Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 26, 9.0 sa tato dhūmam eva rathaṃ samāsthāya vāyoḥ salokatām abhiprayāti //
JB, 1, 27, 1.0 sa tato reṣmāṇam eva rathaṃ samāsthāyādityasya salokatām abhiprayāti //
JB, 1, 28, 1.0 sa tato raśmīn eva rathaṃ samāsthāya candramasaḥ salokatām abhiprayāti //
JB, 1, 108, 4.0 tasya rathacakraṃ patitvā kṛṣṇāḍikāṃ kośāntena paryavartata //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 129, 14.0 yo vai devarathaṃ veda rathī bhavati //
JB, 1, 129, 15.0 yajño vāva devarathaḥ //
JB, 1, 129, 16.0 tasya bahiṣpavamānam eva rathamukhaṃ bṛhadrathantare aśvāv ājyāni yoktrāṇy abhīśū pavamānau pakṣasī //
JB, 1, 130, 2.0 eṣa vai devarathaḥ //
JB, 1, 130, 12.0 asthūriṃ devarathaṃ karoti prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 130, 13.0 eṣa vāva devaratho yad rathantaram //
JB, 1, 130, 14.0 rathantare prastute pṛthivīṃ hastābhyāṃ gacched devarathasyānapavyāthāya //
JB, 1, 131, 2.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 131, 4.0 dve rathasya pakṣasī //
JB, 1, 131, 5.0 pakṣobhyām eva tad devarathaṃ pratiṣṭhāpayati //
JB, 1, 135, 14.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 135, 19.0 rathā ha nāmāsuḥ //
JB, 1, 135, 21.0 te 'bruvann atāriṣma vā imān rathān iti //
JB, 1, 136, 1.0 aśanayā ha vai rathā annam u vai rathantaram //
JB, 1, 143, 2.0 tad rathaghoṣo 'nvasṛjyata //
JB, 1, 143, 4.0 tasmād rathantarasya stotre rathaghoṣaṃ kurvanti //
JB, 1, 166, 9.0 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇa iti //
JB, 1, 184, 6.0 tau yadāpibatām atṛpyatām atha hainaṃ tad eva rathacakreṇāpidhāya gobhiḥ praitām //
JB, 1, 184, 12.0 abhi hi tad rathacakram utplāvayāṃcakāra yenāpihita āsa //
JB, 1, 205, 6.0 ā tiṣṭha vṛtrahan ratham ity etā vā anuṣṭubhaḥ //
JB, 1, 210, 6.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 213, 10.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 221, 10.0 tāṃ khe rathasyātyavṛhat //
JB, 1, 221, 17.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato 'pālām indra triṣ pūtvy akṛṇoḥ sūryatvacam iti //
JB, 1, 233, 16.0 sa rathād avapadyate //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 330, 22.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
JB, 1, 343, 16.0 yajño devarathaḥ //
JB, 1, 343, 17.0 indrasyaiva haribhyāṃ yajñena devarathenājim ujjayati //
JB, 2, 419, 4.0 yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ //