrāhatam iva drumam /
MBh, 6, 104, 6.1 sātyakiścekitānaśca teṣāṃ goptā mahārathaḥ /
MBh, 6, 104, 12.2 tato droṇo maheṣvāsaḥ putraścāsya mahārathaḥ //
MBh, 6, 104, 20.1 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 6, 104, 22.2 samprādravad diśo rājan kālyamānaṃ mahārathaiḥ //
MBh, 6, 104, 30.1 sa pāṇḍavānāṃ pravarān pañca rājanmahārathān /
MBh, 6, 104, 31.2 rathino 'pātayad rājan rathebhyaḥ puruṣarṣabhaḥ //
MBh, 6, 104, 33.1 tam ekaṃ samare bhīṣmaṃ tvaramāṇaṃ mahāratham /
MBh, 6, 104, 38.1 daśame 'hani samprāpte rathānīkaṃ śikhaṇḍinaḥ /
MBh, 6, 104, 56.2 bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham //
MBh, 6, 104, 57.2 trigartarājaṃ ca raṇe saha sarvair mahārathaiḥ /
MBh, 6, 105, 2.2 tvaramāṇāstvarākāle jigīṣanto mahārathāḥ //
MBh, 6, 105, 4.2 kaccinna rathabhaṅgo 'sya dhanur vāśīryatāsyataḥ //
MBh, 6, 105, 5.2 nāśīryata dhanustasya rathabhaṅgo na cāpyabhūt /
MBh, 6, 105, 6.1 anekaśatasāhasrāstāvakānāṃ mahārathāḥ /
MBh, 6, 105, 6.2 rathadantigaṇā rājan hayāścaiva susajjitāḥ /
MBh, 6, 105, 35.2 vadhāyābhyadravan bhīṣmaṃ sṛñjayāśca mahārathāḥ //
MBh, 6, 106, 2.2 aham enaṃ śaraistīkṣṇaiḥ pātayiṣye rathottamāt //
MBh, 6, 106, 4.1 dhṛṣṭadyumnastathā rājan saubhadraśca mahārathaḥ /
MBh, 6, 106, 7.1 pratyudyayustāvakāśca sametāstānmahārathān /
MBh, 6, 106, 12.1 sahadevaṃ tathā yāntaṃ yattaṃ bhīṣmarathaṃ prati /
MBh, 6, 106, 14.2 abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati /
MBh, 6, 106, 18.1 anye ca tāvakā yodhāḥ pāṇḍavānāṃ mahārathān /
MBh, 6, 106, 22.1 iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 106, 22.2 abhyadravanta saṃhṛṣṭā gāṅgeyasya rathaṃ prati //
MBh, 6, 106, 24.1 duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ /
MBh, 6, 106, 25.1 tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati /
MBh, 6, 106, 25.2 abhyadravanta saṃgrāme tava putrānmahārathān //
MBh, 6, 106, 26.2 duḥśāsanarathaṃ prāpto yat pārtho nātyavartata //
MBh, 6, 106, 43.2 hitvā pārthaṃ raṇe tūrṇaṃ bhīṣmasya ratham āśrayat /
MBh, 6, 107, 13.2 mahatā rathavaṃśena vārayāmāsa mādhavam //
MBh, 6, 107, 14.1 tathā parivṛtaṃ dṛṣṭvā vārṣṇeyānāṃ mahāratham /
MBh, 6, 107, 15.2 na jīvan pratiniryāti mahato 'smād rathavrajāt /
MBh, 6, 107, 16.1 tat tatheti vacastasya parigṛhya mahārathāḥ /
MBh, 6, 107, 21.2 bhīṣmaṃ ca yudhi saṃrabdhāvādravantau mahārathau //
MBh, 6, 107, 22.1 aśvatthāmā tataḥ kruddhaḥ samāyād rathasattamaḥ /
MBh, 6, 107, 28.1 kṛpaśca samare rājanmādrīputraṃ mahāratham /
MBh, 6, 107, 46.1 bhīmo bhīṣmavadhākāṅkṣī saumadattiṃ mahāratham /
MBh, 6, 107, 48.1 droṇasya rathanirghoṣaṃ parjanyaninadopamam /
MBh, 6, 107, 51.1 bhīṣmahetoḥ parākrāntaścitraseno mahārathaḥ /
MBh, 6, 108, 2.1 vidhunvāno dhanuḥ śreṣṭhaṃ drāvayāṇo mahārathān /
MBh, 6, 108, 2.2 pṛtanāṃ pāṇḍaveyānāṃ pātayāno mahārathaḥ //
MBh, 6, 108, 4.1 ayaṃ sa divasastāta yatra pārtho mahārathaḥ /
MBh, 6, 108, 19.1 amaṅgalyadhvajaścaiva yājñasenir mahārathaḥ /
MBh, 6, 108, 29.1 hayanāgarathāvartāṃ mahāghorāṃ sudustarām /
MBh, 6, 108, 29.2 rathena saṃgrāmanadīṃ taratyeṣa kapidhvajaḥ //
MBh, 6, 109, 7.2 pravīrān sarvalokasya dhārtarāṣṭrānmahārathān /
MBh, 6, 109, 14.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 109, 14.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 109, 16.2 citrasenarathaṃ rājann āruroha tvarānvitaḥ //
MBh, 6, 109, 17.2 mahārathāñ śarair viddhvā vārayitvā mahārathaḥ /
MBh, 6, 109, 17.2 mahārathāñ śarair viddhvā vārayitvā mahārathaḥ /
MBh, 6, 109, 31.1 dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān /
MBh, 6, 109, 32.1 sa tathā pīḍyamāno 'pi sarvatastair mahārathaiḥ /
MBh, 6, 109, 34.1 tasya śaktiṃ mahāvegāṃ bhagadatto mahārathaḥ /
MBh, 6, 109, 41.2 jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham /
MBh, 6, 109, 41.2 jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham /
MBh, 6, 109, 43.1 athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham /
MBh, 6, 109, 48.1 rathair anekasāhasraiḥ parivavre samantataḥ /
MBh, 6, 110, 1.2 arjunastu raṇe śalyaṃ yatamānaṃ mahāratham /
MBh, 6, 110, 3.2 durmarṣaṇaṃ ca rājendra āvantyau ca mahārathau //
MBh, 6, 110, 5.2 bhīmaṃ vivyādha tarasā citrasenarathe sthitaḥ //
MBh, 6, 110, 11.2 krīḍamānau rathodārau citrarūpau vyarocatām /
MBh, 6, 110, 13.1 rathāśca bahavo bhagnā hayāśca śataśo hatāḥ /
MBh, 6, 110, 15.2 rathaiśca bahudhā bhagnaiḥ samāstīryata medinī //
MBh, 6, 110, 20.2 gāṅgeyasya rathābhyāśam upajagme mahābhaye //
MBh, 6, 110, 22.1 tato bhīmo maheṣvāsaḥ phalgunaśca mahārathaḥ /
MBh, 6, 110, 23.2 dhanaṃjayarathe tūrṇaṃ pātayanti sma saṃyuge //
MBh, 6, 110, 24.1 tatastāñ śarajālena saṃnivārya mahārathān /
MBh, 6, 110, 25.1 śalyastu samare jiṣṇuṃ krīḍann iva mahārathaḥ /
MBh, 6, 110, 29.1 tato droṇo mahārāja māgadhaśca mahārathaḥ /
MBh, 6, 110, 30.2 kauravyasya mahāsenāṃ jaghnatustau mahārathau //
MBh, 6, 111, 4.2 ahanyahani samprāptās tāvakānāṃ rathavrajāḥ //
MBh, 6, 111, 6.1 kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham /
MBh, 6, 112, 3.2 preṣayāmāsa saṃkruddho duryodhanarathaṃ prati //
MBh, 6, 112, 4.2 dvidhā cicheda te putraḥ kṣurapreṇa mahārathaḥ //
MBh, 6, 112, 13.2 bahudhā dārayāṃcakre maheṣvāsaṃ mahāratham //
MBh, 6, 112, 14.1 tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ /
MBh, 6, 112, 15.1 pauravastu dhanuśchittvā dhṛṣṭaketor mahārathaḥ /
MBh, 6, 112, 17.1 tau tu tatra maheṣvāsau mahāmātrau mahārathau /
MBh, 6, 112, 18.2 virathāvasiyuddhāya saṃgatau tau mahārathau //
MBh, 6, 112, 25.1 tataḥ svaratham āropya pauravaṃ tanayastava /
MBh, 6, 112, 25.2 jayatseno rathe rājann apovāha raṇājirāt //
MBh, 6, 112, 39.1 madreśvaraśca samare dharmaputraṃ mahāratham /
MBh, 6, 112, 46.1 tāñ śarāñ śarasaṃghaistu saṃnivārya mahārathaḥ /
MBh, 6, 112, 59.2 prayayau tvarito rājan drupadasya rathaṃ prati //
MBh, 6, 112, 64.2 nyavārayata sainyaṃ ca pāṇḍavānāṃ mahārathaḥ //
MBh, 6, 112, 65.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 112, 68.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 112, 69.1 nirmanuṣyān rathān rājan gajān aśvāṃśca saṃyuge /
MBh, 6, 112, 72.1 nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ /
MBh, 6, 112, 73.2 mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ //
MBh, 6, 112, 74.2 saṃgrāme bhīṣmam āsādya savājirathakuñjarāḥ /
MBh, 6, 112, 75.1 na tatrāsīnmahārāja somakānāṃ mahārathaḥ /
MBh, 6, 112, 77.1 na kaścid enaṃ samare pratyudyāti mahārathaḥ /
MBh, 6, 112, 82.1 kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham /
MBh, 6, 112, 86.1 tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 95.1 taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 102.2 abhidravata saṃgrāme phalgunaṃ sarvato rathaiḥ //
MBh, 6, 112, 107.2 arjunaṃ prati saṃyattā balavanto mahārathāḥ //
MBh, 6, 112, 111.1 sa tān sarvān sahānīkānmahārāja mahārathān /
MBh, 6, 112, 114.1 te śarārtā mahārāja viprakīrṇarathadhvajāḥ /
MBh, 6, 112, 122.1 pūrvāhṇe tu tathā rājan parājitya mahārathān /
MBh, 6, 112, 124.1 parāṅmukhīkṛtya tadā śaravarṣair mahārathān /
MBh, 6, 112, 125.1 gajāśca rathasaṃghāśca bahudhā rathibhir hatāḥ /
MBh, 6, 112, 125.2 rathāśca nihatā nāgair nāgā hayapadātibhiḥ //
MBh, 6, 112, 126.2 nipetur dikṣu sarvāsu gajāśvarathayodhinām //
MBh, 6, 112, 127.2 patitaiḥ pātyamānaiśca rājaputrair mahārathaiḥ //
MBh, 6, 112, 128.1 rathaneminikṛttāśca gajaiścaivāvapothitāḥ /
MBh, 6, 112, 129.1 gajāśvarathasaṃghāśca paripetuḥ samantataḥ /
MBh, 6, 112, 129.2 viśīrṇāśca rathā bhūmau bhagnacakrayugadhvajāḥ //
MBh, 6, 112, 130.1 tad gajāśvarathaughānāṃ rudhireṇa samukṣitam /
MBh, 6, 112, 134.1 śvetacchatrasahasrāṇi sadhvajāśca mahārathāḥ /
MBh, 6, 113, 2.2 na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ //
MBh, 6, 113, 4.1 naranāgaratheṣvevaṃ vyavakīrṇeṣu sarvaśaḥ /
MBh, 6, 113, 5.2 duḥśāsano vikarṇaśca rathān āsthāya satvarāḥ /
MBh, 6, 113, 16.1 senāpatistu samare prāha senāṃ mahārathaḥ /
MBh, 6, 113, 21.3 gajāśvam amitaṃ hatvā hatāḥ sapta mahārathāḥ //
MBh, 6, 113, 34.2 sadhvajaṃ sarathaṃ sāśvaṃ bhīṣmam antardadhe śaraiḥ //
MBh, 6, 113, 46.3 jaghāna drupadānīke rathān sapta mahārathaḥ //
MBh, 6, 113, 46.3 jaghāna drupadānīke rathān sapta mahārathaḥ //
MBh, 6, 113, 48.1 te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ /
MBh, 6, 114, 7.1 nipatya rathasaṃghānām antareṇa viniḥsṛtaḥ /
MBh, 6, 114, 11.1 tasya te niśitān bāṇān saṃnivārya mahārathāḥ /
MBh, 6, 114, 14.1 bhīṣmasya dhanuṣaśchedaṃ nāmṛṣyanta mahārathāḥ /
MBh, 6, 114, 16.1 uttamāstrāṇi divyāni darśayanto mahārathāḥ /
MBh, 6, 114, 18.2 ityāsīt tumulaḥ śabdaḥ phalgunasya rathaṃ prati //
MBh, 6, 114, 19.1 taṃ śabdaṃ tumulaṃ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 114, 23.1 śikhaṇḍī tu rathaśreṣṭho rakṣyamāṇaḥ kirīṭinā /
MBh, 6, 114, 26.3 tāṃ ca cikṣepa saṃkruddhaḥ phalgunasya rathaṃ prati //
MBh, 6, 114, 39.2 patiṣyati rathād bhīṣme sarvalokapriye tadā //
MBh, 6, 114, 51.1 eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 114, 65.2 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 6, 114, 79.2 ityāsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati //
MBh, 6, 114, 81.2 śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt /
MBh, 6, 114, 82.2 patamāne rathād bhīṣme babhūva sumahān svanaḥ //
MBh, 6, 114, 85.2 rathāt prapatitaṃ cainaṃ divyo bhāvaḥ samāviśat //
MBh, 6, 115, 8.2 bhīṣmo rathāt prapatitaḥ pracyuto dharaṇītale //
MBh, 6, 115, 24.2 droṇastad apriyaṃ śrutvā sahasā nyapatad rathāt //
MBh, 6, 115, 31.1 svāgataṃ vo mahābhāgāḥ svāgataṃ vo mahārathāḥ /
MBh, 6, 115, 35.2 dhanaṃjayaṃ dīrghabāhuṃ sarvalokamahāratham //
MBh, 6, 115, 49.2 arciṣmān pratapaṃl lokān rathenottamatejasā /
MBh, 6, 115, 57.2 sahitāḥ pāṇḍavāḥ sarve kuravaśca mahārathāḥ //
MBh, 6, 115, 60.1 niviṣṭān pāṇḍavāṃścāpi prīyamāṇānmahārathān /
MBh, 6, 115, 60.2 bhīṣmasya patanāddhṛṣṭān upagamya mahārathān /
MBh, 6, 115, 61.2 avadhyo mānuṣair eṣa satyasaṃdho mahārathaḥ //
MBh, 6, 116, 19.1 arjunastu tathetyuktvā ratham āruhya vīryavān /
MBh, 6, 116, 21.1 tataḥ pradakṣiṇaṃ kṛtvā rathena rathināṃ varaḥ /
MBh, 6, 117, 34.3 rādheyo ratham āruhya prāyāt tava sutaṃ prati //
MBh, 7, 1, 3.1 tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ /
MBh, 7, 1, 29.1 sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā /
MBh, 7, 1, 34.2 ratheṣu gaṇyamāneṣu balavikramaśāliṣu /
MBh, 7, 1, 35.1 rathātirathasaṃkhyāyāṃ yo 'graṇīḥ śūrasaṃmataḥ /
MBh, 7, 1, 38.2 hantāsmyekarathenaiva kṛtsnān yānmanyase rathān //
MBh, 7, 1, 38.2 hantāsmyekarathenaiva kṛtsnān yānmanyase rathān //
MBh, 7, 2, 2.1 śrutvā tu karṇaḥ puruṣendram acyutaṃ nipātitaṃ śāṃtanavaṃ mahāratham /
MBh, 7, 2, 3.1 hate tu bhīṣme rathasattame parair nimajjatīṃ nāvam ivārṇave kurūn /
MBh, 7, 2, 10.2 athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ //
MBh, 7, 2, 10.2 athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ //
MBh, 7, 2, 12.1 nipātite śāṃtanave mahārathe divākare bhūtalam āsthite yathā /
MBh, 7, 2, 27.1 rathaṃ cāgryaṃ hemajālāvanaddhaṃ ratnaiścitraṃ candrasūryaprakāśaiḥ /
MBh, 7, 2, 34.2 sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ sakūbaraṃ hemapariṣkṛtaṃ śubham /
MBh, 7, 2, 35.1 sampūjyamānaḥ kurubhir mahātmā ratharṣabhaḥ pāṇḍuravājiyātā /
MBh, 7, 2, 36.2 sadaśvayuktena rathena karṇo meghasvanenārka ivāmitaujāḥ //
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 7, 2, 37.2 sthito rarājādhirathir mahārathaḥ svayaṃ vimāne surarāḍ iva sthitaḥ //
MBh, 7, 3, 8.1 avatīrya rathād ārto bāṣpavyākulitākṣaram /
MBh, 7, 3, 20.1 kapidhvajasya cotpāte rathasyāmitrakarśinaḥ /
MBh, 7, 5, 1.2 rathasthaṃ puruṣavyāghraṃ dṛṣṭvā karṇam avasthitam /
MBh, 7, 5, 9.1 yathā hyakarṇadhārā nau rathaścāsārathir yathā /
MBh, 7, 6, 1.2 senāpatyaṃ tu samprāpya bhāradvājo mahārathaḥ /
MBh, 7, 6, 20.1 catvāryetāni tejāṃsi vahañ śvetahayo rathaḥ /
MBh, 7, 6, 23.1 tataḥ prayāte sahasā bhāradvāje mahārathe /
MBh, 7, 6, 37.1 tato divyāstravicchūro yājñasenir mahārathaḥ /
MBh, 7, 6, 43.2 sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām //
MBh, 7, 7, 1.2 tathā droṇam abhighnantaṃ sāśvasūtarathadvipān /
MBh, 7, 7, 3.2 paryagṛhṇaṃstataḥ sarve samāyāntaṃ mahārathāḥ //
MBh, 7, 7, 5.2 cekitānaśca saṃkruddho yuyutsuśca mahārathaḥ //
MBh, 7, 7, 8.1 sa tīvraṃ kopam āsthāya rathe samaradurmadaḥ /
MBh, 7, 7, 9.1 rathān aśvānnarānnāgān abhidhāvaṃstatastataḥ /
MBh, 7, 7, 16.2 kṛtvā śūnyān rathopasthān udakrośanmahārathaḥ //
MBh, 7, 7, 18.1 droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca /
MBh, 7, 7, 19.2 vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu //
MBh, 7, 7, 21.1 tān vai sarathahastyaśvān prāhiṇod yamasādanam /
MBh, 7, 7, 23.1 padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ /
MBh, 7, 7, 27.1 sā yodhasaṃghaiśca rathaiśca bhūmiḥ śarair vibhinnair gajavājibhiśca /
MBh, 7, 7, 35.2 dadṛśur nihataṃ tatra bhāradvājaṃ mahāratham //
MBh, 7, 8, 2.1 rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ /
MBh, 7, 8, 5.2 kurvāṇaṃ dāruṇaṃ karma raṇe yattaṃ mahāratham //
MBh, 7, 8, 15.2 rathe vātajavā yuktāḥ sarvaśabdātigā raṇe //
MBh, 7, 8, 20.1 jātarūpapariṣkāram āsthāya ratham uttamam /
MBh, 7, 8, 22.2 ke nu taṃ raudrakarmāṇaṃ yuddhe pratyudyayū rathāḥ //
MBh, 7, 9, 13.1 yad āyājjaladaprakhyo rathaḥ paramavīryavān /
MBh, 7, 9, 15.1 cāpavidyutprabho ghoro rathagulmabalāhakaḥ /
MBh, 7, 9, 15.2 rathanemighoṣastanitaḥ śaraśabdātibandhuraḥ //
MBh, 7, 9, 24.2 aśakyaḥ sa ratho jetuṃ manye devāsurair api //
MBh, 7, 9, 38.1 mahārathasamākhyātaṃ droṇāyodyantam āhave /
MBh, 7, 9, 56.1 yaḥ putraṃ kāśirājasya vārāṇasyāṃ mahāratham /
MBh, 7, 9, 56.2 samare strīṣu gṛdhyantaṃ bhallenāpaharad rathāt //
MBh, 7, 9, 60.2 mahatā rathavaṃśena mukhyārighno mahārathaḥ //
MBh, 7, 9, 60.2 mahatā rathavaṃśena mukhyārighno mahārathaḥ //
MBh, 7, 9, 67.1 virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ /
MBh, 7, 10, 11.2 rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ //
MBh, 7, 10, 36.2 rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ //
MBh, 7, 10, 36.2 rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ //
MBh, 7, 11, 2.1 senāpatitvaṃ samprāpya bhāradvājo mahārathaḥ /
MBh, 7, 12, 20.1 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ /
MBh, 7, 12, 23.1 tam udyataṃ rathenaikam āśukāriṇam āhave /
MBh, 7, 13, 7.2 bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ //
MBh, 7, 13, 10.1 śoṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasam /
MBh, 7, 13, 13.2 rathanāgahradopetāṃ nānābharaṇanīrajām //
MBh, 7, 13, 14.1 mahārathaśatāvartāṃ bhūmireṇūrmimālinīm /
MBh, 7, 13, 21.2 saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 13, 23.1 saubalastu gadāṃ gṛhya pracaskanda rathottamāt /
MBh, 7, 13, 23.2 sa tasya gadayā rājan rathāt sūtam apātayat //
MBh, 7, 13, 39.1 bhūriśravā raṇe rājan yājñaseniṃ mahāratham /
MBh, 7, 13, 45.2 rathenābhyapatad rājan saubhadraṃ pauravo nadan //
MBh, 7, 13, 53.1 sa pauravarathasyeṣām āplutya sahasā nadan /
MBh, 7, 13, 53.2 pauravaṃ ratham āsthāya keśapakṣe parāmṛśat //
MBh, 7, 13, 57.2 carma cādāya khaḍgaṃ ca nadan paryapatad rathāt //
MBh, 7, 13, 58.2 utpapāta rathāt tūrṇaṃ śyenavannipapāta ca //
MBh, 7, 13, 68.2 so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthitaḥ //
MBh, 7, 13, 69.1 taṃ kārṣṇiṃ samarānmuktam āsthitaṃ ratham uttamam /
MBh, 7, 13, 76.1 sā tasya ratham āsādya nirmuktabhujagopamā /
MBh, 7, 13, 76.2 jaghāna sūtaṃ śalyasya rathāccainam apātayat //
MBh, 7, 14, 4.3 samutkṣipya nadan kruddhaḥ pracaskanda rathottamāt //
MBh, 7, 14, 30.2 śalyam abhyapatat tūrṇaṃ kṛtavarmā mahārathaḥ //
MBh, 7, 14, 32.1 tataḥ sagadam āropya madrāṇām adhipaṃ ratham /
MBh, 7, 14, 32.2 apovāha raṇāt tūrṇaṃ kṛtavarmā mahārathaḥ //
MBh, 7, 14, 34.2 sanāgarathapattyaśvāḥ samakampanta māriṣa //
MBh, 7, 14, 36.1 nirjitya dhārtarāṣṭrāṃstu pāṇḍaveyā mahārathāḥ /
MBh, 7, 15, 2.2 viceruste vinirbhidya naravājirathadvipān //
MBh, 7, 15, 5.1 hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ /
MBh, 7, 15, 9.2 tānnadanto 'bhyadhāvanta droṇaputramukhā rathāḥ //
MBh, 7, 15, 10.1 chādayanto mahārāja draupadeyānmahārathān /
MBh, 7, 15, 17.2 tvadīyam avadhīt sainyaṃ sampradrutamahāratham //
MBh, 7, 15, 26.2 tava sainyasya goptāsīd bhāradvājo ratharṣabhaḥ //
MBh, 7, 15, 30.1 yugaṃdharastato rājan bhāradvājaṃ mahāratham /
MBh, 7, 15, 35.1 tvaritaṃ siṃhasenastu droṇaṃ viddhvā mahāratham /
MBh, 7, 15, 38.1 tān pramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān /
MBh, 7, 15, 41.1 evaṃ saṃjalpatāṃ teṣāṃ tāvakānāṃ mahārathaḥ /
MBh, 7, 15, 41.2 āyājjavena kaunteyo rathaghoṣeṇa nādayan //
MBh, 7, 15, 42.1 śoṇitodāṃ rathāvartāṃ kṛtvā viśasane nadīm /
MBh, 7, 15, 52.2 citre rathe pāṇḍusuto babhāse nakṣatracitre viyatīva candraḥ //
MBh, 7, 16, 18.1 sahitā bhrātaraḥ pañca rathānām ayutena ca /
MBh, 7, 16, 19.1 mālavāstuṇḍikerāśca rathānām ayutaistribhiḥ /
MBh, 7, 16, 20.2 rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha //
MBh, 7, 16, 21.1 nānājanapadebhyaśca rathānām ayutaṃ punaḥ /
MBh, 7, 16, 43.2 pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha //
MBh, 7, 17, 1.3 vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ //
MBh, 7, 17, 27.1 tatastrigartarāṭ kruddhastān uvāca mahārathān /
MBh, 7, 18, 5.1 babhrāje sa ratho 'tyartham uhyamāno raṇe tadā /
MBh, 7, 18, 6.2 yathā śakraratho rājan yuddhe devāsure purā //
MBh, 7, 18, 18.1 tato naivārjunastatra na ratho na ca keśavaḥ /
MBh, 7, 18, 23.1 tataḥ saṃśaptakavrātān sāśvadviparathāyudhān /
MBh, 7, 18, 28.1 gandharvanagarākārān vidhivat kalpitān rathān /
MBh, 7, 18, 28.2 śarair viśakalīkurvaṃścakre vyaśvarathadvipān //
MBh, 7, 18, 29.2 chinnadhvajarathavrātāḥ kecit kecit kvacit kvacit //
MBh, 7, 18, 36.1 te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ /
MBh, 7, 18, 37.1 sā bhūmir bharataśreṣṭha nihataistair mahārathaiḥ /
MBh, 7, 19, 1.2 pariṇāmya niśāṃ tāṃ tu bhāradvājo mahārathaḥ /
MBh, 7, 19, 5.1 mukham āsīt suparṇasya bhāradvājo mahārathaḥ /
MBh, 7, 19, 8.2 gajāśvarathapattyaughāstasthuḥ śatasahasraśaḥ //
MBh, 7, 19, 15.1 droṇena vihito vyūhaḥ padātyaśvarathadvipaiḥ /
MBh, 7, 19, 36.1 tat prakīrṇapatākānāṃ rathavāraṇavājinām /
MBh, 7, 19, 37.2 rathāṃśca rathino jaghnur vāraṇā varavāraṇān //
MBh, 7, 19, 54.1 gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā /
MBh, 7, 19, 55.2 sacakrāśca vicakrāśca rathair eva mahārathāḥ //
MBh, 7, 19, 55.2 sacakrāśca vicakrāśca rathair eva mahārathāḥ //
MBh, 7, 19, 56.1 rathāśca rathibhir hīnā nirmanuṣyāśca vājinaḥ /
MBh, 7, 19, 60.1 hayaughāśca rathaughāśca naraughāśca nipātitāḥ /
MBh, 7, 19, 60.2 saṃvṛttāḥ punar āvṛttā bahudhā rathanemibhiḥ //
MBh, 7, 19, 61.2 rathaughatumulāvartaḥ prababhau sainyasāgaraḥ //
MBh, 7, 20, 8.1 saṃchādyamānaṃ samare droṇaṃ dṛṣṭvā mahāratham /
MBh, 7, 20, 10.1 droṇastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 7, 20, 17.1 tasmin hate mahāmātre pāñcālānāṃ ratharṣabhe /
MBh, 7, 20, 38.1 taṃ dahantam anīkāni rathodāraṃ kṛtāntavat /
MBh, 7, 20, 40.2 abhyatītya rathānīkaṃ dṛḍhasenam apātayat //
MBh, 7, 20, 41.2 avidhyannavabhiḥ kṣemaṃ sa hataḥ prāpatad rathāt //
MBh, 7, 20, 47.2 sa hataḥ prāpatad bhūmau rathājjyotir ivāmbarāt //
MBh, 7, 21, 9.2 rathadvipanarāśvaiśca sarvataḥ paryavārayan //
MBh, 7, 21, 21.2 varān varān hi kaunteyo rathodārān haniṣyati //
MBh, 7, 21, 22.1 asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ /
MBh, 7, 21, 23.1 tam ete cānuvartante sātyakipramukhā rathāḥ /
MBh, 7, 21, 24.1 śūrāśca balavantaśca vikrāntāśca mahārathāḥ /
MBh, 7, 21, 28.3 bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati //
MBh, 7, 22, 1.2 sarveṣām eva me brūhi rathacihnāni saṃjaya /
MBh, 7, 22, 8.1 taṃ virāṭo 'nvayāt paścāt saha śūrair mahārathaiḥ /
MBh, 7, 22, 14.1 tathā dvādaśasāhasrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 7, 22, 19.2 kāśyasyābhibhuvaḥ putraṃ sukumāraṃ mahāratham //
MBh, 7, 22, 36.2 nānāvarṇair hayaśreṣṭhair hemacitrarathadhvajāḥ //
MBh, 7, 22, 51.2 śaibyaṃ citrarathaṃ yuddhe citramālyāvahan hayāḥ //
MBh, 7, 22, 55.2 dhanuṣā rathavāhaiśca nīlair nīlo 'bhyavartata //
MBh, 7, 22, 59.2 avahan rathamukhyānām ayutāni caturdaśa //
MBh, 7, 22, 60.2 rathacakradhvajaṃ vīraṃ ghaṭotkacam udāvahan //
MBh, 7, 23, 1.3 āhave ye nyavartanta vṛkodaramukhā rathāḥ //
MBh, 7, 23, 18.1 dhanaṃjayaṃ ca me śaṃsa yad yaccakre ratharṣabhaḥ /
MBh, 7, 24, 13.1 yuyutsuṃ pāṇḍavārthāya yatamānaṃ mahāratham /
MBh, 7, 24, 21.2 matsyānāṃ kekayaiḥ sārdham abhītāśvarathadvipam //
MBh, 7, 24, 42.2 sāśvasūtadhvajarathāḥ parasparaśarācitāḥ //
MBh, 7, 24, 48.2 sa tyaktvā saśaraṃ cāpaṃ rathād bhūmim athāpatat //
MBh, 7, 24, 52.2 punaḥ patākāṃ sūtaṃ ca chatraṃ cāpātayad rathāt //
MBh, 7, 24, 53.1 athāplutya rathāt tūrṇaṃ yūpaketur amitrahā /
MBh, 7, 24, 53.2 sāśvasūtadhvajarathaṃ taṃ cakarta varāsinā //
MBh, 7, 24, 54.1 rathaṃ ca svaṃ samāsthāya dhanur ādāya cāparam /
MBh, 7, 24, 59.1 evaṃ dvaṃdvaśatānyāsan rathavāraṇavājinām /
MBh, 7, 25, 18.2 saṃbhrāntāśvadviparathā padātīn avamṛdnatī //
MBh, 7, 25, 25.1 taṃ rathai rathināṃ śreṣṭhāḥ parivārya samantataḥ /
MBh, 7, 25, 32.2 rathānīkena mahatā sarvataḥ paryavārayat //
MBh, 7, 25, 35.2 preṣayāmāsa sahasā yuyudhānarathaṃ prati //
MBh, 7, 25, 36.1 śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ /
MBh, 7, 25, 37.2 tasthau sātyakim āsādya saṃplutastaṃ rathaṃ punaḥ //
MBh, 7, 25, 38.1 sa tu labdhvāntaraṃ nāgastvarito rathamaṇḍalāt /
MBh, 7, 25, 44.2 samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ //
MBh, 7, 25, 49.2 putrastu tava saṃbhrāntaḥ saubhadrasyāpluto ratham //
MBh, 7, 25, 57.1 tato dhvanir dviradarathāśvapārthivair bhayād dravadbhir janito 'tibhairavaḥ /
MBh, 7, 26, 10.1 taṃ prayāntaṃ tataḥ paścād āhvayanto mahārathāḥ /
MBh, 7, 26, 15.2 eko rathasahasrāṇi nihantuṃ vāsavī raṇe //
MBh, 7, 26, 17.2 rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā //
MBh, 7, 26, 17.2 rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā //
MBh, 7, 26, 18.2 vyasṛjann arjune rājan saṃśaptakamahārathāḥ //
MBh, 7, 26, 19.2 na hayā na ratho rājan dṛśyante sma śaraiścitāḥ //
MBh, 7, 27, 12.1 tato dhanaṃjayo bāṇaistata eva mahārathān /
MBh, 7, 27, 19.1 vyapetahṛdayatrāsa āpaddharmātigo rathaḥ /
MBh, 7, 27, 22.1 taṃ rathena naravyāghraḥ pratyagṛhṇād abhītavat /
MBh, 7, 27, 22.2 sa saṃnipātastumulo babhūva rathanāgayoḥ //
MBh, 7, 27, 23.1 kalpitābhyāṃ yathāśāstraṃ rathena ca gajena ca /
MBh, 7, 27, 30.1 sa tu nāgo dviparathān hayāṃścārujya māriṣa /
MBh, 7, 29, 4.1 vṛṣakasya hayān sūtaṃ dhanuśchatraṃ rathaṃ dhvajam /
MBh, 7, 29, 7.1 hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ /
MBh, 7, 29, 7.2 āruroha rathaṃ bhrātur anyacca dhanur ādade //
MBh, 7, 29, 8.1 tāvekaratham ārūḍhau bhrātarau vṛṣakācalau /
MBh, 7, 29, 11.1 tau rathasthau naravyāghrau rājānau vṛṣakācalau /
MBh, 7, 29, 12.1 tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau /
MBh, 7, 29, 13.1 tayor dehau rathād bhūmiṃ gatau bandhujanapriyau /
MBh, 7, 29, 23.1 tatastamaḥ prādurabhūd arjunasya rathaṃ prati /
MBh, 7, 29, 30.1 droṇam evānvapadyanta kecit tatra mahārathāḥ /
MBh, 7, 30, 8.1 yaṃ yaṃ sma bhajate droṇaḥ pāñcālānāṃ rathavrajam /
MBh, 7, 30, 28.1 acintayaṃśca te sarve pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 31, 9.1 samāpetur mahāvīryā bhīmaprabhṛtayo rathāḥ /
MBh, 7, 31, 11.1 sādinaḥ sādino 'bhyaghnaṃstathaiva rathino rathān /
MBh, 7, 31, 13.2 naro bāṇena nirbhinno rathād anyaśca māriṣa //
MBh, 7, 31, 17.1 kāṃsyāyasatanutrāṇān narāśvarathakuñjarān /
MBh, 7, 31, 19.1 hanti smātra pitā putraṃ rathenābhyativartate /
MBh, 7, 31, 21.2 gajenākṣipya balinā rathaḥ saṃcūrṇitaḥ kṣitau //
MBh, 7, 31, 35.2 saro haṃsā ivāpetur ghnanto droṇarathaṃ prati //
MBh, 7, 31, 36.2 ityāsīt tumulaḥ śabdo durdharṣasya rathaṃ prati //
MBh, 7, 31, 46.1 tena bāṇasahasraughair gajāśvarathayodhinaḥ /
MBh, 7, 31, 49.1 te viśīrṇarathāśvebhāḥ prāyaśaśca parāṅmukhāḥ /
MBh, 7, 31, 51.1 sa bhāratarathaśreṣṭhaḥ sarvabhārataharṣaṇaḥ /
MBh, 7, 31, 53.1 dhṛṣṭadyumnaśca bhīmaśca sātyakiśca mahārathaḥ /
MBh, 7, 31, 55.2 rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan //
MBh, 7, 31, 59.2 jahāra sadyo bhallena vipāṭasya śiro rathāt //
MBh, 7, 31, 61.1 tato bhīmaḥ samutpatya svarathād vainateyavat /
MBh, 7, 31, 62.1 punaḥ svaratham āsthāya dhanur ādāya cāparam /
MBh, 7, 31, 64.1 tataḥ svaratham āsthāya pāñcālyo 'nyacca kārmukam /
MBh, 7, 31, 70.1 padātirathanāgāśvair gajāśvarathapattayaḥ /
MBh, 7, 31, 70.1 padātirathanāgāśvair gajāśvarathapattayaḥ /
MBh, 7, 31, 70.2 rathino nāgapattyaśvai rathapattī rathadvipaiḥ //
MBh, 7, 31, 70.2 rathino nāgapattyaśvai rathapattī rathadvipaiḥ //
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 31, 73.2 gajair gajā rathibhir udāyudhā rathā hayair hayāḥ pattigaṇaiśca pattayaḥ //
MBh, 7, 31, 74.1 rathair dvipā dviradavarair mahāhayā hayair narā vararathibhiśca vājinaḥ /
MBh, 7, 31, 75.2 vipothitā hayagajapādatāḍitā bhṛśākulā rathakhuranemibhir hatāḥ //
MBh, 7, 32, 12.2 adyaiṣāṃ pravaraṃ vīraṃ pātayiṣye mahāratham //
MBh, 7, 32, 24.1 bibhitsatā rathānīkaṃ saubhadreṇāmitaujasā /
MBh, 7, 33, 17.1 karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ /
MBh, 7, 33, 20.2 pārśvataḥ sindhurājasya vyarājanta mahārathāḥ //
MBh, 7, 34, 2.2 kuntibhojaśca vikrānto drupadaśca mahārathaḥ //
MBh, 7, 34, 4.2 uttamaujāśca durdharṣo virāṭaśca mahārathaḥ //
MBh, 7, 35, 12.2 yuyutsayā droṇamukhān mahārathān samāsadat siṃhaśiśur yathā gajān //
MBh, 7, 35, 16.2 hastyaśvarathapattyaughāḥ parivavrur udāyudhāḥ //
MBh, 7, 35, 31.1 gandharvanagarākārān vidhivat kalpitān rathān /
MBh, 7, 36, 8.1 tāñ śaraugheṇa mahatā sāśvasūtān mahārathān /
MBh, 7, 36, 9.2 nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ //
MBh, 7, 36, 10.1 ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa /
MBh, 7, 37, 2.3 bibhitsato rathānīkaṃ bhāradvājena rakṣitam //
MBh, 7, 37, 10.2 rathair aśvair gajaiścānye pādātaiśca balotkaṭāḥ //
MBh, 7, 37, 23.1 avākirad rathānīkaṃ bhāradvājasya paśyataḥ /
MBh, 7, 38, 4.2 rathastho rathinaḥ sarvāṃstāvakān apyaharṣayat //
MBh, 7, 38, 15.2 duḥśāsanaṃ madrarājaṃ tāṃstāṃścānyānmahārathān //
MBh, 7, 38, 29.1 tau maṇḍalāni citrāṇi rathābhyāṃ savyadakṣiṇam /
MBh, 7, 38, 29.2 caramāṇāvayudhyetāṃ rathaśikṣāviśāradau //
MBh, 7, 39, 16.2 dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ //
MBh, 7, 39, 25.2 ārujantaṃ rathaśreṣṭhān vajrahastam ivāsurān //
MBh, 7, 40, 1.3 tayor mahātmanostūrṇaṃ rathāntaram avāpatat //
MBh, 7, 40, 4.2 śiraḥ pracyāvayāmāsa sa rathāt prāpatad bhuvi //
MBh, 7, 40, 7.1 tatastad vitataṃ jālaṃ hastyaśvarathapattimat /
MBh, 7, 40, 13.1 rathanāgāśvamanujān ardayanniśitaiḥ śaraiḥ /
MBh, 7, 40, 15.2 nighnanto rathanāgāśvāñ jagmur āśu vasuṃdharām //
MBh, 7, 40, 18.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā rathaiḥ /
MBh, 7, 40, 21.1 saubhadraścādravat senāṃ nighnann aśvarathadvipān /
MBh, 7, 42, 3.1 gandharvanagarākāraṃ vidhivat kalpitaṃ ratham /
MBh, 7, 42, 14.1 sa hatāśvād avaplutya chinnadhanvā rathottamāt /
MBh, 7, 43, 5.1 rathavrajena saṃruddhastair amitrair athārjuniḥ /
MBh, 7, 43, 7.1 tenāntareṇābhimanyor yantāpāsārayad ratham /
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 43, 17.2 rathaiśca bhagnair nāgaiśca hataiḥ kīrṇābhavanmahī //
MBh, 7, 44, 4.1 satyaśravasi cākṣipte tvaramāṇā mahārathāḥ /
MBh, 7, 44, 16.1 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ /
MBh, 7, 44, 21.2 gāndharvam astram āyacchad rathamāyāṃ ca yojayat //
MBh, 7, 44, 24.1 rathacaryāstramāyābhir mohayitvā paraṃtapaḥ /
MBh, 7, 45, 9.2 anu duryodhanaṃ cānye nyavartanta mahārathāḥ //
MBh, 7, 45, 19.2 kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan //
MBh, 7, 45, 23.2 athetare saṃnivṛttāḥ punar droṇamukhā rathāḥ /
MBh, 7, 46, 4.2 kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan //
MBh, 7, 46, 6.2 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ //
MBh, 7, 47, 5.2 sāśvasūtadhvajarathān saubhadro nijaghāna ha //
MBh, 7, 47, 14.2 taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram //
MBh, 7, 47, 20.1 dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate /
MBh, 7, 47, 22.2 antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ //
MBh, 7, 47, 33.1 tvaramāṇāstvarākāle virathaṃ ṣaṇ mahārathāḥ /
MBh, 7, 48, 3.2 mahārathastataḥ kārṣṇiḥ saṃjagrāha mahāgadām //
MBh, 7, 48, 8.2 kekayānāṃ rathān sapta hatvā ca daśa kuñjarān /
MBh, 7, 48, 8.3 dauḥśāsanirathaṃ sāśvaṃ gadayā samapothayat //
MBh, 7, 48, 18.1 taṃ bhūmau patitaṃ dṛṣṭvā tāvakāste mahārathāḥ /
MBh, 7, 48, 21.1 droṇakarṇamukhaiḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ /
MBh, 7, 48, 25.1 rathāśvanaranāgānām alaṃkāraiśca suprabhaiḥ /
MBh, 7, 48, 29.2 hradair iva prakṣubhitair hatanāgai rathottamaiḥ //
MBh, 7, 48, 37.1 hatvā daśasahasrāṇi kausalyaṃ ca mahāratham /
MBh, 7, 48, 38.1 rathāśvanaramātaṅgān vinihatya sahasraśaḥ /
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 7, 48, 45.1 rathāśvavṛndaiḥ sahasādibhir hataiḥ praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ /
MBh, 7, 48, 46.1 praviddhavarmābharaṇā varāyudhā vipannahastyaśvarathānugā narāḥ /
MBh, 7, 48, 49.1 śarīrasaṃghāṭavahā asṛgjalā rathoḍupā kuñjaraśailasaṃkaṭā /
MBh, 7, 48, 53.1 apetavidhvastamahārhabhūṣaṇaṃ nipātitaṃ śakrasamaṃ mahāratham /
MBh, 7, 49, 1.2 tasmiṃstu nihate vīre saubhadre rathayūthape /
MBh, 7, 49, 1.3 vimuktarathasaṃnāhāḥ sarve nikṣiptakārmukāḥ //
MBh, 7, 49, 3.2 abhimanyau hate vīre bhrātuḥ putre mahārathe //
MBh, 7, 50, 3.1 prāyāt svaśibiraṃ jiṣṇur jaitram āsthāya taṃ ratham /
MBh, 7, 50, 8.3 kathayantau raṇe vṛttaṃ prayātau ratham āsthitau //
MBh, 7, 50, 56.1 aśaknuvanto bībhatsuṃ bālaṃ hatvā mahārathāḥ /
MBh, 7, 50, 60.2 adhakṣyaṃ tān ahaṃ sarvāṃstadā krūrānmahārathān //
MBh, 7, 50, 75.1 kathaṃ ca vo rathasthānāṃ śaravarṣāṇi muñcatām /
MBh, 7, 51, 2.2 prativyūhya rathānīkaṃ yatamānaṃ tathā raṇe //
MBh, 7, 51, 10.2 kṛtavarmā ca saubhadraṃ ṣaḍ rathāḥ paryavārayan //
MBh, 7, 51, 11.1 parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ /
MBh, 7, 51, 13.1 sa tu hatvā sahasrāṇi dvipāśvarathasādinām /
MBh, 7, 53, 7.2 āsīnnāgāśvapattīnāṃ rathaghoṣaśca bhairavaḥ //
MBh, 7, 53, 22.2 jaghān ekarathenaiva devarājapracoditaḥ //
MBh, 7, 53, 25.2 saṃvidhānaṃ ca vihitaṃ rathāśca kila sajjitāḥ //
MBh, 7, 53, 28.2 aviṣahyatamā hyete niścitāḥ pārtha ṣaḍ rathāḥ /
MBh, 7, 53, 31.2 ṣaḍ rathān dhārtarāṣṭrasya manyase yān balādhikān /
MBh, 7, 53, 56.1 yathā prabhātāṃ rajanīṃ kalpitaḥ syād ratho mama /
MBh, 7, 54, 6.1 rathāśvanaranāgānāṃ pravṛttam adharottaram /
MBh, 7, 54, 14.1 diṣṭyā mahāratho vīraḥ pitustulyaparākramaḥ /
MBh, 7, 54, 23.2 sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ //
MBh, 7, 55, 38.2 kṛtavān yādṛg adyaikastava putro mahārathaḥ //
MBh, 7, 56, 25.1 ahaṃ dhvajinyaḥ śatrūṇāṃ sahayāḥ sarathadvipāḥ /
MBh, 7, 56, 27.2 sāśvadviparathānyājau vidraviṣyanti dāruka //
MBh, 7, 56, 31.1 yathā tvam aprabhātāyām asyāṃ niśi rathottamam /
MBh, 7, 56, 32.2 āropya vai rathe sūta sarvopakaraṇāni ca //
MBh, 7, 56, 33.2 vainateyasya vīrasya samare rathaśobhinaḥ //
MBh, 7, 57, 11.2 pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvair gupto mahārathaiḥ //
MBh, 7, 60, 10.1 rathenaikena durdharṣau yuyudhānajanārdanau /
MBh, 7, 60, 11.2 rathaṃ rathavarasyājau vānararṣabhalakṣaṇam //
MBh, 7, 60, 11.2 rathaṃ rathavarasyājau vānararṣabhalakṣaṇam //
MBh, 7, 60, 12.2 babhau rathavaraḥ kᄆptaḥ śiśur divasakṛd yathā //
MBh, 7, 60, 13.2 kṛtāhnikāya pārthāya nyavedayata taṃ ratham //
MBh, 7, 60, 15.2 stūyamāno jayāśībhir āruroha mahāratham //
MBh, 7, 60, 16.1 jaitraiḥ sāṃgrāmikair mantraiḥ pūrvam eva rathottamam /
MBh, 7, 60, 17.1 sa rathe rathināṃ śreṣṭhaḥ kāñcane kāñcanāvṛtaḥ /
MBh, 7, 60, 20.1 sa tābhyāṃ sahitaḥ pārtho rathapravaram āsthitaḥ /
MBh, 7, 60, 31.1 tvayi cāhaṃ parāśvasya pradyumne vā mahārathe /
MBh, 7, 61, 19.1 jyāghoṣo brahmaghoṣaśca tomarāsirathadhvaniḥ /
MBh, 7, 61, 40.2 draupadeyā virāṭaśca drupadaśca mahārathaḥ /
MBh, 7, 61, 43.1 yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ /
MBh, 7, 63, 12.1 tvaṃ caiva saumadattiśca karṇaścaiva mahārathaḥ /
MBh, 7, 63, 13.1 śataṃ cāśvasahasrāṇāṃ rathānām ayutāni ṣaṭ /
MBh, 7, 63, 16.2 samprāyāt saha gāndhārair vṛtastaiśca mahārathaiḥ /
MBh, 7, 63, 22.2 rathāśvagajapattyoghair droṇena vihitaḥ svayam //
MBh, 7, 63, 30.2 droṇasya ratham ālokya prahṛṣṭāḥ kuravo 'bhavan //
MBh, 7, 63, 33.1 bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam /
MBh, 7, 64, 9.1 tato rathasahasreṇa dviradānāṃ śatena ca /
MBh, 7, 64, 18.1 rathapravaram āsthāya naro nārāyaṇānugaḥ /
MBh, 7, 64, 19.2 vyavasthāpya rathaṃ sajjaṃ śaṅkhaṃ dadhmau pratāpavān //
MBh, 7, 64, 27.2 siṃhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ //
MBh, 7, 64, 31.2 ekasya ca bahūnāṃ ca rathanāganarakṣayaḥ //
MBh, 7, 64, 49.1 nṛtyato rathamārgeṣu dhanur vyāyacchatastathā /
MBh, 7, 66, 8.2 sarathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sasārathim //
MBh, 7, 66, 17.2 rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ //
MBh, 7, 66, 20.1 rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ /
MBh, 7, 66, 37.1 teṣāṃ daśasahasrāṇi rathānām anuyāyinām /
MBh, 7, 67, 3.2 chatrāṇi cāpaviddhāni rathāścakrair vinā kṛtāḥ //
MBh, 7, 67, 6.2 abhyadravad rathaśreṣṭhaṃ śoṇāśvaṃ śvetavāhanaḥ //
MBh, 7, 67, 15.1 atha tau vadhyamānau tu droṇena rathasattamau /
MBh, 7, 67, 22.1 athānyad dhanur ādāya kṛtavarmā mahārathaḥ /
MBh, 7, 67, 24.1 viṣaktaṃ dṛśya kaunteyaṃ kṛtavarmarathaṃ prati /
MBh, 7, 67, 42.1 aśvāṃścāsyāvadhīt tūrṇaṃ sārathiṃ ca mahārathaḥ /
MBh, 7, 67, 43.1 hatāśvaṃ ratham utsṛjya sa tu rājā śrutāyudhaḥ /
MBh, 7, 67, 65.1 sā jvalantī maholkeva tam āsādya mahāratham /
MBh, 7, 67, 66.3 rathaṃ cānyaiḥ subahubhiścakre viśakalaṃ śaraiḥ //
MBh, 7, 68, 11.2 ājaghāna rathaśreṣṭhaḥ pītena niśitena ca //
MBh, 7, 68, 13.1 etasminn eva kāle tu so 'cyutāyur mahārathaḥ /
MBh, 7, 68, 18.1 sacakrakūbararathaṃ sāśvadhvajapatākinam /
MBh, 7, 68, 20.1 saṃchannaṃ śarajālena rathaṃ dṛṣṭvā sakeśavam /
MBh, 7, 68, 21.1 prāduścakre tataḥ pārthaḥ śākram astraṃ mahārathaḥ /
MBh, 7, 68, 23.2 pratasthe tatra tatraiva yodhayan vai mahārathān //
MBh, 7, 68, 26.1 tayoḥ padānugān hatvā punaḥ pañcaśatān rathān /
MBh, 7, 68, 47.1 pattyaśvarathanāgaiśca pracchannakṛtasaṃkramām /
MBh, 7, 68, 48.3 dehebhyo rājaputrāṇāṃ nāgāśvarathasādinām //
MBh, 7, 68, 52.1 sa vājirathamātaṅgānnighnan vyacarad arjunaḥ /
MBh, 7, 68, 58.2 āsasāda raṇe pārthaṃ keśavaṃ ca mahāratham //
MBh, 7, 68, 59.2 ratham āvārya gadayā keśavaṃ samatāḍayat //
MBh, 7, 68, 66.1 rathānīkāvagāḍhaśca vāraṇāśvaśatair vṛtaḥ /
MBh, 7, 69, 4.1 tvarann ekarathenaiva sametya droṇam abravīt /
MBh, 7, 69, 21.2 paścād rathasya patitān kṣiptāñ śīghraṃ hi gacchataḥ //
MBh, 7, 69, 72.2 rathānāṃ ca sahasreṇa trigartānāṃ prahāriṇām //
MBh, 7, 69, 73.2 aśvānām ayutenaiva tathānyaiśca mahārathaiḥ //
MBh, 7, 69, 74.1 vṛtaḥ prāyānmahābāhur arjunasya rathaṃ prati /
MBh, 7, 70, 7.2 senāgre viprakāśete rucire rathabhūṣite //
MBh, 7, 70, 9.1 nānāśastrapurovāto dvipāśvarathasaṃvṛtaḥ /
MBh, 7, 70, 18.2 nighnan rathavarāśvaughāṃśchādayāmāsa vāhinīm //
MBh, 7, 70, 19.1 yaṃ yam ārchaccharair droṇaḥ pāṇḍavānāṃ rathavrajam /
MBh, 7, 70, 22.2 vyadhamaccāpi tānyasya dhṛṣṭadyumno mahārathaḥ //
MBh, 7, 70, 29.1 rathaṃ nāgaṃ hayaṃ cāpi pattinaśca viśāṃ pate /
MBh, 7, 70, 29.2 ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ //
MBh, 7, 70, 35.2 viviṃśatiścitraseno vikarṇaśca mahārathaḥ //
MBh, 7, 70, 37.1 bāhlīkarājastejasvī kulaputro mahārathaḥ /
MBh, 7, 70, 40.2 sātyakiṃ prayayau kruddhaḥ śūro rathavaraṃ yudhi //
MBh, 7, 70, 47.1 alambusaṃ rākṣasendraṃ kuntibhojo mahārathaḥ /
MBh, 7, 70, 48.2 rakṣitaḥ parameṣvāsaiḥ kṛpaprabhṛtibhī rathaiḥ //
MBh, 7, 71, 11.1 śaibyo govāsano yuddhe kāśyaputraṃ mahāratham /
MBh, 7, 71, 12.1 bāhlīkarājaḥ saṃrabdho draupadeyānmahārathān /
MBh, 7, 71, 16.1 samāśvastastu vārṣṇeyastava putraṃ mahāratham /
MBh, 7, 71, 25.1 vimukhaṃ cainam ālokya mādrīputrau mahārathau /
MBh, 7, 72, 10.2 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ //
MBh, 7, 72, 24.2 īṣayā samatikramya droṇasya ratham āviśat //
MBh, 7, 72, 35.1 tataḥ sarve rathāstūrṇaṃ pāñcālā jayagṛddhinaḥ /
MBh, 7, 73, 6.1 śarapātamahāvarṣaṃ rathaghoṣabalāhakam /
MBh, 7, 73, 17.1 ubhayostau rathau rājaṃste cāśvāstau ca sārathī /
MBh, 7, 73, 23.2 avaikṣantācalair netraiḥ parivārya ratharṣabhau //
MBh, 7, 73, 24.2 tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ //
MBh, 7, 74, 4.1 rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ /
MBh, 7, 74, 5.1 yatra yatra ratho yāti pāṇḍavasya mahātmanaḥ /
MBh, 7, 74, 6.1 rathaśikṣāṃ tu dāśārho darśayāmāsa vīryavān /
MBh, 7, 74, 9.1 rathasthitaḥ krośamātre yān asyatyarjunaḥ śarān /
MBh, 7, 74, 9.2 rathe krośam atikrānte tasya te ghnanti śātravān //
MBh, 7, 74, 11.1 na tathā gacchati rathastapanasya viśāṃ pate /
MBh, 7, 74, 12.1 nānyasya samare rājan gatapūrvastathā rathaḥ /
MBh, 7, 74, 14.1 tatastasya rathaughasya madhyaṃ prāpya hayottamāḥ /
MBh, 7, 74, 14.2 kṛcchreṇa ratham ūhustaṃ kṣutpipāsāśramānvitāḥ //
MBh, 7, 74, 16.1 hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha /
MBh, 7, 74, 26.2 hatāśvaṃ ratham utsṛjya gadāṃ gṛhya mahābalaḥ //
MBh, 7, 74, 27.2 gadayā gadināṃ śreṣṭho nṛtyann iva mahārathaḥ //
MBh, 7, 74, 43.1 tam ekaṃ rathavaṃśena mahatā paryavārayan /
MBh, 7, 74, 45.2 rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ //
MBh, 7, 74, 45.2 rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ //
MBh, 7, 74, 53.1 rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilācitam /
MBh, 7, 75, 2.1 vāsudevo rathāt tūrṇam avatīrya mahādyutiḥ /
MBh, 7, 75, 5.1 āpatatsu rathaugheṣu prabhūtagajavājiṣu /
MBh, 7, 75, 16.2 yojayāmāsa saṃhṛṣṭaḥ punar eva rathottame //
MBh, 7, 75, 17.1 sa taṃ rathavaraṃ śauriḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 75, 18.1 rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ /
MBh, 7, 75, 18.1 rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ /
MBh, 7, 75, 20.1 sarvakṣatrasya miṣato rathenaikena daṃśitau /
MBh, 7, 75, 23.1 rathaṃ yuktvā hi dāśārho miṣatāṃ sarvadhanvinām /
MBh, 7, 75, 33.1 vātoddhūtapatākāntaṃ rathaṃ jaladanisvanam /
MBh, 7, 76, 5.1 tāvatītya rathānīkaṃ vimuktau puruṣarṣabhau /
MBh, 7, 76, 16.1 asau madhye kṛtaḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ /
MBh, 7, 76, 37.2 yayāvekarathenājau hayasaṃskāravit prabho //
MBh, 7, 77, 1.3 āpadgatam imaṃ manye nāstyasya sadṛśo rathaḥ //
MBh, 7, 77, 3.1 atyantasukhasaṃvṛddho mānitaśca mahārathaiḥ /
MBh, 7, 77, 5.2 eṣa mūlam anarthānāṃ pāṇḍavānāṃ mahārathaḥ //
MBh, 7, 77, 10.1 sa diṣṭyā samanuprāptastava pārtha rathāntikam /
MBh, 7, 78, 9.2 vyarthānnipatataḥ saṃkhye duryodhanarathaṃ prati //
MBh, 7, 78, 28.2 rathaṃ ca śakalīkartuṃ savyasācī pracakrame //
MBh, 7, 78, 31.1 te rathair bahusāhasraiḥ kalpitaiḥ kuñjarair hayaiḥ /
MBh, 7, 78, 32.1 atha nārjunagovindau ratho vāpi vyadṛśyata /
MBh, 7, 78, 33.2 tatra vyaṅgīkṛtāḥ petuḥ śataśo 'tha rathadvipāḥ //
MBh, 7, 78, 34.1 te hatā hanyamānāśca nyagṛhṇaṃstaṃ rathottamam /
MBh, 7, 78, 34.2 sa rathastambhitastasthau krośamātraṃ samantataḥ //
MBh, 7, 78, 39.1 tair vimukto ratho reje vāyvīrita ivāmbudaḥ /
MBh, 7, 78, 45.2 saṃrambhaṃ paramaṃ prāptāstvaramāṇā mahārathāḥ //
MBh, 7, 79, 2.1 suvarṇacitrair vaiyāghraiḥ svanavadbhir mahārathaiḥ /
MBh, 7, 79, 5.1 te pibanta ivākāśam aśvair aṣṭau mahārathāḥ /
MBh, 7, 79, 6.1 te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ /
MBh, 7, 79, 7.1 kaulūtakā hayāścitrā vahantastānmahārathān /
MBh, 7, 79, 9.2 dhanaṃjayarathaṃ śīghraṃ sarvataḥ samupādravan //
MBh, 7, 79, 16.1 mahārathasamākhyātā duryodhanahitaiṣiṇaḥ /
MBh, 7, 79, 17.1 amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ /
MBh, 7, 79, 18.2 udvignarathanāgāśvam asvastham iva cābhibho //
MBh, 7, 79, 21.1 tato duryodhano 'ṣṭau ca rājānaste mahārathāḥ /
MBh, 7, 80, 3.1 teṣāṃ tu rathamukhyānāṃ ratheṣu vividhā dhvajāḥ /
MBh, 7, 80, 3.1 teṣāṃ tu rathamukhyānāṃ ratheṣu vividhā dhvajāḥ /
MBh, 7, 80, 7.2 dodhūyamānā rathināṃ śobhayanti mahārathān //
MBh, 7, 80, 15.1 sa tena bhrājate rājan govṛṣeṇa mahārathaḥ /
MBh, 7, 80, 15.2 tripuraghnaratho yadvad govṛṣeṇa virājate //
MBh, 7, 80, 17.1 tena tasya ratho bhāti mayūreṇa mahātmanaḥ /
MBh, 7, 80, 19.1 sā sītā bhrājate tasya ratham āsthāya māriṣa /
MBh, 7, 80, 26.2 kiṅkiṇīśatasaṃhrādo bhrājaṃścitre rathottame //
MBh, 7, 80, 30.1 tataścitrāṇi śubhrāṇi sumahānti mahārathāḥ /
MBh, 7, 80, 32.2 nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ //
MBh, 7, 80, 37.1 tataste 'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ /
MBh, 7, 81, 5.1 sarve droṇarathaṃ prāpya pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 7, 81, 6.1 droṇasya rathaparyantaṃ rathino ratham āsthitāḥ /
MBh, 7, 81, 6.1 droṇasya rathaparyantaṃ rathino ratham āsthitāḥ /
MBh, 7, 81, 7.1 tam abhyagād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ /
MBh, 7, 81, 16.2 pratyavārayad āyāntam ārśyaśṛṅgir mahārathaḥ //
MBh, 7, 81, 23.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 81, 41.1 hatāśvāt tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ /
MBh, 7, 81, 46.1 tatastvaritam āruhya sahadevarathaṃ nṛpaḥ /
MBh, 7, 82, 5.2 vyaśvasūtadhvajaṃ cakre kṣemadhūrtiṃ mahāratham //
MBh, 7, 82, 8.1 taṃ nihatya raṇe hṛṣṭo bṛhatkṣatro mahārathaḥ /
MBh, 7, 82, 15.1 tad utsṛjya dhanuśchinnaṃ cedirājo mahārathaḥ /
MBh, 7, 82, 16.2 cikṣepa sahasā yatto vīradhanvarathaṃ prati //
MBh, 7, 82, 17.2 nirbhinnahṛdayastūrṇaṃ nipapāta rathānmahīm //
MBh, 7, 82, 18.1 tasmin vinihate śūre trigartānāṃ mahārathe /
MBh, 7, 82, 25.1 hatāśvaṃ tu rathaṃ tyaktvā durmukho vimanāstadā /
MBh, 7, 82, 25.2 āruroha rathaṃ rājanniramitrasya bhārata //
MBh, 7, 83, 6.2 parivārya rathair vīraṃ vivyadhuḥ sāyakair bhṛśam //
MBh, 7, 83, 17.2 bhīmānugāñ jaghānāśu rathāṃstriṃśad ariṃdamaḥ /
MBh, 7, 83, 26.1 sa vadhyamāno bhīmena nimeṣād ratham āsthitaḥ /
MBh, 7, 83, 28.3 rathebhyo rathinaḥ petustasya nunnāḥ sma sāyakaiḥ //
MBh, 7, 83, 29.1 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām /
MBh, 7, 84, 9.1 ta enaṃ bhṛśasaṃkruddhāḥ sarvataḥ pravarā rathaiḥ /
MBh, 7, 84, 10.1 ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa /
MBh, 7, 84, 11.2 tasmād rathavrajānmukto vanadāhād iva dvipaḥ //
MBh, 7, 84, 16.1 so 'tividdho maheṣvāsaḥ sarvatastair mahārathaiḥ /
MBh, 7, 85, 4.1 tam āpatantaṃ sahasā bhāradvājaṃ mahāratham /
MBh, 7, 85, 17.1 tatraiva sarve gacchantu bhīmasenamukhā rathāḥ /
MBh, 7, 85, 17.2 tvayaiva sahitā yattā yuyudhānarathaṃ prati //
MBh, 7, 85, 21.1 te sametya naravyāghrā bhāradvājaṃ mahāratham /
MBh, 7, 85, 28.2 mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ //
MBh, 7, 85, 36.3 nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati //
MBh, 7, 85, 56.2 mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ //
MBh, 7, 85, 58.2 rāmo vāpyaniruddho vā pradyumno vā mahārathaḥ //
MBh, 7, 85, 67.2 pūrvam eva tu yātāste kauravāṇāṃ mahārathāḥ //
MBh, 7, 85, 72.1 rathair viparidhāvadbhir manuṣyaiśca hayaiśca ha /
MBh, 7, 85, 76.2 siṃhanādaravāṃścaiva rathanemisvanāṃstathā //
MBh, 7, 85, 101.1 praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ /
MBh, 7, 86, 12.1 tvayi vāhaṃ mahābāho pradyumne vā mahārathe /
MBh, 7, 86, 28.2 udīcyā dākṣiṇātyāśca ye cānye 'pi mahārathāḥ //
MBh, 7, 86, 29.1 ye ca karṇamukhā rājan rathodārāḥ prakīrtitāḥ /
MBh, 7, 86, 44.2 virāṭo drupadaścaiva śikhaṇḍī ca mahārathaḥ //
MBh, 7, 87, 11.2 gupto rathavaraśreṣṭhair drauṇikarṇakṛpādibhiḥ //
MBh, 7, 87, 19.2 ete rukmarathā nāma rājaputrā mahārathāḥ //
MBh, 7, 87, 20.1 ratheṣvastreṣu nipuṇā nāgeṣu ca viśāṃ pate /
MBh, 7, 87, 23.2 etāṃstu vāsudevo 'pi rathodārān praśaṃsati //
MBh, 7, 87, 46.2 rathe kurvantu me rājan yathāvad rathakalpakāḥ //
MBh, 7, 87, 47.2 yathopadiṣṭam ācāryaiḥ kāryaḥ pañcaguṇo rathaḥ //
MBh, 7, 87, 52.2 upāvṛttāśca pītāśca punar yujyantu me rathe //
MBh, 7, 87, 53.2 rathe prāsthāpayad rājā śastrāṇi vividhāni ca //
MBh, 7, 87, 56.2 saṃhṛṣṭamanaso 'vyagrān vidhivat kalpite rathe //
MBh, 7, 87, 59.2 nyavedayad rathaṃ yuktaṃ vāsavasyeva mātaliḥ //
MBh, 7, 87, 64.2 tena mūrdhanyupāghrāta āruroha mahāratham //
MBh, 7, 88, 1.4 prāyād droṇarathaprepsur yuyudhānasya pṛṣṭhataḥ //
MBh, 7, 88, 4.1 mahārathā hi bahavo yatiṣyantyasya nirjaye /
MBh, 7, 88, 5.2 tataḥ śabdo mahān āsīd yuyudhānarathaṃ prati //
MBh, 7, 88, 7.1 tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ /
MBh, 7, 88, 9.1 rathair vimathitākṣaiśca bhagnanīḍaiśca māriṣa /
MBh, 7, 88, 18.1 nivārya tu raṇe droṇo yuyudhānaṃ mahāratham /
MBh, 7, 88, 20.2 sa taṃ na mamṛṣe droṇaṃ yuyudhāno mahārathaḥ //
MBh, 7, 88, 23.1 taṃ droṇaḥ sāśvayantāraṃ sarathadhvajam āśugaiḥ /
MBh, 7, 88, 35.1 hastyaśvarathasaṃbādhaṃ yaccānīkaṃ vilokyate /
MBh, 7, 88, 49.1 sarathaṃ kṛtavarmāṇaṃ samantāt paryavākirat /
MBh, 7, 88, 50.2 sa papāta hataḥ sūto hārdikyasya mahārathāt /
MBh, 7, 88, 54.1 sa tatra bahubhiḥ śūraiḥ saṃniruddho mahārathaiḥ /
MBh, 7, 88, 57.1 samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham /
MBh, 7, 88, 57.1 samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham /
MBh, 7, 89, 6.1 nāgeṣvaśveṣu bahuśo ratheṣu ca parīkṣitam /
MBh, 7, 89, 11.2 apakṣaiḥ pakṣisaṃkāśai rathair aśvaiśca saṃvṛtam //
MBh, 7, 89, 15.2 saṃjayaikarathenaiva yuyudhāne ca māmakam //
MBh, 7, 89, 16.2 sātvate ca rathodāre mama sainyasya saṃjaya //
MBh, 7, 89, 21.1 bhṛtāśca bahavo yodhāḥ parīkṣyaiva mahārathāḥ /
MBh, 7, 89, 29.1 sarvaśastrātigau senāṃ praviṣṭau rathasattamau /
MBh, 7, 89, 34.1 vyaśvanāgarathān dṛṣṭvā tatra vīrān sahasraśaḥ /
MBh, 7, 89, 39.1 tasmin praviṣṭe pṛtanāṃ śinīnāṃ pravare rathe /
MBh, 7, 89, 42.2 bhāradvājastathā teṣu kṛtavairo mahārathaḥ //
MBh, 7, 90, 7.2 dadhāraiko raṇe pāṇḍūn kṛtavarmā mahārathaḥ //
MBh, 7, 90, 14.1 kṛtavarmā tato rājan sarvatastānmahārathān /
MBh, 7, 90, 14.3 dhanur dhvajaṃ ca saṃyatto rathād bhūmāvapātayat //
MBh, 7, 90, 15.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 90, 16.2 cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ //
MBh, 7, 90, 18.1 taṃ tathā koṣṭhakīkṛtya rathavaṃśena māriṣa /
MBh, 7, 90, 19.3 cikṣepa ca rathāt tūrṇaṃ kṛtavarmarathaṃ prati //
MBh, 7, 90, 19.3 cikṣepa ca rathāt tūrṇaṃ kṛtavarmarathaṃ prati //
MBh, 7, 90, 27.1 tribhistribhir maheṣvāso yatamānānmahārathān /
MBh, 7, 90, 28.1 śikhaṇḍinastataḥ kruddhaḥ kṣurapreṇa mahārathaḥ /
MBh, 7, 90, 30.2 tam asiṃ preṣayāmāsa kṛtavarmarathaṃ prati //
MBh, 7, 90, 32.1 etasminn eva kāle tu tvaramāṇā mahārathāḥ /
MBh, 7, 90, 36.2 abhidudrāva vegena yājñaseniṃ mahāratham //
MBh, 7, 90, 40.1 tāpayantau śaraistīkṣṇair anyonyaṃ tau mahārathau /
MBh, 7, 90, 41.1 kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham /
MBh, 7, 90, 43.1 taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakā bharatarṣabha /
MBh, 7, 90, 44.2 apovāha raṇād yantā tvaramāṇo mahāratham //
MBh, 7, 90, 45.2 parivavrū rathaistūrṇaṃ kṛtavarmāṇam āhave //
MBh, 7, 90, 46.1 tatrādbhutaṃ paraṃ cakre kṛtavarmā mahārathaḥ /
MBh, 7, 90, 47.2 kekayāṃśca mahāvīryān kṛtavarmā mahārathaḥ //
MBh, 7, 90, 50.1 te drāvyamāṇāḥ samare hārdikyena mahārathāḥ /
MBh, 7, 91, 11.1 dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam /
MBh, 7, 91, 14.1 trigartānāṃ rathodārāḥ suvarṇavikṛtadhvajāḥ /
MBh, 7, 91, 16.2 rathenādityavarṇena bhāsvareṇa patākinā //
MBh, 7, 91, 18.1 āpatantaṃ rathaṃ taṃ tu śaṅkhavarṇair hayottamaiḥ /
MBh, 7, 91, 24.1 tasmin drute gajānīke jalasaṃdho mahārathaḥ /
MBh, 7, 91, 24.2 yattaḥ saṃprāpayannāgaṃ rajatāśvarathaṃ prati //
MBh, 7, 91, 52.2 abhyayājjavanair aśvair yuyudhānaṃ mahāratham //
MBh, 7, 92, 5.2 apīḍayad raṇe rājañ śūrāścānye mahārathāḥ //
MBh, 7, 92, 6.1 sarvataḥ pratividdhastu tava putrair mahārathaiḥ /
MBh, 7, 92, 9.1 tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ /
MBh, 7, 92, 9.2 abhyayāt sātyakistūrṇaṃ putraṃ tava mahāratham //
MBh, 7, 92, 11.2 adṛśyaṃ samare 'nyonyaṃ cakratustau mahārathau //
MBh, 7, 92, 18.1 pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ /
MBh, 7, 92, 19.1 sa chādyamāno bahubhistava putrair mahārathaiḥ /
MBh, 7, 92, 22.1 etasminn antare caiva kururājaṃ mahāratham /
MBh, 7, 92, 25.1 taṃ tu śabdaṃ mahacchrutvā kṛtavarmā mahārathaḥ /
MBh, 7, 92, 28.1 kṛtavarmā rathenaiṣa drutam āpatate śarī /
MBh, 7, 92, 28.2 pratyudyāhi rathenainaṃ pravaraṃ sarvadhanvinām //
MBh, 7, 92, 42.1 khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām /
MBh, 7, 93, 9.2 tathā droṇarathād rājann utpatanti tanucchidaḥ //
MBh, 7, 93, 10.2 avākiran droṇarathaṃ śarā rudhirabhojanāḥ //
MBh, 7, 93, 13.1 lāghavaṃ yuyudhānasya dṛṣṭvā droṇo mahārathaḥ /
MBh, 7, 93, 13.3 dhvajam ekena vivyādha mādhavasya rathe sthitam //
MBh, 7, 93, 15.1 sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ /
MBh, 7, 93, 19.2 tarasā preṣayāmāsa mādhavasya rathaṃ prati //
MBh, 7, 93, 20.2 bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā //
MBh, 7, 93, 22.2 ardhacandreṇa cicheda rathaśaktyā ca sārathim //
MBh, 7, 93, 23.1 mumoha sārathistasya rathaśaktyā samāhataḥ /
MBh, 7, 93, 25.1 tataḥ śaraśatenaiva yuyudhāno mahārathaḥ /
MBh, 7, 93, 29.1 sa rathaḥ pradrutaḥ saṃkhye maṇḍalāni sahasraśaḥ /
MBh, 7, 93, 31.1 te sātyakim apāsyāśu rājan yudhi mahārathāḥ /
MBh, 7, 94, 17.2 sadaśvayuktena rathena niryāl lokān visismāpayiṣur nṛvīraḥ //
MBh, 7, 95, 2.1 rathāśvanāgakalilaṃ śaraśaktyūrmimālinam /
MBh, 7, 95, 8.2 pattyaśvarathanāgaughaiḥ patitair viṣamīkṛtām //
MBh, 7, 95, 14.1 etān sarathanāgāśvānnihatyājau sapattinaḥ /
MBh, 7, 96, 3.1 sa rathena caranmārgān dhanur abhrāmayad bhṛśam /
MBh, 7, 96, 9.2 parivavruḥ susaṃkruddhāstvadīyāḥ sātyakiṃ rathāḥ //
MBh, 7, 96, 14.2 mām evābhimukhaṃ tūrṇaṃ gajāśvarathapattimat //
MBh, 7, 96, 15.1 nādayan vai diśaḥ sarvā rathaghoṣeṇa sārathe /
MBh, 7, 96, 18.1 nihatān āhave paśya padātyaśvarathadvipān /
MBh, 7, 96, 25.1 rathanāgāśvakalilaḥ padātyūrmisamākulaḥ /
MBh, 7, 96, 27.1 padātinaṃ rathaṃ nāgaṃ sādinaṃ turagaṃ tathā /
MBh, 7, 96, 39.1 tān sarvān sahitāñ śūrān yatamānānmahārathān /
MBh, 7, 96, 41.1 pātite sārathau tasmiṃstava putrarathaḥ prabho /
MBh, 7, 96, 42.2 rājño ratham abhiprekṣya vidrutāḥ śataśo 'bhavan //
MBh, 7, 96, 44.2 prayayau sātyakī rājañ śvetāśvasya rathaṃ prati //
MBh, 7, 97, 5.2 ekasya bahubhir yuddhaṃ śatrubhir vai mahārathaiḥ //
MBh, 7, 97, 15.1 yuktāśca pārvatīyānāṃ rathāḥ pāṣāṇayodhinām /
MBh, 7, 97, 16.1 tato rathasahasreṇa mahārathaśatena ca /
MBh, 7, 97, 16.1 tato rathasahasreṇa mahārathaśatena ca /
MBh, 7, 97, 17.1 śaravarṣāṇi muñcanto vividhāni mahārathāḥ /
MBh, 7, 97, 20.1 avadhīcca rathānīkaṃ dviradānāṃ ca tad balam /
MBh, 7, 97, 41.2 śabdena prādravan rājan gajāśvarathapattayaḥ //
MBh, 7, 97, 43.2 kuñjarāḥ saṃnyavartanta yuyudhānarathaṃ prati //
MBh, 7, 97, 45.2 eṣa sūta raṇe kruddhaḥ sātvatānāṃ mahārathaḥ //
MBh, 7, 97, 46.2 yatraiṣa śabdastumulastatra sūta rathaṃ naya //
MBh, 7, 97, 53.2 pratyadṛśyata śaineyo nighnan bahuvidhān rathān //
MBh, 7, 97, 54.2 yuyudhānarathaṃ tyaktvā droṇānīkāya dudruvuḥ //
MBh, 7, 97, 55.1 yaistu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata /
MBh, 7, 97, 55.2 te bhītāstvabhyadhāvanta sarve droṇarathaṃ prati //
MBh, 7, 98, 1.2 duḥśāsanarathaṃ dṛṣṭvā samīpe paryavasthitam /
MBh, 7, 98, 2.1 duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ /
MBh, 7, 98, 3.1 rājaputro bhavān atra rājabhrātā mahārathaḥ /
MBh, 7, 98, 20.2 gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ //
MBh, 7, 98, 33.2 saṃdadhe paravīraghno vīraketurathaṃ prati //
MBh, 7, 98, 35.1 tato 'patad rathāt tūrṇaṃ pāñcālyaḥ kulanandanaḥ /
MBh, 7, 98, 39.1 sa vadhyamāno bahudhā rājaputrair mahārathaiḥ /
MBh, 7, 98, 39.2 vyaśvasūtarathāṃścakre kumārān kupito raṇe //
MBh, 7, 98, 41.1 te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ /
MBh, 7, 98, 43.1 pāñcālānnihatān dṛṣṭvā devakalpānmahārathān /
MBh, 7, 98, 43.3 abhyavartata saṃgrāme kruddho droṇarathaṃ prati //
MBh, 7, 98, 49.1 avaplutya rathāccāpi tvaritaḥ sa mahārathaḥ /
MBh, 7, 98, 49.1 avaplutya rathāccāpi tvaritaḥ sa mahārathaḥ /
MBh, 7, 98, 49.2 āruroha rathaṃ tūrṇaṃ bhāradvājasya māriṣa /
MBh, 7, 98, 50.3 yodhayāmāsa samare dhṛṣṭadyumnaṃ mahāratham //
MBh, 7, 98, 52.2 avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī //
MBh, 7, 98, 53.1 āruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ /
MBh, 7, 98, 53.2 vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 7, 99, 4.2 trigartāṃścodayāmāsa yuyudhānarathaṃ prati //
MBh, 7, 99, 5.2 trigartānāṃ trisāhasrā rathā yuddhaviśāradāḥ //
MBh, 7, 99, 6.1 te tu taṃ rathavaṃśena mahatā paryavārayan /
MBh, 7, 99, 9.1 rathaiśca bahudhā chinnair dhvajaiścaiva viśāṃ pate /
MBh, 7, 99, 12.1 tataste paryavartanta sarve droṇarathaṃ prati /
MBh, 7, 99, 13.2 prāyāt sa śanakair vīro dhanaṃjayarathaṃ prati //
MBh, 7, 99, 23.1 tato 'sya vāhānniśitaiḥ śarair jaghne mahārathaḥ /
MBh, 7, 99, 24.2 dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit /
MBh, 7, 99, 25.2 trigartasenāpatinā svarathenāpavāhitaḥ //
MBh, 7, 100, 1.2 kiṃ tasyāṃ mama senāyāṃ nāsan kecinmahārathāḥ /
MBh, 7, 100, 5.2 rājan senāsamudyogo rathanāgāśvapattimān /
MBh, 7, 100, 31.1 śataśaścāparān yodhān sadvipāṃśca rathān raṇe /
MBh, 7, 100, 37.1 taṃ tathā vādinaṃ rājaṃstava putraṃ mahāratham /
MBh, 7, 101, 2.1 śoṇāśvaṃ ratham āsthāya naravīraḥ samāhitaḥ /
MBh, 7, 101, 5.1 tam abhyayād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ /
MBh, 7, 101, 19.2 asṛjad viśikhāṃstīkṣṇān kekayasya rathaṃ prati //
MBh, 7, 101, 20.1 vyākulīkṛtya taṃ droṇo bṛhatkṣatraṃ mahāratham /
MBh, 7, 101, 21.2 rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayo 'patat //
MBh, 7, 101, 22.1 bṛhatkṣatre hate rājan kekayānāṃ mahārathe /
MBh, 7, 101, 26.1 so 'bhyavidhyat tato droṇaṃ ṣaṣṭyā sāśvarathadhvajam /
MBh, 7, 101, 28.1 athānyad dhanur ādāya śaiśupālir mahārathaḥ /
MBh, 7, 101, 30.2 gadāṃ cikṣepa saṃkruddho bhāradvājarathaṃ prati //
MBh, 7, 101, 43.1 chādayitvā raṇe droṇo rathasthaṃ rathināṃ varam /
MBh, 7, 101, 49.2 ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ //
MBh, 7, 101, 54.1 prākrośan bhīmasenaṃ te dhṛṣṭadyumnarathaṃ prati /
MBh, 7, 101, 63.2 atha droṇaṃ samārohaccekitāno mahārathaḥ //
MBh, 7, 101, 66.1 tasya sūte hate te 'śvā ratham ādāya vidrutāḥ /
MBh, 7, 101, 67.1 cekitānarathaṃ dṛṣṭvā vidrutaṃ hatasārathim /
MBh, 7, 102, 7.1 apaśyan sātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham /
MBh, 7, 102, 8.2 acintayanmahābāhuḥ śaineyasya rathaṃ prati //
MBh, 7, 102, 18.3 gamanaṃ rocate mahyaṃ yatra yātau mahārathau //
MBh, 7, 102, 25.2 rathaṃ hemapariṣkāraṃ bhīmāntikam upānayat //
MBh, 7, 102, 27.1 yaḥ sadevān sagandharvān daityāṃścaikaratho 'jayat /
MBh, 7, 102, 39.1 taṃ viddhi puruṣavyāghraṃ sātvataṃ ca mahāratham /
MBh, 7, 102, 39.2 sa taṃ mahārathaṃ paścād anuyātastavānujam /
MBh, 7, 102, 43.2 brahmeśānendravaruṇān avahad yaḥ purā rathaḥ /
MBh, 7, 102, 46.1 viditaṃ te mahābāho yathā droṇo mahārathaḥ /
MBh, 7, 102, 87.2 droṇāyāvasṛjad rājan sa rathād avapupluve //
MBh, 7, 102, 89.1 taṃ punaḥ parivavruste tava putrā rathottamam /
MBh, 7, 102, 89.2 anyaṃ ca ratham āsthāya droṇaḥ praharatāṃ varaḥ //
MBh, 7, 102, 91.1 te vadhyamānāḥ samare tava putrā mahārathāḥ /
MBh, 7, 102, 92.1 tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipat /
MBh, 7, 102, 100.1 so 'cireṇaiva kālena tad rathānīkam āśugaiḥ /
MBh, 7, 102, 101.1 tato vai rathaghoṣeṇa garjitena mṛgā iva /
MBh, 7, 102, 101.3 prādravan sarathāḥ sarve bhīmasenabhayārditāḥ //
MBh, 7, 103, 1.2 tam uttīrṇaṃ rathānīkāt tamaso bhāskaraṃ yathā /
MBh, 7, 103, 7.2 prāpatanmanujāstatra rathebhyo rathinastadā //
MBh, 7, 103, 9.1 tathā taṃ viprakurvāṇaṃ rathayūthapayūthapam /
MBh, 7, 103, 13.1 tato rathād avaplutya vegam āsthāya pāṇḍavaḥ /
MBh, 7, 103, 15.1 sa vadhyamānaḥ samare rathaṃ droṇasya māriṣa /
MBh, 7, 103, 16.2 ratham anyaṃ samāsthāya vyūhadvāram upāyayau //
MBh, 7, 103, 18.1 tataḥ svaratham āsthāya bhīmaseno mahābalaḥ /
MBh, 7, 103, 23.2 rathena yattaḥ kaunteyo vegena prayayau tadā //
MBh, 7, 104, 4.1 rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca /
MBh, 7, 104, 4.1 rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca /
MBh, 7, 104, 9.2 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham /
MBh, 7, 104, 20.1 cicheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ /
MBh, 7, 104, 21.2 vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ //
MBh, 7, 104, 27.2 vāhāṃśca caturaḥ saṃkhye vyasūṃścakre mahārathaḥ //
MBh, 7, 104, 28.1 hatāśvāt tu rathāt karṇaḥ samāplutya viśāṃ pate /
MBh, 7, 104, 28.2 syandanaṃ vṛṣasenasya samārohanmahārathaḥ //
MBh, 7, 105, 1.4 tvarann ekarathenaiva bahukṛtyaṃ vicintayan //
MBh, 7, 105, 2.1 sa rathastava putrasya tvarayā parayā yutaḥ /
MBh, 7, 105, 4.1 vijitya sarvasainyāni sumahānti mahārathāḥ /
MBh, 7, 105, 5.1 yadi tāvad raṇe pārtho vyatikrānto mahārathaḥ /
MBh, 7, 105, 8.2 yatra tvāṃ puruṣavyāghram atikrāntāstrayo rathāḥ //
MBh, 7, 105, 11.3 trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 105, 26.2 mahārathasamākhyātau kṣatriyapravarau yudhi //
MBh, 7, 105, 29.2 āruroha rathaṃ bhrātur yudhāmanyor abhitvaran //
MBh, 7, 105, 30.1 sa rathaṃ prāpya taṃ bhrātur duryodhanahayāñ śaraiḥ /
MBh, 7, 105, 32.1 hatāśvasūtāt sa rathād avaplutya mahārathaḥ /
MBh, 7, 105, 32.1 hatāśvasūtāt sa rathād avaplutya mahārathaḥ /
MBh, 7, 105, 35.2 madrarājarathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 7, 105, 36.2 ratham anyaṃ samāruhya dhanaṃjayam abhīyatuḥ //
MBh, 7, 106, 1.3 arjunasya rathopānte kīdṛśaḥ so 'bhavad raṇaḥ //
MBh, 7, 106, 2.2 kathaṃ bhūyastu rādheyo bhīmam āgānmahārathaḥ //
MBh, 7, 106, 3.2 mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham //
MBh, 7, 106, 3.2 mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham //
MBh, 7, 106, 5.1 bhayānna śete satataṃ cintayan vai mahāratham /
MBh, 7, 106, 7.1 yau tau samīyatur vīrāvarjunasya rathaṃ prati /
MBh, 7, 106, 12.1 yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ /
MBh, 7, 106, 14.1 yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān /
MBh, 7, 106, 31.1 tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati /
MBh, 7, 106, 32.1 sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā /
MBh, 7, 106, 44.2 karṇo vaikartano yuddhe bhīmasenaṃ mahāratham //
MBh, 7, 106, 54.2 tathā puruṣamānī sa pratyapāyād rathāntaram //
MBh, 7, 107, 2.3 ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ /
MBh, 7, 107, 4.2 abhyavartata rādheyo bhīmasenarathaṃ prati //
MBh, 7, 107, 7.1 krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau /
MBh, 7, 107, 18.1 sa sāyakamayair jālair bhīmaḥ karṇarathaṃ prati /
MBh, 7, 107, 20.1 mahāratho mahābāhur mahāvegair mahābalaḥ /
MBh, 7, 107, 24.1 tad uddhūtaṃ balaṃ dṛṣṭvā rathanāgāśvapattimat /
MBh, 7, 107, 28.2 saṃtrastāḥ samakampanta tvadīyānāṃ mahārathāḥ //
MBh, 7, 107, 30.1 samājam iva taccitraṃ prekṣamāṇā mahārathāḥ /
MBh, 7, 107, 33.1 tāvanyonyaṃ jighāṃsantau śaraistīkṣṇair mahārathau /
MBh, 7, 109, 1.3 ratham anyaṃ samāsthāya sadyo vivyādha pāṇḍavam //
MBh, 7, 109, 13.1 hatāśvasūtam utsṛjya rathaṃ sa patitadhvajam /
MBh, 7, 109, 15.1 virathaṃ taṃ rathaśreṣṭhaṃ dṛṣṭvādhirathim āhave /
MBh, 7, 109, 16.2 taṃ rathena naraśreṣṭhaṃ saṃpādaya mahāratham //
MBh, 7, 109, 16.2 taṃ rathena naraśreṣṭhaṃ saṃpādaya mahāratham //
MBh, 7, 109, 19.2 durmukhāya rathaṃ śīghraṃ preṣayāmāsa pāṇḍavaḥ //
MBh, 7, 111, 9.1 avārohad rathāt tasmād atha karṇo mahārathaḥ /
MBh, 7, 111, 9.1 avārohad rathāt tasmād atha karṇo mahārathaḥ /
MBh, 7, 111, 16.3 tvaradhvaṃ sarvato yattā rādheyasya rathaṃ prati //
MBh, 7, 111, 19.1 āgacchatastān sahasā bhīmo rājanmahārathaḥ /
MBh, 7, 111, 20.1 dṛṣṭvā vinihatān putrāṃstava rājanmahārathān /
MBh, 7, 111, 21.1 ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ /
MBh, 7, 111, 28.2 rathābhyāṃ nādayantau ca diśaḥ sarvā viceratuḥ //
MBh, 7, 111, 29.1 tau rathābhyāṃ mahārāja maṇḍalāvartanādiṣu /
MBh, 7, 112, 16.1 kurupāṇḍavānāṃ pravarā daśa rājanmahārathāḥ /
MBh, 7, 112, 22.1 te 'pīḍayan bhīmasenaṃ kruddhāḥ sapta mahārathāḥ /
MBh, 7, 112, 29.1 te śarair bhinnamarmāṇo rathebhyaḥ prāpatan kṣitau /
MBh, 7, 112, 36.1 ekatriṃśanmahārāja putrāṃstava mahārathān /
MBh, 7, 112, 44.1 pravarān ātmajānāṃ te sutāṃścānyānmahārathān /
MBh, 7, 113, 17.1 sānukarṣapatākaiśca dvipāśvarathabhūṣaṇaiḥ /
MBh, 7, 113, 25.3 nipātitadhvajarathaṃ hatavājinaradvipam //
MBh, 7, 114, 28.2 ajasram anvakīryanta śarāḥ pārtharathaṃ prati //
MBh, 7, 114, 45.2 so 'vaplutya drutaṃ sūto yuyudhānarathaṃ yayau //
MBh, 7, 114, 47.1 sa vidhanvā mahārāja rathaśaktiṃ parāmṛśat /
MBh, 7, 114, 47.2 tām avāsṛjad āvidhya kruddhaḥ karṇarathaṃ prati //
MBh, 7, 114, 51.2 asiṃ prāsṛjad āvidhya tvaran karṇarathaṃ prati //
MBh, 7, 114, 57.2 yad iyeṣa rathāt karṇaṃ hantuṃ tārkṣya ivoragam //
MBh, 7, 114, 58.2 svarathaṃ pṛṣṭhataḥ kṛtvā yuddhāyaiva vyavasthitaḥ //
MBh, 7, 114, 62.3 rathamārgavighātārthaṃ vyāyudhaḥ praviveśa ha //
MBh, 7, 114, 63.1 hastināṃ vrajam āsādya rathadurgaṃ praviśya ca /
MBh, 7, 114, 84.2 karṇo bhīmād apāyāsīd rathena mahatā drutam //
MBh, 7, 114, 88.2 dhanaṃjayabhayāt karṇam ujjihīrṣur mahārathaḥ //
MBh, 7, 114, 90.1 sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam /
MBh, 7, 115, 9.3 samīkṣya rājannaravīramadhye śinipravīro 'nuyayau rathena //
MBh, 7, 115, 11.2 nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam //
MBh, 7, 116, 1.2 tam udyataṃ mahābāhuṃ duḥśāsanarathaṃ prati /
MBh, 7, 116, 3.1 athainaṃ rathavaṃśena sarvataḥ saṃnivārya te /
MBh, 7, 116, 7.2 nṛtyann ivācaracchūro yathā rathaśataṃ tathā //
MBh, 7, 116, 19.1 bahūn ekarathenājau yodhayitvā mahārathān /
MBh, 7, 116, 19.1 bahūn ekarathenājau yodhayitvā mahārathān /
MBh, 7, 117, 26.2 rathaśaktibhir anyonyaṃ viśikhaiścāpyakṛntatām //
MBh, 7, 117, 46.1 rathasthayor dvayor yuddhe kruddhayor yodhamukhyayoḥ /
MBh, 7, 119, 10.2 nirjitya pārthivān sarvān ratham āropayacchiniḥ //
MBh, 7, 119, 11.1 tāṃ dṛṣṭvā devakīṃ śaure rathasthāṃ puruṣarṣabhaḥ /
MBh, 7, 120, 4.2 kāryaṃ saṃrakṣyate caiṣa kurusenāmahārathaiḥ //
MBh, 7, 120, 6.2 hayajñaścodayāmāsa jayadratharathaṃ prati //
MBh, 7, 120, 10.2 arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati //
MBh, 7, 120, 22.1 sa tvaṃ karṇa mayā sārdhaṃ śūraiścānyair mahārathaiḥ /
MBh, 7, 120, 33.2 hastihastān hayagrīvā rathākṣāṃśca samantataḥ //
MBh, 7, 120, 41.2 nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ //
MBh, 7, 120, 47.2 atiṣṭhad rathamārgeṣu saindhavaṃ paripālayan //
MBh, 7, 120, 48.1 athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ /
MBh, 7, 120, 48.2 mahatā rathavaṃśena sarvataḥ paryavārayan //
MBh, 7, 120, 54.1 śliṣṭaṃ tu sarvataścakrū rathamaṇḍalam āśu te /
MBh, 7, 120, 54.2 sūryāstamayam icchantastvaramāṇā mahārathāḥ //
MBh, 7, 120, 61.1 tān karṇaḥ prativivyādha ṣaṣṭyā ṣaṣṭyā mahārathaḥ /
MBh, 7, 120, 62.2 yad ekaḥ samare kruddhastrīn rathān paryavārayat //
MBh, 7, 120, 69.1 tau vṛṣāviva nardantau narasiṃhau mahārathau /
MBh, 7, 120, 77.1 taṃ tathā virathaṃ dṛṣṭvā ratham āropya svaṃ tadā /
MBh, 7, 120, 83.2 taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ rathair mahārhaiḥ śaravarṣāṇyavarṣan //
MBh, 7, 120, 89.1 sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ /
MBh, 7, 121, 5.1 sa tān rathavarān rājann abhyatikrāmad arjunaḥ /
MBh, 7, 121, 40.2 vāsudevaśca bībhatsuṃ praśaśaṃsa mahāratham //
MBh, 7, 121, 46.2 saindhave nihate rājann ayudhyanta mahārathāḥ //
MBh, 7, 121, 48.1 arjuno 'pi raṇe yodhāṃstāvakān rathasattamān /
MBh, 7, 122, 3.2 drauṇiścābhyadravat pārthaṃ ratham āsthāya phalgunam //
MBh, 7, 122, 4.1 tāvenaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam /
MBh, 7, 122, 4.1 tāvenaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam /
MBh, 7, 122, 11.2 aśvatthāmāpyapāyāsīt pāṇḍaveyād rathāntaram //
MBh, 7, 122, 12.2 ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat //
MBh, 7, 122, 20.2 kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathā gatam //
MBh, 7, 122, 23.2 ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam //
MBh, 7, 122, 28.1 upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ /
MBh, 7, 122, 36.1 sātyakiścāpi virathaḥ kaṃ samārūḍhavān ratham /
MBh, 7, 122, 39.3 ratho me yujyatāṃ kālyam iti rājanmahābalaḥ //
MBh, 7, 122, 43.2 ratham anvānayat tasmai suparṇocchritaketanam //
MBh, 7, 122, 44.1 sa keśavasyānumate rathaṃ dārukasaṃyutam /
MBh, 7, 122, 46.1 yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham /
MBh, 7, 122, 47.2 dhanaṃjayarathaṃ hitvā rādheyaṃ pratyudīyayuḥ //
MBh, 7, 122, 50.1 upāramata tat sainyaṃ sarathāśvanaradvipam /
MBh, 7, 122, 52.2 sārathestu rathasthasya kāśyapeyasya vismitāḥ //
MBh, 7, 122, 66.2 duryodhanarathaṃ rājann āruroha viniḥśvasan //
MBh, 7, 122, 71.2 nāśaknuvaṃśca taṃ hantuṃ sātyakiṃ pravarā rathāḥ //
MBh, 7, 122, 72.1 drauṇiśca kṛtavarmā ca tathaivānye mahārathāḥ /
MBh, 7, 122, 74.2 ajayyaṃ ratham āsthāya vāsudevasya sātyakiḥ /
MBh, 7, 122, 75.2 kaccid anyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ //
MBh, 7, 122, 77.2 śṛṇu rājan yathā tasya ratham anyaṃ mahāmatiḥ /
MBh, 7, 122, 81.2 rathaṃ saṃpādayāmāsa meghagambhīranisvanam //
MBh, 7, 122, 84.2 agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam //
MBh, 7, 123, 32.1 vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ /
MBh, 7, 123, 37.1 cāmarair vyajanaiścitrair dhvajaiścāśvarathadvipaiḥ /
MBh, 7, 124, 1.2 tato yudhiṣṭhiro rājā rathād āplutya bhārata /
MBh, 7, 124, 3.1 diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau /
MBh, 7, 124, 27.1 tato bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 7, 125, 3.1 nirjitya hi raṇe pārthaḥ sarvānmama mahārathān /
MBh, 7, 125, 20.2 madartham udyataṃ śūraṃ prāṇāṃstyaktvā mahāratham //
MBh, 7, 126, 28.1 madhye mahārathānāṃ ca yatrāhanyata saindhavaḥ /
MBh, 7, 127, 26.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 7, 128, 13.1 nādayan rathaghoṣeṇa kampayann iva medinīm /
MBh, 7, 128, 25.1 śataśaścāparān yodhān sadvipāśvarathān raṇe /
MBh, 7, 128, 29.3 sa tena bhṛśasaṃviddho niṣasāda rathottame //
MBh, 7, 129, 4.1 nṛtyan sa rathamārgeṣu sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 129, 11.1 tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 129, 28.1 tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ /
MBh, 7, 129, 30.1 duryodhanapurovātāṃ rathanāgabalāhakām /
MBh, 7, 130, 8.1 sarveṣu sainyeṣu ca saṃgateṣu rātrau sameteṣu mahāratheṣu /
MBh, 7, 130, 13.1 tasya pramukhato rājan ye 'vartanta mahārathāḥ /
MBh, 7, 130, 14.1 pramathnantaṃ tadā vīraṃ bhāradvājaṃ mahāratham /
MBh, 7, 130, 15.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahāratham /
MBh, 7, 130, 20.2 rathād ratham abhidrutya muṣṭinābhijaghāna ha //
MBh, 7, 130, 20.2 rathād ratham abhidrutya muṣṭinābhijaghāna ha //
MBh, 7, 130, 22.1 taṃ karṇo bhrātaraścāsya nāmṛṣyanta mahārathāḥ /
MBh, 7, 130, 23.1 tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ /
MBh, 7, 130, 23.1 tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ /
MBh, 7, 130, 24.2 jayarātarathaṃ prāpya muhuḥ siṃha ivānadat //
MBh, 7, 130, 28.1 tatastava sutā rājan bhīmasya ratham āvrajan /
MBh, 7, 130, 30.1 tāvekaratham ārūḍhau bhrātarau paratāpanau /
MBh, 7, 130, 31.2 ratham ekaṃ samāruhya bhīmaṃ bāṇair avidhyatām //
MBh, 7, 130, 33.1 durmadasya ca vīrasya duṣkarṇasya ca taṃ ratham /
MBh, 7, 130, 39.2 vṛkodaraṃ sarathapadātikuñjarā yuyutsavo bhṛśam abhiparyavārayan //
MBh, 7, 131, 4.1 dvāveva kila vṛṣṇīnāṃ tatra khyātau mahārathau /
MBh, 7, 131, 10.1 hato bhūriśravā vīrastava putro mahārathaḥ /
MBh, 7, 131, 16.1 tato gajasahasreṇa rathānām ayutena ca /
MBh, 7, 131, 23.2 apovāha raṇād vīraṃ somadattaṃ mahāratham //
MBh, 7, 131, 25.1 tam āpatantaṃ samprekṣya śaineyasya rathaṃ prati /
MBh, 7, 131, 28.2 aṣṭacakrasamāyuktam āsthāya vipulaṃ ratham //
MBh, 7, 131, 47.1 dvābhyāṃ tu rathayantāraṃ tribhiścāsya triveṇukam /
MBh, 7, 131, 52.1 so 'vatīrya punastasthau rathe hemapariṣkṛte /
MBh, 7, 131, 64.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 131, 73.2 śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ varaḥ //
MBh, 7, 131, 74.1 sa dṛṣṭvā punar āyāntaṃ rathenāyatakārmukam /
MBh, 7, 131, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagatair api //
MBh, 7, 131, 82.3 vṛtaḥ śatasahasreṇa rathānāṃ raṇaśobhinām //
MBh, 7, 131, 92.2 cacāla rathamadhyastho vātoddhūta iva drumaḥ //
MBh, 7, 131, 97.1 vidhamya rākṣasān bāṇaiḥ sāśvasūtarathān vibhuḥ /
MBh, 7, 131, 104.1 tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ /
MBh, 7, 131, 107.1 dhṛṣṭadyumnarathaṃ gatvā bhaimasenistato nṛpa /
MBh, 7, 131, 111.1 tato rathasahasreṇa dviradānāṃ śataistribhiḥ /
MBh, 7, 131, 114.1 nimeṣāntaramātreṇa sāśvasūtarathadvipām /
MBh, 7, 131, 120.2 rathakṣiptamahāvaprāṃ patākāruciradrumām //
MBh, 7, 131, 132.1 taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 131, 132.2 drauṇeḥ sakāśād rājendra apaninye rathāntaram //
MBh, 7, 131, 133.1 tathā parāṅmukharathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa /
MBh, 7, 132, 10.2 śarīre somadattasya sa papāta mahārathaḥ //
MBh, 7, 132, 19.1 tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata /
MBh, 7, 132, 20.1 amarṣayanto nihataṃ śatacandraṃ mahāratham /
MBh, 7, 132, 21.2 jaghāna pañcabhir bāṇaiḥ pañcaivātibalo rathān /
MBh, 7, 132, 26.2 ityāsīt tumulaḥ śabdo yudhiṣṭhirarathaṃ prati //
MBh, 7, 132, 39.2 mahadbhyāṃ rathavaṃśābhyāṃ parigṛhya balaṃ tava //
MBh, 7, 133, 3.1 pāñcālair matsyakaikeyaiḥ pāṇḍavaiśca mahārathaiḥ /
MBh, 7, 133, 4.2 śakropamāśca bahavaḥ pāñcālānāṃ rathavrajāḥ //
MBh, 7, 134, 16.1 mahatā śaravarṣeṇa chādayanto mahārathāḥ /
MBh, 7, 134, 17.1 tāṃstu sarvāṃstathā dṛṣṭvā dhāvamānānmahārathān /
MBh, 7, 134, 24.1 nivārya ca śaraughāṃstān pārthivānāṃ mahārathaḥ /
MBh, 7, 134, 32.1 tad yathā paśyamānānāṃ sūtaputraṃ mahāratham /
MBh, 7, 134, 33.1 tato drauṇiḥ kṛpaḥ śalyo hārdikyaśca mahārathaḥ /
MBh, 7, 134, 36.1 sa hyaspardhata pārthena nityam eva mahārathaḥ /
MBh, 7, 134, 51.1 hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ /
MBh, 7, 134, 51.2 āruroha rathaṃ tūrṇaṃ kṛpasya śarapīḍitaḥ //
MBh, 7, 135, 16.2 praharadhvam itaḥ sarve mama gātre mahārathāḥ /
MBh, 7, 135, 21.2 vṛtaḥ śatena śūrāṇāṃ rathānām anivartinām //
MBh, 7, 135, 22.1 putraḥ pāñcālarājasya dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 135, 36.2 sarvapāñcālasenābhiḥ saṃvṛto rathasattamaḥ //
MBh, 7, 135, 49.1 śatena ca śataṃ hatvā pāñcālānāṃ mahārathaḥ /
MBh, 7, 135, 49.2 tribhiśca niśitair bāṇair hatvā trīn vai mahārathān //
MBh, 7, 135, 51.2 agacchan drauṇim utsṛjya viprakīrṇarathadhvajāḥ //
MBh, 7, 135, 52.1 sa jitvā samare śatrūn droṇaputro mahārathaḥ /
MBh, 7, 136, 9.2 ityāsīt tumulaḥ śabdaḥ śoṇāśvasya rathaṃ prati //
MBh, 7, 136, 12.2 mahatā rathavaṃśena parigṛhya balaṃ tava //
MBh, 7, 136, 14.1 tau tadā sṛñjayāścaiva pāñcālāśca mahārathāḥ /
MBh, 7, 136, 15.1 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ /
MBh, 7, 136, 15.2 mahatyā senayā sārdhaṃ jagmur droṇarathaṃ prati //
MBh, 7, 137, 11.1 rathamaṇḍalamārgeṣu carantāvarimardanau /
MBh, 7, 137, 14.1 sampradīpitasarvāṅgau sāyakaistau mahārathau /
MBh, 7, 137, 15.1 tato yudhi mahārāja somadatto mahārathaḥ /
MBh, 7, 137, 22.1 athānyad dhanur ādāya somadatto mahārathaḥ /
MBh, 7, 137, 30.2 jahāra rathaśārdūlaḥ prahasañ śinipuṃgavaḥ //
MBh, 7, 137, 33.1 so 'tividdho balavatā sātvatena mahārathaḥ /
MBh, 7, 137, 34.1 taṃ dṛṣṭvā nihataṃ tatra somadattaṃ mahārathāḥ /
MBh, 7, 137, 40.2 sāśvasūtadhvajarathaṃ tad adbhutam ivābhavat //
MBh, 7, 137, 47.2 bhīmaśca rathaśārdūlo yudhyate kauravaiḥ saha //
MBh, 7, 137, 50.1 rathaghoṣeṇa mahatā nādayan vasudhātalam /
MBh, 7, 138, 4.1 vadhyamānāni sainyāni samantāt tair mahārathaiḥ /
MBh, 7, 138, 6.1 mahārathasahasrāṇi jaghnur anyonyam āhave /
MBh, 7, 138, 18.1 gadāśca śaikyāḥ parighāśca śubhrā ratheṣu śaktyaśca vivartamānāḥ /
MBh, 7, 138, 25.1 gaje gaje sapta kṛtāḥ pradīpā rathe rathe caiva daśa pradīpāḥ /
MBh, 7, 138, 25.1 gaje gaje sapta kṛtāḥ pradīpā rathe rathe caiva daśa pradīpāḥ /
MBh, 7, 138, 27.1 sarveṣu sainyeṣu padātisaṃghā vyāmiśritā hastirathāśvavṛndaiḥ /
MBh, 7, 138, 32.1 rathāśvanāgākuladīpadīptaṃ saṃrabdhayodhāhatavidrutāśvam /
MBh, 7, 138, 32.2 mahad balaṃ vyūḍharathāśvanāgaṃ surāsuravyūhasamaṃ babhūva //
MBh, 7, 138, 33.1 tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam /
MBh, 7, 138, 33.1 tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam /
MBh, 7, 139, 7.1 rathā rathavarair eva samājagmur mudānvitāḥ /
MBh, 7, 139, 7.1 rathā rathavarair eva samājagmur mudānvitāḥ /
MBh, 7, 139, 13.2 nṛtyann iva naravyāghro rathamārgeṣu vīryavān //
MBh, 7, 139, 14.1 dadāha ca śarair droṇaḥ pāñcālānāṃ rathavrajān /
MBh, 7, 139, 19.1 trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ /
MBh, 7, 139, 22.1 te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ /
MBh, 7, 139, 22.2 droṇaṃ rakṣata pāñcālyād dhṛṣṭadyumnānmahārathāt //
MBh, 7, 139, 26.1 tathārjunaṃ raṇe karṇo vijeṣyati mahārathaḥ /
MBh, 7, 139, 27.2 tasmād rakṣata saṃgrāme droṇam eva mahārathāḥ //
MBh, 7, 140, 7.1 sahadevam athāyāntaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 140, 10.1 śikhaṇḍinam athāyāntaṃ rathena rathināṃ varam /
MBh, 7, 140, 13.2 vārayāmāsa samare droṇaprepsuṃ mahāratham //
MBh, 7, 140, 16.1 arjunaṃ ca yudhāṃ śreṣṭhaṃ prādravantaṃ mahāratham /
MBh, 7, 140, 18.1 tathānyān pāṇḍuputrāṇāṃ samāyātānmahārathān /
MBh, 7, 140, 31.2 cikṣepa bharataśreṣṭha rathe nyasya mahad dhanuḥ //
MBh, 7, 140, 34.2 vyaśvasūtarathaṃ cakre nimeṣārdhād yudhiṣṭhiram //
MBh, 7, 141, 12.1 sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt /
MBh, 7, 141, 13.1 taṃ tu dṛṣṭvā hataṃ śūram aśvatthāmā mahārathaḥ /
MBh, 7, 141, 14.1 tam āpatantaṃ saṃrabdhaṃ śaineyasya rathaṃ prati /
MBh, 7, 141, 14.2 ghaṭotkaco 'bravīd rājannādaṃ muktvā mahārathaḥ //
MBh, 7, 141, 17.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 141, 40.1 bhīmasenaṃ tu yudhyantaṃ bhāradvājarathaṃ prati /
MBh, 7, 141, 53.2 cikṣepāvidhya vegena duryodhanarathaṃ prati //
MBh, 7, 141, 55.1 putrastu tava rājendra rathāddhemapariṣkṛtāt /
MBh, 7, 141, 56.1 tato bhīmo hataṃ matvā tava putraṃ mahāratham /
MBh, 7, 142, 7.2 preṣayāmāsa samare vaikartanarathaṃ prati //
MBh, 7, 142, 10.1 sasaṃbhramastatastūrṇam avaplutya rathottamāt /
MBh, 7, 142, 10.3 rathacakraṃ tato gṛhya mumocādhirathiṃ prati //
MBh, 7, 142, 16.1 evam uktvā tu taṃ karṇo rathena rathināṃ varaḥ /
MBh, 7, 142, 17.2 kuntyāḥ smṛtvā vaco rājan satyasaṃdho mahārathaḥ //
MBh, 7, 142, 19.1 āruroha rathaṃ cāpi pāñcālyasya mahātmanaḥ /
MBh, 7, 142, 19.2 janamejayasya samare tvarāyukto mahārathaḥ //
MBh, 7, 142, 24.1 tasya madrādhipo hatvā caturo rathavājinaḥ /
MBh, 7, 142, 25.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 7, 142, 25.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 7, 142, 26.2 rathenābhyapatat tūrṇaṃ sarvalokasya paśyataḥ //
MBh, 7, 142, 28.1 tasmiṃstu nihate vīre virāṭo rathasattamaḥ /
MBh, 7, 142, 28.2 āruroha rathaṃ tūrṇaṃ tam eva dhvajamālinam //
MBh, 7, 142, 29.2 madrarājarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ //
MBh, 7, 142, 34.2 aṣṭacakrasamāyuktam āsthāya pravaraṃ ratham //
MBh, 7, 143, 7.1 sa chinnadhanvā samare vivarmā ca mahārathaḥ /
MBh, 7, 143, 8.2 vivyādha samare kruddho bharatānāṃ mahārathaḥ //
MBh, 7, 143, 10.1 avaplutya rathāt tasmāccitraseno mahārathaḥ /
MBh, 7, 143, 10.1 avaplutya rathāt tasmāccitraseno mahārathaḥ /
MBh, 7, 143, 12.2 āruroha rathaṃ tūrṇaṃ hārdikyasya mahātmanaḥ //
MBh, 7, 143, 13.1 drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 143, 14.1 yajñasenastu samare karṇaputraṃ mahāratham /
MBh, 7, 143, 15.1 vṛṣasenastu saṃkruddho yajñasenaṃ rathe sthitam /
MBh, 7, 143, 28.1 sa vijitya raṇe śūrān somakānāṃ mahārathān /
MBh, 7, 143, 29.2 duḥśāsanastava sutaḥ pratyudgacchanmahārathaḥ //
MBh, 7, 143, 33.1 duḥśāsanaṃ tu samare prativindhyo mahārathaḥ /
MBh, 7, 143, 35.2 rathaṃ ca śataśo rājan vyadhamat tasya dhanvinaḥ //
MBh, 7, 143, 39.1 taṃ dṛṣṭvā virathaṃ tatra bhrātaro 'sya mahārathāḥ /
MBh, 7, 144, 11.2 dhvajaṃ ca tvaritaṃ chittvā rathād bhūmāvapātayat //
MBh, 7, 144, 12.3 apovāha rathenāśu sārathir dhvajinīmukhāt //
MBh, 7, 144, 19.1 śarajālāvṛtaṃ vyoma cakratustau mahārathau /
MBh, 7, 144, 27.1 vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham /
MBh, 7, 144, 29.1 rathānāṃ ca raṇe rājann anyonyam abhidhāvatām /
MBh, 7, 144, 32.1 rathā rathān samāsādya pradrutā vegavattaram /
MBh, 7, 144, 32.1 rathā rathān samāsādya pradrutā vegavattaram /
MBh, 7, 144, 36.1 dīpyamānāḥ pradīpāśca rathavāraṇavājiṣu /
MBh, 7, 145, 2.2 abhyavartata droṇasya rathaṃ rukmavibhūṣitam //
MBh, 7, 145, 13.1 taṃ tu sāyakam aprāptam ācāryasya rathaṃ prati /
MBh, 7, 145, 17.2 pāñcālyaṃ tvaritāvidhyan sarva eva mahārathāḥ //
MBh, 7, 145, 27.1 dṛṣṭvā tu karṇaṃ saṃrabdhaṃ te vīrāḥ ṣaḍ ratharṣabhāḥ /
MBh, 7, 145, 36.1 tathaiva yuyudhāno 'pi vṛṣṇīnāṃ pravaro rathaḥ /
MBh, 7, 145, 39.2 nyapatat sa rathe mūḍho dhanur utsṛjya vīryavān //
MBh, 7, 145, 40.1 tataḥ karṇo hataṃ matvā vṛṣasenaṃ mahārathaḥ /
MBh, 7, 145, 41.1 pīḍyamānastu karṇena yuyudhāno mahārathaḥ /
MBh, 7, 145, 45.1 śrutvā tu rathanirghoṣaṃ gāṇḍīvasya ca nisvanam /
MBh, 7, 145, 47.1 śrūyate rathaghoṣaśca vāsavasyeva nardataḥ /
MBh, 7, 145, 51.2 śṛṇu śabdān bahuvidhān arjunasya rathaṃ prati //
MBh, 7, 145, 55.1 saubhadravad imau vīrau parivārya mahārathau /
MBh, 7, 145, 57.1 tatra gacchantu bahavaḥ pravarā rathasattamāḥ /
MBh, 7, 145, 60.2 rathaiśca daśasāhasrair vṛto yāhi dhanaṃjayam //
MBh, 7, 146, 1.3 amṛṣyamāṇāḥ saṃrabdhā yuyudhānarathaṃ prati //
MBh, 7, 146, 2.1 te rathaiḥ kalpitai rājan hemarūpyavibhūṣitaiḥ /
MBh, 7, 146, 3.1 athainaṃ koṣṭhakīkṛtya sarvataste mahārathāḥ /
MBh, 7, 146, 13.2 sūtaḥ saṃcodayāmāsa yuyudhānarathaṃ prati //
MBh, 7, 146, 18.1 śaineyastu raṇe kruddhastava putraṃ mahāratham /
MBh, 7, 146, 19.2 sārathiṃ ca rathāt tūrṇaṃ pātayāmāsa patriṇā //
MBh, 7, 146, 20.1 hatāśve tu rathe tiṣṭhan putrastava viśāṃ pate /
MBh, 7, 146, 20.2 mumoca niśitān bāṇāñ śaineyasya rathaṃ prati //
MBh, 7, 146, 23.2 āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ //
MBh, 7, 146, 25.2 rathair anekasāhasrair gajaiścaiva sahasraśaḥ /
MBh, 7, 146, 27.1 tānyarjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 7, 146, 29.1 punaścaiva śatenāsya saṃrurodha mahāratham /
MBh, 7, 146, 35.1 tato rathād avaplutya saubalo bharatarṣabha /
MBh, 7, 146, 35.2 ulūkasya rathaṃ tūrṇam āruroha viśāṃ pate //
MBh, 7, 146, 36.1 tāvekaratham ārūḍhau pitāputrau mahārathau /
MBh, 7, 146, 36.1 tāvekaratham ārūḍhau pitāputrau mahārathau /
MBh, 7, 146, 45.1 taṃ nivārya śaraistūrṇaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 146, 50.1 jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ /
MBh, 7, 146, 50.1 jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ /
MBh, 7, 147, 21.1 dravamāṇaṃ tu tat sainyaṃ droṇakarṇau mahārathau /
MBh, 7, 147, 24.1 etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ /
MBh, 7, 147, 29.1 etena sahito yudhya pāñcālaiśca mahārathaiḥ /
MBh, 7, 148, 3.1 tāvanyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau /
MBh, 7, 148, 7.3 āruroha rathaṃ cāpi sahadevasya māriṣa //
MBh, 7, 148, 8.1 karṇasyāpi rathe vāhān anyān sūto nyayojayat /
MBh, 7, 148, 9.1 labdhalakṣyastu rādheyaḥ pāñcālānāṃ mahārathān /
MBh, 7, 148, 11.2 rathebhyaśca narāstūrṇam adṛśyanta tatastataḥ //
MBh, 7, 148, 14.1 nājñāsiṣur dhāvamānā bahavaśca mahārathāḥ /
MBh, 7, 148, 28.2 dravamāṇān rathodārān kirantaṃ viśikhaiḥ śitaiḥ //
MBh, 7, 148, 30.1 sa bhavān atra yātvāśu yatra karṇo mahārathaḥ /
MBh, 7, 148, 55.2 sātyakiḥ pṛṣṭhagopaste bhaviṣyati mahārathaḥ //
MBh, 7, 149, 1.2 dṛṣṭvā ghaṭotkacaṃ rājan sūtaputrarathaṃ prati /
MBh, 7, 149, 3.1 abhiyāti drutaṃ karṇaṃ tad vāraya mahāratham /
MBh, 7, 149, 11.1 tato māyāmayaṃ dṛṣṭvā rathaṃ tūrṇam alaṃbalaḥ /
MBh, 7, 149, 33.2 ghaṭotkaco yayāvāśu duryodhanarathaṃ prati //
MBh, 7, 149, 34.2 rathe 'sya nikṣipya śiro vikṛtānanamūrdhajam /
MBh, 7, 150, 2.2 rathaśca kīdṛśastasya māyāḥ sarvāyudhāni ca //
MBh, 7, 150, 3.1 kiṃpramāṇā hayāstasya rathaketur dhanustathā /
MBh, 7, 150, 11.2 ṛkṣacarmāvanaddhāṅgaṃ nalvamātraṃ mahāratham //
MBh, 7, 150, 17.1 rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ /
MBh, 7, 150, 18.1 tasya vikṣipataścāpaṃ rathe viṣṭabhya tiṣṭhataḥ /
MBh, 7, 150, 25.2 rathaśaktibhir anyonyaṃ viśikhaiśca tatakṣatuḥ //
MBh, 7, 150, 46.2 ghaṭotkacarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ //
MBh, 7, 150, 50.1 tasya sarvān hayān hatvā saṃchidya śatadhā ratham /
MBh, 7, 150, 52.1 na hayānna rathaṃ tasya na dhvajaṃ na ghaṭotkacam /
MBh, 7, 150, 61.1 so 'vatīrya punastasthau rathe hemapariṣkṛte /
MBh, 7, 150, 62.1 gatvā karṇarathābhyāśaṃ vicalatkuṇḍalānanaḥ /
MBh, 7, 150, 65.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 150, 73.2 prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham //
MBh, 7, 150, 74.1 sa dṛṣṭvā punar āyāntaṃ rathena rathināṃ varam /
MBh, 7, 150, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagataistathā //
MBh, 7, 150, 87.2 ratham āsthāya ca punar māyayā nirmitaṃ punaḥ //
MBh, 7, 150, 89.1 sa yayau ghorarūpeṇa rathena rathināṃ varaḥ /
MBh, 7, 150, 91.1 tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ /
MBh, 7, 150, 94.1 evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ /
MBh, 7, 151, 8.1 tam ahaṃ sagaṇaṃ rājan savājirathakuñjaram /
MBh, 7, 151, 13.1 dīpyamānena vapuṣā rathenādityavarcasā /
MBh, 7, 151, 14.2 ṛkṣacarmāvanaddhāṅgo nalvamātro mahārathaḥ //
MBh, 7, 151, 16.1 tasyāpi rathanirghoṣo mahāmegharavopamaḥ /
MBh, 7, 151, 20.1 rathena tenānalavarcasā ca vidrāvayan pāṇḍavavāhinīṃ tām /
MBh, 7, 152, 16.2 abhyadravad bhīmasenaṃ rathenādityavarcasā //
MBh, 7, 152, 18.1 rathenādityavapuṣā bhīmaḥ praharatāṃ varaḥ /
MBh, 7, 152, 18.2 kirañ śaraughān prayayāvalāyudharathaṃ prati //
MBh, 7, 152, 30.2 śāsanād rākṣasendrasya nijaghnū rathakuñjarān //
MBh, 7, 152, 34.2 sahitā draupadeyāśca karṇaṃ yāntu mahārathāḥ //
MBh, 7, 152, 37.1 evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ /
MBh, 7, 152, 45.1 rathacakrair yugair akṣair adhiṣṭhānair upaskaraiḥ /
MBh, 7, 153, 6.1 āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ /
MBh, 7, 153, 8.2 dhṛṣṭadyumnaśikhaṇḍyādīn pāñcālānāṃ mahārathān //
MBh, 7, 153, 10.2 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 7, 153, 14.1 sā hayān sārathiṃ caiva rathaṃ cāsya mahāsvanā /
MBh, 7, 153, 15.2 utpapāta rathāt tūrṇaṃ māyām āsthāya rākṣasīm //
MBh, 7, 154, 5.2 sātyakiṃ ca rathodāraṃ kampayāmāsa mārgaṇaiḥ //
MBh, 7, 154, 7.1 teṣāṃ jyātalanirghoṣo rathanemisvanaśca ha /
MBh, 7, 154, 13.1 āsthāya taṃ kāñcanaratnacitraṃ rathottamaṃ siṃha ivonnanāda /
MBh, 7, 154, 30.2 śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva //
MBh, 7, 154, 38.2 bhinnā hayāḥ kuñjarāścāvabhagnāḥ saṃcūrṇitāścaiva rathāḥ śilābhiḥ //
MBh, 7, 154, 63.2 anvārūḍhastava putraṃ rathasthaṃ hṛṣṭaścāpi prāviśat svaṃ sa sainyam //
MBh, 7, 155, 25.3 vimadān rathaśārdūlān kurute raṇamūrdhani //
MBh, 7, 155, 28.2 kṛcchraprāptaṃ rathacakre nimagne hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya //
MBh, 7, 156, 3.1 suyodhanastān avaśyaṃ vṛṇuyād rathasattamān /
MBh, 7, 157, 13.2 na rakṣed yadi kṛṣṇastaṃ pārthaṃ karṇānmahārathāt //
MBh, 7, 157, 14.1 sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra pated bhuvi /
MBh, 7, 157, 29.1 anyāṃścāsmai rathodārān upasthāpayad acyutaḥ /
MBh, 7, 157, 30.2 papraccha rathaśārdūla karṇaṃ prati mahāratham //
MBh, 7, 157, 30.2 papraccha rathaśārdūla karṇaṃ prati mahāratham //
MBh, 7, 157, 34.1 ṛte mahārathāt pārthāt kuntīputrād dhanaṃjayāt /
MBh, 7, 158, 22.1 evaṃ bhīmaṃ samādiśya svarathe samupāviśat /
MBh, 7, 158, 33.2 droṇakarṇau ca saṃyattau paśya yuddhe mahārathau //
MBh, 7, 158, 39.2 nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ //
MBh, 7, 158, 49.1 tato rathasahasreṇa gajānāṃ ca śataistribhiḥ /
MBh, 7, 159, 7.2 pādātāśca raṇe droṇaṃ prāpayantu mahāratham //
MBh, 7, 159, 12.2 nābhyapadyanta samare kāṃcicceṣṭāṃ mahārathāḥ //
MBh, 7, 159, 16.2 gajeṣvanye ratheṣvanye hayeṣvanye ca bhārata //
MBh, 7, 159, 34.1 iti te taṃ naravyāghraṃ praśaṃsanto mahārathāḥ /
MBh, 7, 161, 32.2 matsyāṃścaivājayat sarvān bhāradvājo mahārathaḥ //
MBh, 7, 161, 49.1 saṃsaktāni vyadṛśyanta rathavṛndāni māriṣa /
MBh, 7, 162, 4.1 rathair hayā hayair nāgāḥ pādātāścāpi kuñjaraiḥ /
MBh, 7, 162, 8.1 hayānāṃ heṣatāṃ caiva rathānāṃ ca nivartatām /
MBh, 7, 162, 10.2 patatāṃ patitānāṃ ca pattyaśvarathahastinām //
MBh, 7, 162, 18.3 nāsīd rathapathastatra sarvam āyodhanaṃ prati //
MBh, 7, 162, 19.1 majjatsu cakreṣu rathān sattvam āsthāya vājinaḥ /
MBh, 7, 162, 32.2 pāṇḍavaiḥ samasajjanta caturbhiścaturo rathāḥ //
MBh, 7, 162, 34.2 ratharṣabhāṇām ugrāṇāṃ saṃnipātam amānuṣam //
MBh, 7, 162, 35.1 rathamārgair vicitraiśca vicitrarathasaṃkulam /
MBh, 7, 162, 35.1 rathamārgair vicitraiśca vicitrarathasaṃkulam /
MBh, 7, 162, 37.1 te rathān sūryasaṃkāśān āsthitāḥ puruṣarṣabhāḥ /
MBh, 7, 162, 39.2 yatra sarve na yugapad vyaśīryanta mahārathāḥ //
MBh, 7, 162, 42.2 vicitraiśca rathair bhagnair hataiśca gajavājibhiḥ //
MBh, 7, 162, 43.1 śūnyaiśca nagarākārair hatayodhadhvajai rathaiḥ /
MBh, 7, 163, 1.3 rathavegena tīvreṇa kampayann iva medinīm //
MBh, 7, 163, 6.2 hatasūtarathenājau vyacarad yad abhītavat //
MBh, 7, 163, 14.1 gadayā bhīmasenastu karṇasya rathakūbaram /
MBh, 7, 163, 15.2 avāsṛjad rathe tāṃ tu bibheda gadayā gadām //
MBh, 7, 163, 20.1 sa vipannaratho bhīmo nakulasyāpluto ratham /
MBh, 7, 163, 20.1 sa vipannaratho bhīmo nakulasyāpluto ratham /
MBh, 7, 163, 21.1 tathā droṇārjunau citram ayudhyetāṃ mahārathau /
MBh, 7, 163, 22.1 laghusaṃdhānayogābhyāṃ rathayośca raṇena ca /
MBh, 7, 163, 24.1 vicitrān pṛtanāmadhye rathamārgān udīryataḥ /
MBh, 7, 164, 3.1 kṣaṇena sa rathastasya sadhvajaḥ sahasārathiḥ /
MBh, 7, 164, 8.1 saṃprahāram akurvaṃste sarve sapta mahārathāḥ /
MBh, 7, 164, 15.1 dhṛṣṭadyumnastu tān hitvā tava rājan ratharṣabhān /
MBh, 7, 164, 17.1 dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau /
MBh, 7, 164, 17.1 dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau /
MBh, 7, 164, 39.1 sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram /
MBh, 7, 164, 40.2 visṛjann iṣujālāni yuyudhānarathaṃ prati //
MBh, 7, 164, 41.1 tathaiva sātyakir bāṇān duryodhanarathaṃ prati /
MBh, 7, 164, 43.1 tatrābhyadhikam ālakṣya mādhavaṃ rathasattamam /
MBh, 7, 164, 50.2 tatra gacchata yatraite yudhyante māmakā rathāḥ //
MBh, 7, 164, 53.1 te rājñā coditā vīrā yotsyamānā mahārathāḥ /
MBh, 7, 164, 55.1 āsaṃstu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ /
MBh, 7, 164, 59.2 nātrasanta raṇe droṇāt sattvavanto mahārathāḥ //
MBh, 7, 164, 60.2 droṇam evābhyayur yuddhe mohayanto mahāratham //
MBh, 7, 164, 67.2 api vṛtrahaṇā yuddhe rathayūthapayūthapaḥ //
MBh, 7, 164, 83.1 hatvā viṃśatisāhasrān pāñcālānāṃ rathavrajān /
MBh, 7, 164, 107.1 tasya pūrvaṃ rathaḥ pṛthvyāścaturaṅgula uttaraḥ /
MBh, 7, 164, 108.1 yudhiṣṭhirāt tu tad vākyaṃ śrutvā droṇo mahārathaḥ /
MBh, 7, 164, 129.1 dhṛṣṭadyumnarathasyāśvān svarathāśvair mahārathaḥ /
MBh, 7, 164, 129.1 dhṛṣṭadyumnarathasyāśvān svarathāśvair mahārathaḥ /
MBh, 7, 164, 129.1 dhṛṣṭadyumnarathasyāśvān svarathāśvair mahārathaḥ /
MBh, 7, 164, 132.1 īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca /
MBh, 7, 164, 134.1 tām asya viśikhaistīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ /
MBh, 7, 164, 137.1 tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā /
MBh, 7, 164, 137.1 tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā /
MBh, 7, 164, 138.1 cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 164, 142.1 tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī /
MBh, 7, 164, 143.2 śoṇāśca paryamucyanta rathabandhād viśāṃ pate //
MBh, 7, 164, 144.2 nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ //
MBh, 7, 164, 154.1 carantaṃ rathamārgeṣu sātyakiṃ satyavikramam /
MBh, 7, 164, 158.2 mahārathān upakrīḍan vṛṣṇīnāṃ kīrtivardhanaḥ //
MBh, 7, 165, 3.1 bhagnacakrai rathaiścāpi pātitaiśca mahādhvajaiḥ /
MBh, 7, 165, 5.3 abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ //
MBh, 7, 165, 8.1 yudhiṣṭhirasamājñaptāḥ sṛñjayānāṃ mahārathāḥ /
MBh, 7, 165, 9.1 tān samāpatataḥ sarvān bhāradvājo mahārathaḥ /
MBh, 7, 165, 12.2 rathāḥ svananti cātyarthaṃ hayāścāśrūṇyavāsṛjan //
MBh, 7, 165, 13.1 hataujā iva cāpyāsīd bhāradvājo mahārathaḥ /
MBh, 7, 165, 18.1 tataḥ svaratham āropya pāñcālyam arimardanaḥ /
MBh, 7, 165, 27.1 tato bhīmo dṛḍhakrodho droṇasyāśliṣya taṃ ratham /
MBh, 7, 165, 36.2 khaḍgī rathād avaplutya sahasā droṇam abhyayāt //
MBh, 7, 165, 52.2 dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham //
MBh, 7, 165, 53.1 śoṇitena pariklinno rathād bhūmim ariṃdamaḥ /
MBh, 7, 165, 75.2 hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ //
MBh, 7, 165, 77.1 rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm /
MBh, 7, 165, 82.1 gajāśvarathasaṃyukto vṛtaścaiva padātibhiḥ /
MBh, 7, 165, 82.2 duryodhano mahārāja prāyāt tatra mahārathaḥ //
MBh, 7, 165, 83.1 gajān rathān samāruhya parasyāpi hayāñ janāḥ /
MBh, 7, 165, 86.1 dhuryān pramucya tu rathāddhatasūtān svalaṃkṛtān /
MBh, 7, 165, 93.1 kasmin idaṃ hate rājan rathasiṃhe balaṃ tava /
MBh, 7, 165, 95.2 bāṣpeṇa pihito dṛṣṭvā droṇaputraṃ rathe sthitam //
MBh, 7, 165, 98.2 vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham /
MBh, 7, 165, 101.2 saṃkhye droṇarathaṃ prāpya vyanaśan kālacoditāḥ //
MBh, 7, 165, 102.1 sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām /
MBh, 7, 165, 109.2 api vṛtrahaṇā saṃkhye rathayūthapayūthapaḥ //
MBh, 7, 166, 36.2 adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha //
MBh, 7, 166, 54.2 ayomukhaiśca vihagair drāvayiṣye mahārathān /
MBh, 7, 167, 12.1 kecid bhrāntai rathaistūrṇaṃ nihatapārṣṇiyantṛbhiḥ /
MBh, 7, 167, 13.2 bhītāḥ pādair hayān kecit tvarayantaḥ svayaṃ rathaiḥ /
MBh, 7, 167, 19.2 rathanemisvanaścātra vimiśraḥ śrūyate mahān //
MBh, 7, 167, 23.1 prahṛṣṭalomakūpāḥ sma saṃvignarathakuñjarāḥ /
MBh, 7, 167, 24.1 ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ /
MBh, 7, 168, 1.2 arjunasya vacaḥ śrutvā nocustatra mahārathāḥ /
MBh, 7, 168, 32.1 nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ /
MBh, 7, 169, 41.2 viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ //
MBh, 7, 169, 44.2 avaplutya rathāt tūrṇaṃ bāhubhyāṃ samavārayat //
MBh, 7, 169, 47.1 avaruhya rathāt taṃ tu hriyamāṇaṃ balīyasā /
MBh, 7, 170, 21.1 yathā yathā hyayudhyanta pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 170, 52.2 abhyayānmeghaghoṣeṇa rathenādityavarcasā //
MBh, 7, 170, 59.2 avārohan rathebhyaśca hastyaśvebhyaśca sarvaśaḥ //
MBh, 7, 171, 3.1 sāśvasūtaratho bhīmo droṇaputrāstrasaṃvṛtaḥ /
MBh, 7, 171, 4.2 samāpetustathā bāṇā bhīmasenarathaṃ prati //
MBh, 7, 171, 5.1 sa hi bhīmo rathaścāsya hayāḥ sūtaśca māriṣa /
MBh, 7, 171, 8.1 vikīrṇam astraṃ tad dṛṣṭvā tathā bhīmarathaṃ prati /
MBh, 7, 171, 9.2 yudhiṣṭhirapurogāṃśca vimukhāṃstānmahārathān //
MBh, 7, 171, 10.2 avaplutya rathād vīrau bhīmam ādravatāṃ tataḥ //
MBh, 7, 171, 14.1 apakṛṣyamāṇaḥ kaunteyo nadatyeva mahārathaḥ /
MBh, 7, 171, 17.1 rathebhyastvavatīrṇāstu sarva eva sma tāvakāḥ /
MBh, 7, 171, 17.2 tasmāt tvam api kaunteya rathāt tūrṇam apākrama //
MBh, 7, 171, 18.1 evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat /
MBh, 7, 171, 19.1 yadāpakṛṣṭaḥ sa rathānnyāsitaścāyudhaṃ bhuvi /
MBh, 7, 171, 43.1 vyaśvasūtarathaṃ cainaṃ drauṇiścakre mahāhave /
MBh, 7, 171, 45.2 śaineyo 'codayat tūrṇaṃ raṇaṃ drauṇirathaṃ prati //
MBh, 7, 171, 52.2 sūtenāpahṛtastūrṇaṃ droṇaputrād rathāntaram //
MBh, 7, 171, 55.2 javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ //
MBh, 7, 171, 59.1 tataste vivyadhuḥ sarve drauṇiṃ rājanmahārathāḥ /
MBh, 7, 171, 63.1 āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau /
MBh, 7, 171, 64.1 sa pauravaṃ rathaśaktyā nihatya chittvā rathaṃ tilaśaścāpi bāṇaiḥ /
MBh, 7, 171, 64.1 sa pauravaṃ rathaśaktyā nihatya chittvā rathaṃ tilaśaścāpi bāṇaiḥ /
MBh, 7, 171, 67.2 dhṛṣṭadyumnarathaṃ bhītāstyaktvā samprādravan diśaḥ //
MBh, 7, 172, 14.1 sa tu yatto rathe sthitvā vāryupaspṛśya vīryavān /
MBh, 7, 172, 26.2 aśvavṛndānyadṛśyanta rathavṛndāni cābhibho /
MBh, 7, 172, 26.3 apatanta rathaughāśca tatra tatra sahasraśaḥ //
MBh, 7, 172, 36.2 prababhau sa ratho muktastāvakānāṃ bhayaṃkaraḥ //
MBh, 7, 172, 42.1 tato drauṇir dhanur nyasya rathāt praskandya vegitaḥ /
MBh, 7, 172, 91.2 tasya tad vacanaṃ śrutvā droṇaputro mahārathaḥ /
MBh, 8, 1, 35.1 yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi /
MBh, 8, 1, 38.2 mahārathatvaṃ samprāptās tathānye vasudhādhipāḥ //
MBh, 8, 2, 1.2 hate droṇe maheṣvāse tava putrā mahārathāḥ /
MBh, 8, 3, 13.2 hato vaikartano rājan saha putrair mahārathaiḥ /
MBh, 8, 4, 5.1 tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān /
MBh, 8, 4, 22.1 bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ /
MBh, 8, 4, 32.1 putras te durmukho rājan duḥsahaś ca mahārathaḥ /
MBh, 8, 4, 33.1 durmarṣaṇo durviṣaho durjayaś ca mahārathaḥ /
MBh, 8, 4, 37.2 śibayaś ca rathodārāḥ kaliṅgasahitā hatāḥ //
MBh, 8, 4, 45.1 rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ /
MBh, 8, 4, 48.2 rathavrajāś ca nihatā hatāś ca varavāraṇāḥ //
MBh, 8, 4, 63.2 parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ /
MBh, 8, 4, 67.1 aṃśumān bhojarājas tu sahasainyo mahārathaḥ /
MBh, 8, 4, 78.1 sucitraś citradharmā ca pitāputrau mahārathau /
MBh, 8, 4, 80.1 dhṛṣṭaketur mahārāja cedīnāṃ pravaro rathaḥ /
MBh, 8, 4, 87.1 ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 4, 91.1 mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ /
MBh, 8, 4, 92.1 ānartavāsī hṛdikātmajo 'sau mahārathaḥ sātvatānāṃ variṣṭhaḥ /
MBh, 8, 4, 97.1 tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra /
MBh, 8, 4, 98.2 rathena jāmbūnadabhūṣaṇena vyavasthitaḥ samare yoddhukāmaḥ //
MBh, 8, 4, 102.2 patrī hayī nāgarathaprayāyī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 5, 12.2 rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge //
MBh, 8, 5, 16.2 ahaṃ divyād rathād ekaḥ pātayiṣyāmi saṃyuge //
MBh, 8, 5, 30.1 hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān /
MBh, 8, 5, 30.2 pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 8, 5, 40.2 rathād atiratho nūnam apatat sāyakārditaḥ //
MBh, 8, 5, 67.1 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān /
MBh, 8, 5, 73.1 rathasaṅgo na cet tasya dhanur vā na vyaśīryata /
MBh, 8, 5, 75.1 dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm /
MBh, 8, 5, 88.2 prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ //
MBh, 8, 5, 94.1 kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ /
MBh, 8, 5, 100.1 karṇe tu nihate vīre rathavyāghre nararṣabhe /
MBh, 8, 5, 103.2 kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ //
MBh, 8, 5, 104.1 pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham /
MBh, 8, 6, 1.3 kṛte ca moghasaṃkalpe droṇaputre mahārathe //
MBh, 8, 6, 13.1 lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ /
MBh, 8, 6, 30.1 avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham /
MBh, 8, 7, 5.1 nāgānāṃ kalpamānānāṃ rathānāṃ ca varūthinām /
MBh, 8, 7, 9.2 rathenātipatākena sūtaputro vyadṛśyata //
MBh, 8, 7, 11.1 dṛṣṭvā karṇaṃ maheṣvāsaṃ rathasthaṃ rathināṃ varam /
MBh, 8, 7, 15.2 netrābhyāṃ śakuniḥ śūra ulūkaś ca mahārathaḥ //
MBh, 8, 7, 20.2 vṛto rathasahasraiś ca dantināṃ ca śatais tathā //
MBh, 8, 7, 23.2 karṇena nirmitāṃ vīra guptāṃ vīrair mahārathaiḥ //
MBh, 8, 7, 37.2 rathanemisvanāś cogrāḥ saṃbabhūvur janādhipa //
MBh, 8, 8, 2.1 tato gajā rathāś cāśvāḥ pattayaś ca mahāhave /
MBh, 8, 8, 9.1 rathā rathair vinihatā mattā mattair dvipair dvipāḥ /
MBh, 8, 8, 9.1 rathā rathair vinihatā mattā mattair dvipair dvipāḥ /
MBh, 8, 8, 10.1 rathā vararathair nāgair aśvārohāś ca pattibhiḥ /
MBh, 8, 8, 10.1 rathā vararathair nāgair aśvārohāś ca pattibhiḥ /
MBh, 8, 8, 11.1 rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ /
MBh, 8, 8, 11.1 rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ /
MBh, 8, 8, 11.2 rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ //
MBh, 8, 8, 11.2 rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ //
MBh, 8, 8, 12.1 rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam /
MBh, 8, 8, 12.1 rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam /
MBh, 8, 8, 12.2 pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat //
MBh, 8, 8, 20.1 teṣāṃ rathāś ca nāgāś ca pravarāś cāpi pattayaḥ /
MBh, 8, 9, 2.2 karṇasya pramukhe kruddhā vinijaghnur mahārathāḥ //
MBh, 8, 9, 15.2 śaineyasya rathaṃ tūrṇaṃ chādayāmāsatuḥ śaraiḥ //
MBh, 8, 9, 19.2 anyonyasya dhanuś caiva cichidus te mahārathāḥ //
MBh, 8, 9, 22.1 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ /
MBh, 8, 9, 24.1 sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ /
MBh, 8, 9, 33.1 taṃ nihatya raṇe śūraḥ śaineyo rathasattamaḥ /
MBh, 8, 9, 33.2 yudhāmanyo rathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 8, 9, 34.1 tato 'nyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ /
MBh, 8, 9, 35.2 tam utsṛjya rathaṃ śatruṃ pradudrāva diśo daśa //
MBh, 8, 10, 5.1 pratilabhya tataḥ saṃjñāṃ citraseno mahārathaḥ /
MBh, 8, 10, 24.2 rathaṃ pramṛdya vegena dharaṇīm anvapadyata //
MBh, 8, 10, 25.1 etasminn eva kāle tu rathād āplutya bhārata /
MBh, 8, 11, 11.1 tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau /
MBh, 8, 11, 11.2 rathacaryāgatau śūrau śuśubhāte raṇotkaṭau //
MBh, 8, 11, 14.1 vyāghrāv iva ca saṃgrāme ceratus tau mahārathau /
MBh, 8, 11, 21.1 anyonyasya vadhe yatnaṃ cakratus tau mahārathau /
MBh, 8, 11, 22.1 tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ /
MBh, 8, 11, 35.1 anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau /
MBh, 8, 11, 36.1 tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau /
MBh, 8, 11, 41.2 apovāha rathenājau sārathiḥ śatrutāpanam //
MBh, 8, 12, 7.1 dvipān hayān rathāṃś caiva sārohān arjuno raṇe /
MBh, 8, 12, 12.3 rathān viśakalīkurvan mahābhrāṇīva mārutaḥ //
MBh, 8, 12, 13.2 mahārathasahasrasya samaṃ karmārjuno 'karot //
MBh, 8, 12, 16.1 brahmeśānāv ivājayyau vīrāv ekarathe sthitau /
MBh, 8, 12, 31.2 rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ //
MBh, 8, 12, 36.1 tataḥ saṃśaptakān bhūyaḥ sāśvasūtarathadvipān /
MBh, 8, 12, 41.1 gandharvanagarākārān vidhivat kalpitān rathān /
MBh, 8, 12, 64.2 hatāṃś ca nāgāṃs turagān padātīn saṃsyūtadehān dadṛśū rathāṃś ca //
MBh, 8, 13, 1.3 rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām //
MBh, 8, 13, 2.1 nivartayitvā tu rathaṃ keśavo 'rjunam abravīt /
MBh, 8, 13, 6.2 rathāśvamātaṅgagaṇān sahasraśaḥ samāsthito hanti śarair dvipān api //
MBh, 8, 13, 7.1 rathān adhiṣṭhāya savājisārathīn rathāṃś ca padbhis tvarito vyapothayat /
MBh, 8, 13, 7.1 rathān adhiṣṭhāya savājisārathīn rathāṃś ca padbhis tvarito vyapothayat /
MBh, 8, 13, 9.2 narāśvamātaṅgasahasranāditai rathottamenābhyapatad dvipottamam //
MBh, 8, 13, 22.1 gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ parasparaghnāḥ paripetur āhave /
MBh, 8, 14, 2.1 pārthabāṇahatā rājan narāśvarathakuñjarāḥ /
MBh, 8, 14, 3.1 dhuryaṃ dhuryatarān sūtān rathāṃś ca parisaṃkṣipan /
MBh, 8, 14, 10.2 saṃchinnaraśmiyoktrākṣān vyanukarṣayugān rathān /
MBh, 8, 14, 11.1 te rathās tatra vidhvastāḥ parārdhyā bhānty anekaśaḥ /
MBh, 8, 14, 16.2 sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate //
MBh, 8, 14, 18.1 athārjunarathaṃ vīrās tvadīyāḥ samupādravan /
MBh, 8, 14, 19.1 uhyamānā rathāśvais te pattayaś ca jighāṃsavaḥ /
MBh, 8, 14, 21.1 sāśvapattidviparathaṃ mahāśastraugham aplavam /
MBh, 8, 14, 36.2 gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ //
MBh, 8, 14, 43.1 rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān /
MBh, 8, 14, 60.2 rathāśvagajanādāṃś ca śastraśabdāṃś ca dāruṇān //
MBh, 8, 15, 6.1 tad udīrṇarathāśvaṃ ca pattipravarakuñjaram /
MBh, 8, 15, 7.1 vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn /
MBh, 8, 15, 16.1 rathadviradapattyaśvān ekaḥ pramathase bahūn /
MBh, 8, 15, 17.1 mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan /
MBh, 8, 15, 33.2 dhanuś chittvārdhacandreṇa vyadhamat tilaśo ratham //
MBh, 8, 15, 40.2 jaghāna ṣaḍbhiḥ ṣaḍ ṛtūttamatviṣaḥ sa pāṇḍyarājānucarān mahārathān //
MBh, 8, 16, 7.1 tataḥ prāyāddhṛṣīkeśo rathenāpratiyodhinā /
MBh, 8, 16, 16.1 pañca pāñcālavīrāṇāṃ rathān daśa ca pañca ca /
MBh, 8, 16, 25.2 gadābhir musalaiś cānye parighaiś ca mahārathāḥ //
MBh, 8, 16, 32.1 rathai rathā vinihatā hastinaś cāpi hastibhiḥ /
MBh, 8, 16, 32.1 rathai rathā vinihatā hastinaś cāpi hastibhiḥ /
MBh, 8, 16, 34.1 narāṃś ca nāgāṃś ca rathān hayān mamṛdur āhave /
MBh, 8, 17, 9.1 te mlecchaiḥ preṣitā nāgā narān aśvān rathān api /
MBh, 8, 17, 40.2 sahadevarathe tūrṇaṃ pātayāmāsa bhārata //
MBh, 8, 17, 44.3 tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ //
MBh, 8, 17, 45.1 mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham /
MBh, 8, 17, 61.2 ājaghne prahasan vīraḥ sarvalokamahāratham //
MBh, 8, 17, 67.2 cicheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ //
MBh, 8, 17, 86.1 athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamaccharaiḥ /
MBh, 8, 17, 87.2 avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ //
MBh, 8, 17, 96.2 vrīḍann iva jagāmātha yudhiṣṭhirarathaṃ prati //
MBh, 8, 17, 97.1 āruroha rathaṃ cāpi sūtaputrapratāpitaḥ /
MBh, 8, 17, 98.2 rathenātipatākena candravarṇahayena ca //
MBh, 8, 17, 99.2 dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān //
MBh, 8, 17, 101.1 bhagnacakrai rathaiḥ kecicchinnadhvajapatākibhiḥ /
MBh, 8, 17, 101.3 hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān //
MBh, 8, 17, 110.1 rathān hemapariṣkārān suyuktāñ javanair hayaiḥ /
MBh, 8, 17, 118.1 taṃ dahantam anīkāni tatra tatra mahāratham /
MBh, 8, 17, 119.1 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 8, 17, 120.1 tāpayāmāsa tān bāṇaiḥ sūtaputro mahārathaḥ /
MBh, 8, 18, 10.2 so 'tividdho balavatā pratyapāyād rathāntaram //
MBh, 8, 18, 12.2 vyaśvasūtarathaṃ cakre nimeṣārdhād asaṃbhramam //
MBh, 8, 18, 13.1 hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ /
MBh, 8, 18, 16.1 putras tu tava saṃbhrānto vivitso ratham āviśat /
MBh, 8, 18, 16.2 śatānīko 'pi tvaritaḥ prativindhyarathaṃ gataḥ //
MBh, 8, 18, 22.2 dhanvī dhanurvaraṃ gṛhya rathād bhūmāv atiṣṭhata /
MBh, 8, 18, 23.1 chādayāmāsur atha te tava syālasya taṃ ratham /
MBh, 8, 18, 23.2 pataṃgānām iva vrātāḥ śaravrātā mahāratham //
MBh, 8, 18, 25.3 rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sann ayodhayat //
MBh, 8, 18, 35.2 prāvidhyata tataḥ śeṣaṃ sutasomo mahārathaḥ //
MBh, 8, 18, 36.3 sutasomas tato 'gacchacchrutakīrter mahāratham //
MBh, 8, 18, 43.1 gautamasya vapur dṛṣṭvā dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 18, 54.1 vyāvartaye tatra rathaṃ nadīvegam ivārṇavāt /
MBh, 8, 18, 59.1 pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa /
MBh, 8, 18, 62.1 śikhaṇḍī ca samāsādya hṛdikānāṃ mahāratham /
MBh, 8, 18, 63.2 dhanur ekena cicheda hasan rājan mahārathaḥ //
MBh, 8, 18, 71.1 anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau /
MBh, 8, 18, 71.2 rathābhyāṃ ceratus tatra maṇḍalāni sahasraśaḥ //
MBh, 8, 19, 11.1 athetarān mahārāja yatamānān mahārathān /
MBh, 8, 19, 15.2 vāhayāmāsa tān aśvān satyasenarathaṃ prati //
MBh, 8, 19, 22.2 aindram astram ameyātmā prāduścakre mahārathaḥ /
MBh, 8, 19, 23.2 rathānāṃ sapatākānāṃ tūṇīrāṇāṃ śaraiḥ saha //
MBh, 8, 19, 32.1 ā tumbād avasīdanti rathacakrāṇi māriṣa /
MBh, 8, 19, 40.1 caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ /
MBh, 8, 19, 42.1 hatāśvāt tu rathāt tasmād avaplutya sutas tava /
MBh, 8, 19, 46.2 rathāś ca rathibhiḥ sārdhaṃ hayāś ca hayasādibhiḥ //
MBh, 8, 19, 58.2 rathāśvasādibhis tatra saṃbhinnā nyapatan bhuvi //
MBh, 8, 19, 59.1 sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ /
MBh, 8, 19, 60.1 rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa /
MBh, 8, 19, 72.1 rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ /
MBh, 8, 20, 5.3 ratham anyaṃ samāsthāya putras tava viśāṃ pate //
MBh, 8, 20, 10.1 tau samājagmatur vīrau bhrātarau rathasattamau /
MBh, 8, 20, 15.2 anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau //
MBh, 8, 20, 18.1 śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau /
MBh, 8, 20, 27.1 sa tu bāṇaḥ samāsādya tava putraṃ mahāratham /
MBh, 8, 20, 30.1 rathasthaḥ sa tayā viddho varma bhittvā mahāhave /
MBh, 8, 21, 2.1 dviradarathanarāśvaśaṅkhaśabdaiḥ parihṛṣitā vividhaiś ca śastrapātaiḥ /
MBh, 8, 21, 2.2 dviradarathapadātisārthavāhāḥ paripatitābhimukhāḥ prajahrire te //
MBh, 8, 21, 3.2 dviradarathahayā mahāhave varapuruṣaiḥ puruṣāś ca vāhanaiḥ //
MBh, 8, 21, 6.1 prahatanararathāśvakuñjaraṃ pratibhayadarśanam ulbaṇaṃ tadā /
MBh, 8, 21, 8.1 tad atirucirabhīmam ābabhau puruṣavarāśvarathadvipākulam /
MBh, 8, 21, 10.1 tam api sarathavājisārathiṃ śinivṛṣabho vividhaiḥ śarais tvaran /
MBh, 8, 21, 11.2 tvaritam atirathā ratharṣabhaṃ dviradarathāśvapadātibhiḥ saha //
MBh, 8, 21, 11.2 tvaritam atirathā ratharṣabhaṃ dviradarathāśvapadātibhiḥ saha //
MBh, 8, 21, 12.2 drupadasutasakhas tadākarot puruṣarathāśvagajakṣayaṃ mahat //
MBh, 8, 21, 14.1 jaladaninadanisvanaṃ rathaṃ pavanavidhūtapatākaketanam /
MBh, 8, 21, 16.1 rathān vimānapratimān sajjayantrāyudhadhvajān /
MBh, 8, 21, 18.1 tam antakam iva kruddham anivāryaṃ mahāratham /
MBh, 8, 21, 27.1 ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ /
MBh, 8, 21, 33.1 tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam /
MBh, 8, 22, 48.1 agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ /
MBh, 8, 22, 49.1 kṛṣṇaś ca sraṣṭā jagato rathaṃ tam abhirakṣati /
MBh, 8, 22, 52.1 rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ /
MBh, 8, 22, 54.2 tathā śalyo 'pi jānīte hayānāṃ vai mahārathaḥ //
MBh, 8, 22, 56.2 so 'yam abhyadhikaḥ pārthād bhaviṣyati ratho mama //
MBh, 8, 22, 59.3 sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja //
MBh, 8, 23, 11.2 bhavāṃś ca puruṣavyāghra sarvalokamahārathaḥ /
MBh, 8, 23, 16.1 rathānāṃ pravaraḥ karṇo yantṝṇāṃ pravaro bhavān /
MBh, 8, 23, 27.2 rathaṃ paśya ca me kᄆptaṃ sadaśvair vātavegitaiḥ /
MBh, 8, 23, 37.2 mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām //
MBh, 8, 24, 64.2 haniṣyāmi rathenājau tān ripūn vai divaukasaḥ //
MBh, 8, 24, 65.1 te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca /
MBh, 8, 24, 66.3 rathaṃ te kalpayiṣyāma deveśvara mahaujasam //
MBh, 8, 24, 67.2 tato vibudhaśārdūlās taṃ rathaṃ samakalpayan //
MBh, 8, 24, 69.2 diśaś ca pradiśaś caiva parivāraṃ rathasya hi //
MBh, 8, 24, 71.1 sūryācandramasau kṛtvā cakre rathavarottame /
MBh, 8, 24, 76.2 vidyudindradhanurnaddhaṃ rathaṃ dīptaṃ vyadīpayat //
MBh, 8, 24, 77.1 evaṃ tasmin mahārāja kalpite rathasattame /
MBh, 8, 24, 78.1 svāny āyudhāni mukhyāni nyadadhācchaṃkaro rathe /
MBh, 8, 24, 78.2 rathayaṣṭiṃ viyatkṛṣṭāṃ sthāpayāmāsa govṛṣam //
MBh, 8, 24, 79.2 pariskandā rathasyāsya sarvatodiśam udyatāḥ //
MBh, 8, 24, 91.1 dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī /
MBh, 8, 24, 99.1 rathaś ca vihito 'smābhir vicitrāyudhasaṃvṛtaḥ /
MBh, 8, 24, 99.2 sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame //
MBh, 8, 24, 102.1 sa deva yukto rathasattamo no durāvaro drāvaṇaḥ śātravāṇām /
MBh, 8, 24, 103.1 tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman /
MBh, 8, 24, 104.2 tatpratiṣṭho ratho deva hayā yoddhā tathaiva ca /
MBh, 8, 24, 160.1 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham /
MBh, 8, 25, 2.1 rathinābhyadhiko vīraḥ kartavyo rathasārathiḥ /
MBh, 8, 26, 2.2 śalyas tava tathādyāyaṃ saṃyantā rathavājinām //
MBh, 8, 26, 3.1 yodhe tvayi rathasthe ca madrarāje ca sārathau /
MBh, 8, 26, 3.2 rathaśreṣṭho dhruvaṃ saṃkhye pārtho nābhibhaviṣyati //
MBh, 8, 26, 5.2 ity ukto ratham āsthāya tatheti prāha bhārata //
MBh, 8, 26, 7.1 tato jaitraṃ rathavaraṃ gandharvanagaropamam /
MBh, 8, 26, 8.1 taṃ rathaṃ rathināṃ śreṣṭhaḥ karṇo 'bhyarcya yathāvidhi /
MBh, 8, 26, 11.1 tataḥ śalyāsthitaṃ rājan karṇaḥ svaratham uttamam /
MBh, 8, 26, 12.1 tāv ekaratham ārūḍhāv ādityāgnisamatviṣau /
MBh, 8, 26, 14.1 sa śalyasaṃgṛhītāśve rathe karṇaḥ sthito 'bhavat /
MBh, 8, 26, 15.1 āsthitaḥ sa rathaśreṣṭhaṃ karṇaḥ śaragabhastimān /
MBh, 8, 26, 16.1 taṃ rathasthaṃ mahāvīraṃ yāntaṃ cāmitatejasam /
MBh, 8, 26, 18.1 manogataṃ mama hy āsīd bhīṣmadroṇau mahārathau /
MBh, 8, 26, 23.1 pratigṛhya tu tad vākyaṃ rathastho rathasattamaḥ /
MBh, 8, 26, 23.1 pratigṛhya tu tad vākyaṃ rathastho rathasattamaḥ /
MBh, 8, 26, 27.3 sarvāstrajñān maheṣvāsān sarvān eva mahārathān //
MBh, 8, 26, 40.1 tato rathasthaḥ paravīrahantā bhīṣmadroṇāv āttavīryau nirīkṣya /
MBh, 8, 26, 40.2 samajvalad bhārata pāvakābho vaikartano 'sau rathakuñjaro vṛṣaḥ //
MBh, 8, 26, 42.1 nāhaṃ mahendrād api vajrapāṇeḥ kruddhād bibhemy āttadhanū rathasthaḥ /
MBh, 8, 26, 43.1 mahendraviṣṇupratimāv aninditau rathāśvanāgapravarapramāthinau /
MBh, 8, 26, 44.1 samīkṣya saṃkhye 'tibalān narādhipair narāśvamātaṅgarathāñ śarair hatān /
MBh, 8, 26, 56.2 rathaprabarhaṃ turagaprabarhair yuktaṃ prādān mahyam idaṃ hi rāmaḥ //
MBh, 8, 26, 58.2 imaṃ samāsthāya rathaṃ ratharṣabhaṃ raṇe haniṣyāmy aham arjunaṃ balāt //
MBh, 8, 26, 58.2 imaṃ samāsthāya rathaṃ ratharṣabhaṃ raṇe haniṣyāmy aham arjunaṃ balāt //
MBh, 8, 26, 73.1 sa rathaḥ prayayau śatrūñ śvetāśvaḥ śalyasārathiḥ /
MBh, 8, 26, 74.1 tataḥ prāyāt prītimān vai rathena vaiyāghreṇa śvetayujātha karṇaḥ /
MBh, 8, 27, 8.1 rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam /
MBh, 8, 27, 17.1 tathā prahṛṣṭe sainye tu plavamānaṃ mahāratham /
MBh, 8, 27, 33.2 tadvan mohād yatamāno rathasthas tvaṃ prārthayasy arjunam adya jetum //
MBh, 8, 27, 47.2 samāsthitāv ekarathe sūryācandramasāv iva //
MBh, 8, 27, 49.1 rathaśabdadhanuḥśabdair nādayantaṃ diśo daśa /
MBh, 8, 28, 5.2 viśeṣato rathasthena rājñaś caiva hitaiṣiṇā //
MBh, 8, 28, 8.2 sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā /
MBh, 8, 29, 2.1 śaure rathaṃ vāhayato 'rjunasya balaṃ mahāstrāṇi ca pāṇḍavasya /
MBh, 8, 29, 16.1 viśāradaṃ rathamārgeṣv asaktaṃ dhuryaṃ nityaṃ samareṣu pravīram /
MBh, 8, 30, 84.1 rathātirathasaṃkhyāyāṃ yat tvā bhīṣmas tadābravīt /
MBh, 8, 31, 2.1 prayayau rathaghoṣeṇa siṃhanādaraveṇa ca /
MBh, 8, 31, 12.1 teṣāṃ prapakṣe śakunir ulūkaś ca mahārathaḥ /
MBh, 8, 31, 14.1 catustriṃśat sahasrāṇi rathānām anivartinām /
MBh, 8, 31, 16.1 nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ /
MBh, 8, 31, 22.1 aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ /
MBh, 8, 31, 22.3 anvayus tad rathānīkaṃ kṣaranta iva toyadāḥ //
MBh, 8, 31, 27.2 pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ //
MBh, 8, 31, 37.1 atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhutadarśanam /
MBh, 8, 31, 38.1 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 8, 31, 39.1 śrūyate tumulaḥ śabdo rathanemisvano mahān /
MBh, 8, 31, 44.1 sitāś cāśvāḥ samāyuktās tava karṇa mahārathe /
MBh, 8, 31, 48.1 bāṇaśabdān bahuvidhān narāśvarathanisvanān /
MBh, 8, 31, 49.2 nānāvarṇā rathe bhānti śvasanena prakampitāḥ //
MBh, 8, 31, 51.2 sapatākā rathāś cāpi pāñcālānāṃ mahātmanām //
MBh, 8, 31, 52.1 nāgāśvarathapattyaughāṃs tāvakān samabhighnataḥ /
MBh, 8, 31, 54.2 vāsudevārjunau karṇa draṣṭāsy ekarathasthitau //
MBh, 8, 32, 4.1 tat sādināgakalilaṃ padātirathasaṃkulam /
MBh, 8, 32, 9.1 tad aśvasaṃghabahulaṃ mattanāgarathākulam /
MBh, 8, 32, 11.1 rathān aśvān dhvajān nāgān pattīn rathapatīn api /
MBh, 8, 32, 11.1 rathān aśvān dhvajān nāgān pattīn rathapatīn api /
MBh, 8, 32, 13.2 nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā //
MBh, 8, 32, 16.2 hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ //
MBh, 8, 32, 19.2 guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ //
MBh, 8, 32, 21.2 pramṛdya ca rathaśreṣṭhān yudhiṣṭhiram apīḍayat //
MBh, 8, 32, 28.1 nānāvāditranādaś ca dvipāśvarathanisvanaḥ /
MBh, 8, 32, 32.1 sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān /
MBh, 8, 32, 33.1 tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ /
MBh, 8, 32, 35.2 parivavrur mahārāja pāñcālānāṃ rathavrajāḥ //
MBh, 8, 32, 41.1 pṛṣṭhagopas tu karṇasya jyeṣṭhaḥ putro mahārathaḥ /
MBh, 8, 32, 58.2 cicheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ //
MBh, 8, 32, 64.1 athāvasannaḥ svarathe muhūrtāt punar utthitaḥ /
MBh, 8, 32, 66.2 āropya svarathe tūrṇam apovāha rathāntaram //
MBh, 8, 32, 66.2 āropya svarathe tūrṇam apovāha rathāntaram //
MBh, 8, 32, 67.1 athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ /
MBh, 8, 32, 67.1 athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ /
MBh, 8, 32, 68.2 visūtāśvarathaṃ kṛtvā lalāṭe tribhir ārpayat //
MBh, 8, 32, 69.1 sa tv anyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ /
MBh, 8, 32, 73.2 rathe cāru caran vīraḥ pratyavidhyad ariṃdamaḥ //
MBh, 8, 32, 75.2 vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham //
MBh, 8, 32, 80.1 sa rathāṃs triśatān hatvā cedīnām anivartinām /
MBh, 8, 33, 1.3 rathahastyaśvapattīnāṃ sahasraiḥ parivāritaḥ //
MBh, 8, 33, 16.2 rathābhyāśe cakāśete candrasyeva punarvasū //
MBh, 8, 33, 24.1 nānāpraharaṇaiś cograi rathahastyaśvasādinaḥ /
MBh, 8, 33, 34.3 iṣudhī cāsya cicheda rathaṃ ca tilaśo 'chinat //
MBh, 8, 33, 41.2 cedipāṇḍavapāñcālāḥ sātyakiś ca mahārathaḥ /
MBh, 8, 33, 44.1 yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ /
MBh, 8, 33, 46.1 tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 33, 47.2 hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatas tataḥ //
MBh, 8, 33, 53.1 vipraviddhāyudhāṅgāś ca dviradāśvarathair hatāḥ /
MBh, 8, 33, 65.1 rathān aśvān narān nāgān āyudhābharaṇāni ca /
MBh, 8, 33, 67.2 bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ //
MBh, 8, 33, 69.1 tat prakīrṇarathāśvebhaṃ naravājisamākulam /
MBh, 8, 34, 4.2 bhīmasenarathaṃ prāpya samasajjanta vājinaḥ //
MBh, 8, 34, 27.1 tataḥ prāyād rathenāśu śalyas tatra viśāṃ pate /
MBh, 8, 34, 41.2 apovāha rathenājau karṇam āhavaśobhinam //
MBh, 8, 35, 9.1 ete rathaiḥ parivṛtā vīryavanto mahābalāḥ /
MBh, 8, 35, 10.3 rathaiḥ pañcāśatā sārdhaṃ pañcāśan nyahanad rathān //
MBh, 8, 35, 10.3 rathaiḥ pañcāśatā sārdhaṃ pañcāśan nyahanad rathān //
MBh, 8, 35, 20.2 bhīmasenarathaṃ prāpya samasajjanta vegitāḥ //
MBh, 8, 35, 22.1 dṛṣṭvā mama mahārāja tau sametau mahārathau /
MBh, 8, 35, 30.1 tathā rathaśataṃ sāgraṃ pattīṃś ca śataśo 'parān /
MBh, 8, 35, 33.1 rathāḥ pañcaśatāś cānye hrādinaś carmavarmiṇaḥ /
MBh, 8, 35, 34.1 tān sasūtarathān sarvān sapatākādhvajāyudhān /
MBh, 8, 35, 38.2 hatvānyaṃ ratham āsthāya kruddho rādheyam abhyayāt //
MBh, 8, 35, 40.1 tataḥ sampradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ /
MBh, 8, 35, 40.1 tataḥ sampradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ /
MBh, 8, 35, 43.1 bhīmasenarathavyagraṃ karṇaṃ bhārata sātyakiḥ /
MBh, 8, 35, 60.1 tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ /
MBh, 8, 36, 2.1 rathaughāś ca hayaughāś ca naraughāś ca samantataḥ /
MBh, 8, 36, 6.1 pattayo rathamātaṅgān rathā hastyaśvam eva ca /
MBh, 8, 36, 6.1 pattayo rathamātaṅgān rathā hastyaśvam eva ca /
MBh, 8, 37, 5.1 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ /
MBh, 8, 37, 5.2 āsasāda raṇe pārthaḥ suśarmāṇaṃ mahāratham //
MBh, 8, 37, 11.3 parivavrus tadā sarve pāṇḍavasya mahāratham //
MBh, 8, 37, 12.1 te hayān rathacakre ca ratheṣāś cāpi bhārata /
MBh, 8, 37, 12.1 te hayān rathacakre ca ratheṣāś cāpi bhārata /
MBh, 8, 37, 13.2 pārtham anye mahārāja rathasthaṃ jagṛhur mudā //
MBh, 8, 37, 15.1 tataḥ kruddho raṇe pārthaḥ saṃvṛtas tair mahārathaiḥ /
MBh, 8, 37, 15.2 nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpy abhidrutam /
MBh, 8, 37, 15.3 rathārūḍhāṃś ca subahūn padātīṃś cāpy apātayat //
MBh, 8, 37, 18.1 rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaścana /
MBh, 8, 37, 24.1 te vadhyamānāḥ samare mumucus taṃ rathottamam /
MBh, 8, 37, 25.2 sauparṇam astraṃ tvaritaḥ prāduścakre mahārathaḥ //
MBh, 8, 37, 28.1 vipramuktās tu te yodhāḥ phalgunasya rathaṃ prati /
MBh, 8, 37, 32.2 hayān rathāṃś ca samare śastraiḥ śatasahasraśaḥ //
MBh, 8, 37, 36.2 rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ //
MBh, 8, 38, 8.1 tataḥ kṛpaḥ śarais tīkṣṇaiḥ so 'tividdho mahārathaḥ /
MBh, 8, 38, 8.2 vyaśvasūtarathaṃ cakre pārṣataṃ tu dvijottamaḥ //
MBh, 8, 38, 9.1 hatāśvāt tu tato yānād avaplutya mahārathaḥ /
MBh, 8, 38, 12.2 pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 38, 13.1 dhṛṣṭadyumnaṃ tato yāntaṃ śāradvatarathaṃ prati /
MBh, 8, 38, 13.2 pratijagrāha vegena kṛtavarmā mahārathaḥ //
MBh, 8, 38, 14.1 yudhiṣṭhiram athāyāntaṃ śāradvatarathaṃ prati /
MBh, 8, 38, 15.1 nakulaṃ sahadevaṃ ca tvaramāṇau mahārathau /
MBh, 8, 38, 22.2 abhyāpatad ameyātmā gautamasya rathaṃ prati //
MBh, 8, 38, 27.1 sa vihvalitasarvāṅgaḥ pracacāla rathottame /
MBh, 8, 38, 34.2 pārṣataṃ sarathaṃ sāśvaṃ chādayāmāsa sāyakaiḥ //
MBh, 8, 38, 35.1 sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate /
MBh, 8, 38, 40.2 bhallena śitadhāreṇa sa hataḥ prāpatad rathāt //
MBh, 8, 38, 41.1 dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham /
MBh, 8, 39, 8.1 lāghavaṃ droṇaputrasya dṛṣṭvā tatra mahārathāḥ /
MBh, 8, 39, 10.1 vadhyamāne tataḥ sainye draupadeyā mahārathāḥ /
MBh, 8, 39, 17.1 athānyad dhanur ādāya śrutakīrtir mahārathaḥ /
MBh, 8, 39, 22.2 sārathiṃ pātayāmāsa śaineyasya rathād drutam //
MBh, 8, 39, 24.1 tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau /
MBh, 8, 39, 27.1 tataḥ śaraśatajvālaḥ senākakṣaṃ mahārathaḥ /
MBh, 8, 39, 30.1 yudhiṣṭhiras tu tvarito drauṇiṃ śliṣya mahāratham /
MBh, 8, 40, 2.1 tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān /
MBh, 8, 40, 3.1 bhīmasenas tataḥ karṇaṃ vihāya rathasattamam /
MBh, 8, 40, 5.2 pāñcāleṣu tathā karṇaḥ kṣayaṃ cakrūr mahārathāḥ //
MBh, 8, 40, 14.1 tataḥ kruddho mahārāja tava putro mahārathaḥ /
MBh, 8, 40, 19.1 parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ /
MBh, 8, 40, 21.1 mādrīputrau tataḥ śūrau vyatikramya mahārathau /
MBh, 8, 40, 35.1 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam /
MBh, 8, 40, 38.1 tam āropya rathe rājan daṇḍadhāro janādhipam /
MBh, 8, 40, 47.1 te vīrā rathavegena parivavrur narottamam /
MBh, 8, 40, 51.1 siṃhaketuṃ rocamānaṃ śalabhaṃ ca mahāratham /
MBh, 8, 40, 51.2 nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān //
MBh, 8, 40, 55.2 rathaiś cāvagatair mārge paryastīryata medinī //
MBh, 8, 40, 57.1 sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca /
MBh, 8, 40, 59.2 pāñcālānāṃ rathavrātān karṇo drāvayate tathā //
MBh, 8, 40, 60.2 tathā karṇam anuprāpya na jīvanti mahārathāḥ //
MBh, 8, 40, 80.1 ete dhāvanti sagaṇāḥ saṃśaptakamahārathāḥ /
MBh, 8, 40, 82.1 na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ /
MBh, 8, 40, 84.1 varjayitvā raṇe yāhi sūtaputraṃ mahāratham /
MBh, 8, 40, 91.1 vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ /
MBh, 8, 40, 93.1 tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ /
MBh, 8, 40, 94.3 abhyavartanta tau vīrau chādayanto mahārathāḥ //
MBh, 8, 40, 99.1 hatvā daśa sahasrāṇi pārthivānāṃ mahārathaḥ /
MBh, 8, 40, 103.1 hastyaśvarathapattīnāṃ vrātān nighnantam arjunam /
MBh, 8, 40, 109.1 rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ /
MBh, 8, 40, 109.1 rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ /
MBh, 8, 40, 112.2 saṃchāditau rathasthau tāv ubhau kṛṣṇadhanaṃjayau //
MBh, 8, 40, 124.1 kaccit te gāṇḍivaṃ haste rathe tiṣṭhasi cārjuna /
MBh, 8, 40, 125.3 dhvajaṃ chatraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ tathā //
MBh, 8, 41, 5.2 tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 42, 4.2 karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ //
MBh, 8, 42, 6.1 tam āsādya tu te karṇaṃ vyaśīryanta mahārathāḥ /
MBh, 8, 42, 8.1 vijayaṃ tu dhanuḥśreṣṭhaṃ vidhunvāno mahārathaḥ /
MBh, 8, 42, 10.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 8, 42, 20.3 yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ //
MBh, 8, 42, 32.2 draupadeyān yudhāmanyuṃ sātyakiṃ ca mahāratham /
MBh, 8, 42, 34.2 hayān sūtaṃ rathaṃ caiva nimeṣād vyadhamaccharaiḥ //
MBh, 8, 42, 36.1 drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ /
MBh, 8, 42, 36.3 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 8, 42, 37.3 nātarad bharataśreṣṭha yatamāno mahārathaḥ //
MBh, 8, 42, 43.2 pibanta iva tad vyoma jagmur drauṇirathaṃ prati //
MBh, 8, 42, 47.2 ratham āruruhe vīro dhanaṃjayaśarārditaḥ /
MBh, 8, 42, 48.2 apovāha rathenājau pārṣataṃ śatrutāpanam //
MBh, 8, 42, 53.2 apovāha rathenājau tvaramāṇo raṇājirāt //
MBh, 8, 42, 57.2 rathenātipatākena manomārutaraṃhasā //
MBh, 8, 43, 4.1 eṣa duryodhanaḥ pārtha rathānīkena daṃśitaḥ /
MBh, 8, 43, 6.1 ete jighṛkṣavo yānti dvipāśvarathapattayaḥ /
MBh, 8, 43, 8.2 samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ //
MBh, 8, 43, 16.2 anyair api ca pārthasya hṛtaṃ varma mahārathaiḥ //
MBh, 8, 43, 21.2 pracchādayanto rājānam anuyānti mahārathāḥ /
MBh, 8, 43, 26.2 paśya paśya yathā pārtha gacchanty ete mahārathāḥ //
MBh, 8, 43, 28.1 rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ /
MBh, 8, 43, 29.2 rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara //
MBh, 8, 43, 30.1 asau dhāvati rādheyo bhīmasenarathaṃ prati /
MBh, 8, 43, 43.1 karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata /
MBh, 8, 43, 46.2 āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam //
MBh, 8, 43, 47.1 pañca hy etāni mukhyānāṃ rathānāṃ rathasattama /
MBh, 8, 43, 47.1 pañca hy etāni mukhyānāṃ rathānāṃ rathasattama /
MBh, 8, 43, 50.2 ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 43, 59.1 rathebhyaḥ prapatanty ete rathino vigatāsavaḥ /
MBh, 8, 43, 60.1 nirmanuṣyān gajān aśvān rathāṃś caiva dhanaṃjaya /
MBh, 8, 43, 66.1 sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān /
MBh, 8, 43, 66.3 viṣaṇṇabhūyiṣṭharathā dhārtarāṣṭrī mahācamūḥ //
MBh, 8, 44, 6.1 pratyudyayus tu rādheyaṃ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 44, 9.2 abhyadravanta tvaritā jighāṃsanto mahārathāḥ //
MBh, 8, 44, 10.1 rathanāgāśvakalilaṃ pattidhvajasamākulam /
MBh, 8, 44, 13.2 arjunaṃ ca raṇe yattaṃ droṇaputro mahārathaḥ //
MBh, 8, 44, 20.2 unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ //
MBh, 8, 44, 21.1 hatāśvāt tu tato yānād avaplutya mahārathaḥ /
MBh, 8, 44, 45.2 āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ /
MBh, 8, 44, 45.2 āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ /
MBh, 8, 44, 48.2 taṃ tu bhīmo muhūrtena vyaśvasūtarathadhvajam /
MBh, 8, 44, 51.2 tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ //
MBh, 8, 44, 51.2 tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ //
MBh, 8, 44, 55.1 sārathis tam apovāha rathena rathināṃ varam /
MBh, 8, 45, 1.2 drauṇis tu rathavaṃśena mahatā parivāritaḥ /
MBh, 8, 45, 4.1 avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ /
MBh, 8, 45, 19.2 tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jayaḥ //
MBh, 8, 45, 38.2 rathaiś cāpi naravyāghra hayaiś cāpi samantataḥ //
MBh, 8, 45, 52.2 rathena prayayau kṣipraṃ saṃgrāme keśavājñayā //
MBh, 8, 45, 56.2 pūrvāpadānaiḥ prathitaiḥ praśaṃsan sthirāṃś cakārātmarathān anīke //
MBh, 8, 45, 66.1 codayāśvān hṛṣīkeśa vigāhyaitaṃ rathārṇavam /
MBh, 8, 45, 70.2 rathād ubhau pratyavaruhya tasmād vavandatur dharmarājasya pādau //
MBh, 8, 46, 4.1 akṣatābhyām ariṣṭābhyāṃ kathaṃ yudhya mahāratham /
MBh, 8, 46, 21.2 sahayaḥ sarathaḥ pārtha jitvā jīvan visarjitaḥ //
MBh, 8, 46, 23.2 tat prāptam adya me yuddhe sūtaputrān mahārathāt //
MBh, 8, 46, 26.1 mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ /
MBh, 8, 46, 34.1 raukmaṃ rathaṃ hastivaraiś ca yuktaṃ rathaṃ ditsur yaḥ parebhyas tvadarthe /
MBh, 8, 46, 34.1 raukmaṃ rathaṃ hastivaraiś ca yuktaṃ rathaṃ ditsur yaḥ parebhyas tvadarthe /
MBh, 8, 46, 37.2 ahaṃ hantā phalgunasyeti mohāt kacciddhatas tasya na vai tathā rathaḥ //
MBh, 8, 47, 3.1 dṛṣṭvā rathaṃ meghanibhaṃ mamemam ambaṣṭhasenā maraṇe vyatiṣṭhat /
MBh, 8, 47, 7.1 sa vikṣaran rudhiraṃ sarvagātrai rathānīkaṃ sūtasūnor viveśa /
MBh, 8, 47, 8.2 pañcāśatā rathamukhyaiḥ sametaḥ karṇas tvaran mām upāyāt pramāthī //
MBh, 8, 47, 11.2 ṣaṭsāhasrā bhārata rājaputrāḥ svargāya lokāya rathā nimagnāḥ //
MBh, 8, 49, 75.2 rathād avaplutya gadāṃ parāmṛśaṃs tayā nihanty aśvanaradvipān raṇe //
MBh, 8, 49, 76.1 varāsinā vājirathāśvakuñjarāṃs tathā rathāṅgair dhanuṣā ca hanty arīn /
MBh, 8, 49, 78.1 mahārathān nāgavarān hayāṃś ca padātimukhyān api ca pramathya /
MBh, 8, 49, 80.1 suyuktam āsthāya rathaṃ hi kāle dhanur vikarṣañ śarapūrṇamuṣṭiḥ /
MBh, 8, 49, 83.1 avāmaṃsthā māṃ draupadītalpasaṃstho mahārathān pratihanmi tvadarthe /
MBh, 8, 50, 6.2 prayāmas tvaritā yoddhuṃ sūtaputrarathaṃ prati //
MBh, 8, 50, 22.1 evaṃ cāpi hi me kāmo nityam eva mahāratha /
MBh, 8, 50, 36.1 kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ /
MBh, 8, 50, 36.2 āyudhāni ca sarvāṇi sajyantāṃ vai mahārathe //
MBh, 8, 50, 37.2 rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ //
MBh, 8, 50, 39.2 yojayāmāsa sa rathaṃ vaiyāghraṃ śatrutāpanam //
MBh, 8, 50, 40.1 yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā /
MBh, 8, 50, 40.3 samaṅgalasvastyayanam āruroha rathottamam //
MBh, 8, 50, 58.1 karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ /
MBh, 8, 51, 7.2 anyatra pāṇḍavān yuddhe tvayā guptān mahārathān //
MBh, 8, 51, 12.1 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau /
MBh, 8, 51, 15.1 śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ /
MBh, 8, 51, 17.2 tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ //
MBh, 8, 51, 24.3 tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt //
MBh, 8, 51, 25.3 savājirathanāgāś ca mṛtyulokam ito gatāḥ //
MBh, 8, 51, 29.1 gatyā daśamyā te gatvā jaghnur vājirathadvipān /
MBh, 8, 51, 36.1 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham /
MBh, 8, 51, 38.2 kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān //
MBh, 8, 51, 39.1 jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ /
MBh, 8, 51, 41.1 yadi caiva parān yuddhe sūtaputramukhān rathān /
MBh, 8, 51, 45.2 anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ //
MBh, 8, 51, 50.1 teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ /
MBh, 8, 51, 51.1 tāṃs tvam adya naravyāghra hatvā pañca mahārathān /
MBh, 8, 51, 67.1 yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ /
MBh, 8, 51, 68.1 droṇadrauṇikṛpān vīrān kampayanto mahārathān /
MBh, 8, 51, 68.2 nirmanuṣyāṃś ca mātaṅgān virathāṃś ca mahārathān //
MBh, 8, 51, 70.1 vidhamantam anīkāni vyathayantaṃ mahārathān /
MBh, 8, 51, 76.1 tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ /
MBh, 8, 51, 86.2 prapatantaṃ rathāt karṇaṃ paśyantu vasudhādhipāḥ //
MBh, 8, 51, 89.1 tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam /
MBh, 8, 51, 95.2 na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ //
MBh, 8, 51, 110.1 etat kṛtvā mahat karma hatvā karṇaṃ mahāratham /
MBh, 8, 52, 13.2 durodaraṃ ca gāṇḍīvaṃ maṇḍalaṃ ca rathaṃ mama //
MBh, 8, 52, 25.1 adya karṇe hate yuddhe somakānāṃ mahārathāḥ /
MBh, 8, 52, 27.1 ahaṃ hatvā raṇe karṇaṃ putraṃ cāsya mahāratham /
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 53, 2.2 hiraṇyacitrāyudhavaidyutaṃ ca mahārathair āvṛtaśabdavacca //
MBh, 8, 53, 4.1 rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ /
MBh, 8, 53, 8.1 ratharṣabhaḥ kṛtavarmāṇam ārchan mādrīputro nakulaś citrayodhī /
MBh, 8, 53, 11.2 krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārair niśitair nyakṛntat //
MBh, 8, 53, 13.1 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho naicchaccharais tāḍayituṃ śikhaṇḍī /
MBh, 8, 53, 13.2 taṃ drauṇir āvārya rathaṃ kṛpaṃ sma samujjahre paṅkagatāṃ yathā gām //
MBh, 8, 54, 3.1 tato 'pare nāgarathāśvapattibhiḥ pratyudyayuḥ kuravas taṃ samantāt /
MBh, 8, 54, 5.1 tato rājan nāgarathāśvayūnāṃ bhīmāhatānāṃ tava rājamadhye /
MBh, 8, 54, 10.2 sūtābhijānīhi parān svakān vā rathān dhvajāṃś cāpatataḥ sametān /
MBh, 8, 54, 14.1 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me /
MBh, 8, 54, 22.2 rathān viśīrṇāñ śaraśaktitāḍitān paśyasvaitān rathinaś caiva sūta //
MBh, 8, 54, 24.1 ete dravanti sma rathāśvanāgāḥ padātisaṃghān avamardayantaḥ /
MBh, 8, 54, 29.3 dasīśataṃ cāpi rathāṃś ca viṃśatiṃ yad arjunaṃ vedayase viśoka //
MBh, 8, 55, 1.2 śrutvā ca rathanirghoṣaṃ siṃhanādaṃ ca saṃyuge /
MBh, 8, 55, 4.1 rathāśvamātaṅgapadātisaṃghā bāṇasvanair nemikhurasvanaiś ca /
MBh, 8, 55, 7.1 chatrāṇi vālavyajanāni ketūn aśvān rathān pattigaṇān dvipāṃś ca /
MBh, 8, 55, 9.1 vidārya nāgāṃś ca rathāṃś ca vājinaḥ śarottamair vāsavavajrasaṃnibhaiḥ /
MBh, 8, 55, 11.1 taṃ dṛṣṭvā tāvakā rājan rathapattisamanvitāḥ /
MBh, 8, 55, 13.1 te tu taṃ puruṣavyāghraṃ vyāghrā iva mahārathāḥ /
MBh, 8, 55, 15.1 te 'rjunaṃ sahitā bhūtvā rathavaṃśaiḥ prahāriṇaḥ /
MBh, 8, 55, 16.1 tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 8, 55, 17.2 tatra tatra sma līyante bhaye jāte mahārathāḥ //
MBh, 8, 55, 18.1 teṣāṃ catuḥśatān vīrān yatamānān mahārathān /
MBh, 8, 55, 32.2 rathā hayāś ca rājendra parivavrur vṛkodaram //
MBh, 8, 55, 38.1 pañca cāśvasahasrāṇi rathānāṃ śatam eva ca /
MBh, 8, 55, 39.1 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām /
MBh, 8, 55, 43.1 yato yataḥ pāṇḍaveyaḥ pravṛtto rathasattamaḥ /
MBh, 8, 55, 57.2 nipapāta rathe tūrṇaṃ saubalasya mahātmanaḥ //
MBh, 8, 55, 61.1 sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇo mahārathaḥ /
MBh, 8, 55, 63.1 hatāśvaṃ ratham utsṛjya tvaramāṇo narottamaḥ /
MBh, 8, 55, 66.2 apovāha rathenājau bhīmasenasya paśyataḥ //
MBh, 8, 55, 67.1 rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ /
MBh, 8, 56, 6.1 putrā vā mama durdharṣā rājāno vā mahārathāḥ /
MBh, 8, 56, 11.1 taṃ rathaṃ meghasaṃkāśaṃ vaiyāghraparivāraṇam /
MBh, 8, 56, 12.1 tato rathasya ninadaḥ prādurāsīn mahāraṇe /
MBh, 8, 56, 14.2 parivavrur maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 8, 56, 23.2 pāñcālān ahanacchūraś cedīnāṃ ca mahārathān //
MBh, 8, 56, 24.3 tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ //
MBh, 8, 56, 28.2 karṇaṃ rathavaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām //
MBh, 8, 56, 37.2 rathāṃś ca vividhān rājan patākā vyajanāni ca //
MBh, 8, 56, 40.2 rathaiś ca kuñjaraiś caiva na prājñāyata kiṃcana //
MBh, 8, 56, 42.2 saṃchāditā mahārāja yatamānā mahārathāḥ //
MBh, 8, 56, 43.2 abhajyanta mahārāja yatamānā mahārathāḥ //
MBh, 8, 56, 49.1 tatra bhārata karṇena pāñcālā viṃśatī rathāḥ /
MBh, 8, 56, 52.1 evam etān mahārāja naravājirathadvipān /
MBh, 8, 56, 53.2 tathā sa somakān hatvā tasthāv eko mahārathaḥ //
MBh, 8, 57, 3.2 bhīmasenādayaś caite yodhayanti mahārathān /
MBh, 8, 57, 6.2 sūtaputrarathaṃ kṛṣṇa vāhayan bahu śobhate //
MBh, 8, 57, 7.1 tatra me buddhir utpannā vāhayātra mahāratham /
MBh, 8, 57, 8.1 rādheyo 'py anyathā pārthān sṛñjayāṃś ca mahārathān /
MBh, 8, 57, 9.1 tataḥ prāyād rathenāśu keśavas tava vāhinīm /
MBh, 8, 57, 10.2 āśvāsayan rathenaiva pāṇḍusainyāni sarvaśaḥ //
MBh, 8, 57, 11.1 rathaghoṣaḥ sa saṃgrāme pāṇḍaveyasya saṃbabhau /
MBh, 8, 57, 12.1 mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ /
MBh, 8, 57, 14.1 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 8, 57, 21.1 sahasaikarathaḥ pārthas tvām abhyeti paraṃtapa /
MBh, 8, 57, 28.1 ete dravanti samare dhārtarāṣṭrā mahārathāḥ /
MBh, 8, 57, 37.1 naitādṛśo jātu babhūva loke rathottamo yāvad anuśrutaṃ naḥ /
MBh, 8, 57, 38.1 rathe caraty eṣa rathapravīraḥ śīghrair hayaiḥ kauravarājaputraḥ /
MBh, 8, 57, 38.1 rathe caraty eṣa rathapravīraḥ śīghrair hayaiḥ kauravarājaputraḥ /
MBh, 8, 57, 42.1 śvetāśvayuktaṃ ca sughoṣam agryaṃ rathaṃ mahābāhur adīnasattvaḥ /
MBh, 8, 57, 46.1 tathā virāṭasya pure sametān sarvān asmān ekarathena jitvā /
MBh, 8, 57, 46.2 jahāra tad godhanam ājimadhye vastrāṇi cādatta mahārathebhyaḥ //
MBh, 8, 57, 48.3 bhayaṃ me vai jāyate sādhvasaṃ ca dṛṣṭvā kṛṣṇāv ekarathe sametau //
MBh, 8, 57, 49.1 ubhau hi śūrau kṛtinau dṛḍhāstrau mahārathau saṃhananopapannau /
MBh, 8, 57, 59.2 hayāṃś caturbhiś caturas tribhir dhvajaṃ dhanaṃjayo drauṇirathān nyapātayat //
MBh, 8, 57, 64.1 savājisūteṣv asanān saketanāñ jaghāna nāgāśvarathāṃs tvaraṃś ca saḥ /
MBh, 8, 57, 64.3 tato 'rjunasyāśu rathena keśavaś cakāra śatrūn apasavyam āturān //
MBh, 8, 57, 65.2 samanvadhāvan punar ucchritair dhvajai rathaiḥ suyuktair apare yuyutsavaḥ //
MBh, 8, 57, 66.1 athābhisṛtya prativārya tān arīn dhanaṃjayasyābhi rathaṃ mahārathāḥ /
MBh, 8, 57, 66.1 athābhisṛtya prativārya tān arīn dhanaṃjayasyābhi rathaṃ mahārathāḥ /
MBh, 8, 57, 68.1 jayepsavaḥ svargamanāya cotsukāḥ patanti nāgāśvarathāḥ paraṃtapa /
MBh, 8, 58, 8.2 sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī //
MBh, 8, 58, 11.2 abhipede 'rjunaratho ghanān bhindann ivāṃśumān //
MBh, 8, 58, 12.1 hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ /
MBh, 8, 58, 22.2 nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata //
MBh, 8, 58, 25.1 apasavyāṃs tu tāṃś cakre rathena madhusūdanaḥ /
MBh, 8, 58, 25.2 tatas te prādravañ śūrāḥ parāṅmukharathe 'rjune //
MBh, 8, 58, 26.1 teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān /
MBh, 8, 59, 1.3 yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ /
MBh, 8, 59, 2.2 muktājālapraticchannān praiṣīt karṇarathaṃ prati //
MBh, 8, 59, 3.1 tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam /
MBh, 8, 59, 3.2 bāṇavarṣair abhighnantaḥ saṃśaptakarathā yayuḥ //
MBh, 8, 59, 6.1 tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama /
MBh, 8, 59, 11.2 kampanair bhiṇḍipālaiś ca rathasthaṃ pārtham ārdayan //
MBh, 8, 59, 17.1 rathā hīnā mahārāja rathibhir vājibhis tathā /
MBh, 8, 59, 19.2 yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi //
MBh, 8, 59, 21.1 hatāvaśeṣān utsṛjya tvadīyān katicid rathān /
MBh, 8, 59, 21.2 javenābhyadravad rājan dhanaṃjayarathaṃ prati //
MBh, 8, 59, 27.2 punaḥ svaratham āsthāya pṛṣṭhato 'rjunam anvagāt //
MBh, 8, 59, 30.2 rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ //
MBh, 8, 59, 37.1 putrās tu te mahārāja jagmuḥ karṇarathaṃ prati /
MBh, 8, 60, 2.1 sūtaṃ rathād añjalikena pātya jaghāna cāśvāñ janamejayasya /
MBh, 8, 60, 11.1 tataḥ prahasyāśu narapravīro rathaṃ rathenādhirather jagāma /
MBh, 8, 60, 11.1 tataḥ prahasyāśu narapravīro rathaṃ rathenādhirather jagāma /
MBh, 8, 60, 11.2 bhaye teṣāṃ trāṇam icchan subāhur abhyāhatānāṃ rathayūthapena //
MBh, 8, 60, 12.2 bāṇāndhakāraṃ sahasaiva kṛtvā jaghāna nāgāśvarathān narāṃś ca //
MBh, 8, 60, 13.1 taṃ bhīmaseno 'nu yayau rathena pṛṣṭhe rakṣan pāṇḍavam ekavīram /
MBh, 8, 60, 13.2 tau rājaputrau tvaritau rathābhyāṃ karṇāya yātāv aribhir vimuktau //
MBh, 8, 60, 14.2 rathāśvamātaṅgagaṇāñ jaghāna pracchādayāmāsa diśaḥ śaraiś ca //
MBh, 8, 60, 16.1 te pañca pāñcālarathāḥ surūpair vaikartanaṃ karṇam abhidravantaḥ /
MBh, 8, 60, 16.2 tasmād rathāc cyāvayituṃ na śekur dhairyāt kṛtātmānam ivendriyāṇi //
MBh, 8, 60, 21.1 parājitāḥ pañca mahārathās tu te mahāhave sūtasutena māriṣa /
MBh, 8, 60, 22.2 uddadhrire naubhir ivārṇavād rathaiḥ sukalpitair draupadijāḥ svamātulān //
MBh, 8, 60, 26.1 punaḥ samāsādya rathān sudaṃśitāḥ śinipravīraṃ jugupuḥ paraṃtapāḥ /
MBh, 8, 60, 26.2 sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakram ivārinigrahe //
MBh, 8, 60, 27.2 rathāśvamātaṅgavināśanaṃ tathā yathā surāṇām asuraiḥ purābhavat //
MBh, 8, 60, 28.1 rathadvipā vājipadātayo 'pi vā bhramanti nānāvidhaśastraveṣṭitāḥ /
MBh, 8, 61, 4.1 hayāḥ sasūtāś ca hatā narendra cūrṇīkṛtaś cāsya rathaḥ patantyā /
MBh, 8, 61, 5.2 rathād avaplutya gataḥ sa bhūmau yatnena tasmin praṇidhāya cakṣuḥ //
MBh, 8, 62, 1.2 duḥśāsane tu nihate putrās tava mahārathāḥ /
MBh, 8, 62, 4.1 sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ /
MBh, 8, 62, 17.1 tataḥ kruddho vṛṣaseno 'bhyadhāvad ātasthivāṃsaṃ svarathaṃ hatārim /
MBh, 8, 62, 27.1 taṃ karṇaputro vidhamantam ekaṃ narāśvamātaṅgarathapravekān /
MBh, 8, 62, 31.1 sa bhīmasenasya rathaṃ hatāśvo mādrīsutaḥ karṇasutābhitaptaḥ /
MBh, 8, 62, 32.2 pavanadhutapatākā hrādino valgitāśvā varapuruṣaniyattās te rathāḥ śīghram īyuḥ //
MBh, 8, 62, 33.2 dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ //
MBh, 8, 62, 34.1 atha tava rathamukhyās tān pratīyus tvaranto hṛdikasutakṛpau ca drauṇiduryodhanau ca /
MBh, 8, 62, 38.2 rathaṃ ca vikṣobhya nanāda nardatas tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 62, 39.1 tataḥ kuṇindeṣu hateṣu teṣv atha prahṛṣṭarūpās tava te mahārathāḥ /
MBh, 8, 62, 41.1 rathāśvamātaṅgapadātibhis tataḥ parasparaṃ viprahatāpatan kṣitau /
MBh, 8, 62, 42.1 tataḥ śatānīkahatān mahāgajāṃs tathā rathān pattigaṇāṃś ca tāvakān /
MBh, 8, 62, 46.1 kuṇindaputraprahito 'paradvipaḥ śukaṃ sasūtāśvarathaṃ vyapothayat /
MBh, 8, 62, 48.2 tato vṛkaṃ sāśvarathaṃ mahājavaṃ tvaraṃś caturbhiś caraṇe vyapothayat //
MBh, 8, 62, 51.1 tataḥ śatānīkahatā mahāgajā hayā rathāḥ pattigaṇāś ca tāvakāḥ /
MBh, 8, 62, 56.2 abhyāpatat karṇasuto mahāratho yathaiva cendraṃ namuciḥ purātane //
MBh, 8, 62, 61.1 sa pārthabāṇābhihataḥ papāta rathād vibāhur viśirā dharāyām /
MBh, 8, 62, 62.1 taṃ prekṣya bāṇābhihataṃ patantaṃ rathāt sutaṃ sūtajaḥ kṣiprakārī /
MBh, 8, 62, 62.2 rathaṃ rathenāśu jagāma vegāt kirīṭinaḥ putravadhābhitaptaḥ //
MBh, 8, 62, 62.2 rathaṃ rathenāśu jagāma vegāt kirīṭinaḥ putravadhābhitaptaḥ //
MBh, 8, 63, 2.1 rathena karṇas tejasvī jagāmābhimukho ripūn /
MBh, 8, 63, 3.1 tau rathau sūryasaṃkāśau vaiyāghraparivāraṇau /
MBh, 8, 63, 6.1 rathajyātalanirhrādair bāṇaśaṅkharavair api /
MBh, 8, 63, 6.2 tau rathāv abhidhāvantau samālokya mahīkṣitām //
MBh, 8, 63, 8.1 tau rathau samprasaktau ca dṛṣṭvā bhārata pārthivāḥ /
MBh, 8, 63, 13.1 tau dṛṣṭvā puruṣavyāghrau rathasthau rathināṃ varau /
MBh, 8, 63, 21.1 ubhau śvetahayau rājan rathapravaravāhinau /
MBh, 8, 63, 22.1 tau tu dṛṣṭvā mahārāja rājamānau mahārathau /
MBh, 8, 63, 42.2 īhāmṛgavyāḍamṛgair dvipāś ca rathapattibhiḥ //
MBh, 8, 63, 61.3 rathau ca tau śvetahayau yuktaketū mahāsvanau //
MBh, 8, 63, 64.1 tayor dhvajau vītamālau śuśubhāte rathasthitau /
MBh, 8, 63, 74.3 ubhāv ekarathenāhaṃ hanyāṃ mādhavapāṇḍavau //
MBh, 8, 63, 79.1 sapatākādhvajaṃ karṇaṃ saśalyarathavājinam /
MBh, 8, 63, 80.2 adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham /
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 8, 64, 6.2 bhayāt tu tāv eva rathau samāśrayaṃs tamonudau khe prasṛtā ivāṃśavaḥ //
MBh, 8, 64, 8.2 mahārathau tau parivārya sarvataḥ surāsurā vāsavaśambarāv iva //
MBh, 8, 64, 13.2 sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ //
MBh, 8, 64, 14.2 mahārathāḥ pañca dhanaṃjayācyutau śaraiḥ śarīrāntakarair atāḍayan //
MBh, 8, 64, 15.1 dhanūṃṣi teṣām iṣudhīn hayān dhvajān rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ /
MBh, 8, 64, 16.1 athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ śataṃ ca nāgārjunam ātatāyinaḥ /
MBh, 8, 64, 17.2 hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot //
MBh, 8, 65, 6.2 susaṃnikṛṣṭāv aniloddhatau yathā tathā rathau tau dhvajinau samīyatuḥ //
MBh, 8, 65, 7.1 ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau /
MBh, 8, 65, 8.1 sanāgapattyaśvarathe ubhe bale vicitravarṇābharaṇāmbarasraje /
MBh, 8, 65, 29.2 tato rathāgrād apatat prabhagnaḥ paraśvadhaiḥ śāla ivābhikṛttaḥ //
MBh, 8, 65, 30.2 catuḥśatān dviradān sāyudhīyān hatvā rathān aṣṭaśataṃ jaghāna /
MBh, 8, 65, 41.1 tataḥ śaraughaiḥ pradiśo diśaś ca raviprabhā karṇarathaś ca rājan /
MBh, 8, 65, 42.2 duryodhanenānumatān arighnān samuccitān surathān sārabhūtān //
MBh, 8, 65, 43.2 kṣaṇena sarvān sarathāśvasūtān nināya rājan kṣayam ekavīraḥ //
MBh, 8, 66, 11.1 avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ /
MBh, 8, 66, 37.1 sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī samācinod bhārata vatsadantaiḥ /
MBh, 8, 66, 42.2 ghūrṇe rathe brāhmaṇasyābhiśāpād rāmād upātte 'pratibhāti cāstre //
MBh, 8, 66, 50.1 tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ /
MBh, 8, 66, 50.2 prādurāsan mahāvīryāḥ karṇasya ratham antikāt //
MBh, 8, 66, 51.1 tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ /
MBh, 8, 66, 64.2 na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi /
MBh, 8, 67, 1.2 athābravīd vāsudevo rathastho rādheya diṣṭyā smarasīha dharmam /
MBh, 8, 67, 8.2 abhyavarṣat punar yatnam akarod rathasarjane /
MBh, 8, 67, 14.2 śriyā jvalantaṃ dhvajam unmamātha mahārathasyādhirather mahātmā //
MBh, 8, 67, 29.1 dṛṣṭvā tu karṇaṃ bhuvi niṣṭanantaṃ hataṃ rathāt sāyakenāvabhinnam /
MBh, 8, 67, 35.3 dṛṣṭvā śayānaṃ bhuvi madrarājaś chinnadhvajenāpayayau rathena //
MBh, 8, 68, 6.2 dṛṣṭvā śayānaṃ bhuvi madrarājo bhīto 'pasarpat sarathaḥ suśīghram //
MBh, 8, 68, 7.1 madrādhipaś cāpi vimūḍhacetās tūrṇaṃ rathenāpahṛtadhvajena /
MBh, 8, 68, 8.1 viśīrṇanāgāśvarathapravīraṃ balaṃ tvadiyaṃ yamarāṣṭrakalpam /
MBh, 8, 68, 18.2 narāśvanāgaiś ca rathaiś ca marditair mahī mahāvaitaraṇīva durdṛśā //
MBh, 8, 68, 19.2 yaśasvibhir nāgarathāśvayodhibhiḥ padātibhiś cābhimukhair hataiḥ paraiḥ /
MBh, 8, 68, 22.1 hatair manuṣyāśvagajaiś ca saṃkhye śarāvabhinnaiś ca rathair babhūva /
MBh, 8, 68, 23.1 rathair vareṣūn mathitaiś ca yodhaiḥ saṃsyūtasūtāśvavarāyudhadhvajaiḥ /
MBh, 8, 68, 25.1 vikṛṣyamaṇair javanair alaṃkṛtair hateśvarair ājirathaiḥ sukalpitaiḥ /
MBh, 8, 68, 25.2 manuṣyamātaṅgarathāśvarāśibhir drutaṃ vrajanto bahudhā vicūrṇitāḥ //
MBh, 8, 68, 53.1 tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā /
MBh, 8, 69, 6.2 paryavartayad avyagro rathaṃ rathavarasya tam //
MBh, 8, 69, 6.2 paryavartayad avyagro rathaṃ rathavarasya tam //
MBh, 8, 69, 26.1 evam uktvā mahārāja taṃ rathaṃ hemabhūṣitam /
MBh, 8, 69, 26.2 dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ //
MBh, 8, 69, 32.3 jīvitāc cāpi rājyāc ca hate karṇe mahārathe //
MBh, 8, 69, 35.2 vardhayanti sma rājānaṃ harṣayuktā mahārathāḥ //
MBh, 8, 69, 36.2 sātyakiś ca mahārāja vṛṣṇīnāṃ pravaro rathaḥ //
MBh, 8, 69, 39.2 jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ //
MBh, 9, 1, 12.1 athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ /
MBh, 9, 1, 13.1 tasmin hate maheṣvāse hataśiṣṭāstrayo rathāḥ /
MBh, 9, 2, 20.2 alaṃbuso mahābāhuḥ subāhuśca mahārathaḥ //
MBh, 9, 3, 5.2 patitān rathanīḍāṃśca rathāṃścāpi mahātmanām //
MBh, 9, 3, 13.2 hate bhīṣme ca droṇe ca karṇe caiva mahārathe //
MBh, 9, 3, 16.1 vayaṃ tviha vinābhūtā guṇavadbhir mahārathaiḥ /
MBh, 9, 4, 4.1 gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ /
MBh, 9, 5, 2.1 śalyaśca citrasenaśca śakuniśca mahārathaḥ /
MBh, 9, 5, 7.1 tato duryodhanaḥ sthitvā rathe rathavarottamam /
MBh, 9, 5, 7.1 tato duryodhanaḥ sthitvā rathe rathavarottamam /
MBh, 9, 5, 22.1 tato duryodhanaḥ śalyaṃ bhūmau sthitvā rathe sthitam /
MBh, 9, 6, 2.2 yāvetau manyase kṛṣṇau rathasthau rathināṃ varau /
MBh, 9, 6, 7.1 hṛṣṭāścāsaṃstadā yodhā madrakāśca mahārathāḥ /
MBh, 9, 6, 16.1 adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 6, 37.2 tad darśaya raṇe sarvaṃ jahi cainaṃ mahāratham //
MBh, 9, 6, 41.1 gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham /
MBh, 9, 7, 1.3 abravīt tāvakān sarvān saṃnahyantāṃ mahārathāḥ //
MBh, 9, 7, 2.2 ayojayan rathāṃstūrṇaṃ paryadhāvaṃstathāpare //
MBh, 9, 7, 6.1 śalyaṃ senāpatiṃ kṛtvā madrarājaṃ mahārathāḥ /
MBh, 9, 7, 10.1 evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ /
MBh, 9, 7, 12.2 samuddhūtārṇavākāram uddhūtarathakuñjaram //
MBh, 9, 7, 15.2 kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam /
MBh, 9, 7, 17.2 madrarājaṃ ca samare samāśritya mahāratham /
MBh, 9, 7, 21.1 rathapravaram āsthāya saindhavāśvaṃ mahārathaḥ /
MBh, 9, 7, 21.1 rathapravaram āsthāya saindhavāśvaṃ mahārathaḥ /
MBh, 9, 7, 21.2 tasya sītā mahārāja rathasthāśobhayad ratham //
MBh, 9, 7, 21.2 tasya sītā mahārāja rathasthāśobhayad ratham //
MBh, 9, 7, 22.1 sa tena saṃvṛto vīro rathenāmitrakarśanaḥ /
MBh, 9, 7, 26.2 prayayau sarvasainyena kaitavyaśca mahārathaḥ //
MBh, 9, 7, 28.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ /
MBh, 9, 7, 31.1 gautamaṃ bhīmaseno vai somakāśca mahārathāḥ /
MBh, 9, 7, 32.1 mādrīputrau tu śakunim ulūkaṃ ca mahārathau /
MBh, 9, 7, 34.2 hate bhīṣme maheṣvāse droṇe karṇe mahārathe /
MBh, 9, 7, 37.1 ekādaśa sahasrāṇi rathānāṃ bharatarṣabha /
MBh, 9, 7, 39.1 rathānāṃ ṣaṭsahasrāṇi ṣaṭsahasrāśca kuñjarāḥ /
MBh, 9, 8, 2.1 narā rathā gajaughāśca sādinaśca sahasraśaḥ /
MBh, 9, 8, 4.1 nāgair abhyāhatāḥ kecit sarathā rathino 'patan /
MBh, 9, 8, 6.1 sādinaḥ śikṣitā rājan parivārya mahārathān /
MBh, 9, 8, 7.1 dhanvinaḥ puruṣāḥ kecit saṃnivārya mahārathān /
MBh, 9, 8, 8.1 nāgaṃ rathavarāṃścānye parivārya mahārathāḥ /
MBh, 9, 8, 8.1 nāgaṃ rathavarāṃścānye parivārya mahārathāḥ /
MBh, 9, 8, 11.1 pādātān avamṛdnanto rathavāraṇavājinaḥ /
MBh, 9, 8, 14.1 vājināṃ khuraśabdena rathanemisvanena ca /
MBh, 9, 8, 29.2 śoṇitodā rathāvartā dhvajavṛkṣāsthiśarkarā //
MBh, 9, 9, 11.1 ubhau kṛtāstrau balinau rathacaryāviśāradau /
MBh, 9, 9, 16.2 rathād avātarad vīraḥ śailāgrād iva kesarī //
MBh, 9, 9, 18.1 citrasenarathaṃ prāpya citrayodhī jitaśramaḥ /
MBh, 9, 9, 20.1 citrasenaṃ viśastaṃ tu dṛṣṭvā tatra mahārathāḥ /
MBh, 9, 9, 21.1 viśastaṃ bhrātaraṃ dṛṣṭvā karṇaputrau mahārathau /
MBh, 9, 9, 23.1 tāvabhyadhāvatāṃ tīkṣṇau dvāvapyenaṃ mahāratham /
MBh, 9, 9, 24.2 anyat kārmukam ādāya ratham āruhya vīryavān /
MBh, 9, 9, 25.2 rathaṃ viśakalīkartuṃ samārabdhau viśāṃ pate //
MBh, 9, 9, 28.1 athānyaṃ ratham āsthāya dhanur ādāya cāparam /
MBh, 9, 9, 30.2 cicheda prahasan yuddhe kṣurapreṇa mahārathaḥ //
MBh, 9, 9, 36.1 satyaseno ratheṣāṃ tu nakulasya dhanustathā /
MBh, 9, 9, 37.1 sa rathe 'tirathastiṣṭhan rathaśaktiṃ parāmṛśat /
MBh, 9, 9, 37.1 sa rathe 'tirathastiṣṭhan rathaśaktiṃ parāmṛśat /
MBh, 9, 9, 39.2 sa papāta rathād bhūmau gatasattvo 'lpacetanaḥ //
MBh, 9, 9, 42.1 tato 'dhiruhya nakulaḥ sutasomasya taṃ ratham /
MBh, 9, 9, 43.2 parasparavadhe yatnaṃ cakratuḥ sumahārathau //
MBh, 9, 9, 62.3 kauravyavadhyata camūḥ pāṇḍuputrair mahārathaiḥ //
MBh, 9, 10, 3.2 nānāśastrasamāvāpe vyatiṣaktarathadvipe //
MBh, 9, 10, 32.2 smayamānaśca śanakair aśvatthāmā mahārathaḥ /
MBh, 9, 11, 25.1 tataḥ sagadam āropya madrāṇām ṛṣabhaṃ rathe /
MBh, 9, 11, 32.1 cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 11, 36.1 trisāhasrā rathā rājaṃstava putreṇa coditāḥ /
MBh, 9, 11, 45.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 9, 11, 47.2 vivyādha niśitair bāṇair hantukāmo mahāratham //
MBh, 9, 11, 52.2 drumasenaṃ catuḥṣaṣṭyā nijaghāna mahārathaḥ //
MBh, 9, 11, 56.2 pramukhe vartamānasya bhallenāpaharad rathāt //
MBh, 9, 11, 62.2 diśaḥ pracchādayāmāsa pradiśaśca mahārathaḥ //
MBh, 9, 12, 1.4 parivārya rathaiḥ śalyaṃ pīḍayāmāsur āhave //
MBh, 9, 12, 2.1 tam ekaṃ bahubhir dṛṣṭvā pīḍyamānaṃ mahārathaiḥ /
MBh, 9, 12, 6.1 sa tu śūro raṇe yattaḥ pīḍitastair mahārathaiḥ /
MBh, 9, 12, 12.1 tataḥ śalyo mahārāja nirviddhastair mahārathaiḥ /
MBh, 9, 12, 14.2 dhanuścicheda samare sajyaṃ sa sumahārathaḥ //
MBh, 9, 12, 15.1 athānyad dhanur ādāya dharmaputro mahārathaḥ /
MBh, 9, 12, 15.2 sāśvasūtadhvajarathaṃ śalyaṃ prācchādayaccharaiḥ //
MBh, 9, 12, 27.1 te vāryamāṇāḥ samare madrarājñā mahārathāḥ /
MBh, 9, 12, 30.1 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 9, 12, 31.1 sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ /
MBh, 9, 12, 33.1 tasmiṃstu nihate śūre cakrarakṣe mahārathe /
MBh, 9, 12, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 9, 12, 44.1 te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 12, 44.2 na śekustaṃ tadā yuddhe pratyudyātuṃ mahāratham //
MBh, 9, 12, 45.1 dharmarājapurogāstu bhīmasenamukhā rathāḥ /
MBh, 9, 13, 1.3 tasya cānucaraiḥ śūraistrigartānāṃ mahārathaiḥ /
MBh, 9, 13, 4.1 te 'rjunaṃ rathavaṃśena droṇaputrapurogamāḥ /
MBh, 9, 13, 4.2 ayodhayanta samare parivārya mahārathāḥ //
MBh, 9, 13, 7.1 kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho /
MBh, 9, 13, 9.1 sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ /
MBh, 9, 13, 13.2 tūṇīrāṇāṃ patākānāṃ dhvajānāṃ ca rathaiḥ saha //
MBh, 9, 13, 16.2 samadṛśyanta pārthasya rathamārgeṣu bhārata //
MBh, 9, 13, 18.2 rathānāṃ savarūthānāṃ vidhūmo 'gnir iva jvalan //
MBh, 9, 13, 19.2 vidhūmo dṛśyate rājaṃstathā pārtho mahārathaḥ //
MBh, 9, 13, 20.2 rathenātipatākena pāṇḍavaṃ pratyavārayat //
MBh, 9, 13, 27.1 vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ /
MBh, 9, 13, 27.1 vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ /
MBh, 9, 13, 28.1 hatāśve tu rathe tiṣṭhan droṇaputrastvayasmayam /
MBh, 9, 13, 34.1 sudharmā tu tato rājan bhāradvājaṃ mahāratham /
MBh, 9, 13, 35.1 tatastu suratho 'pyājau pāñcālānāṃ mahārathaḥ /
MBh, 9, 13, 35.2 rathena meghaghoṣeṇa drauṇim evābhyadhāvata //
MBh, 9, 13, 37.1 surathaṃ tu tataḥ kruddham āpatantaṃ mahāratham /
MBh, 9, 13, 41.2 āruroha rathaṃ tūrṇaṃ tam eva rathināṃ varaḥ //
MBh, 9, 14, 7.1 śikhaṇḍī kṛtavarmāṇaṃ gautamaṃ ca mahāratham /
MBh, 9, 14, 11.2 trātāraṃ nādhyagacchanta kecit tatra mahārathāḥ //
MBh, 9, 14, 17.1 tān āpatata evāśu pūrayānān rathasvanaiḥ /
MBh, 9, 14, 20.1 athānyad dhanur ādāya mādrīputro mahārathaḥ /
MBh, 9, 14, 20.2 madrarājarathaṃ tūrṇaṃ pūrayāmāsa patribhiḥ //
MBh, 9, 14, 28.1 athānyaṃ ratham āsthāya sātyakiḥ satyavikramaḥ /
MBh, 9, 14, 29.1 āpatantaṃ rathaṃ tasya śalyaḥ samitiśobhanaḥ /
MBh, 9, 14, 29.2 pratyudyayau rathenaiva matto mattam iva dvipam //
MBh, 9, 14, 33.2 abhyadravan rathaistūrṇaṃ mātulaṃ vadhakāmyayā //
MBh, 9, 14, 41.1 tatra śalyarathaṃ rājan vicarantaṃ mahāhave /
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 15, 17.2 bhāgo 'vaśiṣṭa eko 'yaṃ mama śalyo mahārathaḥ //
MBh, 9, 15, 23.2 saṃyuñjantu raṇe kṣipraṃ śāstravad rathayojakāḥ //
MBh, 9, 15, 41.1 sa chinnadhanvā tejasvī rathaśaktyā sutaṃ tava /
MBh, 9, 15, 43.1 hatasūtā hayāstasya ratham ādāya bhārata /
MBh, 9, 15, 44.1 tam abhyadhāvat trāṇārthaṃ droṇaputro mahārathaḥ /
MBh, 9, 15, 50.1 sāśvasūtadhvajarathān rathinaḥ pātayan bahūn /
MBh, 9, 15, 65.2 āropya cainaṃ svarathaṃ tvaramāṇaḥ pradudruve //
MBh, 9, 16, 4.1 tāṃstān anyānmaheṣvāsān sāśvān sarathakuñjarān /
MBh, 9, 16, 4.3 rathāṃśca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ //
MBh, 9, 16, 10.1 tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam /
MBh, 9, 16, 12.2 anyonyam ācchādayatāṃ mahārathau madrādhipaścāpi yudhiṣṭhiraśca //
MBh, 9, 16, 13.1 tatastu tūrṇaṃ samare mahārathau parasparasyāntaram īkṣamāṇau /
MBh, 9, 16, 29.1 pragṛhya khaḍgaṃ ca rathānmahātmā praskandya kuntīsutam abhyadhāvat /
MBh, 9, 16, 29.2 chittvā ratheṣāṃ nakulasya so 'tha yudhiṣṭhiraṃ bhīmabalo 'bhyadhāvat //
MBh, 9, 16, 32.1 tat karma bhīmasya samīkṣya hṛṣṭās te pāṇḍavānāṃ pravarā rathaughāḥ /
MBh, 9, 16, 36.2 sa dharmarājo nihatāśvasūte rathe tiṣṭhañ śaktim evābhikāṅkṣan //
MBh, 9, 16, 51.1 prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena /
MBh, 9, 16, 63.1 sakuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt /
MBh, 9, 16, 64.1 tasyāpakṛṣṭaśīrṣaṃ taccharīraṃ patitaṃ rathāt /
MBh, 9, 16, 75.1 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ /
MBh, 9, 16, 80.1 pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 16, 81.2 athānyaṃ ratham āsthāya hārdikyo 'pi nyavartata //
MBh, 9, 16, 82.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 9, 16, 83.2 samapovāha hārdikyaṃ svarathena yudhiṣṭhirāt //
MBh, 9, 17, 1.3 rathāḥ saptaśatā vīrā niryayur mahato balāt //
MBh, 9, 17, 5.2 madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ //
MBh, 9, 17, 6.2 pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 9, 17, 6.2 pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 9, 17, 11.1 praskandya senāṃ mahatīṃ tyaktātmāno mahārathāḥ /
MBh, 9, 17, 13.1 pāñcālānāṃ mahāvīryāḥ śikhaṇḍī ca mahārathaḥ /
MBh, 9, 17, 14.1 evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ /
MBh, 9, 17, 17.2 na cāsya śāsanaṃ kaścit tatra cakre mahārathaḥ //
MBh, 9, 17, 23.1 yāmaḥ sarve 'tra sambhūya savājirathakuñjarāḥ /
MBh, 9, 17, 31.1 rathair bhagnair yugākṣaiśca nihataiśca mahārathaiḥ /
MBh, 9, 17, 31.1 rathair bhagnair yugākṣaiśca nihataiśca mahārathaiḥ /
MBh, 9, 17, 33.1 bhagnacakrān rathān kecidavahaṃsturagā raṇe /
MBh, 9, 17, 33.2 rathārdhaṃ kecid ādāya diśo daśa vibabhramuḥ /
MBh, 9, 17, 35.2 asmān āpatataścāpi dṛṣṭvā pārthā mahārathāḥ //
MBh, 9, 18, 1.2 pātite yudhi durdharṣe madrarāje mahārathe /
MBh, 9, 18, 7.1 nirāśāśca jaye tasmin hate śalye mahārathe /
MBh, 9, 18, 8.1 aśvān anye gajān anye rathān anye mahārathāḥ /
MBh, 9, 18, 8.1 aśvān anye gajān anye rathān anye mahārathāḥ /
MBh, 9, 18, 29.1 dhanaṃjayo rathānīkam abhyavartata vīryavān /
MBh, 9, 18, 29.2 mādrīputrau ca śakuniṃ sātyakiśca mahārathaḥ //
MBh, 9, 18, 44.1 te tu kruddhā mahārāja pāṇḍavasya mahāratham /
MBh, 9, 18, 45.2 so 'vatīrya rathāt tūrṇaṃ padātiḥ samavasthitaḥ //
MBh, 9, 18, 47.1 rathāśvadvipahīnāṃstu tān bhīmo gadayā balī /
MBh, 9, 18, 52.1 yudhiṣṭhirapurogāstu sarvasainyamahārathāḥ /
MBh, 9, 18, 64.1 dhanaṃjayo rathenājāvabhyavartata vīryavān /
MBh, 9, 19, 15.2 tottrāṅkuśaiḥ preṣayāmāsa tūrṇaṃ pāñcālarājasya rathaṃ pradiśya //
MBh, 9, 19, 16.1 dṛṣṭvāpatantaṃ sahasā tu nāgaṃ dhṛṣṭadyumnaḥ svarathācchīghram eva /
MBh, 9, 19, 17.1 sa taṃ rathaṃ hemavibhūṣitāṅgaṃ sāśvaṃ sasūtaṃ sahasā vimṛdya /
MBh, 9, 19, 20.2 tenāśugair vadhyamānā rathaughāḥ pradudruvustatra tatastu sarve //
MBh, 9, 20, 2.1 tat prabhagnaṃ balaṃ dṛṣṭvā kṛtavarmā mahārathaḥ /
MBh, 9, 20, 12.1 nārācair vatsadantaiśca vṛṣṇyandhakamahārathau /
MBh, 9, 20, 22.1 tato rājanmaheṣvāsaḥ kṛtavarmā mahārathaḥ /
MBh, 9, 20, 22.2 hatāśvasūtaṃ samprekṣya rathaṃ hemapariṣkṛtam //
MBh, 9, 20, 36.2 athānyaṃ ratham āsthāya hārdikyaḥ samapadyata //
MBh, 9, 21, 1.2 putrastu te mahārāja rathastho rathināṃ varaḥ /
MBh, 9, 21, 3.2 hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ //
MBh, 9, 21, 22.2 apovāha rathenājau sahadevaḥ pratāpavān //
MBh, 9, 21, 23.1 athānyaṃ ratham āsthāya dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 21, 27.1 tau tatra samare vīrau kulaputrau mahārathau /
MBh, 9, 21, 40.1 rathanemisamudbhūtaṃ niḥśvāsaiścāpi dantinām /
MBh, 9, 21, 41.2 saṃchāditābhavad bhūmiste ca śūrā mahārathāḥ //
MBh, 9, 22, 2.1 tāṃstu yatnena mahatā saṃnivārya mahārathān /
MBh, 9, 22, 9.1 tato duryodhano rājā rathān saptaśatān raṇe /
MBh, 9, 22, 10.1 te rathā rathibhir yuktā manomārutaraṃhasaḥ /
MBh, 9, 22, 10.2 abhyadravanta saṃgrāme kaunteyasya rathaṃ prati //
MBh, 9, 22, 12.1 nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ /
MBh, 9, 22, 12.2 rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ /
MBh, 9, 22, 14.1 rathān saptaśatān hatvā kurūṇām ātatāyinām /
MBh, 9, 22, 34.2 rathānīkam ahaṃ rakṣye pāñcālasahito 'nagha //
MBh, 9, 22, 39.2 prāviśan saubalānīkam abhyatikramya tān rathān //
MBh, 9, 22, 58.1 neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ /
MBh, 9, 22, 58.2 rathān eva rathā yāntu kuñjarāḥ kuñjarān api //
MBh, 9, 22, 58.2 rathān eva rathā yāntu kuñjarāḥ kuñjarān api //
MBh, 9, 22, 60.2 prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ //
MBh, 9, 22, 84.2 sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ //
MBh, 9, 22, 86.1 rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ /
MBh, 9, 23, 2.3 apṛcchat kṣatriyāṃstatra kva nu rājā mahārathaḥ //
MBh, 9, 23, 3.2 asau tiṣṭhati kauravyo raṇamadhye mahārathaḥ //
MBh, 9, 23, 4.2 yatraite satalatrāṇā rathāstiṣṭhanti daṃśitāḥ //
MBh, 9, 23, 7.1 tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam /
MBh, 9, 23, 7.2 sarathāṃstāvakān sarvān harṣayañśakunistataḥ //
MBh, 9, 23, 9.1 jahi rājan rathānīkam aśvāḥ sarve jitā mayā /
MBh, 9, 23, 10.1 hate tasmin rathānīke pāṇḍavenābhipālite /
MBh, 9, 23, 50.2 gadāparighapanthānaṃ rathanāgamahādrumam //
MBh, 9, 23, 51.2 vyacarat tatra govindo rathenātipatākinā //
MBh, 9, 23, 53.1 tataḥ prāyād rathenājau savyasācī paraṃtapaḥ /
MBh, 9, 23, 64.1 anekarūpākṛtibhir hi bāṇair mahārathānīkam anupraviśya /
MBh, 9, 24, 4.1 hatadhuryā rathāḥ keciddhatasūtāstathāpare /
MBh, 9, 24, 8.1 bahavo 'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ /
MBh, 9, 24, 9.1 tān anye ratham āropya samāśvāsya muhūrtakam /
MBh, 9, 24, 13.1 sajjayitvā rathān kecid yathāmukhyaṃ viśāṃ pate /
MBh, 9, 24, 15.1 āgamya sahasā kecid rathaiḥ svarṇavibhūṣitaiḥ /
MBh, 9, 24, 16.1 dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 9, 24, 16.2 nākuliśca śatānīko rathānīkam ayodhayan //
MBh, 9, 24, 21.2 apākrāmaddhataratho nātidūram ariṃdamaḥ //
MBh, 9, 24, 23.1 tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ /
MBh, 9, 24, 25.2 viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ //
MBh, 9, 24, 28.3 avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ //
MBh, 9, 24, 29.1 tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham /
MBh, 9, 24, 36.1 adṛṣṭvā tu rathānīke duryodhanam ariṃdamam /
MBh, 9, 24, 37.2 manvānā nihataṃ tatra tava putraṃ mahārathāḥ /
MBh, 9, 24, 43.2 rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ //
MBh, 9, 24, 45.1 dṛṣṭvā tu tān āpatataḥ samprahṛṣṭānmahārathān /
MBh, 9, 24, 49.1 athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham /
MBh, 9, 24, 49.2 rathaiścatuḥśatair vīro māṃ cābhyadravad āhave //
MBh, 9, 24, 54.1 rathamārgāṃstataścakre bhīmaseno mahābalaḥ /
MBh, 9, 24, 55.2 apaśyanto rathānīke duryodhanam ariṃdamam /
MBh, 9, 24, 55.3 rājānaṃ mṛgayāmāsustava putraṃ mahāratham //
MBh, 9, 25, 5.1 tato bhīmo mahārāja svarathaṃ punar āsthitaḥ /
MBh, 9, 25, 8.2 śrutāntam avadhīd bhīmastava putraṃ mahārathaḥ //
MBh, 9, 25, 9.3 sa papāta rathād rājan bhūmau tūrṇaṃ mamāra ca //
MBh, 9, 25, 12.1 te hatā nyapatan bhūmau syandanebhyo mahārathāḥ /
MBh, 9, 25, 14.1 sa hataḥ prāpatad bhūmau svarathād rathināṃ varaḥ /
MBh, 9, 25, 15.3 tau śilīmukhaviddhāṅgau petatū rathasattamau //
MBh, 9, 25, 20.1 tato 'nyad dhanur ādāya bhīmaseno mahārathaḥ /
MBh, 9, 25, 28.2 papāta kāyaḥ sa rathād vasudhām anunādayan //
MBh, 9, 25, 32.1 tataḥ pañcaśatān hatvā savarūthānmahārathān /
MBh, 9, 26, 5.2 kṛpaśca kṛtavarmā ca drauṇiścaiva mahārathaḥ //
MBh, 9, 26, 15.2 rathānāṃ tu śate śiṣṭe dve eva tu janārdana /
MBh, 9, 26, 27.1 tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ /
MBh, 9, 26, 34.2 pātayitvā hayān sarvāṃstrigartānāṃ rathān yayau //
MBh, 9, 26, 35.1 tataste sahitā bhūtvā trigartānāṃ mahārathāḥ /
MBh, 9, 26, 39.2 viddhvā tān ahanat sarvān rathān rukmavibhūṣitān //
MBh, 9, 26, 45.1 suśarmāṇaṃ raṇe hatvā putrān asya mahārathān /
MBh, 9, 26, 46.2 abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ //
MBh, 9, 26, 52.1 tathaiva tāvakā rājan pāṇḍaveyānmahārathān /
MBh, 9, 27, 30.1 sa jagāma rathād bhūmiṃ sahadevena pātitaḥ /
MBh, 9, 27, 44.2 rathena kāñcanāṅgena sahadevaḥ samabhyayāt /
MBh, 9, 27, 61.2 bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ //
MBh, 9, 27, 62.1 tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ /
MBh, 9, 28, 6.2 hataśeṣān samānīya kruddho rathaśatān vibho //
MBh, 9, 28, 21.2 rathānāṃ dve sahasre tu sapta nāgaśatāni ca /
MBh, 9, 28, 31.2 rathe śvetahaye tiṣṭhann arjuno bahvaśobhata //
MBh, 9, 28, 32.1 subalasya hate putre savājirathakuñjare /
MBh, 9, 28, 33.2 nānyo mahāratho rājañ jīvamāno vyadṛśyata //
MBh, 9, 28, 36.1 dhṛṣṭadyumnavacaḥ śrutvā śiner naptā mahārathaḥ /
MBh, 9, 28, 46.1 trayaḥ kila rathāḥ śiṣṭāstāvakānāṃ narādhipa /
MBh, 9, 28, 53.1 tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān /
MBh, 9, 28, 60.1 te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ /
MBh, 9, 28, 61.1 te tu māṃ ratham āropya kṛpasya supariṣkṛtam /
MBh, 9, 28, 61.2 senāniveśam ājagmur hataśeṣāstrayo rathāḥ //
MBh, 9, 28, 81.1 tataḥ sa ratham āsthāya drutam aśvān acodayat /
MBh, 9, 29, 3.3 vidrute śibire śūnye bhṛśodvignāstrayo rathāḥ //
MBh, 9, 29, 26.1 tāṃstathā samudīkṣyātha kauravāṇāṃ mahārathān /
MBh, 9, 29, 49.1 teṣām āśu prayātānāṃ rathānāṃ tatra veginām /
MBh, 9, 29, 58.1 mahatā śaṅkhanādena rathanemisvanena ca /
MBh, 9, 29, 59.1 yaudhiṣṭhirasya sainyasya śrutvā śabdaṃ mahārathāḥ /
MBh, 9, 29, 62.2 jagmur dūraṃ mahārāja kṛpaprabhṛtayo rathāḥ //
MBh, 9, 29, 66.1 ityevaṃ cintayantaste rathebhyo 'śvān vimucya ha /
MBh, 9, 29, 66.2 tatrāsāṃcakrire rājan kṛpaprabhṛtayo rathāḥ //
MBh, 9, 30, 1.2 tatasteṣvapayāteṣu ratheṣu triṣu pāṇḍavāḥ /
MBh, 9, 30, 34.2 taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha //
MBh, 9, 30, 36.1 arathaścāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ /
MBh, 9, 31, 9.1 yūyaṃ sasuhṛdaḥ pārthāḥ sarve sarathavāhanāḥ /
MBh, 9, 31, 10.1 āttaśastrai rathagatair bahubhiḥ parivāritaḥ /
MBh, 9, 31, 17.1 adya vaḥ sarathān sāśvān aśastro viratho 'pi san /
MBh, 9, 31, 28.1 vṛttāni rathayuddhāni vicitrāṇi pade pade /
MBh, 9, 31, 51.3 yadābhimanyuṃ bahavo jaghnur yudhi mahārathāḥ //
MBh, 9, 33, 16.2 nyaviśat paramaprītaḥ pūjyamāno mahārathaiḥ //
MBh, 9, 34, 16.2 kuñjarāṃśca rathāṃścaiva kharoṣṭraṃ vāhanāni ca /
MBh, 9, 34, 19.2 rathair gajaistathāśvaiśca preṣyaiśca bharatarṣabha /
MBh, 9, 40, 28.2 vājinaḥ kuñjarāṃścaiva rathāṃścāśvatarīyutān //
MBh, 9, 53, 23.3 hato vaikartanaḥ karṇaḥ putrāścāsya mahārathāḥ //
MBh, 9, 53, 36.2 hayair yuktaṃ rathaṃ śubhram ātiṣṭhata paraṃtapaḥ //
MBh, 9, 53, 37.1 sa śīghragāminā tena rathena yadupuṃgavaḥ /
MBh, 9, 54, 31.2 lohitāṅgāviva kruddhau pratapantau mahārathau //
MBh, 9, 56, 62.1 sa pārthivo nityam amarṣitastadā mahārathaḥ śikṣitavat paribhraman /
MBh, 9, 58, 22.1 tavāparādhād asmābhir bhrātaraste mahārathāḥ /
MBh, 9, 59, 26.1 ityuktvā ratham āsthāya rauhiṇeyaḥ pratāpavān /
MBh, 9, 60, 22.1 ratheṣvārohata kṣipraṃ gacchāmo vasudhādhipāḥ /
MBh, 9, 60, 56.1 naiṣa śakyo 'tiśīghrāstraste ca sarve mahārathāḥ /
MBh, 9, 60, 62.2 sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ //
MBh, 9, 61, 7.2 avaterur mahārāja rathebhyo rathasattamāḥ //
MBh, 9, 61, 7.2 avaterur mahārāja rathebhyo rathasattamāḥ //
MBh, 9, 61, 11.2 avārohata medhāvī rathād gāṇḍīvadhanvanaḥ //
MBh, 9, 61, 13.1 sa dagdho droṇakarṇābhyāṃ divyair astrair mahārathaḥ /
MBh, 9, 61, 14.2 bhasmībhūto 'patad bhūmau ratho gāṇḍīvadhanvanaḥ //
MBh, 9, 61, 16.2 govinda kasmād bhagavan ratho dagdho 'yam agninā //
MBh, 9, 61, 37.3 dārukaṃ ratham āropya yena rājāmbikāsutaḥ //
MBh, 9, 62, 29.2 āmantrya dārukaṃ prāha rathaḥ sajjo vidhīyatām //
MBh, 9, 62, 30.2 nyavedayad rathaṃ sajjaṃ keśavāya mahātmane //
MBh, 9, 62, 31.1 taṃ rathaṃ yādavaśreṣṭhaḥ samāruhya paraṃtapaḥ /
MBh, 9, 62, 33.1 praviśya nagaraṃ vīro rathaghoṣeṇa nādayan /
MBh, 9, 62, 33.2 vidito dhṛtarāṣṭrasya so 'vatīrya rathottamāt //
MBh, 9, 64, 1.3 hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ //
MBh, 9, 64, 11.2 moham abhyāgaman sarve kṛpaprabhṛtayo rathāḥ //
MBh, 9, 64, 12.1 avatīrya rathebhyas tu prādravan rājasaṃnidhau /
MBh, 9, 64, 16.1 duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham /
MBh, 10, 1, 22.1 upetya tu tadā rājannyagrodhaṃ te mahārathāḥ /
MBh, 10, 1, 23.1 te 'vatīrya rathebhyastu vipramucya ca vājinaḥ /
MBh, 10, 1, 31.1 tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau /
MBh, 10, 1, 62.2 rathanemisvanāścaiva śrūyante lomaharṣaṇāḥ //
MBh, 10, 4, 3.2 parān abhimukhaṃ yāntaṃ rathāvāsthāya daṃśitau //
MBh, 10, 4, 12.3 rathinaṃ tvarayā yāntaṃ rathāvāsthāya daṃśitau //
MBh, 10, 5, 9.2 tathaiva nyastaśastrāṇāṃ vimuktarathavājinām //
MBh, 10, 5, 18.1 karṇaśca patite cakre rathasya rathināṃ varaḥ /
MBh, 10, 5, 22.1 ekākī bahubhistatra parivārya mahārathaiḥ /
MBh, 10, 5, 35.2 samāsthāya pratīkṣetāṃ rathavaryau paraṃtapau //
MBh, 10, 5, 36.1 ityuktvā ratham āsthāya prāyād abhimukhaḥ parān /
MBh, 10, 5, 38.2 dvāradeśaṃ tu samprāpya drauṇistasthau rathottame //
MBh, 10, 6, 2.2 kṛtavarmāṇam āmantrya kṛpaṃ ca sa mahāratham /
MBh, 10, 6, 12.2 rathaśaktiṃ mumocāsmai dīptām agniśikhām iva //
MBh, 10, 6, 13.1 sā tadāhatya dīptāgrā rathaśaktir aśīryata /
MBh, 10, 8, 1.2 tathā prayāte śibiraṃ droṇaputre mahārathe /
MBh, 10, 8, 2.2 asahyam iti vā matvā na nivṛttau mahārathau //
MBh, 10, 8, 6.1 aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau /
MBh, 10, 8, 15.2 abhyajānad ameyātmā droṇaputraṃ mahāratham //
MBh, 10, 8, 24.2 adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam //
MBh, 10, 8, 25.2 rathena śibiraṃ prāyājjighāṃsur dviṣato balī //
MBh, 10, 8, 26.1 apakrānte tatastasmin droṇaputre mahārathe /
MBh, 10, 8, 30.2 hatvā pāñcālarājaṃ yo ratham āruhya tiṣṭhati //
MBh, 10, 8, 36.2 saṃsuptān eva rājendra tatra tatra mahārathān /
MBh, 10, 8, 45.1 tena śabdena vitrastā dhanurhastā mahārathāḥ /
MBh, 10, 8, 53.1 nākulistu śatānīko rathacakreṇa vīryavān /
MBh, 10, 8, 77.1 tato rathaṃ punar drauṇir āsthito bhīmanisvanam /
MBh, 10, 8, 114.1 yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe /
MBh, 10, 8, 144.2 prāg eva sumahat karma drauṇir etanmahārathaḥ /
MBh, 10, 8, 148.3 diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ //
MBh, 10, 9, 2.2 tato rathebhyaḥ praskandya parivavrustavātmajam //
MBh, 10, 9, 7.1 taistribhiḥ śoṇitādigdhair niḥśvasadbhir mahārathaiḥ /
MBh, 10, 9, 34.1 dhig astu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham /
MBh, 10, 9, 42.1 gatvaitāṃstu mahārāja sametya tvaṃ mahārathān /
MBh, 10, 9, 44.1 pariṣvajethā rājānaṃ bāhlikaṃ sumahāratham /
MBh, 10, 9, 56.2 punaḥ punaḥ prekṣamāṇāḥ svakān āruruhū rathān //
MBh, 10, 10, 17.1 rathahradaṃ śaravarṣormimantaṃ ratnācitaṃ vāhanarājiyuktam /
MBh, 10, 10, 27.2 yayau rathenālayam āśu devyāḥ pāñcālarājasya ca yatra dārāḥ //
MBh, 10, 11, 4.1 tatastasmin kṣaṇe kālye rathenādityavarcasā /
MBh, 10, 11, 27.1 sa kāñcanavicitrāṅgam āruroha mahāratham /
MBh, 10, 11, 30.1 śibirāt svād gṛhītvā sa rathasya padam acyutaḥ /
MBh, 10, 11, 30.2 droṇaputrarathasyāśu yayau mārgeṇa vīryavān //
MBh, 10, 12, 33.1 dvārakāvāsibhiścānyair vṛṣṇyandhakamahārathaiḥ /
MBh, 10, 13, 1.3 sarvāyudhavaropetam āruroha mahāratham /
MBh, 10, 13, 2.1 ādityodayavarṇasya dhuraṃ rathavarasya tu /
MBh, 10, 13, 3.2 ucchriteva rathe māyā dhvajayaṣṭir adṛśyata //
MBh, 10, 13, 6.2 rathasthaṃ śārṅgadhanvānam aśvināviva vāsavam //
MBh, 10, 13, 11.2 nāśaknuvan vārayituṃ sametyāpi mahārathāḥ //
MBh, 10, 13, 16.2 bhrātarau pṛṣṭhataścāsya janārdanarathe sthitau /
MBh, 10, 14, 4.2 avātarad rathāt tūrṇaṃ pragṛhya saśaraṃ dhanuḥ //
MBh, 10, 14, 16.2 nānāśastravidaḥ pūrve ye 'pyatītā mahārathāḥ /
MBh, 10, 16, 23.1 avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ /
MBh, 10, 16, 23.1 avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ /
MBh, 10, 17, 1.2 hateṣu sarvasainyeṣu sauptike tai rathaistribhiḥ /
MBh, 10, 17, 2.2 drauṇinā nihatāḥ sarve mama putrā mahārathāḥ //
MBh, 10, 18, 25.1 tatas te nihatāḥ sarve tava putrā mahārathāḥ /
MBh, 11, 7, 13.1 rathaṃ śarīraṃ bhūtānāṃ sattvam āhustu sārathim /
MBh, 11, 7, 15.2 yāmyam āhū rathaṃ hyenaṃ muhyante yena durbudhāḥ //
MBh, 11, 7, 20.1 śīlaraśmisamāyukte sthito yo mānase rathe /
MBh, 11, 10, 1.2 krośamātraṃ tato gatvā dadṛśustānmahārathān /
MBh, 11, 10, 4.1 duryodhanabalānmuktā vayam eva trayo rathāḥ /
MBh, 11, 10, 20.1 apakramya tu te rājan sarva eva mahārathāḥ /
MBh, 11, 16, 6.1 gajāśvarathayodhānām āvṛtaṃ rudhirāvilaiḥ /
MBh, 11, 17, 17.1 eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ /
MBh, 11, 20, 16.1 kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ /
MBh, 11, 20, 17.2 ratharṣabhāṇāṃ sarveṣāṃ katham āsīt tadā manaḥ //
MBh, 11, 21, 1.2 eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ /
MBh, 11, 21, 3.1 amarṣī dīrgharoṣaśca maheṣvāso mahārathaḥ /
MBh, 11, 21, 4.1 yaṃ sma pāṇḍavasaṃtrāsānmama putrā mahārathāḥ /
MBh, 11, 23, 2.2 sa eṣa nihataḥ śete madrarājo mahārathaḥ //
MBh, 11, 23, 3.1 yena saṃgṛhṇatā tāta ratham ādhirather yudhi /
MBh, 11, 23, 9.1 śalyaṃ śaraṇadaṃ śūraṃ paśyainaṃ rathasattamam /
MBh, 11, 25, 14.1 taptakāñcanavarmāṇastāmradhvajarathasrajaḥ /
MBh, 11, 25, 20.1 eṣa cedipatiḥ śūro dhṛṣṭaketur mahārathaḥ /
MBh, 11, 25, 29.1 duryodhanād droṇasutāt saindhavācca mahārathāt /
MBh, 11, 26, 29.2 rathāṃśca mṛditāṃstatra nānāpraharaṇāni ca //
MBh, 11, 26, 36.2 kekayāṃśca maheṣvāsāṃstrigartāṃśca mahārathān //
MBh, 11, 27, 7.1 yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ /
MBh, 12, 4, 4.2 rathena kāñcanāṅgena karṇena sahito yayau //
MBh, 12, 4, 13.2 ratham āropya tāṃ kanyām ājuhāva narādhipān //
MBh, 12, 4, 15.2 saṃnahyatāṃ tanutrāṇi rathān yojayatām api //
MBh, 12, 4, 18.2 kāṃścid udvahato bāṇān rathaśaktigadāstathā //
MBh, 12, 5, 12.1 bhīṣmāvamānāt saṃkhyāyāṃ rathānām ardhakīrtanāt /
MBh, 12, 7, 1.3 śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham //
MBh, 12, 9, 32.1 evaṃ saṃsāracakre 'smin vyāviddhe rathacakravat /
MBh, 12, 14, 10.1 virathāṃśca rathān kṛtvā nihatya ca mahāgajān /
MBh, 12, 14, 10.2 saṃstīrya ca rathair bhūmiṃ sasādibhir ariṃdamāḥ //
MBh, 12, 14, 19.2 hastyaśvarathasampannaṃ tribhir aṅgair mahattaram //
MBh, 12, 25, 3.1 tān ime bharataśreṣṭha prāpnuvantu mahārathāḥ /
MBh, 12, 25, 26.2 ratho vedī kāmago yuddham agniś cāturhotraṃ caturo vājimukhyāḥ //
MBh, 12, 27, 7.1 prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ /
MBh, 12, 27, 9.2 kanyārtham āhvayad vīro rathenaikena saṃyuge //
MBh, 12, 29, 36.1 mahatā rathaghoṣeṇa pṛthivīm anunādayan /
MBh, 12, 29, 36.2 ekacchatrāṃ mahīṃ cakre jaitreṇaikarathena yaḥ //
MBh, 12, 29, 59.1 sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ /
MBh, 12, 29, 59.1 sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ /
MBh, 12, 29, 59.2 rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ //
MBh, 12, 29, 59.2 rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ //
MBh, 12, 29, 100.2 kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ //
MBh, 12, 29, 101.1 rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ /
MBh, 12, 29, 101.1 rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ /
MBh, 12, 38, 32.1 tato rathaṃ navaṃ śubhraṃ kambalājinasaṃvṛtam /
MBh, 12, 38, 33.2 āruroha yathā devaḥ somo 'mṛtamayaṃ ratham //
MBh, 12, 38, 37.1 te pañca ratham āsthāya bhrātaraḥ samalaṃkṛtāḥ /
MBh, 12, 38, 38.1 āsthāya tu rathaṃ śubhraṃ yuktam aśvair mahājavaiḥ /
MBh, 12, 38, 39.1 rathaṃ hemamayaṃ śubhraṃ sainyasugrīvayojitam /
MBh, 12, 38, 42.1 tato rathāśca bahulā nāgāśca samalaṃkṛtāḥ /
MBh, 12, 39, 13.2 śrutvā vijayasaṃyuktaṃ rathāt paścād avātarat //
MBh, 12, 46, 31.2 pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti //
MBh, 12, 46, 32.2 dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ityuta //
MBh, 12, 46, 33.1 sa sātyaker āśu vaco niśamya rathottamaṃ kāñcanabhūṣitāṅgam /
MBh, 12, 47, 69.1 keśavaḥ sātyakiścaiva rathenaikena jagmatuḥ /
MBh, 12, 47, 70.1 bhīmaseno yamau cobhau ratham ekaṃ samāsthitau /
MBh, 12, 47, 70.2 kṛpo yuyutsuḥ sūtaśca saṃjayaścāparaṃ ratham //
MBh, 12, 47, 71.1 te rathair nagarākāraiḥ prayātāḥ puruṣarṣabhāḥ /
MBh, 12, 48, 2.1 rathaiste nagarākāraiḥ patākādhvajaśobhitaiḥ /
MBh, 12, 48, 6.2 paśyantaste kurukṣetraṃ yayur āśu mahārathāḥ //
MBh, 12, 49, 80.3 rathena tenāśu yayau yathārko viśan prabhābhir bhagavāṃstrilokam //
MBh, 12, 50, 24.2 mahārathaṃ tvatsadṛśaṃ na kaṃcid anuśuśruma //
MBh, 12, 50, 25.2 śakta ekarathenaiva vijetuṃ nātra saṃśayaḥ //
MBh, 12, 52, 30.2 pradakṣiṇam upāvṛtya rathān āruruhuḥ śubhān //
MBh, 12, 52, 31.1 tato rathaiḥ kāñcanadantakūbarair mahīdharābhaiḥ samadaiśca dantibhiḥ /
MBh, 12, 52, 32.1 yayau rathānāṃ purato hi sā camūs tathaiva paścād atimātrasāriṇī /
MBh, 12, 53, 12.1 yukto rathavaro rājan vāsudevasya dhīmataḥ /
MBh, 12, 53, 14.2 yujyatāṃ me rathavaraḥ phalgunāpratimadyute /
MBh, 12, 53, 17.3 yuktaṃ rathavaraṃ tasmā ācacakṣe nararṣabha //
MBh, 12, 53, 19.2 śaineyasahito dhīmān ratham evānvapadyata //
MBh, 12, 53, 20.1 rathasthāḥ saṃvidaṃ kṛtvā sukhāṃ pṛṣṭvā ca śarvarīm /
MBh, 12, 53, 20.2 meghaghoṣai rathavaraiḥ prayayuste mahārathāḥ //
MBh, 12, 53, 20.2 meghaghoṣai rathavaraiḥ prayayuste mahārathāḥ //
MBh, 12, 53, 25.1 tato 'vatīrya govindo rathāt sa ca yudhiṣṭhiraḥ /
MBh, 12, 56, 54.1 hayaṃ vā dantinaṃ vāpi rathaṃ nṛpatisaṃmatam /
MBh, 12, 58, 29.2 pradakṣiṇīkṛtya mahānadīsutaṃ tato rathān āruruhur mudā yutāḥ //
MBh, 12, 59, 1.3 yayuste nagarākārai rathaiḥ pāṇḍavayādavāḥ //
MBh, 12, 59, 41.1 rathā nāgā hayāścaiva pādātāścaiva pāṇḍava /
MBh, 12, 59, 45.1 kalpanā vividhāścāpi nṛnāgarathavājinām /
MBh, 12, 59, 124.1 hayā rathāśca nāgāśca koṭiśaḥ puruṣāstathā /
MBh, 12, 87, 6.2 dṛḍhaprākāraparikhaṃ hastyaśvarathasaṃkulam //
MBh, 12, 99, 31.2 aśvanāgarathaiścaiva saṃbhinnaiḥ kṛtasaṃkramā //
MBh, 12, 100, 9.1 gajānāṃ rathino madhye rathānām anu sādinaḥ /
MBh, 12, 101, 19.1 samā nirudakākāśā rathabhūmiḥ praśasyate /
MBh, 12, 101, 21.2 rathāśvabahulā senā sudineṣu praśasyate //
MBh, 12, 104, 37.1 yadā syānmahatī senā hayanāgarathākulā /
MBh, 12, 118, 26.1 arthamānavivṛddhāśca rathacaryāviśāradāḥ /
MBh, 12, 121, 43.1 hastino 'śvā rathāḥ pattir nāvo viṣṭistathaiva ca /
MBh, 12, 138, 4.1 rājā śatruṃtapo nāma sauvīrāṇāṃ mahārathaḥ /
MBh, 12, 164, 4.1 bhagīratharathākrāntān deśān gaṅgāniṣevitān /
MBh, 12, 173, 5.2 rathena pātayāmāsa śrīmān dṛptastapasvinam //
MBh, 12, 221, 87.2 rathena haryaśvayujā surarṣabhaḥ sadaḥ surāṇām abhisatkṛto yayau //
MBh, 12, 228, 11.2 jīvayukto ratho divyo brahmaloke virājate //
MBh, 12, 228, 12.1 atha saṃtvaramāṇasya ratham etaṃ yuyukṣataḥ /
MBh, 12, 240, 11.2 anvarthāḥ sampravartante rathanemim arā iva //
MBh, 12, 272, 7.2 rathenendraḥ prayāto vai sārdhaṃ suragaṇaiḥ purā /
MBh, 12, 272, 44.1 rathasthasya hi śakrasya yuddhakāle mahātmanaḥ /
MBh, 12, 273, 5.1 tatastaṃ ratham āsthāya devāpyāyitam āhave /
MBh, 12, 280, 1.2 manoratharathaṃ prāpya indriyārthahayaṃ naraḥ /
MBh, 12, 312, 23.1 hastyaśvarathasaṃkīrṇaṃ naranārīsamākulam /
MBh, 12, 318, 42.1 sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ /
MBh, 12, 345, 8.2 ārya sūryarathaṃ voḍhuṃ gato 'sau māsacārikaḥ /
MBh, 12, 350, 1.2 vivasvato gacchati paryayeṇa voḍhuṃ bhavāṃstaṃ ratham ekacakram /
MBh, 12, 350, 14.2 anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ //
MBh, 13, 2, 88.2 śuklānāṃ tu sahasreṇa vājināṃ ratham uttamam /
MBh, 13, 17, 119.1 akṣaśca rathayogī ca sarvayogī mahābalaḥ /
MBh, 13, 28, 8.2 prāyād gardabhayuktena rathenehāśugāminā //
MBh, 13, 28, 13.2 avatīrya rathāt tūrṇaṃ rāsabhīṃ pratyabhāṣata //
MBh, 13, 31, 12.1 taṃ tu hatvā naravaraṃ hehayāste mahārathāḥ /
MBh, 13, 31, 35.1 sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī /
MBh, 13, 31, 36.1 vaitahavyāstu saṃśrutya rathaghoṣaṃ samuddhatam /
MBh, 13, 31, 36.2 niryayur nagarākārai rathaiḥ pararathārujaiḥ //
MBh, 13, 31, 36.2 niryayur nagarākārai rathaiḥ pararathārujaiḥ //
MBh, 13, 31, 38.1 astraiśca vividhākārai rathaughaiśca yudhiṣṭhira /
MBh, 13, 34, 3.2 mahārathaśca rājanya eṣṭavyaḥ śatrutāpanaḥ //
MBh, 13, 53, 26.2 sabhāryo māṃ rathenāśu vaha yatra bravīmyaham //
MBh, 13, 53, 27.2 krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ //
MBh, 13, 53, 27.2 krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ //
MBh, 13, 53, 29.1 sajjīkuru rathaṃ kṣipraṃ yaste sāṃgrāmiko mataḥ /
MBh, 13, 53, 31.1 tataḥ sa taṃ tathetyuktvā kalpayitvā mahāratham /
MBh, 13, 53, 33.1 bhagavan kva ratho yātu bravītu bhṛgunandanaḥ /
MBh, 13, 53, 33.2 yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ //
MBh, 13, 53, 42.2 kathaṃcid ūhatur vīrau daṃpatī taṃ rathottamam //
MBh, 13, 53, 47.1 śrāntāvapi hi kṛcchreṇa ratham etaṃ samūhatuḥ /
MBh, 13, 53, 50.1 avatīrya rathaśreṣṭhād daṃpatī tau mumoca ha /
MBh, 13, 54, 29.2 brāhmaṇyasya prabhāvāddhi rathe yuktau svadhuryavat //
MBh, 13, 55, 5.3 niryāṇaṃ ca rathenāśu sahasā yat kṛtaṃ tvayā //
MBh, 13, 55, 22.1 tato 'haṃ ratham āruhya tvām avocaṃ narādhipa /
MBh, 13, 63, 16.1 haste hastirathaṃ dattvā caturyuktam upoṣitaḥ /
MBh, 13, 63, 34.1 ratham aśvasamāyuktaṃ dattvāśvinyāṃ narottamaḥ /
MBh, 13, 63, 34.2 hastyaśvarathasampanne varcasvī jāyate kule //
MBh, 13, 86, 24.1 sudhanvā śakaṭaṃ caiva rathaṃ cāmitakūbaram /
MBh, 13, 102, 23.1 adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ /
MBh, 13, 106, 20.2 rathānāṃ kāñcanāṅgānāṃ sahasrāṇyadadaṃ daśa /
MBh, 13, 107, 138.2 hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha /
MBh, 13, 110, 78.1 rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so 'nugamyate /
MBh, 13, 110, 100.2 rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so 'nugamyate //
MBh, 13, 137, 11.1 tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ /
MBh, 13, 143, 24.2 trivandhurastasya rathastricakras trivṛcchirāścaturasraśca tasya //
MBh, 13, 144, 24.1 muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat /
MBh, 13, 144, 24.2 tam āruhya rathaṃ caiva niryayau sa gṛhānmama //
MBh, 13, 144, 25.1 agnivarṇo jvalan dhīmān sa dvijo rathadhuryavat /
MBh, 13, 144, 28.2 ko hyenaṃ ratham āsthāya jīved anyaḥ pumān iha //
MBh, 13, 144, 31.1 tataḥ paramasaṃkruddho rathāt praskandya sa dvijaḥ /
MBh, 13, 145, 28.1 devān rathavaraṃ kṛtvā viniyujya ca sarvaśaḥ /
MBh, 13, 153, 15.2 tato rathād avārohad bhrātṛbhiḥ saha dharmarāṭ //
MBh, 13, 154, 23.2 vijityaikarathenājau kanyās tā yo jahāra ha //
MBh, 14, 10, 19.2 tato devaiḥ sahito devarājo rathe yuktvā tān harīn vājimukhyān /
MBh, 14, 19, 50.2 tadāpi hi rathasthastvaṃ śrutavān etad eva hi //
MBh, 14, 29, 13.1 rāmo 'pi dhanur ādāya ratham āruhya satvaraḥ /
MBh, 14, 49, 22.1 tam eva ca yathādhvānaṃ rathenehāśugāminā /
MBh, 14, 49, 23.2 rathena rathinaṃ paśyet kliśyamānam acetanam //
MBh, 14, 49, 24.1 yāvad rathapathastāvad rathena sa tu gacchati /
MBh, 14, 49, 24.1 yāvad rathapathastāvad rathena sa tu gacchati /
MBh, 14, 49, 24.2 kṣīṇe rathapathe prājño ratham utsṛjya gacchati //
MBh, 14, 49, 24.2 kṣīṇe rathapathe prājño ratham utsṛjya gacchati //
MBh, 14, 49, 30.2 tathaiva ratham āruhya nāpsu caryā vidhīyate //
MBh, 14, 50, 4.1 mahābhūtasamāyuktaṃ buddhisaṃyamanaṃ ratham /
MBh, 14, 50, 5.2 buddhisaṃyamano nityaṃ mahān brahmamayo rathaḥ //
MBh, 14, 50, 6.1 evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham /
MBh, 14, 51, 4.1 tatastau ratham āsthāya prayātau kṛṣṇapāṇḍavau /
MBh, 14, 51, 5.1 rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ /
MBh, 14, 51, 52.2 viniryayau nāgapurād gadāgrajo rathena divyena caturyujā hariḥ //
MBh, 14, 51, 53.1 rathaṃ subhadrām adhiropya bhāminīṃ yudhiṣṭhirasyānumate janārdanaḥ /
MBh, 14, 52, 5.1 vāyur vegena mahatā rathasya purato vavau /
MBh, 14, 57, 27.1 rathena hariyuktena taṃ deśam upajagmivān /
MBh, 14, 60, 29.1 abhimanyo kuśalino mātulāste mahārathāḥ /
MBh, 14, 63, 1.3 rathaghoṣeṇa mahatā pūrayanto vasuṃdharām //
MBh, 14, 64, 16.2 śakaṭāni rathāścaiva tāvad eva kareṇavaḥ /
MBh, 14, 72, 22.2 śanaistadā pariyayau śvetāśvaśca mahārathaḥ //
MBh, 14, 73, 1.3 mahārathasamājñātair hatānāṃ putranaptṛbhiḥ //
MBh, 14, 73, 10.1 tataste rathaghoṣeṇa khuranemisvanena ca /
MBh, 14, 73, 16.1 ketuvarmaṇyabhihate dhṛtavarmā mahārathaḥ /
MBh, 14, 73, 16.2 rathenāśu samāvṛtya śarair jiṣṇum avākirat //
MBh, 14, 73, 31.1 te bhagnamanasaḥ sarve traigartakamahārathāḥ /
MBh, 14, 74, 7.2 dodhūyatā cāmareṇa śvetena ca mahārathaḥ //
MBh, 14, 74, 8.1 tataḥ pārthaṃ samāsādya pāṇḍavānāṃ mahāratham /
MBh, 14, 75, 9.2 āsasāda drutaṃ rājan kauravāṇāṃ mahāratham //
MBh, 14, 76, 8.2 sarve yuyudhire vīrā rathasthāstaṃ padātinam //
MBh, 14, 76, 10.1 tato rathasahasreṇa hayānām ayutena ca /
MBh, 14, 76, 22.2 saindhavā mumucustūrṇaṃ gatasattve mahārathe //
MBh, 14, 77, 22.3 surathasya sutaṃ vīraṃ rathenānāgasaṃ tadā //
MBh, 14, 78, 14.2 tūṇīraśatasaṃbādham āruroha mahāratham //
MBh, 14, 78, 18.2 putraṃ rathasthaṃ bhūmiṣṭhaḥ saṃnyavārayad āhave //
MBh, 14, 78, 28.2 suvarṇatālapratimaṃ kṣureṇāpāharad rathāt //
MBh, 14, 78, 30.1 sa rathād avatīryāśu rājā paramakopanaḥ /
MBh, 14, 83, 13.1 dhvaje patākādaṇḍeṣu rathayantre hayeṣu ca /
MBh, 14, 83, 13.2 anyeṣu ca rathāṅgeṣu na śarīre na sārathau //
MBh, 14, 85, 1.2 śakunestu suto vīro gāndhārāṇāṃ mahārathaḥ /
MBh, 14, 85, 1.4 hastyaśvarathapūrṇena patākādhvajamālinā //
MBh, 14, 90, 7.2 dhanaṃ cāsmai dadur bhūri prīyamāṇā mahārathāḥ //
MBh, 14, 90, 9.2 rathaṃ hemapariṣkāraṃ divyāśvayujam uttamam //
MBh, 15, 6, 19.1 saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham /
MBh, 15, 12, 14.1 sthūṇāśmānaṃ vājirathapradhānāṃ dhvajadrumaiḥ saṃvṛtakūlarodhasam /
MBh, 15, 16, 7.2 pṛthivī nihatā sarvā sahayā sarathadvipā //
MBh, 15, 16, 22.1 adharmiṣṭhān api sataḥ kuntīputrā mahārathāḥ /
MBh, 15, 22, 5.1 kṛpaṃ nivartayāmāsa yuyutsuṃ ca mahāratham /
MBh, 15, 29, 19.1 niryātayata me senāṃ prabhūtarathakuñjarām /
MBh, 15, 30, 3.2 rathaiśca nagarākāraiḥ pradīptajvalanopamaiḥ //
MBh, 15, 30, 8.2 rathānīkena mahatā niryayau kurunandanaḥ //
MBh, 15, 30, 11.1 arjunaśca mahātejā rathenādityavarcasā /
MBh, 15, 32, 14.2 bhāryābhimanyor nihato raṇe yo droṇādibhistair viratho rathasthaiḥ //
MBh, 15, 37, 13.1 ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ /
MBh, 15, 39, 13.1 yaśca pāṇḍavadāyādo hataḥ ṣaḍbhir mahārathaiḥ /
MBh, 15, 40, 9.1 karṇaduryodhanau cobhau śakuniśca mahārathaḥ /
MBh, 15, 40, 9.2 duḥśāsanādayaścaiva dhārtarāṣṭrā mahārathāḥ //
MBh, 15, 41, 13.2 sarathāḥ sadhvajāścaiva svāni sthānāni bhejire //
MBh, 16, 2, 1.3 paśyato vāsudevasya bhojāścaiva mahārathāḥ //
MBh, 16, 4, 4.1 yuktaṃ rathaṃ divyam ādityavarṇaṃ hayāharan paśyato dārukasya /
MBh, 16, 4, 6.1 tato jigamiṣantaste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 4, 12.1 tataḥ kālaparītāste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 5, 3.2 ityevam uktaḥ sa yayau rathena kurūṃstadā dāruko naṣṭacetāḥ //
MBh, 16, 6, 1.2 dāruko 'pi kurūn gatvā dṛṣṭvā pārthānmahārathān /
MBh, 16, 6, 8.1 tāṃ sa vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām /
MBh, 16, 6, 8.2 vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām //
MBh, 16, 8, 7.2 praviveśārjunaḥ śūraḥ śocamāno mahārathān //
MBh, 16, 8, 32.2 saptame divase prāyād ratham āruhya satvaraḥ /
MBh, 16, 8, 32.3 aśvayuktai rathaiścāpi gokharoṣṭrayutair api //
MBh, 16, 8, 55.1 vṛṣṇiyodhāśca te sarve gajāśvarathayāyinaḥ /
MBh, 16, 9, 20.1 yaḥ sa yāti purastān me rathasya sumahādyutiḥ /
MBh, 16, 9, 25.2 brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ /
MBh, 16, 9, 28.1 rathasya purato yāti yaḥ sa cakragadādharaḥ /
MBh, 17, 1, 12.1 dadau ratnāni vāsāṃsi grāmān aśvān rathān api /
MBh, 17, 3, 1.3 rathenopayayau pārtham ārohetyabravīcca tam //
MBh, 17, 3, 20.1 ayaṃ śvā bhakta ity eva tyakto devarathastvayā /
MBh, 17, 3, 22.2 devā devarṣayaścaiva ratham āropya pāṇḍavam //
MBh, 17, 3, 24.1 sa taṃ rathaṃ samāsthāya rājā kurukulodvahaḥ /
MBh, 18, 1, 21.1 yatkṛte pṛthivī naṣṭā sahayā sarathadvipā /
MBh, 18, 2, 2.1 juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ /
MBh, 18, 2, 3.1 kva te mahārathāḥ sarve śārdūlasamavikramāḥ /
MBh, 18, 2, 4.1 yadi lokān imān prāptāste ca sarve mahārathāḥ /
MBh, 18, 4, 14.2 gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān /
MBh, 18, 4, 14.3 sātyakipramukhān vīrān bhojāṃścaiva mahārathān //
MBh, 18, 5, 17.2 viveśa somaṃ dharmātmā karmaṇo 'nte mahārathaḥ //
MBh, 18, 5, 22.1 hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ /