Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 26.0 devaratho vā araṇī //
KauṣB, 2, 4, 27.0 devaratha evaināṃstat samāropayate //
KauṣB, 2, 4, 28.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 3, 4, 10.0 devaratham eva tad yunakti devebhyo haviḥ pradāsyan //
KauṣB, 3, 4, 11.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 5, 10, 31.0 devaratho vā agnayaḥ //
KauṣB, 5, 10, 32.0 devaratha evainaṃ tat samāropayanti //
KauṣB, 5, 10, 33.0 sa etena devarathena svargaṃ lokam eti //
KauṣB, 7, 8, 13.0 devaratho vā eṣa yad yajñaḥ //
KauṣB, 7, 8, 16.0 yathobhayataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ samaśnuvīta //
KauṣB, 7, 8, 19.0 yathānyatarataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ na samaśnuvīta //
KauṣB, 8, 3, 1.0 hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau //
KauṣB, 8, 3, 3.0 upamānuka evainaṃ ratho bhavati ya ete kurute //