Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 15.1 samantapañcakakṣetre nihatāste mahārathāḥ /
BhāMañj, 1, 21.1 ratho gajo narāḥ pañca trayo 'śvāḥ pattirucyate /
BhāMañj, 1, 117.1 nītvā sūryarathābhyarṇaṃ gāḍhasaṃtāpamūrchitān /
BhāMañj, 1, 898.2 rathamāruhya dordaṇḍamaṇḍalīkṛtakārmukaḥ //
BhāMañj, 1, 900.2 kṣaṇādaṅgāraparṇasya bhasmasādabhavadrathaḥ //
BhāMañj, 1, 906.2 yo 'haṃ citraratho yuddhe tvayā dagdharathaḥ kṛtaḥ //
BhāMañj, 1, 1017.2 rājendrakuñjaraghaṭāturaṅgarathasaṃkulam //
BhāMañj, 1, 1298.1 subhadrāpataye tasmai dāsīhayarathadvipaiḥ /
BhāMañj, 1, 1340.1 sāmānyena rathenātra kṣayibhiḥ sāyakaistathā /
BhāMañj, 1, 1343.2 akṣayyau ceṣudhī prādādrathaṃ ca nagaropamam //
BhāMañj, 1, 1347.1 rathaṃ tataḥ samāruhya mahābhūtanināditam /
BhāMañj, 1, 1394.2 avatīrya rathābhyāṃ ca kṛṣṇau nirjhariṇītaṭe //
BhāMañj, 5, 81.1 tato munirathaṃ kṛtvā vrajannahuṣadevarāṭ /
BhāMañj, 5, 101.1 diṣṭyā gāṇḍīvadahanaṃ na praviṣṭā mahārathāḥ /
BhāMañj, 5, 104.2 tatsahasraguṇāḥ santi deśe deśe mahārathāḥ //
BhāMañj, 5, 113.1 upaplavavinaṣṭānsa rathena javaśālinā /
BhāMañj, 5, 204.1 rathodbhūtarajaḥpuñjaiḥ prasarpanmahiṣāviva /
BhāMañj, 5, 207.1 bhagne mahārathaghaṭābandhe sātyakisāyakaiḥ /
BhāMañj, 5, 210.1 drakṣyanti me rathe dṛptaṃ kuravaḥ kapikuñjaram /
BhāMañj, 5, 212.2 sa rathastūrṇamāyāto vāryatāṃ yadi śakyate //
BhāMañj, 5, 213.1 bhagnaṃ karṇarathaṃ dṛṣṭvā manorathamivātmanaḥ /
BhāMañj, 5, 217.1 kṛṣṇāvekarathe ko nu draṣṭumutsahate pumān /
BhāMañj, 5, 234.2 na gajāśca rathā naiva tatretyahamacintayam //
BhāMañj, 5, 297.2 rathena meghanādena prayayau garuḍadhvajaḥ //
BhāMañj, 5, 468.1 rathena ghanaghoṣeṇa bhāsvadgaruḍalakṣmaṇā /
BhāMañj, 5, 518.1 gajavājirathoddhūtasārdradhūlīkadambakaiḥ /
BhāMañj, 5, 557.1 suyodhanena pṛṣṭo 'tha rathasaṃkhyāṃ pitāmahaḥ /
BhāMañj, 5, 558.2 saṃgame sarvavīrāṇāṃ mahāratharathāntaram //
BhāMañj, 5, 558.2 saṃgame sarvavīrāṇāṃ mahāratharathāntaram //
BhāMañj, 5, 559.1 pravarastvaṃ ratho rājanbhrātṛbhiḥ sahito rathaiḥ /
BhāMañj, 5, 559.1 pravarastvaṃ ratho rājanbhrātṛbhiḥ sahito rathaiḥ /
BhāMañj, 5, 560.2 bhūriśravā rathāgryāṇāṃ pravaro yūthapādhipaḥ //
BhāMañj, 5, 561.1 rathaḥ sudakṣiṇo rājā saindhavo dviguṇo rathaḥ /
BhāMañj, 5, 561.1 rathaḥ sudakṣiṇo rājā saindhavo dviguṇo rathaḥ /
BhāMañj, 5, 562.1 suśarmā sānujo vīro ratho vīrataro mama /
BhāMañj, 5, 563.1 khyātau rathottamau vīrau daṇḍadhāraśca bhūpatiḥ /
BhāMañj, 5, 563.2 rathottamau mahāvīrānugrāyudhabṛhadbalau //
BhāMañj, 5, 564.2 ratho gāndhāranṛpatiḥ śakunirmātulastava //
BhāMañj, 5, 565.1 rudrasya tejasā yukto drauṇiḥ śataguṇo rathaḥ /
BhāMañj, 5, 565.2 droṇaśca rathayūthānāṃ praṇetā triguṇo rathaḥ //
BhāMañj, 5, 565.2 droṇaśca rathayūthānāṃ praṇetā triguṇo rathaḥ //
BhāMañj, 5, 566.1 satyaśravā rathodāro vṛṣaseno mahārathaḥ /
BhāMañj, 5, 566.1 satyaśravā rathodāro vṛṣaseno mahārathaḥ /
BhāMañj, 5, 566.2 jalasaṃdho rathavaro māgadho 'tirathaḥ smṛtaḥ //
BhāMañj, 5, 567.1 bāhlikastatsamo vīraḥ satyamān uttamo rathaḥ /
BhāMañj, 5, 567.2 alabuṣo rākṣasendraḥ prakhyāto rathasattamaḥ //
BhāMañj, 5, 568.1 prāgjyotiṣo bahuguṇo bhagadatto rathādhipaḥ /
BhāMañj, 5, 568.2 ratho gāndhāratanayau bhrātarau vṛṣakācalau //
BhāMañj, 5, 569.2 puruṣaḥ katthano nīcaḥ karṇa eva rathottamaḥ //
BhāMañj, 5, 574.1 na taccitramidaṃ manye rathasaṃkhyā yaducyate /
BhāMañj, 5, 580.2 uvāca pāṇḍavabale rathānāṃ sāraphalgutām //
BhāMañj, 5, 581.2 mahārathā mahotsāhāścariṣyanti bale tava //
BhāMañj, 5, 582.1 rathastvaṣṭaguṇo bhīmaḥ śūro rathaśatādhipaḥ /
BhāMañj, 5, 582.1 rathastvaṣṭaguṇo bhīmaḥ śūro rathaśatādhipaḥ /
BhāMañj, 5, 582.2 viditaḥ sarvavīrāṇāṃ yādṛśaḥ phalguno rathaḥ //
BhāMañj, 5, 583.1 draupadeyā rathāḥ pañca tathā vairāṭiruttaraḥ /
BhāMañj, 5, 584.1 pravaro rathayūthānāṃ sātyakiḥ satyavikramaḥ /
BhāMañj, 5, 584.2 rathau mama matau vīrau yudhāmanyūttamaujasau //
BhāMañj, 5, 585.1 virāṭadrupadau vṛddhau dṛṣṭasārau mahārathau /
BhāMañj, 5, 587.2 śaibyaśca kāśirājaśca matāḥ sarve rathottamāḥ //
BhāMañj, 5, 589.1 purajiccandrasenaśca śreṇimāṃśca mahārathāḥ /
BhāMañj, 5, 589.3 draupadaḥ satyajidvīro mato me 'ṣṭaguṇo rathaḥ //
BhāMañj, 5, 590.1 ghaṭotkaco bahuguṇo yūthapapravaro rathaḥ /
BhāMañj, 5, 593.2 rathe me yudhyamānasya latā iva cakampire //
BhāMañj, 5, 624.1 tasmindivyarathārūḍhe dīptāstre bhāsuratviṣi /
BhāMañj, 6, 36.1 ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe /
BhāMañj, 6, 198.1 athoddhatena rajasā gajavājirathākulam /
BhāMañj, 6, 204.1 tato vṛkodaramukhā vinadanto mahārathāḥ /
BhāMañj, 6, 205.2 unmamātha śarāgreṇa haimaṃ kesariṇaṃ rathāt //
BhāMañj, 6, 211.1 tasya śalyo 'tha gadayā vidārya dalaśo ratham /
BhāMañj, 6, 212.1 śaṅkho hatāśvaḥ sahasā phalguṇasya rathaṃ yayau /
BhāMañj, 6, 225.2 droṇaduryodhanamukhāḥ sarve cānye mahārathāḥ //
BhāMañj, 6, 240.2 vidāriteṣvanīkeṣu vidhvastarathasādiṣu //
BhāMañj, 6, 252.1 tasminsārathinā nīte rathenākulaketunā /
BhāMañj, 6, 253.1 mahārathairvārite 'pi kīrṇe tasminbalārṇave /
BhāMañj, 6, 260.1 tato bhīṣmarathodīrṇaiḥ śaraiḥ sūryakaraprabhaiḥ /
BhāMañj, 6, 265.2 anayatphalguṇarathaṃ gāṅgeyāntikamacyutaḥ //
BhāMañj, 6, 269.1 tatkaṅkapattrinirbhinnau kṛṣṇāvekarathe sthitau /
BhāMañj, 6, 281.2 avaruhya rathāttūrṇam arjunaḥ kṛṣṇamanvagāt //
BhāMañj, 6, 283.2 iti prasādya taṃ pārtho rathamāropayatpunaḥ //
BhāMañj, 6, 292.1 vidhvastacāpakavacā viprakīrṇarathadhvajāḥ /
BhāMañj, 6, 295.2 mahārathān atītyānyān bhīṣmo 'rjunamupādravat //
BhāMañj, 6, 297.1 chinnavarmadhvajarathānsa vidhāya mahārathān /
BhāMañj, 6, 297.1 chinnavarmadhvajarathānsa vidhāya mahārathān /
BhāMañj, 6, 301.1 bhīmaseno 'tha rabhasādavaruhya rathādgajān /
BhāMañj, 6, 304.2 samāśvāsya parānīkaṃ rathena kupito 'viśat //
BhāMañj, 6, 344.1 bhīmacāpacyutairbāṇaiḥ so 'tha kṛttarathadhvajaḥ /
BhāMañj, 6, 346.2 avartata raṇo ghoro gajavājirathakṣayaḥ //
BhāMañj, 6, 350.2 unnanāda dhanadhvāno rathamasya jaghāna ca //
BhāMañj, 6, 351.1 sa hatāśvaṃ samutsṛjya rathaṃ putrasya saṃbhramāt /
BhāMañj, 6, 352.1 droṇo 'tha tau pitāputrau vilokyaikarathe sthitau /
BhāMañj, 6, 354.2 hatāśve sātyakirathaṃ samārūḍhe śikhaṇḍini /
BhāMañj, 6, 367.2 droṇasya ca samudbhrāntapatākaṃ vidadhe ratham //
BhāMañj, 6, 392.2 raṇe 'vahāraṃ sainyānāṃ tataścakrurmahārathāḥ //
BhāMañj, 6, 426.1 vidīrṇe pāṇḍavabale chinnavarmarathadhvaje /
BhāMañj, 6, 430.2 rathamutsṛjya kaṃsāristamadhāvadbhujāyudhaḥ //
BhāMañj, 6, 433.1 iti vādini gāṅgeye rathāttūrṇaṃ dhanaṃjayaḥ /
BhāMañj, 6, 433.2 avaruhya tataḥ kṛṣṇamānināya rathaṃ punaḥ //
BhāMañj, 6, 461.1 tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān /
BhāMañj, 6, 471.2 duryodhanasamādiṣṭānbhīṣmasya ratharakṣiṇaḥ //
BhāMañj, 6, 478.2 aparāhṇe rathādbhīṣmaḥ sahasrāṃśurivāparaḥ //
BhāMañj, 6, 492.1 mahāratheṣu yāteṣu samāmantryāpagāsutam /
BhāMañj, 6, 496.2 prayayau kuruputrāṇāṃ rathena ghananādinā //
BhāMañj, 7, 11.1 reje rathena raukmena śoṇāśvena patākinā /
BhāMañj, 7, 12.1 virarāja rathe tasya śātakaumbhaḥ kamaṇḍaluḥ /
BhāMañj, 7, 21.1 abhimanyurathākṛṣya rathātkeśeṣu pauravam /
BhāMañj, 7, 27.1 nīte madrādhipe tūrṇaṃ rathena kṛtavarmaṇā /
BhāMañj, 7, 30.1 śikhaṇḍisātyakimukhānsa vidārya mahārathān /
BhāMañj, 7, 40.1 rathāyutaistribhiḥ pārthamāhūya pṛthagāsthitaḥ /
BhāMañj, 7, 45.1 ayaṃ te satyajidvīraḥ pāñcālyaḥ pravaro rathaḥ /
BhāMañj, 7, 55.1 chinnacchattradhvajarathaṃ patadbhujabhaṭānanam /
BhāMañj, 7, 86.2 gajavājirathān piṃṣan vasākardaminīṃ vyadhāt //
BhāMañj, 7, 91.2 unmamātha rathaṃ vegātsupratīkena sātyakeḥ //
BhāMañj, 7, 94.1 gajānāṃ patyamānānāṃ rathānāṃ sphuṭatāmapi /
BhāMañj, 7, 97.2 rathena moghasaṃrambhaṃ kṛtvā punarabhūtpuraḥ //
BhāMañj, 7, 122.1 avaruhya rathāttūrṇaṃ nīlaścitraparākramaḥ /
BhāMañj, 7, 131.1 atha droṇamukhāḥ sarve kauravāṇāṃ mahārathāḥ /
BhāMañj, 7, 132.2 cakrire samaraṃ ghoraṃ gajavājirathakṣayam //
BhāMañj, 7, 138.2 saṃśaptakāḥ punaryāntu rathādākṛṣya phalguṇam //
BhāMañj, 7, 142.2 gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ //
BhāMañj, 7, 149.1 nirgantumanabhijñaṃ māmanuyāntu mahārathāḥ /
BhāMañj, 7, 156.1 iti rājñāṃ ninādo 'bhūd abhimanyurathaṃ prati /
BhāMañj, 7, 167.2 gajavājirathānīke dārite tena pattribhiḥ //
BhāMañj, 7, 185.1 saubhadramādravadvīraḥ saha sarvairmahārathaiḥ /
BhāMañj, 7, 199.2 sakārmuko na śakyo 'yaṃ sakhaḍgarathakaṅkaṭaḥ //
BhāMañj, 7, 202.1 saubhadraṃ drāvitānīkaṃ saha sarvairmahārathaiḥ /
BhāMañj, 7, 204.1 rathaṃ jaghāna hārdikyaḥ sārathiṃ tasya gautamaḥ /
BhāMañj, 7, 206.2 patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ //
BhāMañj, 7, 209.1 tataste saṃhatāḥ sarve droṇamukhyā mahārathāḥ /
BhāMañj, 7, 212.1 niṣpiṣṭakekayaratho gajānīkaṃ cakāra saḥ /
BhāMañj, 7, 213.1 rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim /
BhāMañj, 7, 215.2 saubhadraṃ patitaṃ dūrādbāṇairjaghnurmahārathāḥ //
BhāMañj, 7, 220.2 hato mahārathaiḥ sarvairityabhūddivi nisvanaḥ //
BhāMañj, 7, 270.2 turaṅgarathamātaṅgasahasrāyutakarṇikam //
BhāMañj, 7, 290.2 rathaṃ hatvāsya vidadhe pārthaḥ sarvāyudhakṣayam //
BhāMañj, 7, 294.2 hate pārtharathasyābhūdabhagnapraṇayā gatiḥ //
BhāMañj, 7, 315.2 gajavājirathānīkaiḥ prayayau pārthamojasā //
BhāMañj, 7, 320.2 muhur mahārathāṃścānyān vyūhagarbhavinirgatān //
BhāMañj, 7, 321.2 mitho rathāgre kurvāṇā rudhirāvartadurgamam //
BhāMañj, 7, 324.2 krośadvayaṃ yayāvagre sa kṛṣṇaprerito rathaḥ //
BhāMañj, 7, 326.1 hato gajo rathaśchinnaḥ patito 'yaṃ narādhipaḥ /
BhāMañj, 7, 328.1 tayoḥ pārtho rathau hatvā chittvā ca dhanuṣī śaraiḥ /
BhāMañj, 7, 346.2 cakre suyodhanaṃ chinnarathasārathikārmukam //
BhāMañj, 7, 348.1 tato drauṇiprabhṛtayaḥ pārthaṃ sarve mahārathāḥ /
BhāMañj, 7, 354.2 mahārathaiḥ parivṛtaṃ jighṛkṣustūrṇamādravat //
BhāMañj, 7, 358.2 saha devarathenāśu muktvā droṇaṃ yayau nṛpaḥ //
BhāMañj, 7, 361.1 traigartaṃ vīradhanvānaṃ dhṛṣṭaketuṃ mahāratham /
BhāMañj, 7, 367.1 sa rathādrathamutsṛjya kālaḥ kāla ivonnadan /
BhāMañj, 7, 367.1 sa rathādrathamutsṛjya kālaḥ kāla ivonnadan /
BhāMañj, 7, 378.1 sa hemakavacaḥ sragvī śubhrāśvaṃ rathamāsthitaḥ /
BhāMañj, 7, 384.2 rathena vañcayitvā taṃ parāhūtaṃ samāviśat //
BhāMañj, 7, 418.2 tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 426.1 sa rukmarathamāruhya rukmapuṅkhaiḥ śilīmukhaiḥ /
BhāMañj, 7, 431.1 tayā droṇaparityakto rathaḥ śakalatāṃ yayau /
BhāMañj, 7, 435.1 rathenākālajaladadhvanigambhīranādinā /
BhāMañj, 7, 437.1 cikṣepa dorbhyāmutkṣipya dūradūre rathaṃ guroḥ /
BhāMañj, 7, 453.1 bhavānkarṇamukhaiḥ sārdhamebhiḥ sarvairmahārathaiḥ /
BhāMañj, 7, 457.2 viddhaśchinnāyudharatho raṇaṃ tatyāja sūtajaḥ //
BhāMañj, 7, 458.2 karṇo mānī samāśvasya rathena punarādravat //
BhāMañj, 7, 459.2 babhūva viśikhavrātairnaranāgarathakṣayaḥ //
BhāMañj, 7, 460.2 jaghāna ghananirghoṣaṃ rathaṃ saha manorathaiḥ //
BhāMañj, 7, 464.2 gurvīṃ gadāṃ visṛjyāsya niṣpipeṣa rathaṃ javāt //
BhāMañj, 7, 466.2 rathādapātayadbhīmo nirbhinnahṛdayaṃ śaraiḥ //
BhāMañj, 7, 467.1 āruhya durmukharathaṃ karṇo duḥkhānalākulaḥ /
BhāMañj, 7, 469.2 rathena kurusenānāṃ dhṛtimunmūlayanniva //
BhāMañj, 7, 473.1 tasya bhīmo dhanuśchittvā rathaṃ ca guruvikramaḥ /
BhāMañj, 7, 477.2 karṇo 'srupūrṇanayano rathamanyaṃ samādade //
BhāMañj, 7, 481.2 unmamātha rathāgrebhyaḥ śailebhyaḥ pādapāniva //
BhāMañj, 7, 494.1 ārūḍhe sātyakirathaṃ kopatapte vṛkodare /
BhāMañj, 7, 498.2 āste mahārathairgupto yatra pāpo jayadrathaḥ //
BhāMañj, 7, 533.2 dadarśa saindhavaṃ pārtho guptaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 537.1 tānvidhāya śaraistūrṇaṃ dhvastavarmarathadhvajān /
BhāMañj, 7, 549.2 āruroha rathaṃ vīro vitīrṇaṃ hariṇā nijam //
BhāMañj, 7, 567.2 rathādrathamabhiplutya nijaghānāśu muṣṭinā //
BhāMañj, 7, 567.2 rathādrathamabhiplutya nijaghānāśu muṣṭinā //
BhāMañj, 7, 601.2 viveśa pāṇḍavacamūṃ saha sarvairmahārathaiḥ //
BhāMañj, 7, 604.1 kṣaṇādathārjunaśaracchinnacāparathadhvajaḥ /
BhāMañj, 7, 604.2 karṇaḥ kṛpasyāruroha rathaṃ bhagnamanorathaḥ //
BhāMañj, 7, 630.1 āsthitastaptahemāṅgaṃ caturhastaśataṃ ratham /
BhāMañj, 7, 638.1 rathādrathamabhidrutya tato bhaimiralambusam /
BhāMañj, 7, 638.1 rathādrathamabhidrutya tato bhaimiralambusam /
BhāMañj, 7, 647.2 piṣṭvā sūtadhvajarathaṃ viśālamaviśannabhaḥ //
BhāMañj, 7, 654.2 sā bhasmasānmahāghoṣā rathamādhirathervyadhāt //
BhāMañj, 7, 669.1 athāstreṇa rathaṃ hatvā karṇasya rajanīcaraḥ /
BhāMañj, 7, 700.1 muhūrte 'sminnirāloke khinnāḥ sarve mahārathāḥ /
BhāMañj, 7, 701.2 kṣaṇaṃ gajarathaskandaniṣaṇṇāstatyajuḥ śramam //
BhāMañj, 7, 725.2 jaghāna vīrayodhānāṃ rathānāmayutāni ṣaṭ //
BhāMañj, 7, 738.2 saṃbhrāntā dudruvuḥ sarve kauravāṇāṃ mahārathāḥ //
BhāMañj, 7, 769.1 satyajitpramukhā yena hatāste te mahārathāḥ /
BhāMañj, 7, 772.1 bho bhoḥ śastraṃ parityajya rathebhyo vrajata kṣitim /
BhāMañj, 7, 777.1 rathe sthitaṃ yudhyamānaṃ bhīmasenamasaṃbhramāt /
BhāMañj, 7, 780.2 avaruhya rathātkṛṣṇau drāgbhujābhyāṃ vikṛṣya tam //
BhāMañj, 7, 791.1 rathaṃ samutsṛjya tamugrakarmā praṇamya papraccha gurostanūjaḥ /
BhāMañj, 8, 19.1 miśrībhūteṣu bhūpānāṃ ratheṣu ca gajeṣu ca /
BhāMañj, 8, 23.1 hatavīreṣu bhagneṣu chinnadhvajaratheṣu ca /
BhāMañj, 8, 41.2 sarvadevamayaṃ kṛtvā rathaṃ viṣṇuṃ ca sāyakam //
BhāMañj, 8, 48.2 taptakāñcanasaṃnāhe karṇasya rucire rathe //
BhāMañj, 8, 59.2 agresaro rathāgryāṇāṃ karṇaḥ papraccha sainikān //
BhāMañj, 8, 62.1 rathānsamattamātaṅgān gāḥ suvarṇaṃ purāṇi ca /
BhāMañj, 8, 85.1 tacchāpādrathacakraṃ me paryantaṃ sādhayiṣyati /
BhāMañj, 8, 101.2 mahārathairanugataḥ svayaṃ rādheyamādravat //
BhāMañj, 8, 103.1 atha karṇo narapateścakrarakṣau mahārathau /
BhāMañj, 8, 115.2 tāvantyeva rathānāṃ ca cakre bhūmibhujāṃ kṣayam //
BhāMañj, 8, 121.2 jitvā dadarśa karṇena vadhyamānānmahārathān //
BhāMañj, 8, 125.1 ityuktvā keśavastūrṇaṃ rathena ghananādinā /
BhāMañj, 8, 125.2 nināya śakratanayaṃ bhīmasenarathāntikam //
BhāMañj, 8, 162.2 rathāvāruhya saṃnaddhau jagmatuḥ samarāṅgaṇam //
BhāMañj, 8, 165.1 niṣpiṣya gadayā tasya rathaṃ sāśvāyudhadhvajam /
BhāMañj, 8, 167.2 trastā mahārathāḥ sarve mīlitākṣāścakampire //
BhāMañj, 8, 183.1 duryodhanaprayuktānāṃ rādheyaratharakṣiṇām /
BhāMañj, 8, 183.2 mahārathānāṃ vaktrāṇi jahārātha kapidhvajaḥ //
BhāMañj, 8, 203.1 atrāntare mahī svayaṃ rathacakraṃ vidhervaśāt /
BhāMañj, 8, 216.1 prāptaṃ rathena śūnyena dṛṣṭvā madranareśvaram /
BhāMañj, 9, 7.1 rathānāmayutaṃ sāgraṃ tāvadeva ca dantinām /
BhāMañj, 9, 10.1 ākīrṇavaktrakamale raṅgodbhaṅgarathāṅgake /
BhāMañj, 9, 16.1 amaryāde raṇe tasminkṣībā iva mahārathāḥ /
BhāMañj, 9, 20.1 sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ /
BhāMañj, 9, 20.1 sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ /
BhāMañj, 9, 28.2 kruddho 'vadhītsahasre dve rathānāṃ dharmanandanaḥ //
BhāMañj, 9, 33.2 chittvāyudhāni sarvāṇi tilaśo vidadhe ratham //
BhāMañj, 9, 34.1 aparaṃ rathamāsthāya madrarājaḥ krudhā jvalan /
BhāMañj, 9, 34.2 cakāra dharmatanayaṃ kṛttacāparathadhvajam //
BhāMañj, 9, 35.2 cakarta madrarājasya rathaṃ sarvāyudhaiḥ saha //
BhāMañj, 9, 45.1 nadadbhiścedipāñcālairlabdhalakṣyairmahārathāḥ /
BhāMañj, 9, 49.1 na ratho na gajo nāśvo na yodhaḥ pāṇḍaveṣvabhūt /
BhāMañj, 10, 2.1 tato drauṇimukhā vīrāḥ samabhyetya rathāstrayaḥ /
BhāMañj, 10, 7.1 garjadgajarathānīkaiḥ pārthānvīkṣya samāgatān /
BhāMañj, 10, 98.2 nṛpaiḥ saha yayuḥ pārthā nādayanto rathairjayam //
BhāMañj, 10, 99.2 rathādavātarat paścājjajvāla sa rathastataḥ //
BhāMañj, 10, 99.2 rathādavātarat paścājjajvāla sa rathastataḥ //
BhāMañj, 10, 100.1 droṇakarṇāstradagdho 'yamatyantaṃ jvalito rathaḥ /
BhāMañj, 11, 21.2 rathena tamasi prāyācchibiraṃ kauravadviṣām //
BhāMañj, 11, 30.1 sa rathādavatīryātha prayatastripurāntakam /
BhāMañj, 11, 50.1 kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilīmukhāḥ /
BhāMañj, 11, 58.1 ghanāndhakāre vīrāṇāṃ rathakuñjaravājinām /
BhāMañj, 11, 71.2 prayayau rathamāruhya droṇaputrajighāṃsayā //
BhāMañj, 12, 86.1 mālyairvastrair alaṃkārair bhūṣitāste mahārathāḥ /
BhāMañj, 13, 239.1 atha pāṇḍusutaiḥ sārdhaṃ rathairgambhīranādibhiḥ /
BhāMañj, 13, 243.1 avaruhya rathātkṛṣṇaḥ sānugaśca yudhiṣṭhiraḥ /
BhāMañj, 13, 252.2 rathaiḥ śāntanavaṃ draṣṭuṃ prātaḥ sarve samāyayuḥ //
BhāMañj, 13, 253.1 te vihāya rathāṃstūrṇaṃ praṇipatya pitāmaham /
BhāMañj, 13, 271.1 hayaṃ rathaṃ gajaṃ vāso rājayogyaṃ tathāsanam /
BhāMañj, 13, 1056.1 manoratho ratho yasya saṃyataḥ śāntiraśmibhiḥ /
BhāMañj, 13, 1206.2 vāreṇa sūryarathagaṃ na dadarśa bhujaṅgamam //
BhāMañj, 13, 1208.1 brūhi tāvadidaṃ nāga tvayā ravirathasthitau /
BhāMañj, 13, 1209.2 rathasya cakraṃ vāreṇa balena vahatā mayā //
BhāMañj, 13, 1517.2 rathena sāṃyugīnena vaha māmityacodayat //
BhāMañj, 13, 1518.1 ityuktvā dampatī dhṛtvā tau rathe vicacāra saḥ /
BhāMañj, 13, 1521.2 tuṣṭaścirānmunivaro rathānmuktvā jagāda tau //
BhāMañj, 13, 1765.1 rukmiṇīṃ sa rathe kṛtvā babhrāma bahuyojanam /
BhāMañj, 14, 90.2 dārukapreritarathaḥ pratasthe garuḍadhvajaḥ //
BhāMañj, 14, 144.2 pādacārī raṇe pārtho rathakuñjaravartibhiḥ //
BhāMañj, 14, 154.1 ityuktaḥ sa tayā dhanvī rathaṃ hemaharidhvajam /
BhāMañj, 15, 37.1 sarvābhirbharatastrībhiḥ sahitāste mahārathāḥ /
BhāMañj, 15, 57.1 rathāśvakuñjarānīkaiḥ sa gatvā niḥśvasanmuhuḥ /
BhāMañj, 16, 8.1 ratho dhvajaśca sauvarṇaḥ sahasāntaradhīyata /
BhāMañj, 17, 21.2 dadarśa sākṣādāyātaṃ rathenendraṃ yudhiṣṭhiraḥ //