Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 9, 5.2 ud āśavo rathā iva śapathebhiḥ sariṣyatha //
AVŚ, 3, 16, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ me ratham ivāśvā vājina ā vahantu //
AVŚ, 3, 21, 3.1 ya indreṇa sarathaṃ yāti devo vaiśvānara uta viśvadāvyaḥ /
AVŚ, 4, 10, 6.2 rathe tvam asi darśata iṣudhau rocanas tvaṃ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 4, 12, 6.1 sa ut tiṣṭha prehi pra drava rathaḥ sucakraḥ /
AVŚ, 4, 12, 7.2 ṛbhū rathasyevāṅgāni saṃ dadhat paruṣā paruḥ //
AVŚ, 4, 29, 7.1 yayo rathaḥ satyavartma ṛjuraśmir mithuyā carantam abhiyāti dūṣayan /
AVŚ, 4, 31, 1.1 tvayā manyo saratham ārujanto harṣamāṇā hṛṣitāso marutvan /
AVŚ, 4, 34, 4.2 rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sam eti //
AVŚ, 5, 13, 6.2 sātrāsāhasyāhaṃ manyor ava jyām iva dhanvano vi muñcāmi rathāṁ iva //
AVŚ, 5, 14, 5.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 13.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 6, 37, 1.1 upa prāgāt sahasrākṣo yuktvā śapatho ratham /
AVŚ, 6, 38, 3.1 rathe akṣeṣv ṛṣabhasya vāje vāte parjanye varuṇasya śuṣme /
AVŚ, 6, 125, 2.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
AVŚ, 6, 125, 3.2 sa imāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
AVŚ, 6, 130, 1.1 rathajitāṃ rāthajiteyīnām apsarasām ayaṃ smaraḥ /
AVŚ, 7, 50, 3.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇaṃ marutāṃ stomam ṛdhyām //
AVŚ, 7, 58, 1.2 yuvo ratho adhvaro devavītaye prati svasaram upa yātu pītaye //
AVŚ, 7, 85, 1.1 tyam ū ṣu vājinaṃ devajūtaṃ sahovānaṃ tarutāraṃ rathānām /
AVŚ, 8, 1, 6.2 ā hi rohemam amṛtaṃ sukhaṃ ratham atha jivrir vidatham ā vadāsi //
AVŚ, 8, 8, 22.1 diśaś catasro 'śvataryo devarathasya puroḍāśāḥ śaphā antarikṣam uddhiḥ /
AVŚ, 8, 8, 23.1 saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham /
AVŚ, 8, 8, 23.1 saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham /
AVŚ, 9, 2, 9.1 indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ /
AVŚ, 9, 9, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 9, 9, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
AVŚ, 10, 1, 8.1 yas te parūṃṣi saṃdadhau rathasyevarbhur dhiyā /
AVŚ, 10, 3, 20.1 yathā yaśaḥ kanyāyāṃ yathāsmint saṃbhṛte rathe /
AVŚ, 10, 4, 1.1 indrasya prathamo ratho devānām aparo ratho varuṇasya tṛtīya it /
AVŚ, 10, 4, 1.1 indrasya prathamo ratho devānām aparo ratho varuṇasya tṛtīya it /
AVŚ, 10, 4, 1.2 ahīnām apamā ratha sthāṇum ārad athārṣat //
AVŚ, 10, 4, 2.2 rathasya bandhuram //
AVŚ, 11, 2, 18.1 śyāvāśvaṃ kṛṣṇam asitaṃ mṛṇantaṃ bhīmaṃ rathaṃ keśinaḥ pādayantam /
AVŚ, 11, 6, 23.1 yan mātalī rathakrītam amṛtaṃ veda bheṣajam /
AVŚ, 12, 1, 47.1 ye te panthāno bahavo janāyanā rathasya vartmānasaś ca yātave /
AVŚ, 13, 1, 21.1 yaṃ tvā pṛṣatī rathe praṣṭir vahati rohita /
AVŚ, 13, 1, 24.1 sūryasyāśvā harayaḥ ketumantaḥ sadā vahanty amṛtāḥ sukhaṃ ratham /
AVŚ, 13, 2, 6.1 svasti te sūrya carase rathāya yenobhāv antau pariyāsi sadyaḥ /
AVŚ, 13, 2, 7.1 sukhaṃ sūrya ratham aṃśumantaṃ syonaṃ suvahnim adhitiṣṭha vājinam /
AVŚ, 13, 2, 8.1 sapta sūryo harito yātave rathe hiraṇyatvacaso bṛhatīr ayukta /
AVŚ, 13, 2, 23.1 sapta tvā harito rathe vahanti deva sūrya /
AVŚ, 13, 2, 24.1 ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ /
AVŚ, 13, 3, 18.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 14, 1, 20.1 bhagas tveto nayatu hastagṛhyāśvinā tvā pravahatāṃ rathena /
AVŚ, 14, 1, 41.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /
AVŚ, 18, 1, 25.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
AVŚ, 18, 1, 43.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 3, 48.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ tureṇa /
AVŚ, 18, 4, 47.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /