Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Āryāsaptaśatī
Dhanurveda
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 1.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau //
AĀ, 1, 2, 1, 14.0 nakiḥ sudāso rathaṃ pary āsa na rīramad iti paryastavad rāntimad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 5, 3, 6.0 rathas tricakra iti yad etat trivat tad anto vai trivad anta etad ahar etasyāhno rūpam //
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
AĀ, 3, 1, 1, 10.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhataḥ //
AĀ, 5, 2, 4, 7.0 atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti //
Aitareyabrāhmaṇa
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 2.0 tām anukṛtim manuṣyarathasyaivāntarau raśmī viharantyalobhāya //
AB, 2, 37, 3.0 nāsya devaratho lubhyati na manuṣyaratho ya evaṃ veda //
AB, 2, 37, 3.0 nāsya devaratho lubhyati na manuṣyaratho ya evaṃ veda //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 43, 4.0 sa vā eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
AB, 4, 7, 2.0 prāśya ghṛtaṃ śaṃsed yathā ha vā idam ano vā ratho vākto vartata evaṃ haivākto vartate //
AB, 4, 9, 1.0 aśvatarīrathenāgnir ājim adhāvat tāsām prājamāno yonim akūᄆayat tasmāt tā na vijāyante //
AB, 4, 9, 3.0 aśvarathenendra ājim adhāvat tasmāt sa uccairghoṣa upabdimān kṣatrasya rūpam aindro hi sa //
AB, 4, 9, 4.0 gardabharathenāśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmāt sa sṛtajavo dugdhadohaḥ sarveṣām etarhi vāhanānām anāśiṣṭho retasas tv asya vīryaṃ nāharatāṃ tasmāt sa dviretā vājī //
AB, 4, 20, 23.0 sahāvānaṃ tarutāraṃ rathānām ity eṣa vai sahāvāṃs tarutaiṣa hīmāṃllokān sadyas tarati //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 16.0 nakiḥ sudāso ratham pary āsa na rīramad iti marutvatīyaḥ pragāthaḥ paryastavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 10.0 anaśvo jāto anabhīśur ukthya ity ārbhavam rathas tricakra iti trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 8.0 yaṃ tvaṃ ratham indra medhasātaya iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 13.0 tiṣṭhā harī ratha ā yujyamāneti sūktam anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 2.0 kadā bhuvan rathakṣayāṇi brahmeti sūktaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 6, 12, 7.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati yuvo ratho adhvaraṃ devavītaya iti bahūni vāha tad ṛbhūṇām rūpam //
AB, 6, 12, 12.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati ratham iva saṃ mahemā manīṣayeti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 27, 2.0 devaśilpāny eteṣām vai śilpānām anukṛtīha śilpam adhigamyate hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 16, 10.0 tasmā indraḥ stūyamānaḥ prīto manasā hiraṇyarathaṃ dadau tam etayā pratīyāya śaśvad indra iti //
AB, 7, 18, 15.0 sahasram ākhyātre dadyācchatam pratigaritra ete caivāsane śvetaś cāśvatarīratho hotuḥ //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 10, 3.0 ātiṣṭhasvaitāṃ te diśam abhimukhaḥ saṃnaddho ratho 'bhipravartatāṃ sa udaṅ sa pratyaṅ sa dakṣiṇā sa prāṅ so 'bhy amitraṃ iti //
Atharvaprāyaścittāni
AVPr, 1, 3, 19.0 atha yasyāhavanīyagārhapatyāv antareṇa yāno vā ratho vā nivarteta śvā vānyo vābhidhāvet kā tatra prāyaścittiḥ //
AVPr, 5, 2, 16.1 ano rathāsya puruṣo vā vyaveyād yad agne pūrvaṃ nihitaṃ padaṃ hi te sūryasya raśmīn anvātatāna /
AVPr, 6, 3, 6.0 pravṛttā ca sthalī syāt trivṛd yad bhuvanasya rathavṛjjīvo garbho na mṛtasya jīvāt svāheti //
AVPr, 6, 9, 3.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
Atharvaveda (Paippalāda)
AVP, 1, 64, 2.1 padena gām anu yanti padenāśvaṃ padā ratham /
AVP, 1, 71, 3.1 ā sahasrī śataratha ā revāṁ etu no viśam /
AVP, 1, 107, 1.1 vātasya nu mahimā rathasyārujann eti stanayann asya ghoṣaḥ /
AVP, 1, 107, 2.2 tābhir vidvān sarathaṃ deva īyate patir viśvasya bhuvanasya gopāḥ //
AVP, 4, 12, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso hṛṣitā marutvan /
AVP, 4, 15, 6.2 vṛkṣād vā yad avasad daśaśīrṣa ṛbhū rathasyeva saṃ dadhāmi te paruḥ //
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
AVP, 4, 25, 2.2 rathe asi darśata iṣudhau rocanas tvam //
AVP, 4, 26, 7.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /
AVP, 4, 28, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 28, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 31, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ no ratham ivāśvā vājina ā vahantu //
AVP, 4, 38, 7.1 yayo rathaḥ satyavartmarjuraśmir mithuyā carantam abhiyāti dūṣayan /
AVP, 5, 13, 3.2 ye vātena sarathaṃ yānti devās tān āpnoty odanapāko atra //
AVP, 5, 29, 4.1 rathe varco rathavāhane ca varca iṣudhau varcaḥ kavace ca varcaḥ /
AVP, 10, 3, 1.1 aśva iva ratham ā datsva siṃha iva puruṣaṃ hara /
AVP, 12, 14, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
AVP, 12, 14, 8.2 samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ //
AVP, 12, 19, 9.1 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaram rathaspṛtam /
AVP, 12, 20, 4.1 yaḥ puruṣeṇeyate rathena kravyād yātuḥ piśunaḥ piśācaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 9, 5.2 ud āśavo rathā iva śapathebhiḥ sariṣyatha //
AVŚ, 3, 16, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ me ratham ivāśvā vājina ā vahantu //
AVŚ, 3, 21, 3.1 ya indreṇa sarathaṃ yāti devo vaiśvānara uta viśvadāvyaḥ /
AVŚ, 4, 10, 6.2 rathe tvam asi darśata iṣudhau rocanas tvaṃ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 4, 12, 6.1 sa ut tiṣṭha prehi pra drava rathaḥ sucakraḥ /
AVŚ, 4, 12, 7.2 ṛbhū rathasyevāṅgāni saṃ dadhat paruṣā paruḥ //
AVŚ, 4, 29, 7.1 yayo rathaḥ satyavartma ṛjuraśmir mithuyā carantam abhiyāti dūṣayan /
AVŚ, 4, 31, 1.1 tvayā manyo saratham ārujanto harṣamāṇā hṛṣitāso marutvan /
AVŚ, 4, 34, 4.2 rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sam eti //
AVŚ, 5, 13, 6.2 sātrāsāhasyāhaṃ manyor ava jyām iva dhanvano vi muñcāmi rathāṁ iva //
AVŚ, 5, 14, 5.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 13.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 6, 37, 1.1 upa prāgāt sahasrākṣo yuktvā śapatho ratham /
AVŚ, 6, 38, 3.1 rathe akṣeṣv ṛṣabhasya vāje vāte parjanye varuṇasya śuṣme /
AVŚ, 6, 125, 2.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
AVŚ, 6, 125, 3.2 sa imāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
AVŚ, 6, 130, 1.1 rathajitāṃ rāthajiteyīnām apsarasām ayaṃ smaraḥ /
AVŚ, 7, 50, 3.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇaṃ marutāṃ stomam ṛdhyām //
AVŚ, 7, 58, 1.2 yuvo ratho adhvaro devavītaye prati svasaram upa yātu pītaye //
AVŚ, 7, 85, 1.1 tyam ū ṣu vājinaṃ devajūtaṃ sahovānaṃ tarutāraṃ rathānām /
AVŚ, 8, 1, 6.2 ā hi rohemam amṛtaṃ sukhaṃ ratham atha jivrir vidatham ā vadāsi //
AVŚ, 8, 8, 22.1 diśaś catasro 'śvataryo devarathasya puroḍāśāḥ śaphā antarikṣam uddhiḥ /
AVŚ, 8, 8, 23.1 saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham /
AVŚ, 8, 8, 23.1 saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham /
AVŚ, 9, 2, 9.1 indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ /
AVŚ, 9, 9, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 9, 9, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
AVŚ, 10, 1, 8.1 yas te parūṃṣi saṃdadhau rathasyevarbhur dhiyā /
AVŚ, 10, 3, 20.1 yathā yaśaḥ kanyāyāṃ yathāsmint saṃbhṛte rathe /
AVŚ, 10, 4, 1.1 indrasya prathamo ratho devānām aparo ratho varuṇasya tṛtīya it /
AVŚ, 10, 4, 1.1 indrasya prathamo ratho devānām aparo ratho varuṇasya tṛtīya it /
AVŚ, 10, 4, 1.2 ahīnām apamā ratha sthāṇum ārad athārṣat //
AVŚ, 10, 4, 2.2 rathasya bandhuram //
AVŚ, 11, 2, 18.1 śyāvāśvaṃ kṛṣṇam asitaṃ mṛṇantaṃ bhīmaṃ rathaṃ keśinaḥ pādayantam /
AVŚ, 11, 6, 23.1 yan mātalī rathakrītam amṛtaṃ veda bheṣajam /
AVŚ, 12, 1, 47.1 ye te panthāno bahavo janāyanā rathasya vartmānasaś ca yātave /
AVŚ, 13, 1, 21.1 yaṃ tvā pṛṣatī rathe praṣṭir vahati rohita /
AVŚ, 13, 1, 24.1 sūryasyāśvā harayaḥ ketumantaḥ sadā vahanty amṛtāḥ sukhaṃ ratham /
AVŚ, 13, 2, 6.1 svasti te sūrya carase rathāya yenobhāv antau pariyāsi sadyaḥ /
AVŚ, 13, 2, 7.1 sukhaṃ sūrya ratham aṃśumantaṃ syonaṃ suvahnim adhitiṣṭha vājinam /
AVŚ, 13, 2, 8.1 sapta sūryo harito yātave rathe hiraṇyatvacaso bṛhatīr ayukta /
AVŚ, 13, 2, 23.1 sapta tvā harito rathe vahanti deva sūrya /
AVŚ, 13, 2, 24.1 ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ /
AVŚ, 13, 3, 18.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 14, 1, 20.1 bhagas tveto nayatu hastagṛhyāśvinā tvā pravahatāṃ rathena /
AVŚ, 14, 1, 41.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /
AVŚ, 18, 1, 25.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
AVŚ, 18, 1, 43.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 3, 48.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ tureṇa /
AVŚ, 18, 4, 47.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 13.1 dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
BaudhDhS, 2, 6, 34.1 rathāśvagajadhānyānāṃ gavāṃ caiva rajaḥ śubham /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 8, 31.1 anasi vā rathe vā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 4, 4, 6.1 athainaṃ rathe yojayati ātiṣṭha vṛtrahan ratham iti //
BaudhGS, 4, 4, 6.1 athainaṃ rathe yojayati ātiṣṭha vṛtrahan ratham iti //
BaudhGS, 4, 4, 7.1 atha rathe mithunaṃ pratiṣṭhāpayati /
BaudhGS, 4, 4, 9.1 atha yadi balavatā samarathaḥ syāt pathād rathaṃ prasarpayati /
BaudhGS, 4, 4, 9.1 atha yadi balavatā samarathaḥ syāt pathād rathaṃ prasarpayati /
BaudhGS, 4, 4, 11.1 atha ratham abhipraiti pathas pathaḥ paripatim iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 18.0 māhendrasya stotre ratho yukto 'tyādhāvati //
BaudhŚS, 16, 3, 19.0 rathaśabdena māhendrasya stotram upākaroti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 13, 3.0 uto hy ekaḥ śamarathasya kartā bhavati //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 20, 12.0 athaite rathāḥ samantaṃ devayajanaṃ parītyottaratas tiṣṭhanti //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 10, 11.0 uttarata etad dhūpāyitaṃ śataṃ tiṣṭhati rathaś ca //
BaudhŚS, 18, 10, 13.0 atha rathasya pakṣasī saṃmṛśaty aṅkau nyaṅkāv abhito rathaṃ yāv iti //
BaudhŚS, 18, 10, 13.0 atha rathasya pakṣasī saṃmṛśaty aṅkau nyaṅkāv abhito rathaṃ yāv iti //
BaudhŚS, 18, 10, 14.0 ratham ātiṣṭhaty ātiṣṭha vṛtrahan iti pratipadya āyaṃ pṛṇaktu rajasī upastham ity ātaḥ //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 6.2 imaṃ stomam arhate jātavedase ratham iva saṃmahemā manīṣayā /
BhārGS, 2, 29, 1.0 atha rathārohaṇam //
BhārGS, 2, 29, 2.0 yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam //
BhārGS, 2, 29, 4.0 yadi śamaratho bhavati tad yajñopavītaṃ kṛtvāpa ācamya bhūmim abhimṛśatīha dhṛtir iha svadhṛtir iha rantir iha ramatir iti //
BhārGS, 2, 29, 8.0 samānaṃ śamarathena //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 18.0 ratheṣāmātrī prācī bhavati yugamātrī purastād akṣamātrī paścāt //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 15.2 tad yathā rathanābhau ca rathanemau cārāḥ sarve samarpitāḥ /
BĀU, 2, 5, 15.2 tad yathā rathanābhau ca rathanemau cārāḥ sarve samarpitāḥ /
BĀU, 3, 3, 2.5 dvātriṃśataṃ vai devarathāhnyāny ayaṃ lokaḥ /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 3, 10.1 na tatra rathā na rathayogā na panthāno bhavanti /
BĀU, 4, 3, 10.1 na tatra rathā na rathayogā na panthāno bhavanti /
BĀU, 4, 3, 10.2 atha rathān rathayogān pathaḥ sṛjate /
BĀU, 4, 3, 10.2 atha rathān rathayogān pathaḥ sṛjate /
BĀU, 5, 10, 1.2 tasmai sa tatra vijihīte yathā rathacakrasya kham /
Chāndogyopaniṣad
ChU, 4, 2, 1.1 tad u ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭ śatāni gavāṃ niṣkam aśvatarīrathaṃ tad ādāya praticakrame /
ChU, 4, 2, 2.1 raikvemāni ṣaṭ śatāni gavām ayaṃ niṣko 'yam aśvatarīrathaḥ /
ChU, 4, 2, 3.2 tad u ha punar eva jānaśrutiḥ pautrāyaṇaḥ sahasraṃ gavāṃ niṣkam aśvatarīrathaṃ duhitaraṃ tad ādāya praticakrame //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 16, 3.3 sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
ChU, 5, 13, 2.1 pravṛtto 'śvatarīratho dāsī niṣkaḥ /
ChU, 5, 14, 1.5 tasmāt tvāṃ pṛthag balaya āyanti pṛthag rathaśreṇayo 'nuyanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 1.0 pṛṣṭhye ratham ativaheyuḥ paścāt prāñcaṃ dakṣiṇato vodañcaṃ bahirvedi rathantarasya stotre //
DrāhŚS, 10, 2, 2.0 tasya dvyavarārdhyau rathāvanuyāyinau syātām //
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
DrāhŚS, 10, 2, 12.0 uttareṇāgnīdhrīyaṃ pūrvāpare carmaṇī vibadhnīyur dakṣiṇena rathapathaṃ śiṣṭvā //
DrāhŚS, 12, 2, 14.0 dṛṣṭaṃ cānena sāmagānaṃ brahmā rathacakre 'bhigāyatīti //
DrāhŚS, 12, 4, 13.0 sarvebhyo 'śvarathaṃ kuṇḍale ca //
DrāhŚS, 15, 4, 4.0 tasyām audumbaraṃ saptadaśāraṃ rathacakraṃ pratimuktaṃ syāt //
DrāhŚS, 15, 4, 5.0 tadabhāve yat kiṃca rathacakram //
DrāhŚS, 15, 4, 7.0 ratheṣvājiṃ dhāvatsvāvirmaryā iti gāyedākāramudgīthādau luptvā tasya sthāne pratyāhṛtya dvyakṣaram agmanniti //
Gautamadharmasūtra
GautDhS, 2, 1, 15.1 caryā ca rathadhanurbhyām //
GautDhS, 3, 10, 5.1 viṃśatibhāgo jyeṣṭhasya mithunam ubhayatodadyukto ratho govṛṣaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 31.0 goyuktaṃ ratham upasaṃkramya pakṣasī kūbarabāhū vābhimṛśed vanaspate vīḍvaṅgo hi bhūyā iti //
Gopathabrāhmaṇa
GB, 1, 2, 20, 18.0 tasmād aśvo vahena rathaṃ na bhavati pṛṣṭhena sādinam //
GB, 1, 2, 21, 11.0 taṃ vā etaṃ rasaṃ santaṃ ratha ity ācakṣate parokṣeṇa //
GB, 1, 2, 21, 18.0 indrasyaujo marutām anīkam iti ratham abhihutya tam etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāḥ iti //
GB, 1, 2, 21, 19.0 tasmād āgnyādheyikaṃ rathaṃ brahmaṇe dadāti //
GB, 1, 3, 2, 11.0 tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti //
GB, 1, 3, 3, 12.0 tad yathobhayapāt puruṣo yann ubhayacakro vā ratho vartamāno 'bhreṣaṃ nyeti evam evāsya yajño 'bhreṣaṃ nyeti //
GB, 2, 2, 10, 1.0 yathā vai ratha ekaikam aram abhipratitiṣṭhan vartata evaṃ yajña ekaikāṃ tanvam abhipratitiṣṭhann eti //
GB, 2, 2, 22, 6.0 yuvo ratho adhvaro devavītaya iti bahūni vāha //
GB, 2, 2, 22, 21.0 ratham iva saṃ mahemā manīṣayeti bahūni vāha //
GB, 2, 3, 19, 7.0 yad ano vā ratho vā dadāti śarīraṃ tena //
GB, 2, 6, 7, 37.0 hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 12, 1.1 ānayantyasmai ratham aśvaṃ hastinaṃ vā //
HirGS, 1, 12, 2.4 ayaṃ vām aśvinā ratho mā duḥkhe mā sukhe riṣat /
HirGS, 1, 12, 2.7 iti rathamātiṣṭhate yadi rathena praviśati //
HirGS, 1, 12, 2.7 iti rathamātiṣṭhate yadi rathena praviśati //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 2.1 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 6.1 yathā khaṃ vānasaḥ syād rathasya vaivam etad divaś chidram /
JUB, 3, 8, 5.1 sa ha ratham āsthāya pradhāvayāṃcakāra /
JUB, 3, 9, 8.1 etāvaddhaivoktvā ratham āsthāya pradhāvayāṃcakāra //
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 16, 7.1 sa yathā puruṣa ubhayāpād yan bhreṣaṃ na nyeti ratho vobhayācakro vartamāna evam etarhi yajño bhreṣaṃ na nyeti //
JUB, 3, 35, 2.3 patann iva hy eṣv aṅgeṣv ati ratham udīkṣate /
Jaiminīyabrāhmaṇa
JB, 1, 26, 9.0 sa tato dhūmam eva rathaṃ samāsthāya vāyoḥ salokatām abhiprayāti //
JB, 1, 27, 1.0 sa tato reṣmāṇam eva rathaṃ samāsthāyādityasya salokatām abhiprayāti //
JB, 1, 28, 1.0 sa tato raśmīn eva rathaṃ samāsthāya candramasaḥ salokatām abhiprayāti //
JB, 1, 108, 4.0 tasya rathacakraṃ patitvā kṛṣṇāḍikāṃ kośāntena paryavartata //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 129, 14.0 yo vai devarathaṃ veda rathī bhavati //
JB, 1, 129, 15.0 yajño vāva devarathaḥ //
JB, 1, 129, 16.0 tasya bahiṣpavamānam eva rathamukhaṃ bṛhadrathantare aśvāv ājyāni yoktrāṇy abhīśū pavamānau pakṣasī //
JB, 1, 130, 2.0 eṣa vai devarathaḥ //
JB, 1, 130, 12.0 asthūriṃ devarathaṃ karoti prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 130, 13.0 eṣa vāva devaratho yad rathantaram //
JB, 1, 130, 14.0 rathantare prastute pṛthivīṃ hastābhyāṃ gacched devarathasyānapavyāthāya //
JB, 1, 131, 2.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 131, 4.0 dve rathasya pakṣasī //
JB, 1, 131, 5.0 pakṣobhyām eva tad devarathaṃ pratiṣṭhāpayati //
JB, 1, 135, 14.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 135, 19.0 rathā ha nāmāsuḥ //
JB, 1, 135, 21.0 te 'bruvann atāriṣma vā imān rathān iti //
JB, 1, 136, 1.0 aśanayā ha vai rathā annam u vai rathantaram //
JB, 1, 143, 2.0 tad rathaghoṣo 'nvasṛjyata //
JB, 1, 143, 4.0 tasmād rathantarasya stotre rathaghoṣaṃ kurvanti //
JB, 1, 166, 9.0 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇa iti //
JB, 1, 184, 6.0 tau yadāpibatām atṛpyatām atha hainaṃ tad eva rathacakreṇāpidhāya gobhiḥ praitām //
JB, 1, 184, 12.0 abhi hi tad rathacakram utplāvayāṃcakāra yenāpihita āsa //
JB, 1, 205, 6.0 ā tiṣṭha vṛtrahan ratham ity etā vā anuṣṭubhaḥ //
JB, 1, 210, 6.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 213, 10.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 221, 10.0 tāṃ khe rathasyātyavṛhat //
JB, 1, 221, 17.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato 'pālām indra triṣ pūtvy akṛṇoḥ sūryatvacam iti //
JB, 1, 233, 16.0 sa rathād avapadyate //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 330, 22.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
JB, 1, 343, 16.0 yajño devarathaḥ //
JB, 1, 343, 17.0 indrasyaiva haribhyāṃ yajñena devarathenājim ujjayati //
JB, 2, 419, 4.0 yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ //
Jaiminīyaśrautasūtra
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 21.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
Kauśikasūtra
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
KauśS, 2, 5, 2.0 rathacakreṇa saṃpātavatā pratipravartayati //
KauśS, 2, 6, 4.0 ekeṣvā hatasyādahana upasamādhāya dīrghadaṇḍeṇa sruveṇa rathacakrasya khena samayā juhoti //
KauśS, 2, 6, 11.0 ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati //
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
KauśS, 3, 7, 42.0 yaṃ tvā pṛṣatī ratha iti dyauḥ pṛṣaty ādityo rohitaḥ //
KauśS, 4, 12, 13.0 rathajitām iti māṣasmarān nivapati //
KauśS, 7, 9, 25.1 uttamāsu yan mātalī rathakrītam iti sarvāsāṃ dvitīyā //
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
KauśS, 13, 15, 2.3 sādhur vas tantur bhavatu sādhur etu ratho vṛtaḥ /
KauśS, 13, 25, 2.1 yā matyaiḥ sarathaṃ yānti ghorā mṛtyor dūtyaḥ kraviśaḥ saṃbabhūvuḥ /
KauśS, 13, 43, 9.16 yaḥ pṛthivyāṃ cyāvayann eti vṛkṣān prabhañjanena rathena saha saṃvidānaḥ /
KauśS, 13, 43, 9.23 yo nakṣatraiḥ sarathaṃ yāti devaḥ saṃsiddhena rathena saha saṃvidānaḥ /
KauśS, 13, 43, 9.23 yo nakṣatraiḥ sarathaṃ yāti devaḥ saṃsiddhena rathena saha saṃvidānaḥ /
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 26.0 devaratho vā araṇī //
KauṣB, 2, 4, 27.0 devaratha evaināṃstat samāropayate //
KauṣB, 2, 4, 28.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 3, 4, 10.0 devaratham eva tad yunakti devebhyo haviḥ pradāsyan //
KauṣB, 3, 4, 11.0 sa etena devarathena svasti svargaṃ lokaṃ samaśnute //
KauṣB, 5, 10, 31.0 devaratho vā agnayaḥ //
KauṣB, 5, 10, 32.0 devaratha evainaṃ tat samāropayanti //
KauṣB, 5, 10, 33.0 sa etena devarathena svargaṃ lokam eti //
KauṣB, 7, 8, 13.0 devaratho vā eṣa yad yajñaḥ //
KauṣB, 7, 8, 16.0 yathobhayataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ samaśnuvīta //
KauṣB, 7, 8, 19.0 yathānyatarataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ na samaśnuvīta //
KauṣB, 8, 3, 1.0 hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau //
KauṣB, 8, 3, 3.0 upamānuka evainaṃ ratho bhavati ya ete kurute //
Kauṣītakyupaniṣad
KU, 1, 4.11 tad yathā rathena dhāvayan rathacakre paryavekṣetaivam ahorātre paryavekṣata evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni /
KU, 1, 4.11 tad yathā rathena dhāvayan rathacakre paryavekṣetaivam ahorātre paryavekṣata evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni /
Kaṭhopaniṣad
KaṭhUp, 1, 25.2 imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ /
KaṭhUp, 3, 3.1 ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu /
Khādiragṛhyasūtra
KhādGS, 1, 3, 27.1 īkṣakāvekṣaṇarathārohaṇadurgānumantraṇānyabhirūpābhiḥ //
KhādGS, 3, 1, 27.0 goyuktaṃ ratham ālabhet vanaspata iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 12.0 rathamātry uttarā //
KātyŚS, 15, 1, 22.0 triyukto 'śvaratho dakṣiṇā //
KātyŚS, 15, 3, 42.0 vināṭād rathaparyūḍhān navanītaṃ svayaṃjātam ājyam āsicya pātre tasmint sthaviṣṭhāṃs taṇḍulān mitrāyāvapati //
KātyŚS, 15, 6, 15.0 vājapeyavad ratham avahṛtya dakṣiṇasyāṃ vediśroṇau yunakti pūrvavan mitrāvaruṇayor iti caturbhiḥ //
KātyŚS, 15, 6, 23.0 agnaye gṛhapataya iti catvāri rathavimocanīyāni juhoti pratimantram //
KātyŚS, 15, 10, 20.0 napuṃsako dakṣiṇā rathavāhī vā vaḍabā //
KātyŚS, 20, 5, 13.0 rathaś ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 15.0 na ratham āruhet //
KāṭhGS, 25, 5.3 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 9.1 tūṣṇīṃ vimucya khe rathasya khe 'nasaḥ khe yugasya śatakrato /
KāṭhGS, 26, 2.1 aṅkanyaṅkā abhito rathaṃ ye dhvāntā vātāgram abhi ye saṃpatanti /
KāṭhGS, 26, 3.1 khe rathasya khe 'nasaḥ khe yugasya ca tardmasu khe akṣasya khe avadadhāmīti yugatardmasu śamīśākhām avadadhāti //
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 71, 16.0 vanaspate vīḍvaṅga iti rathayajñasya //
Kāṭhakasaṃhitā
KS, 7, 4, 18.0 pari te dūḍabho ratha iti //
KS, 7, 9, 22.0 kadā cana starīr asi pari te dūḍabho ratha iti //
KS, 8, 8, 16.0 ratho deyaḥ //
KS, 8, 8, 17.0 devaratho vā eṣa prayujyate yad yajñaḥ //
KS, 8, 8, 18.0 manuṣyarathenaiva devaratham abhyātiṣṭhati //
KS, 8, 8, 18.0 manuṣyarathenaiva devaratham abhyātiṣṭhati //
KS, 8, 15, 16.0 punarniṣkṛto rathaḥ //
KS, 11, 1, 54.0 ud u tyaṃ jātavedasam ayukta sapta śundhyuvas sapta tvā harito ratha iti //
KS, 14, 6, 42.0 ratham upāvaharati //
KS, 14, 7, 10.0 savitṛprasūta eva ratham abhyātiṣṭhati //
KS, 14, 7, 21.0 anudiṣṭai rathair dhāvanti //
KS, 14, 7, 23.0 yad anudiṣṭai rathair dhāvanti //
KS, 15, 2, 40.0 rathaḥ pañcavāhī dakṣiṇā //
KS, 20, 4, 24.0 sa tredhābhavat sphyas tṛtīyaṃ yūpas tṛtīyaṃ rathas tṛtīyam //
KS, 21, 4, 50.0 rathacakracitaṃ cinvītābhicaran //
KS, 21, 4, 51.0 rathacakracitaṃ ha sma vai devā asurebhyo vajram iyadbhyas tvety abhyavasṛjanti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 7.2 satrājito dhanasā akṣitotayo vājayanto rathā iva //
MS, 1, 5, 4, 8.1 pari te dūḍabho ratho asmaṃ aśnotu viśvataḥ /
MS, 1, 5, 5, 14.0 pari te dūḍabho rathā ity ubhayata evaitayā stomaṃ yuktaṃ parigṛhṇātītas cāmutaś ca //
MS, 1, 5, 11, 18.0 pari te dūḍabho rathā ity asau vā ādityo dūḍabho rathaḥ //
MS, 1, 5, 11, 18.0 pari te dūḍabho rathā ity asau vā ādityo dūḍabho rathaḥ //
MS, 1, 6, 6, 36.0 yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakraṃ trir anuparivartayeyuḥ //
MS, 1, 7, 2, 10.0 punarutsyūtaṃ vāso deyaṃ punarṇavo rathaḥ punarutsṛṣṭo 'naḍvān //
MS, 1, 8, 9, 51.0 iti juhuyād yady ano vā ratho vāntarā viyāyāt //
MS, 1, 11, 6, 17.0 iti ratham upāvaharatīyaṃ vā aditiḥ //
MS, 1, 11, 7, 1.0 devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam iti brahmā rathacakraṃ sarpati //
MS, 1, 11, 7, 10.0 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣmeti ratham abhyātiṣṭhati //
MS, 1, 11, 7, 11.0 savitṛprasūta eva ratham abhyātiṣṭhati vājasyojjityai //
MS, 1, 11, 7, 14.0 anudiṣṭai rathair dhāvanti //
MS, 1, 11, 7, 16.0 yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti //
MS, 1, 11, 7, 28.0 ā mā vājasya prasavo jagamyād iti ratheṣu punarāsṛteṣu juhoti //
MS, 1, 11, 7, 30.0 ajījapata vanaspatayā indrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
MS, 2, 1, 11, 14.0 sā kusitāyī vāmadevarathasya kūbaram achinat //
MS, 2, 4, 7, 6.2 na vo dasrā upadasyanti dhenavaḥ śubhe kam anu rathā avṛtsata //
MS, 2, 6, 3, 36.0 rathaḥ pañcavāhī dakṣiṇā //
MS, 2, 7, 3, 13.1 imaṃ stomam arhate jātavedase ratham iva saṃmahemā manīṣayā /
MS, 2, 7, 12, 15.2 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivyā yāty āpṛṇan //
MS, 2, 9, 6, 1.0 nama āśuṣeṇāya cāśurathāya ca //
MS, 2, 10, 4, 7.1 bṛhaspate paridīyā rathena rakṣohāmitraṃ apabādhamānaḥ /
MS, 2, 10, 4, 7.2 prabhañjant senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām //
MS, 2, 10, 4, 9.2 abhivīro abhisatvā sahojij jaitram indra ratham ātiṣṭha govit //
MS, 2, 13, 13, 3.1 yenendrasya rathaṃ saṃbabhūvur yo vaiśvānara uta viśvadāvyaḥ /
MS, 3, 11, 2, 13.0 meṣaḥ sarasvatī bhiṣag ratho na candry aśvinoḥ //
MS, 3, 11, 5, 32.0 aśvibhyām īyate rathaḥ //
MS, 3, 16, 3, 2.1 yuñjanty asya kāmyā harī vipakṣasā rathe /
MS, 3, 16, 3, 9.1 rathe tiṣṭhan nayati vājinaḥ puro yatrayatra kāmayate suṣārathiḥ /
MS, 3, 16, 3, 10.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
MS, 3, 16, 3, 12.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
MS, 3, 16, 3, 13.2 semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
MS, 3, 16, 5, 5.2 yā rājānā sarathaṃ yāta ugrā tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 6.1 yo vāṃ ratha ṛjuraśmiḥ satyadharmā mithucarantam upayāti dūṣayan /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 6.1 arā iva rathanābhau saṃhatā yatra nāḍyaḥ sa eṣo 'ntaścarate bahudhā jāyamānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 1, 6.1 na rathamārohet //
MānGS, 1, 7, 12.1 śatamitirathaṃ dadyād gomithunaṃ vā //
MānGS, 1, 8, 11.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato apālām indras triḥ pūrty avakṛṇot sūryatvacam iti tenodakāṃsyena kanyām abhiṣiñcet //
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
MānGS, 1, 13, 3.1 ahatena vāsasā darbhair vā rathaṃ saṃmārṣṭi //
MānGS, 1, 13, 4.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agnimabhi ye saṃcaranti /
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī vā riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī vā riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 14, 5.1 rathād adhy opāsanāt /
MānGS, 2, 13, 6.17 aśvapūrṇāṃ rathamadhyāṃ hastinādapramodinīm /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 1, 7, 5.0 aṅkā nyaṅkū abhito rathaṃ yau dhvāntaṃ vātāgram abhisaṃcaratau dūre hetir indriyavān patatrī te no 'gnayaḥ paprayaḥ pārayantu //
PB, 1, 7, 7.0 gidaiṣa te ratha eṣa vām aśvinā ratho 'riṣṭo viśvabheṣajaḥ //
PB, 1, 7, 7.0 gidaiṣa te ratha eṣa vām aśvinā ratho 'riṣṭo viśvabheṣajaḥ //
PB, 6, 6, 16.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate //
PB, 7, 6, 4.0 rathaṃ maryāḥ kṣepṇātārīd iti tad rathantarasya rathantaratvam //
PB, 7, 7, 13.0 devaratho vai rathantaram akṣareṇākṣareṇa pratiṣṭhāpayatodgeyam areṇāreṇa hi rathaḥ pratitiṣṭhati //
PB, 7, 7, 13.0 devaratho vai rathantaram akṣareṇākṣareṇa pratiṣṭhāpayatodgeyam areṇāreṇa hi rathaḥ pratitiṣṭhati //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 8, 9.0 sa rathantaram asṛjata tad rathasya ghoṣo 'nvasṛjyata //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 3, 14, 1.0 athāto rathārohaṇam //
PārGS, 3, 14, 2.0 yuṅkteti rathaṃ saṃpreṣya yukta iti prokte sā virāḍ ity etya cakre abhimṛśati //
PārGS, 3, 14, 6.1 hastenopasthamabhimṛśati aṅkau nyaṅkāvabhito rathaṃ yau dhvāntaṃ vātāgram anusaṃcarantam /
PārGS, 3, 14, 12.0 sa yadi durbalo rathaḥ syāt tam āsthāya japed ayaṃ vām aśvinā ratho mā durge māstaroriṣad iti //
PārGS, 3, 14, 12.0 sa yadi durbalo rathaḥ syāt tam āsthāya japed ayaṃ vām aśvinā ratho mā durge māstaroriṣad iti //
PārGS, 3, 14, 13.0 sa yadi bhramyāt stambham upaspṛśya bhūmiṃ vā japed eṣa vām aśvinā ratho mā durge māstaroriṣad iti //
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 3.1 athāsya rathaṃ yuñjyād ā tvā sahasram ā śatam iti vargeṇa //
SVidhB, 3, 6, 5.1 sa gha taṃ vṛṣaṇaṃ ratham ity etenādhitiṣṭhet /
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 8.9 rathacakraṃ pravartayati /
TB, 1, 1, 6, 8.10 manuṣyarathenaiva devarathaṃ pratyavarohati //
TB, 1, 1, 6, 8.10 manuṣyarathenaiva devarathaṃ pratyavarohati //
TB, 2, 2, 5, 4.2 vaiśvānaryarcā rathaṃ pratigṛhṇāti /
TB, 2, 2, 5, 4.3 vaiśvānaro vai devatayā rathaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 2, 38.1 punarniṣkṛto ratho dakṣiṇā //
TS, 1, 8, 7, 18.1 praṣṭivāhī ratho dakṣiṇā //
TS, 2, 2, 12, 25.2 uta vā te sahasriṇo ratha ā yātu pājasā //
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 5, 2, 6, 13.1 sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam //
TS, 5, 4, 9, 30.0 bhuvanasya pata iti rathamukhe pañcāhutīr juhoti //
TS, 5, 4, 9, 31.0 vajro vai rathaḥ //
TS, 5, 4, 10, 1.0 suvargāya vai lokāya devaratho yujyate yatrākūtāya manuṣyarathaḥ //
TS, 5, 4, 10, 1.0 suvargāya vai lokāya devaratho yujyate yatrākūtāya manuṣyarathaḥ //
TS, 5, 4, 10, 2.0 eṣa khalu vai devaratho yad agniḥ //
TS, 6, 1, 3, 4.4 indro vṛtrāya vajram prāharat sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam //
TS, 6, 2, 6, 9.0 yāvan nānase yātavai na rathāya //
TS, 6, 6, 4, 2.0 rathākṣeṇa vimimīte //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
Vaitānasūtra
VaitS, 2, 1, 18.1 rathenāgnau praṇīyamāne 'śve 'nvārabdhaṃ vācayati //
VaitS, 2, 2, 6.1 agnipadam aśvaṃ rathaṃ cātuṣprāśyāṃ hiraṇyaṃ ca brahmaṇe dadāti //
VaitS, 2, 2, 8.1 indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati //
VaitS, 4, 3, 8.1 tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman /
VaitS, 4, 3, 8.1 tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman /
VaitS, 4, 3, 28.1 ā nūnam aśvinā yuvam taṃ vāṃ ratham iti sūkte /
VaitS, 6, 4, 15.1 vanaspate vīḍvaṅga ity abhimantritaṃ ratham ārohayati //
Vasiṣṭhadharmasūtra
VasDhS, 26, 17.1 yathāśvā rathahīnāḥ syuḥ ratho vāśvair vinā yathā /
VasDhS, 26, 17.1 yathāśvā rathahīnāḥ syuḥ ratho vāśvair vinā yathā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 36.1 pari te dūḍabho ratho 'smāṁ aśnotu viśvataḥ /
VSM, 8, 33.1 ātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
VSM, 10, 22.2 tiṣṭhā ratham adhi yaṃ vajrahastā raśmīn deva yuvase svaśvān //
Vārāhagṛhyasūtra
VārGS, 6, 6.0 na rathamārohet //
VārGS, 10, 12.0 śatamitirathaṃ dadyād gomithunaṃ vā //
VārGS, 14, 1.1 khe rathasya khe 'nasaḥ khe yugasya śatakratoḥ /
VārGS, 15, 1.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agram abhi ye saṃpatanti /
VārGS, 15, 15.0 rathādyaupāsanāt saṃtatāmulaparājīṃ stṛṇāti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 3.1 agniṃ gṛhṇāmi surathaṃ yo mayobhūr ya udyantam ārohati svarvideti /
VārŚS, 1, 4, 2, 5.1 candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam /
VārŚS, 1, 4, 3, 17.1 praṇīyamāne dakṣiṇato brahmā dhūrgṛhītaṃ rathaṃ vartayati //
VārŚS, 1, 4, 3, 18.1 yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakreṇa vihāraṃ trir anuparivartayeyuḥ //
VārŚS, 1, 4, 3, 40.1 dvihāyanamithunau ratha iti sarveṣām avinirdiṣṭam //
VārŚS, 1, 5, 1, 17.1 punar utsyūtaṃ vāso dakṣiṇā punarnavo rathaḥ punar utsṛṣṭo 'naḍvān śatamānaṃ hiraṇyam //
VārŚS, 1, 6, 1, 18.0 idhmābarhiḥ saṃnahya vedaṃ kṛtvā rathamātrīṃ vediṃ karoti śamyāmātrīm uttaravedim //
VārŚS, 2, 2, 4, 15.1 sa no bhuvanasya pata iti rathamukhe daśa //
VārŚS, 2, 2, 4, 16.1 prakṣālitaśirasaṃ ratham adhy agniṃ dhārayanti //
VārŚS, 3, 1, 1, 24.0 dakṣiṇākāle dakṣiṇataḥ purastāt prāgvaṃśasya vājasya nu prasava iti ratham upāvaharati //
VārŚS, 3, 1, 1, 28.0 praṣṭivāhinaṃ rathaṃ yuñjanti tūṣṇīṃ ṣoḍaśetarān //
VārŚS, 3, 1, 1, 30.0 rathāṃs tīrthānte 'vasthāpayanti //
VārŚS, 3, 1, 1, 32.0 rathākṣaṃ cātvāle nighnanti //
VārŚS, 3, 1, 1, 33.0 tasmin rathacakraṃ muñcaty audumbaraṃ saptadaśāram //
VārŚS, 3, 1, 1, 36.0 prastute māhendrasya stotre devasya savitur iti brahmā rathacakraṃ sarpati //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 1, 2, 1.1 aṅkau nyaṅkāvabhito rathaṃ ye dhvāntā vātā agramabhi ye saṃpatanti /
VārŚS, 3, 1, 2, 7.1 rathā āvartante /
VārŚS, 3, 1, 2, 12.0 iyaṃ vaḥ sā satyetīndrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
VārŚS, 3, 2, 1, 43.1 māhendrakāle rathaṃ śabdavantaṃ bahirvedi dakṣiṇato vyativartayanti //
VārŚS, 3, 2, 2, 28.1 arvāñcam adya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthām iha vāṃ vimocanam /
VārŚS, 3, 2, 5, 46.1 dakṣiṇataḥ saṃjānaprapāvadhāḥ kṣatriyā ratheṣu kavacinaḥ saṃnaddhā vidhyanti //
VārŚS, 3, 2, 6, 13.0 rathākṣamātrāṇi yūpāntarālāni //
VārŚS, 3, 3, 1, 24.0 rathaḥ pañcavāhī dakṣiṇā //
VārŚS, 3, 3, 2, 52.0 indrasya vajro 'sīti ratham upāvaharati //
VārŚS, 3, 3, 2, 54.0 viṣṇoḥ kramo 'sīti ratham ākrāmati //
VārŚS, 3, 3, 3, 16.1 agnaye svāheti rathavimocanīyaṃ juhoti //
VārŚS, 3, 3, 3, 18.1 saha sārathinā ratham ādadhāti //
VārŚS, 3, 4, 3, 26.1 yuñjanty asya kāmyeti rathaṃ yunakti //
VārŚS, 3, 4, 3, 33.1 rathe tiṣṭhann iti sārathim //
Āpastambadharmasūtra
ĀpDhS, 2, 14, 8.0 rathaḥ pituḥ parībhāṇḍaṃ ca gṛhe //
Āpastambagṛhyasūtra
ĀpGS, 5, 21.1 uttarā rathasyottambhanī //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe vā riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 22, 14.1 rathaṃ labdhvā yojayitvā prāñcam avasthāpyottarayā rathacakre abhimṛśati pakṣasī vā //
ĀpGS, 22, 14.1 rathaṃ labdhvā yojayitvā prāñcam avasthāpyottarayā rathacakre abhimṛśati pakṣasī vā //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 12.5 pari te dūḍabho ratho 'smāṁ aśnotu viśvataḥ /
ĀpŚS, 7, 2, 14.0 yāvān vā rathe tiṣṭhan //
ĀpŚS, 7, 3, 7.0 rathamātrī nirūḍhapaśubandhasya vediḥ //
ĀpŚS, 16, 18, 6.3 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivīm etv āpṛṇann iti lāṅgalam ucchrayati //
ĀpŚS, 16, 35, 1.6 yenendrasya rathaṃ saṃbabhūvur yo vaiśvānara uta vaiśvadevyaḥ /
ĀpŚS, 18, 3, 1.1 indrasya vajro 'sīti ratham upāvahṛtyāpsv antar ity aśvān apsu snāpayanti //
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
ĀpŚS, 18, 3, 3.2 tūṣṇīm itarān ṣoḍaśa rathān //
ĀpŚS, 18, 3, 4.1 dakṣiṇākāle saptadaśa rathān dadāti /
ĀpŚS, 18, 3, 5.3 saptadaśānāṃsi yuktāni saptadaśāśvarathān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśa dundubhīn //
ĀpŚS, 18, 3, 12.1 agreṇāhavanīyam udīcaḥ prāco vā rathān avasthāpayanti //
ĀpŚS, 18, 4, 3.0 cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati //
ĀpŚS, 18, 4, 3.0 cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati //
ĀpŚS, 18, 4, 5.0 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyaiti //
ĀpŚS, 18, 4, 6.0 aṅkau nyaṅkāv iti rathacakre abhimṛśati pakṣasī vā //
ĀpŚS, 18, 4, 8.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati //
ĀpŚS, 18, 4, 13.0 vājasṛta itarān rathān //
ĀpŚS, 18, 4, 17.0 anabhyāsādayanta itare rathāḥ paścād anuyānti //
ĀpŚS, 18, 9, 13.1 praṣṭivāhī ratho dakṣiṇā /
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 17, 2.1 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyeti //
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 20, 2, 6.1 prāśitavadbhyaś caturaḥ sāhasrān sauvarṇān niṣkān dadāti caturaś cāśvatarīrathān etau ca rukmau //
ĀpŚS, 20, 16, 3.0 ketuṃ kṛṇvann aketava iti rathe dhvajam avagūhati //
ĀpŚS, 20, 16, 9.0 rathe tiṣṭhan nayati vājina iti sārathim abhimantrayate //
ĀpŚS, 20, 16, 13.0 vanaspate vīḍvaṅgo hi bhūyā iti pañcabhī ratham //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 1.0 ratham ārokṣyan nānā pāṇibhyāṃ cakre 'bhimṛśed ahaṃ te pūrvapādāvārabhe bṛhadrathantare te cakre //
ĀśvGS, 2, 6, 5.0 abhipravartamāneṣu japet sahasrasaniṃ vājam abhivartasva ratha deva pravaha vanaspate vīḍvaṅgo hi bhūyā iti //
ĀśvGS, 2, 6, 7.0 sthirau gāvau bhavatāṃ vīᄆurakṣa iti rathāṅgam abhimṛśet //
ĀśvGS, 2, 6, 9.0 navarathena yaśasvinaṃ vṛkṣaṃ hradaṃ vāvidāsinaṃ pradakṣiṇaṃ kṛtvā phalavatīḥ śākhā āharet //
ĀśvGS, 3, 12, 2.0 ā tvāhārṣam iti paścād rathasyāvasthāya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.4 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti saṃyājye /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 4, 15, 2.6 prati vāṃ ratham iti saptānāṃ dvitīyam uddhared iti traiṣṭubham /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.9 yuvor u ṣū rathaṃ huva iti pañcadaśety auṣṇiham /
ĀśvŚS, 4, 15, 2.10 abodhy agnir jma eṣa sya bhānur āvāṃ ratham abhūd idaṃ yo vāṃ parijmeti trīṇi triś cin no adyeḍe dyāvāpṛthivī iti jāgataṃ /
ĀśvŚS, 7, 3, 2.0 bṛhad indrāya gāyata nakiḥ sudāso ratham iti marutvatīyā ūrdhvaṃ nityāt //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
ĀśvŚS, 9, 11, 23.0 śvetaś ca aśvatarīratho hotur hotuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 2.1 tato dvābhyām brāhmaṇā yajñe caranti dvābhyāṃ rājanyabandhavaḥ saṃvyādhe yūpena ca sphyena ca brāhmaṇā rathena ca śareṇa ca rājanyabandhavaḥ //
ŚBM, 1, 4, 2, 11.2 ratho ha vā eṣa bhūtvā devebhyo yajñaṃ vahati tasmādāha rathīradhvarāṇāmiti //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 8, 15.1 atha yadi rathaṃ vā yuktaṃ dāsyant syāt yad vā vaśāyai vā vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau //
ŚBM, 5, 1, 4, 3.1 atha ratham upāvaharati /
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 7.1 atha rathaṃ yunakti /
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 2.1 sa brahmā rathacakramadhirohati /
ŚBM, 5, 1, 5, 10.1 athaiteṣvājisṛtsu ratheṣu /
ŚBM, 5, 1, 5, 28.1 athaiteṣāmājiśritāṃ rathānām /
ŚBM, 5, 2, 4, 9.1 tasya praṣṭivāhano 'śvaratho dakṣiṇā /
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 4, 3, 3.1 atha rathamupāvaharati /
ŚBM, 5, 4, 3, 3.2 yadvai rājanyāt parāg bhavati rathena vai tadanuyuṅkte tasmādrathamupāvaharati //
ŚBM, 5, 4, 3, 3.2 yadvai rājanyāt parāg bhavati rathena vai tadanuyuṅkte tasmādrathamupāvaharati //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 10, 6, 1, 7.6 tasmāt tvām pṛthag rathaśreṇayo 'nuyānti /
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 2, 7, 5.0 eṣa sya rāthyo vṛṣeti aśvenaiva rathaṃ sampādayati tasmādaśvo nānyadrathādvahati //
ŚBM, 13, 2, 7, 5.0 eṣa sya rāthyo vṛṣeti aśvenaiva rathaṃ sampādayati tasmādaśvo nānyadrathādvahati //
ŚBM, 13, 2, 7, 8.0 saṃśito raśminā ratha iti raśminaiva rathaṃ sampādayati tasmādrathaḥ paryuto darśanīyatamo bhavati //
ŚBM, 13, 2, 7, 8.0 saṃśito raśminā ratha iti raśminaiva rathaṃ sampādayati tasmādrathaḥ paryuto darśanīyatamo bhavati //
ŚBM, 13, 2, 7, 8.0 saṃśito raśminā ratha iti raśminaiva rathaṃ sampādayati tasmādrathaḥ paryuto darśanīyatamo bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 3.0 atha rathākṣasyopāñjanaṃ patnī kurute 'kṣann amīmadantety etayā sarpiṣā //
ŚāṅkhGS, 1, 15, 9.0 atha yadi rathāṅgaṃ viśīryeta chidyeta vāhitāgner gṛhān kanyāṃ prapādya //
ŚāṅkhGS, 1, 15, 13.0 sukiṃśukam iti ratham ārohantyām //
ŚāṅkhGS, 2, 13, 3.0 atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta vā tasya tat prāyaścittaṃ yad udvāhe rathasya //
ŚāṅkhGS, 3, 1, 13.0 vanaspate vīḍvaṅgaḥ śāsa ittheti ratham ārohet //
ŚāṅkhGS, 4, 7, 32.0 rathasthaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 1.0 ā tvā rathaṃ yathotaya iti marutvatīyasya pratipat //
ŚāṅkhĀ, 1, 8, 11.0 sa yāvato ha vā eṣa etasmād devarathāt pratisaṃkhyāya nirdhūnute niṣ ṭad dhūnute //
ŚāṅkhĀ, 3, 4, 13.0 tad yathā rathena dhāvayan rathacakre paryavekṣeta evam ahorātre paryavekṣeta evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni //
ŚāṅkhĀ, 3, 4, 13.0 tad yathā rathena dhāvayan rathacakre paryavekṣeta evam ahorātre paryavekṣeta evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni //
ŚāṅkhĀ, 5, 8, 27.0 tad yathā rathasyāreṣu nemir arpitaḥ //
ŚāṅkhĀ, 8, 7, 9.0 athāpi chidra ivādityo rathanābhir ivākhyāyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 15.0 ya eṣo 'gner iva jvalataḥ śabdo rathasyevopabdis taṃ na yadā śṛṇuyāt tad apy evam eva vidyāt //
Ṛgveda
ṚV, 1, 6, 2.1 yuñjanty asya kāmyā harī vipakṣasā rathe /
ṚV, 1, 13, 4.1 agne sukhatame rathe devāṁ īḍita ā vaha /
ṚV, 1, 14, 12.1 yukṣvā hy aruṣī rathe harito deva rohitaḥ /
ṚV, 1, 16, 2.2 indraṃ sukhatame rathe //
ṚV, 1, 20, 3.1 takṣan nāsatyābhyām parijmānaṃ sukhaṃ ratham /
ṚV, 1, 22, 2.1 yā surathā rathītamobhā devā divispṛśā /
ṚV, 1, 22, 4.1 nahi vām asti dūrake yatrā rathena gacchathaḥ /
ṚV, 1, 25, 18.1 darśaṃ nu viśvadarśataṃ darśaṃ ratham adhi kṣami /
ṚV, 1, 30, 16.2 sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no 'dāt //
ṚV, 1, 30, 18.1 samānayojano hi vāṃ ratho dasrāv amartyaḥ /
ṚV, 1, 30, 19.1 ny aghnyasya mūrdhani cakraṃ rathasya yemathuḥ /
ṚV, 1, 34, 2.1 trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ /
ṚV, 1, 34, 5.2 triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham //
ṚV, 1, 34, 9.1 kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ /
ṚV, 1, 34, 10.2 yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati //
ṚV, 1, 34, 12.1 ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram /
ṚV, 1, 35, 2.2 hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan //
ṚV, 1, 35, 4.2 āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ //
ṚV, 1, 35, 5.1 vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ /
ṚV, 1, 36, 18.2 agnir nayan navavāstvam bṛhadrathaṃ turvītiṃ dasyave sahaḥ //
ṚV, 1, 38, 12.1 sthirā vaḥ santu nemayo rathā aśvāsa eṣām /
ṚV, 1, 39, 6.1 upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ /
ṚV, 1, 46, 3.2 yad vāṃ ratho vibhiṣ patāt //
ṚV, 1, 46, 7.2 yuñjāthām aśvinā ratham //
ṚV, 1, 46, 8.1 aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ /
ṚV, 1, 47, 2.1 trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā /
ṚV, 1, 47, 3.2 athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam //
ṚV, 1, 47, 6.1 sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā /
ṚV, 1, 47, 7.2 ato rathena suvṛtā na ā gataṃ sākaṃ sūryasya raśmibhiḥ //
ṚV, 1, 47, 9.1 tena nāsatyā gataṃ rathena sūryatvacā /
ṚV, 1, 48, 3.1 uvāsoṣā ucchāc ca nu devī jīrā rathānām /
ṚV, 1, 48, 7.2 śataṃ rathebhiḥ subhagoṣā iyaṃ vi yāty abhi mānuṣān //
ṚV, 1, 48, 10.2 sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam //
ṚV, 1, 49, 2.1 supeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam /
ṚV, 1, 50, 8.1 sapta tvā harito rathe vahanti deva sūrya /
ṚV, 1, 50, 9.1 ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ /
ṚV, 1, 51, 12.1 ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase /
ṚV, 1, 52, 1.2 atyaṃ na vājaṃ havanasyadaṃ ratham endraṃ vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 54, 3.2 bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ //
ṚV, 1, 54, 6.2 tvaṃ ratham etaśaṃ kṛtvye dhane tvam puro navatiṃ dambhayo nava //
ṚV, 1, 56, 1.2 dakṣam mahe pāyayate hiraṇyayaṃ ratham āvṛtyā hariyogam ṛbhvasam //
ṚV, 1, 58, 3.2 ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati //
ṚV, 1, 61, 4.1 asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya /
ṚV, 1, 64, 9.2 ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ //
ṚV, 1, 66, 6.0 citro yad abhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu //
ṚV, 1, 70, 7.1 vardhān yam pūrvīḥ kṣapo virūpā sthātuś ca ratham ṛtapravītam //
ṚV, 1, 71, 6.2 vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi //
ṚV, 1, 74, 7.1 na yor upabdir aśvyaḥ śṛṇve rathasya kac cana /
ṚV, 1, 82, 4.1 sa ghā taṃ vṛṣaṇaṃ ratham adhi tiṣṭhāti govidam /
ṚV, 1, 84, 3.1 ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
ṚV, 1, 85, 4.2 manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam //
ṚV, 1, 85, 5.1 pra yad ratheṣu pṛṣatīr ayugdhvaṃ vāje adrim maruto raṃhayantaḥ /
ṚV, 1, 87, 2.2 ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate //
ṚV, 1, 88, 1.1 ā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ /
ṚV, 1, 88, 2.2 rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma //
ṚV, 1, 92, 16.2 arvāg rathaṃ samanasā ni yacchatam //
ṚV, 1, 94, 1.1 imaṃ stomam arhate jātavedase ratham iva sam mahemā manīṣayā /
ṚV, 1, 94, 8.1 pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ /
ṚV, 1, 94, 10.1 yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ /
ṚV, 1, 94, 11.2 sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 100, 10.1 sa grāmebhiḥ sanitā sa rathebhir vide viśvābhiḥ kṛṣṭibhir nv adya /
ṚV, 1, 100, 16.2 vṛṣaṇvantam bibhratī dhūrṣu ratham mandrā ciketa nāhuṣīṣu vikṣu //
ṚV, 1, 102, 3.1 taṃ smā ratham maghavan prāva sātaye jaitraṃ yaṃ te anumadāma saṃgame /
ṚV, 1, 102, 5.2 asmākaṃ smā ratham ā tiṣṭha sātaye jaitraṃ hīndra nibhṛtam manas tava //
ṚV, 1, 102, 9.2 semaṃ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ //
ṚV, 1, 106, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 2.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 3.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 4.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 5.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 108, 1.1 ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe /
ṚV, 1, 108, 1.2 tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya //
ṚV, 1, 111, 1.1 takṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū /
ṚV, 1, 111, 3.1 ā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ /
ṚV, 1, 112, 2.1 yuvor dānāya subharā asaścato ratham ā tasthur vacasaṃ na mantave /
ṚV, 1, 112, 12.1 yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe /
ṚV, 1, 112, 22.2 yābhī rathāṁ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 113, 14.2 prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena //
ṚV, 1, 116, 1.2 yāv arbhagāya vimadāya jāyāṃ senājuvā nyūhatū rathena //
ṚV, 1, 116, 4.2 samudrasya dhanvann ārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaᄆaśvaiḥ //
ṚV, 1, 116, 17.1 ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī /
ṚV, 1, 116, 18.2 revad uvāha sacano ratho vāṃ vṛṣabhaś ca śiṃśumāraś ca yuktā //
ṚV, 1, 116, 20.2 vibhindunā nāsatyā rathena vi parvatāṁ ajarayū ayātam //
ṚV, 1, 117, 2.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
ṚV, 1, 117, 13.2 yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta //
ṚV, 1, 117, 15.2 niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti //
ṚV, 1, 118, 1.1 ā vāṃ ratho aśvinā śyenapatvā sumṛᄆīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 118, 2.1 trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk /
ṚV, 1, 118, 3.1 pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 1, 118, 4.1 ā vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṅgāḥ /
ṚV, 1, 118, 5.1 ā vāṃ rathaṃ yuvatis tiṣṭhad atra juṣṭvī narā duhitā sūryasya /
ṚV, 1, 118, 10.2 ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam //
ṚV, 1, 119, 1.1 ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve /
ṚV, 1, 119, 2.2 svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat //
ṚV, 1, 119, 3.2 yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam //
ṚV, 1, 119, 5.1 yuvor aśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematur asya śardhyam /
ṚV, 1, 119, 7.1 yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā sam invathaḥ /
ṚV, 1, 120, 10.1 aśvinor asanaṃ ratham anaśvaṃ vājinīvatoḥ /
ṚV, 1, 120, 11.2 somapeyaṃ sukho rathaḥ //
ṚV, 1, 122, 15.2 ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut //
ṚV, 1, 123, 1.1 pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ /
ṚV, 1, 123, 5.2 paścā sa daghyā yo aghasya dhātā jayema taṃ dakṣiṇayā rathena //
ṚV, 1, 123, 7.2 parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena //
ṚV, 1, 125, 3.1 āyam adya sukṛtam prātar icchann iṣṭeḥ putraṃ vasumatā rathena /
ṚV, 1, 126, 3.1 upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ /
ṚV, 1, 126, 4.1 catvāriṃśad daśarathasya śoṇāḥ sahasrasyāgre śreṇiṃ nayanti /
ṚV, 1, 129, 1.1 yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi /
ṚV, 1, 129, 10.2 ojiṣṭha trātar avitā rathaṃ kaṃ cid amartya /
ṚV, 1, 130, 5.1 tvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṁ iva vājayato rathāṁ iva /
ṚV, 1, 130, 5.1 tvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṁ iva vājayato rathāṁ iva /
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 134, 1.3 niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane //
ṚV, 1, 134, 3.1 vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave /
ṚV, 1, 135, 4.1 ā vāṃ ratho niyutvān vakṣad avase 'bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye /
ṚV, 1, 139, 3.3 pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye //
ṚV, 1, 139, 4.1 aceti dasrā vy u nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu /
ṚV, 1, 139, 4.2 adhi vāṃ sthāma vandhure rathe dasrā hiraṇyaye /
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 1, 141, 8.1 ratho na yātaḥ śikvabhiḥ kṛto dyām aṅgebhir aruṣebhir īyate /
ṚV, 1, 141, 12.1 uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavac candrarathaḥ /
ṚV, 1, 157, 1.2 āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak //
ṚV, 1, 157, 2.1 yad yuñjāthe vṛṣaṇam aśvinā rathaṃ ghṛtena no madhunā kṣatram ukṣatam /
ṚV, 1, 157, 3.1 arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ /
ṚV, 1, 161, 3.1 agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ /
ṚV, 1, 161, 6.1 indro harī yuyuje aśvinā ratham bṛhaspatir viśvarūpām upājata /
ṚV, 1, 161, 7.2 saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṁ ayātana //
ṚV, 1, 163, 8.1 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām /
ṚV, 1, 164, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
ṚV, 1, 164, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
ṚV, 1, 166, 9.1 viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā /
ṚV, 1, 167, 5.2 ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā //
ṚV, 1, 175, 3.1 tvaṃ hi śūraḥ sanitā codayo manuṣo ratham /
ṚV, 1, 177, 2.1 ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ /
ṚV, 1, 177, 3.1 ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 1, 178, 3.2 prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt //
ṚV, 1, 180, 1.1 yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat /
ṚV, 1, 180, 9.1 pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā /
ṚV, 1, 180, 10.1 taṃ vāṃ rathaṃ vayam adyā huvema stomair aśvinā suvitāya navyam /
ṚV, 1, 181, 3.1 ā vāṃ ratho 'vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ /
ṚV, 1, 182, 1.1 abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ /
ṚV, 1, 182, 2.2 pūrṇaṃ rathaṃ vahethe madhva ācitaṃ tena dāśvāṃsam upa yātho aśvinā //
ṚV, 1, 183, 2.1 suvṛd ratho vartate yann abhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe /
ṚV, 1, 183, 3.1 ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān /
ṚV, 1, 186, 8.2 pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ //
ṚV, 2, 2, 3.2 ratham iva vedyaṃ śukraśociṣam agnim mitraṃ na kṣitiṣu praśaṃsyam //
ṚV, 2, 8, 1.1 vājayann iva nū rathān yogāṁ agner upa stuhi /
ṚV, 2, 10, 2.2 śyāvā rathaṃ vahato rohitā votāruṣāha cakre vibhṛtraḥ //
ṚV, 2, 12, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
ṚV, 2, 12, 8.2 samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ //
ṚV, 2, 15, 4.2 saṃ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra //
ṚV, 2, 16, 3.1 na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ /
ṚV, 2, 16, 6.1 vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā /
ṚV, 2, 18, 1.1 prātā ratho navo yoji sasniś caturyugas trikaśaḥ saptaraśmiḥ /
ṚV, 2, 18, 3.1 harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena /
ṚV, 2, 18, 5.2 ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam //
ṚV, 2, 18, 7.1 mama brahmendra yāhy acchā viśvā harī dhuri dhiṣvā rathasya /
ṚV, 2, 20, 1.1 vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham /
ṚV, 2, 23, 3.1 ā vibādhyā parirāpas tamāṃsi ca jyotiṣmantaṃ ratham ṛtasya tiṣṭhasi /
ṚV, 2, 23, 13.2 viśvā id aryo abhidipsvo mṛdho bṛhaspatir vi vavarhā rathāṁ iva //
ṚV, 2, 27, 12.2 sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ //
ṚV, 2, 27, 16.2 aśvīva tāṁ ati yeṣaṃ rathenāriṣṭā urāv ā śarman syāma //
ṚV, 2, 29, 4.2 mā vo ratho madhyamavāḍ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma //
ṚV, 2, 31, 1.1 asmākam mitrāvaruṇāvataṃ ratham ādityai rudrair vasubhiḥ sacābhuvā /
ṚV, 2, 31, 2.1 adha smā na ud avatā sajoṣaso rathaṃ devāso abhi vikṣu vājayum /
ṚV, 2, 31, 3.2 anu nu sthāty avṛkābhir ūtibhī ratham mahe sanaye vājasātaye //
ṚV, 2, 31, 4.1 uta sya devo bhuvanasya sakṣaṇis tvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham /
ṚV, 2, 34, 7.1 taṃ no dāta maruto vājinaṃ ratha āpānam brahma citayad dive dive /
ṚV, 2, 34, 8.1 yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ /
ṚV, 2, 37, 5.1 arvāñcam adya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthām iha vāṃ vimocanam /
ṚV, 2, 40, 3.1 somāpūṣaṇā rajaso vimānaṃ saptacakraṃ ratham aviśvaminvam /
ṚV, 2, 41, 1.1 vāyo ye te sahasriṇo rathāsas tebhir ā gahi /
ṚV, 3, 2, 1.2 dvitā hotāram manuṣaś ca vāghato dhiyā rathaṃ na kuliśaḥ sam ṛṇvati //
ṚV, 3, 2, 15.2 rathaṃ na citraṃ vapuṣāya darśatam manurhitaṃ sadam id rāya īmahe //
ṚV, 3, 3, 5.1 candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam /
ṚV, 3, 3, 9.1 vibhāvā devaḥ suraṇaḥ pari kṣitīr agnir babhūva śavasā sumadrathaḥ /
ṚV, 3, 4, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ /
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ /
ṚV, 3, 11, 5.2 tūrṇī rathaḥ sadā navaḥ //
ṚV, 3, 14, 1.2 vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret //
ṚV, 3, 14, 7.2 tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha //
ṚV, 3, 15, 5.2 ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke //
ṚV, 3, 33, 9.1 o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena /
ṚV, 3, 33, 10.1 ā te kāro śṛṇavāmā vacāṃsi yayātha dūrād anasā rathena /
ṚV, 3, 35, 1.1 tiṣṭhā harī ratha ā yujyamānā yāhi vāyur na niyuto no accha /
ṚV, 3, 35, 2.1 upājirā puruhūtāya saptī harī rathasya dhūrṣv ā yunajmi /
ṚV, 3, 35, 4.2 sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 41, 9.1 arvāñcaṃ tvā sukhe rathe vahatām indra keśinā /
ṚV, 3, 44, 1.2 juṣāṇa indra haribhir na ā gahy ā tiṣṭha haritaṃ ratham //
ṚV, 3, 45, 2.2 sthātā rathasya haryor abhisvara indro dṛᄆhā cid ārujaḥ //
ṚV, 3, 49, 4.1 dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyur vasubhir niyutvān /
ṚV, 3, 53, 1.1 indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṃ suvīrāḥ /
ṚV, 3, 53, 5.2 yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino rāsabhasya //
ṚV, 3, 53, 6.2 yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino dakṣiṇāvat //
ṚV, 3, 54, 13.1 vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ /
ṚV, 3, 58, 3.1 suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 3, 58, 8.2 ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ //
ṚV, 3, 58, 9.2 ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ //
ṚV, 3, 60, 4.1 indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā /
ṚV, 3, 61, 2.1 uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī /
ṚV, 4, 1, 8.1 sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ /
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 2, 14.2 rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ //
ṚV, 4, 4, 8.2 svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn //
ṚV, 4, 4, 10.1 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena /
ṚV, 4, 9, 8.1 pari te dūᄆabho ratho 'smāṁ aśnotu viśvataḥ /
ṚV, 4, 14, 1.2 ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha //
ṚV, 4, 14, 3.2 prabodhayantī suvitāya devy uṣā īyate suyujā rathena //
ṚV, 4, 14, 4.1 ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau /
ṚV, 4, 16, 11.1 yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ /
ṚV, 4, 16, 20.1 eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham /
ṚV, 4, 19, 5.1 abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ /
ṚV, 4, 31, 14.1 asmākaṃ dhṛṣṇuyā ratho dyumāṁ indrānapacyutaḥ /
ṚV, 4, 33, 8.1 rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām /
ṚV, 4, 36, 1.1 anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ /
ṚV, 4, 36, 2.1 rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā /
ṚV, 4, 37, 4.1 pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ /
ṚV, 4, 38, 6.1 uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām /
ṚV, 4, 43, 2.2 rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta //
ṚV, 4, 43, 5.1 uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām /
ṚV, 4, 44, 1.1 taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ /
ṚV, 4, 44, 2.2 yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām //
ṚV, 4, 44, 4.1 hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam /
ṚV, 4, 44, 5.1 ā no yātaṃ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena /
ṚV, 4, 45, 1.1 eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi /
ṚV, 4, 45, 2.1 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu /
ṚV, 4, 45, 3.1 madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṃ ratham /
ṚV, 4, 45, 7.1 pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti /
ṚV, 4, 46, 4.1 rathaṃ hiraṇyavandhuram indravāyū svadhvaram /
ṚV, 4, 46, 5.1 rathena pṛthupājasā dāśvāṃsam upa gacchatam /
ṚV, 4, 47, 3.1 vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī /
ṚV, 4, 48, 1.2 vāyav ā candreṇa rathena yāhi sutasya pītaye //
ṚV, 4, 48, 2.2 vāyav ā candreṇa rathena yāhi sutasya pītaye //
ṚV, 4, 48, 3.2 vāyav ā candreṇa rathena yāhi sutasya pītaye //
ṚV, 4, 48, 4.2 vāyav ā candreṇa rathena yāhi sutasya pītaye //
ṚV, 4, 48, 5.2 uta vā te sahasriṇo ratha ā yātu pājasā //
ṚV, 5, 1, 11.1 ādya ratham bhānumo bhānumantam agne tiṣṭha yajatebhiḥ samantam /
ṚV, 5, 2, 11.1 etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam /
ṚV, 5, 5, 3.2 sukhai rathebhir ūtaye //
ṚV, 5, 10, 5.2 parijmāno na vidyutaḥ svāno ratho na vājayuḥ //
ṚV, 5, 11, 2.2 indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ //
ṚV, 5, 17, 4.1 asya kratvā vicetaso dasmasya vasu ratha ā /
ṚV, 5, 18, 3.2 ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate //
ṚV, 5, 29, 9.2 vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam //
ṚV, 5, 29, 15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam //
ṚV, 5, 30, 1.1 kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām /
ṚV, 5, 31, 1.1 indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam /
ṚV, 5, 31, 4.1 anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam /
ṚV, 5, 31, 5.2 anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn //
ṚV, 5, 31, 9.1 indrākutsā vahamānā rathenā vām atyā api karṇe vahantu /
ṚV, 5, 31, 11.1 sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam /
ṚV, 5, 33, 3.2 tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ //
ṚV, 5, 33, 5.1 vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ /
ṚV, 5, 35, 7.2 sayāvānaṃ dhane dhane vājayantam avā ratham //
ṚV, 5, 35, 8.1 asmākam indrehi no ratham avā purandhyā /
ṚV, 5, 36, 3.2 rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ //
ṚV, 5, 36, 5.2 sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ //
ṚV, 5, 36, 6.2 yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā //
ṚV, 5, 37, 3.2 āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte //
ṚV, 5, 41, 6.1 pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ /
ṚV, 5, 43, 5.2 harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ //
ṚV, 5, 43, 8.2 mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim //
ṚV, 5, 52, 9.2 uta pavyā rathānām adrim bhindanty ojasā //
ṚV, 5, 53, 2.1 aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ /
ṚV, 5, 53, 4.2 śrāyā ratheṣu dhanvasu //
ṚV, 5, 53, 5.1 yuṣmākaṃ smā rathāṁ anu mude dadhe maruto jīradānavaḥ /
ṚV, 5, 53, 10.1 taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇam mārutaṃ navyasīnām /
ṚV, 5, 54, 11.1 aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ /
ṚV, 5, 55, 1.2 īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 2.2 utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 3.2 virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 4.2 uto asmāṁ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 5.2 na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 6.2 viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 7.2 uta dyāvāpṛthivī yāthanā pari śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 8.2 viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 9.2 adhi stotrasya sakhyasya gātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 56, 6.1 yuṅgdhvaṃ hy aruṣī rathe yuṅgdhvaṃ ratheṣu rohitaḥ /
ṚV, 5, 56, 6.1 yuṅgdhvaṃ hy aruṣī rathe yuṅgdhvaṃ ratheṣu rohitaḥ /
ṚV, 5, 56, 7.2 mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata //
ṚV, 5, 56, 8.1 rathaṃ nu mārutaṃ vayaṃ śravasyum ā huvāmahe /
ṚV, 5, 57, 1.1 ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana /
ṚV, 5, 57, 2.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham //
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 5, 58, 6.1 yat prāyāsiṣṭa pṛṣatībhir aśvair vīᄆupavibhir maruto rathebhiḥ /
ṚV, 5, 60, 1.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṃ stomam ṛdhyām //
ṚV, 5, 60, 2.1 ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu /
ṚV, 5, 60, 4.2 śriye śreyāṃsas tavaso ratheṣu satrā mahāṃsi cakrire tanūṣu //
ṚV, 5, 61, 12.1 yeṣāṃ śriyādhi rodasī vibhrājante ratheṣv ā /
ṚV, 5, 61, 13.1 yuvā sa māruto gaṇas tveṣaratho anedyaḥ /
ṚV, 5, 63, 1.1 ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani /
ṚV, 5, 63, 5.1 rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu /
ṚV, 5, 63, 7.2 ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham //
ṚV, 5, 66, 3.1 tā vām eṣe rathānām urvīṃ gavyūtim eṣām /
ṚV, 5, 73, 3.1 īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ /
ṚV, 5, 73, 5.1 ā yad vāṃ sūryā rathaṃ tiṣṭhad raghuṣyadaṃ sadā /
ṚV, 5, 73, 10.2 yā takṣāma rathāṁ ivāvocāma bṛhan namaḥ //
ṚV, 5, 74, 3.1 kaṃ yāthaḥ kaṃ ha gacchathaḥ kam acchā yuñjāthe ratham /
ṚV, 5, 74, 8.1 ā vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā /
ṚV, 5, 74, 8.1 ā vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā /
ṚV, 5, 75, 1.1 prati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam /
ṚV, 5, 75, 4.1 suṣṭubho vāṃ vṛṣaṇvasū rathe vāṇīcy āhitā /
ṚV, 5, 75, 9.2 ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam //
ṚV, 5, 77, 3.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām /
ṚV, 5, 80, 2.2 bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām //
ṚV, 5, 83, 7.1 abhi kranda stanaya garbham ā dhā udanvatā pari dīyā rathena /
ṚV, 5, 86, 4.1 tā vām eṣe rathānām indrāgnī havāmahe /
ṚV, 6, 18, 9.1 udāvatā tvakṣasā panyasā ca vṛtrahatyāya ratham indra tiṣṭha /
ṚV, 6, 20, 5.2 uru ṣa sarathaṃ sārathaye kar indraḥ kutsāya sūryasya sātau //
ṚV, 6, 26, 4.1 tvaṃ ratham pra bharo yodham ṛṣvam āvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 6, 29, 2.1 ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ /
ṚV, 6, 31, 5.1 sa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam /
ṚV, 6, 34, 2.2 ratho na mahe śavase yujāno 'smābhir indro anumādyo bhūt //
ṚV, 6, 35, 1.1 kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyaṃ dāḥ /
ṚV, 6, 37, 1.1 arvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu /
ṚV, 6, 44, 19.1 ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ /
ṚV, 6, 44, 24.1 ayaṃ dyāvāpṛthivī vi ṣkabhāyad ayaṃ ratham ayunak saptaraśmim /
ṚV, 6, 45, 14.2 tayā no hinuhī ratham //
ṚV, 6, 45, 15.1 sa rathena rathītamo 'smākenābhiyugvanā /
ṚV, 6, 47, 19.1 yujāno haritā rathe bhūri tvaṣṭeha rājati /
ṚV, 6, 47, 24.1 daśa rathān praṣṭimataḥ śataṃ gā atharvabhyaḥ /
ṚV, 6, 47, 27.2 apām ojmānam pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
ṚV, 6, 47, 28.2 semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
ṚV, 6, 49, 4.1 pra vāyum acchā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām /
ṚV, 6, 49, 5.1 sa me vapuś chadayad aśvinor yo ratho virukmān manasā yujānaḥ /
ṚV, 6, 53, 1.1 vayam u tvā pathas pate rathaṃ na vājasātaye /
ṚV, 6, 55, 6.1 ājāsaḥ pūṣaṇaṃ rathe niśṛmbhās te janaśriyam /
ṚV, 6, 59, 5.2 viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe //
ṚV, 6, 61, 13.2 ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī //
ṚV, 6, 62, 2.1 tā yajñam ā śucibhiś cakramāṇā rathasya bhānuṃ rurucū rajobhiḥ /
ṚV, 6, 62, 10.1 antaraiś cakrais tanayāya vartir dyumatā yātaṃ nṛvatā rathena /
ṚV, 6, 63, 5.1 adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim /
ṚV, 6, 63, 7.2 pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ //
ṚV, 6, 65, 2.1 vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ /
ṚV, 6, 68, 10.2 yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye //
ṚV, 6, 75, 6.1 rathe tiṣṭhan nayati vājinaḥ puro yatra yatra kāmayate suṣārathiḥ /
ṚV, 6, 75, 7.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
ṚV, 6, 75, 8.2 tatrā ratham upa śagmaṃ sadema viśvāhā vayaṃ sumanasyamānāḥ //
ṚV, 7, 2, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 7, 11, 1.2 ā viśvebhiḥ sarathaṃ yāhi devair ny agne hotā prathamaḥ sadeha //
ṚV, 7, 18, 22.1 dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ /
ṚV, 7, 23, 3.1 yuje rathaṃ gaveṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ /
ṚV, 7, 32, 2.2 indre kāmaṃ jaritāro vasūyavo rathe na pādam ā dadhuḥ //
ṚV, 7, 32, 10.1 nakiḥ sudāso ratham pary āsa na rīramat /
ṚV, 7, 32, 11.2 asmākam bodhy avitā rathānām asmākaṃ śūra nṛṇām //
ṚV, 7, 34, 1.1 pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī //
ṚV, 7, 36, 4.1 girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū /
ṚV, 7, 37, 1.1 ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ /
ṚV, 7, 41, 6.2 arvācīnaṃ vasuvidam bhagaṃ no ratham ivāśvā vājina ā vahantu //
ṚV, 7, 44, 4.1 dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan /
ṚV, 7, 48, 1.2 ā vo 'rvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu //
ṚV, 7, 66, 15.2 sapta svasāraḥ suvitāya sūryaṃ vahanti harito rathe //
ṚV, 7, 67, 1.1 prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena /
ṚV, 7, 67, 3.2 pūrvībhir yātam pathyābhir arvāk svarvidā vasumatā rathena //
ṚV, 7, 67, 8.1 ekasmin yoge bhuraṇā samāne pari vāṃ sapta sravato ratho gāt /
ṚV, 7, 68, 3.1 pra vāṃ ratho manojavā iyarti tiro rajāṃsy aśvinā śatotiḥ /
ṚV, 7, 69, 1.1 ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ /
ṚV, 7, 69, 3.2 vi vāṃ ratho vadhvā yādamāno 'ntān divo bādhate vartanibhyām //
ṚV, 7, 69, 5.1 yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ /
ṚV, 7, 71, 2.1 upāyātaṃ dāśuṣe martyāya rathena vāmam aśvinā vahantā /
ṚV, 7, 71, 3.1 ā vāṃ ratham avamasyāṃ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu /
ṚV, 7, 71, 4.1 yo vāṃ ratho nṛpatī asti voᄆhā trivandhuro vasumāṁ usrayāmā /
ṚV, 7, 72, 1.1 ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam /
ṚV, 7, 72, 2.1 ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena /
ṚV, 7, 74, 2.2 arvāg rathaṃ samanasā ni yacchatam pibataṃ somyam madhu //
ṚV, 7, 74, 6.1 pra ye yayur avṛkāso rathā iva nṛpātāro janānām /
ṚV, 7, 75, 6.2 yāti śubhrā viśvapiśā rathena dadhāti ratnaṃ vidhate janāya //
ṚV, 7, 78, 1.2 uṣo arvācā bṛhatā rathena jyotiṣmatā vāmam asmabhyaṃ vakṣi //
ṚV, 7, 78, 4.2 āsthād rathaṃ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti //
ṚV, 7, 90, 5.2 indravāyū vīravāhaṃ rathaṃ vām īśānayor abhi pṛkṣaḥ sacante //
ṚV, 7, 91, 5.1 niyuvānā niyuta spārhavīrā indravāyū sarathaṃ yātam arvāk /
ṚV, 8, 1, 24.1 ā tvā sahasram ā śataṃ yuktā rathe hiraṇyaye /
ṚV, 8, 1, 25.1 ā tvā rathe hiraṇyaye harī mayūraśepyā /
ṚV, 8, 1, 31.1 ā yad aśvān vananvataḥ śraddhayāhaṃ rathe ruham /
ṚV, 8, 1, 32.2 eṣa viśvāny abhy astu saubhagāsaṅgasya svanadrathaḥ //
ṚV, 8, 2, 35.1 prabhartā rathaṃ gavyantam apākāc cid yam avati /
ṚV, 8, 3, 15.2 satrājito dhanasā akṣitotayo vājayanto rathā iva //
ṚV, 8, 5, 2.1 nṛvad dasrā manoyujā rathena pṛthupājasā /
ṚV, 8, 5, 10.1 ā no gomantam aśvinā suvīraṃ surathaṃ rayim /
ṚV, 8, 5, 22.2 yad vāṃ ratho vibhiṣ patāt //
ṚV, 8, 5, 28.1 rathaṃ hiraṇyavandhuraṃ hiraṇyābhīśum aśvinā /
ṚV, 8, 5, 34.1 rathaṃ vām anugāyasaṃ ya iṣā vartate saha /
ṚV, 8, 5, 35.1 hiraṇyayena rathena dravatpāṇibhir aśvaiḥ /
ṚV, 8, 7, 17.1 ud u svānebhir īrata ud rathair ud u vāyubhiḥ /
ṚV, 8, 7, 28.1 yad eṣām pṛṣatī rathe praṣṭir vahati rohitaḥ /
ṚV, 8, 8, 2.1 ā nūnaṃ yātam aśvinā rathena sūryatvacā /
ṚV, 8, 8, 10.1 ā yad vāṃ yoṣaṇā ratham atiṣṭhad vājinīvasū /
ṚV, 8, 8, 11.1 ataḥ sahasranirṇijā rathenā yātam aśvinā /
ṚV, 8, 8, 14.2 ataḥ sahasranirṇijā rathenā yātam aśvinā //
ṚV, 8, 9, 8.1 ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā /
ṚV, 8, 9, 12.1 yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā /
ṚV, 8, 9, 18.2 ā hāyam aśvino ratho vartir yāti nṛpāyyam //
ṚV, 8, 10, 6.2 yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā //
ṚV, 8, 12, 3.1 yena sindhum mahīr apo rathāṁ iva pracodayaḥ /
ṚV, 8, 13, 23.1 uta te suṣṭutā harī vṛṣaṇā vahato ratham /
ṚV, 8, 13, 31.1 vṛṣāyam indra te ratha uto te vṛṣaṇā harī /
ṚV, 8, 19, 8.1 praśaṃsamāno atithir na mitriyo 'gnī ratho na vedyaḥ /
ṚV, 8, 20, 8.1 gobhir vāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye /
ṚV, 8, 20, 10.1 vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā /
ṚV, 8, 20, 12.2 sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ //
ṚV, 8, 22, 1.1 o tyam ahva ā ratham adyā daṃsiṣṭham ūtaye /
ṚV, 8, 22, 4.1 yuvo rathasya pari cakram īyata īrmānyad vām iṣaṇyati /
ṚV, 8, 22, 5.1 ratho yo vāṃ trivandhuro hiraṇyābhīśur aśvinā /
ṚV, 8, 22, 9.1 ā hi ruhatam aśvinā rathe kośe hiraṇyaye vṛṣaṇvasū /
ṚV, 8, 22, 15.1 ā sugmyāya sugmyam prātā rathenāśvinā vā sakṣaṇī /
ṚV, 8, 23, 2.2 uta stuṣe viṣpardhaso rathānām //
ṚV, 8, 25, 22.2 rathaṃ yuktam asanāma suṣāmaṇi //
ṚV, 8, 26, 1.1 yuvor u ṣū rathaṃ huve sadhastutyāya sūriṣu /
ṚV, 8, 26, 4.1 ā vāṃ vāhiṣṭho aśvinā ratho yātu śruto narā /
ṚV, 8, 26, 23.2 vahasva mahaḥ pṛthupakṣasā rathe //
ṚV, 8, 31, 3.1 tasya dyumāṁ asad ratho devajūtaḥ sa śūśuvat /
ṚV, 8, 31, 15.1 makṣū devavato rathaḥ śūro vā pṛtsu kāsucit /
ṚV, 8, 33, 4.2 yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ //
ṚV, 8, 33, 11.2 vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṃ śatakrato //
ṚV, 8, 33, 14.1 vahantu tvā ratheṣṭhām ā harayo rathayujaḥ /
ṚV, 8, 33, 18.1 saptī cid ghā madacyutā mithunā vahato ratham /
ṚV, 8, 35, 22.1 arvāg rathaṃ ni yacchatam pibataṃ somyam madhu /
ṚV, 8, 38, 2.1 tośāsā rathayāvānā vṛtrahaṇāparājitā /
ṚV, 8, 45, 9.1 asmākaṃ su ratham pura indraḥ kṛṇotu sātaye /
ṚV, 8, 45, 39.1 ā ta etā vacoyujā harī gṛbhṇe sumadrathā /
ṚV, 8, 46, 24.2 rathaṃ hiraṇyayaṃ dadan maṃhiṣṭhaḥ sūrir abhūd varṣiṣṭham akṛta śravaḥ //
ṚV, 8, 48, 5.1 ime mā pītā yaśasa uruṣyavo rathaṃ na gāvaḥ sam anāha parvasu /
ṚV, 8, 56, 5.1 acety agniś cikitur havyavāṭ sa sumadrathaḥ /
ṚV, 8, 57, 1.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚV, 8, 58, 3.1 jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadam bhūrivāram /
ṚV, 8, 65, 4.2 rathe vahantu bibhrataḥ //
ṚV, 8, 68, 1.1 ā tvā rathaṃ yathotaye sumnāya vartayāmasi /
ṚV, 8, 68, 4.2 evaiś ca carṣaṇīnām ūtī huve rathānām //
ṚV, 8, 68, 13.1 uruṃ nṛbhya uruṃ gava uruṃ rathāya panthām /
ṚV, 8, 68, 16.1 surathāṁ ātithigve svabhīśūṃr ārkṣe /
ṚV, 8, 69, 15.1 arbhako na kumārako 'dhi tiṣṭhan navaṃ ratham /
ṚV, 8, 69, 16.1 ā tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam /
ṚV, 8, 70, 1.1 yo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ /
ṚV, 8, 72, 6.2 dāmā rathasya dadṛśe //
ṚV, 8, 73, 1.1 ud īrāthām ṛtāyate yuñjāthām aśvinā ratham /
ṚV, 8, 73, 2.1 nimiṣaś cij javīyasā rathenā yātam aśvinā /
ṚV, 8, 73, 13.1 yo vāṃ rajāṃsy aśvinā ratho viyāti rodasī /
ṚV, 8, 74, 10.1 aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim /
ṚV, 8, 74, 14.2 surathāso abhi prayo vakṣan vayo na tugryam //
ṚV, 8, 80, 4.1 indra pra ṇo ratham ava paścāc cit santam adrivaḥ /
ṚV, 8, 80, 5.1 hanto nu kim āsase prathamaṃ no rathaṃ kṛdhi /
ṚV, 8, 80, 6.1 avā no vājayuṃ rathaṃ sukaraṃ te kim it pari /
ṚV, 8, 84, 1.2 agniṃ rathaṃ na vedyam //
ṚV, 8, 85, 7.1 yuñjāthāṃ rāsabhaṃ rathe vīḍvaṅge vṛṣaṇvasū /
ṚV, 8, 85, 8.1 trivandhureṇa trivṛtā rathenā yātam aśvinā /
ṚV, 8, 91, 7.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /
ṚV, 8, 94, 1.2 yuktā vahnī rathānām //
ṚV, 8, 98, 9.1 yuñjanti harī iṣirasya gāthayorau ratha uruyuge /
ṚV, 8, 103, 10.2 agniṃ rathānāṃ yamam //
ṚV, 9, 10, 1.1 pra svānāso rathā ivārvanto na śravasyavaḥ /
ṚV, 9, 10, 2.1 hinvānāso rathā iva dadhanvire gabhastyoḥ /
ṚV, 9, 15, 1.1 eṣa dhiyā yāty aṇvyā śūro rathebhir āśubhiḥ /
ṚV, 9, 21, 4.2 hitā na saptayo rathe //
ṚV, 9, 22, 1.1 ete somāsa āśavo rathā iva pra vājinaḥ /
ṚV, 9, 38, 1.1 eṣa u sya vṛṣā ratho 'vyo vārebhir arṣati /
ṚV, 9, 53, 2.1 ayā nijaghnir ojasā rathasaṃge dhane hite /
ṚV, 9, 62, 17.1 taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave /
ṚV, 9, 67, 17.1 asṛgran devavītaye vājayanto rathā iva //
ṚV, 9, 69, 9.1 ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātim accha /
ṚV, 9, 71, 5.1 sam ī rathaṃ na bhurijor aheṣata daśa svasāro aditer upastha ā /
ṚV, 9, 75, 1.2 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇaḥ //
ṚV, 9, 78, 4.1 gojin naḥ somo rathajiddhiraṇyajit svarjid abjit pavate sahasrajit /
ṚV, 9, 83, 5.2 rājā pavitraratho vājam āruhaḥ sahasrabhṛṣṭir jayasi śravo bṛhat //
ṚV, 9, 86, 40.2 rājā pavitraratho vājam āruhat sahasrabhṛṣṭir jayati śravo bṛhat //
ṚV, 9, 87, 9.1 uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ /
ṚV, 9, 88, 2.1 sa īṃ ratho na bhūriṣāᄆ ayoji mahaḥ purūṇi sātaye vasūni /
ṚV, 9, 89, 4.1 madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam /
ṚV, 9, 90, 1.1 pra hinvāno janitā rodasyo ratho na vājaṃ saniṣyann ayāsīt /
ṚV, 9, 92, 1.1 pari suvāno harir aṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ /
ṚV, 9, 94, 3.1 pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā /
ṚV, 9, 96, 1.1 pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā /
ṚV, 9, 96, 2.2 ā tiṣṭhati ratham indrasya sakhā vidvāṁ enā sumatiṃ yāty accha //
ṚV, 9, 97, 6.2 devair yāhi sarathaṃ rādho acchā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 97, 20.1 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau /
ṚV, 9, 98, 2.1 pari ṣya suvāno avyayaṃ rathe na varmāvyata /
ṚV, 9, 103, 5.1 pari daivīr anu svadhā indreṇa yāhi saratham /
ṚV, 9, 107, 13.2 tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ //
ṚV, 9, 111, 3.1 pūrvām anu pradiśaṃ yāti cekitat saṃ raśmibhir yatate darśato ratho daivyo darśato rathaḥ /
ṚV, 9, 111, 3.1 pūrvām anu pradiśaṃ yāti cekitat saṃ raśmibhir yatate darśato ratho daivyo darśato rathaḥ /
ṚV, 9, 112, 4.1 aśvo voᄆhā sukhaṃ rathaṃ hasanām upamantriṇaḥ /
ṚV, 10, 1, 5.1 hotāraṃ citraratham adhvarasya yajñasya yajñasya ketuṃ ruśantam /
ṚV, 10, 4, 6.2 iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhir aṅgaiḥ //
ṚV, 10, 6, 3.2 ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ //
ṚV, 10, 11, 9.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
ṚV, 10, 12, 9.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
ṚV, 10, 15, 10.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ dadhānāḥ /
ṚV, 10, 17, 8.1 sarasvati yā sarathaṃ yayātha svadhābhir devi pitṛbhir madantī /
ṚV, 10, 23, 3.1 yadā vajraṃ hiraṇyam id athā rathaṃ harī yam asya vahato vi sūribhiḥ /
ṚV, 10, 26, 5.1 pratyardhir yajñānām aśvahayo rathānām /
ṚV, 10, 26, 8.1 ā te rathasya pūṣann ajā dhuraṃ vavṛtyuḥ /
ṚV, 10, 26, 9.1 asmākam ūrjā ratham pūṣā aviṣṭu māhinaḥ /
ṚV, 10, 29, 2.2 anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān //
ṚV, 10, 29, 8.2 ā smā rathaṃ na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse //
ṚV, 10, 33, 5.1 yasya mā harito rathe tisro vahanti sādhuyā /
ṚV, 10, 35, 6.2 ā yukṣātām aśvinā tūtujiṃ rathaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 39, 1.1 yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā /
ṚV, 10, 39, 4.1 yuvaṃ cyavānaṃ sanayaṃ yathā ratham punar yuvānaṃ carathāya takṣathuḥ /
ṚV, 10, 39, 7.1 yuvaṃ rathena vimadāya śundhyuvaṃ ny ūhathuḥ purumitrasya yoṣaṇām /
ṚV, 10, 39, 12.1 ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā /
ṚV, 10, 39, 14.1 etaṃ vāṃ stomam aśvināv akarmātakṣāma bhṛgavo na ratham /
ṚV, 10, 40, 1.1 rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃ suvitāya bhūṣati /
ṚV, 10, 40, 6.1 yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ /
ṚV, 10, 41, 1.1 samānam u tyam puruhūtam ukthyaṃ rathaṃ tricakraṃ savanā ganigmatam /
ṚV, 10, 41, 2.1 prātaryujaṃ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇam madhuvāhanaṃ ratham /
ṚV, 10, 44, 2.1 suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau /
ṚV, 10, 53, 7.2 aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāso anayann abhi priyam //
ṚV, 10, 59, 1.1 pra tāry āyuḥ prataraṃ navīya sthātāreva kratumatā rathasya /
ṚV, 10, 60, 2.1 asamātiṃ nitośanaṃ tveṣaṃ niyayinaṃ ratham /
ṚV, 10, 63, 14.2 prātaryāvāṇaṃ ratham indra sānasim ariṣyantam ā ruhemā svastaye //
ṚV, 10, 64, 5.2 atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu //
ṚV, 10, 64, 7.1 pra vo vāyuṃ rathayujam purandhiṃ stomaiḥ kṛṇudhvaṃ sakhyāya pūṣaṇam /
ṚV, 10, 64, 12.2 tām pīpayata payaseva dhenuṃ kuvid giro adhi rathe vahātha //
ṚV, 10, 70, 3.2 vahiṣṭhair aśvaiḥ suvṛtā rathenā devān vakṣi ni ṣadeha hotā //
ṚV, 10, 70, 5.2 uśatīr dvāro mahinā mahadbhir devaṃ rathaṃ rathayur dhārayadhvam //
ṚV, 10, 75, 6.2 tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase //
ṚV, 10, 75, 8.1 svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī /
ṚV, 10, 75, 9.1 sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau /
ṚV, 10, 78, 4.1 rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ /
ṚV, 10, 84, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso dhṛṣitā marutvaḥ /
ṚV, 10, 85, 26.1 pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena /
ṚV, 10, 95, 8.2 apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ //
ṚV, 10, 96, 6.1 tā vajriṇam mandinaṃ stomyam mada indraṃ rathe vahato haryatā harī /
ṚV, 10, 96, 12.1 ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra /
ṚV, 10, 99, 4.2 apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ //
ṚV, 10, 101, 7.1 prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam /
ṚV, 10, 102, 1.1 pra te ratham mithūkṛtam indro 'vatu dhṛṣṇuyā /
ṚV, 10, 103, 4.1 bṛhaspate pari dīyā rathena rakṣohāmitrāṁ apabādhamānaḥ /
ṚV, 10, 103, 4.2 prabhañjan senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām //
ṚV, 10, 103, 5.2 abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit //
ṚV, 10, 103, 10.2 ud vṛtrahan vājināṃ vājināny ud rathānāṃ jayatāṃ yantu ghoṣāḥ //
ṚV, 10, 106, 11.1 ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam /
ṚV, 10, 107, 11.1 bhojam aśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartate dakṣiṇāyāḥ /
ṚV, 10, 112, 2.1 yas te ratho manaso javīyān endra tena somapeyāya yāhi /
ṚV, 10, 114, 6.2 yajñaṃ vimāya kavayo manīṣarksāmābhyām pra rathaṃ vartayanti //
ṚV, 10, 114, 10.1 bhūmyā antam pary eke caranti rathasya dhūrṣu yuktāso asthuḥ /
ṚV, 10, 119, 3.1 un mā pītā ayaṃsata ratham aśvā ivāśavaḥ /
ṚV, 10, 132, 4.2 mūrdhā rathasya cākan naitāvatainasāntakadhruk //
ṚV, 10, 132, 7.1 yuvaṃ hy apnarājāv asīdataṃ tiṣṭhad rathaṃ na dhūrṣadaṃ vanarṣadam /
ṚV, 10, 135, 3.1 yaṃ kumāra navaṃ ratham acakram manasākṛṇoḥ /
ṚV, 10, 135, 4.1 yaṃ kumāra prāvartayo rathaṃ viprebhyas pari /
ṚV, 10, 135, 5.1 kaḥ kumāram ajanayad rathaṃ ko nir avartayat /
ṚV, 10, 138, 3.1 vi sūryo madhye amucad rathaṃ divo vidad dāsāya pratimānam āryaḥ /
ṚV, 10, 142, 5.1 praty asya śreṇayo dadṛśra ekaṃ niyānam bahavo rathāsaḥ /
ṚV, 10, 143, 1.2 kakṣīvantaṃ yadī punā rathaṃ na kṛṇutho navam //
ṚV, 10, 148, 3.2 te syāma ye raṇayanta somair enota tubhyaṃ rathoḍha bhakṣaiḥ //
ṚV, 10, 160, 1.1 tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca /
ṚV, 10, 168, 1.1 vātasya nu mahimānaṃ rathasya rujann eti stanayann asya ghoṣaḥ /
ṚV, 10, 168, 2.2 tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā //
ṚV, 10, 171, 1.1 tvaṃ tyam iṭato ratham indra prāvaḥ sutāvataḥ /
ṚV, 10, 176, 3.2 ratho na yor abhīvṛto ghṛṇīvāñ cetati tmanā //
ṚV, 10, 178, 1.1 tyam ū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃ rathānām /
Ṛgvedakhilāni
ṚVKh, 1, 2, 4.1 ā no yātaṃ trivṛtā somapeyaṃ rathena dyukṣāsavanaṃ madāya /
ṚVKh, 1, 3, 2.1 sukhaṃ rathaṃ śatayāvānam āśuṃ prātaryāvāṇaṃ suṣadaṃ hiraṇyayam /
ṚVKh, 1, 4, 1.1 jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadaṃ bhūrimāyam /
ṚVKh, 1, 4, 2.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚVKh, 1, 7, 4.1 sukhaṃ nāsatyā ratham aṃśumantaṃ syonaṃ suvahnim adhi tiṣṭhataṃ yuvam /
ṚVKh, 1, 7, 6.1 ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram /
ṚVKh, 1, 8, 1.2 svaśvaṃ dasrā ratham ā haveṣu tadā yutīr yeti rasan tanūnām //
ṚVKh, 1, 10, 3.2 yaṃ johavīmi rathiro gaviṣṭhau tam ahve ratham ā viśvarūpam //
ṚVKh, 1, 10, 4.1 suvṛd ratho vāṃ vṛṣaṇā suvahniḥ puruspṛho vasuvid yo vayodhāḥ /
ṚVKh, 1, 11, 5.1 yad vām mātā upa ātiṣṭhad ugraṃ suvṛdratham avyatheyaṃ saraṇyūḥ /
ṚVKh, 1, 11, 7.2 yuvaṃ rathebhī rathirai stha ugrā sumaṅgalāv amīvacātanebhiḥ //
ṚVKh, 2, 1, 2.1 ādityarathavegena viṣṇor bāhubalena ca /
ṚVKh, 2, 6, 3.1 aśvapūrvāṃ rathamadhyāṃ hastinādapramodinīm /
ṚVKh, 3, 8, 5.1 acety agniś cikitir havyavāṭ sa sumadrathaḥ /
ṚVKh, 3, 14, 1.1 ehīndra vasumatā rathena sākaṃ somam apiban madāya /
ṚVKh, 4, 5, 10.1 yas te parūṃṣi saṃdadhau rathasyeva ṛbhur dhiyā /
ṚVKh, 4, 5, 21.1 abhi prehi sahasrākṣaṃ yuktvāśuṃ śapatha ratham /
ṚVKh, 4, 11, 5.1 yasmin ṛcaḥ sāma yajūṃṣi yasmin pratiṣṭhitā rathanābhāvivārāḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 4.1 tad yathobhayavartaninā rathena yāṃ yāṃ diśaṃ prārthayate tāṃ tām abhiprāpnoty evam etenobhayavartaninā yajñena yaṃ kāmaṃ kāmayate tam abhyaśnute //
ṢB, 1, 5, 5.3 tad yathaikavartaninā rathena na kāṃcana diśaṃ vyaśnute tādṛg etat //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 2.1 oṃkāraṃ ratham āruhya viṣṇuṃ kṛtvā tu sārathim /
Amṛtabindūpaniṣat, 1, 3.1 tāvad rathena gantavyaṃ yāvad rathapathi sthitaḥ /
Amṛtabindūpaniṣat, 1, 3.1 tāvad rathena gantavyaṃ yāvad rathapathi sthitaḥ /
Amṛtabindūpaniṣat, 1, 3.2 chittvā rathapanthānaṃ ratham utsṛjya gacchati //
Amṛtabindūpaniṣat, 1, 3.2 chittvā rathapanthānaṃ ratham utsṛjya gacchati //
Arthaśāstra
ArthaŚ, 1, 5, 12.1 pūrvam aharbhāgaṃ hastyaśvarathapraharaṇavidyāsu vinayaṃ gacchet /
ArthaŚ, 1, 19, 14.1 saptame hastyaśvarathāyudhīyān paśyet //
ArthaŚ, 1, 21, 17.1 ātodyāni caiṣām antastiṣṭheyuḥ aśvarathadvipālaṃkārāśca //
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 12.1 paścimadakṣiṇaṃ bhāgaṃ kharoṣṭraguptisthānaṃ karmagṛhaṃ ca paścimottaraṃ bhāgaṃ yānarathaśālāḥ //
ArthaŚ, 2, 4, 29.1 hastyaśvarathapādātam anekamukhyam avasthāpayet //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 9, 29.1 uttarādhyakṣā hastyaśvarathārohāḥ //
ArthaŚ, 2, 18, 18.1 hastirathavājināṃ yogyabhāṇḍam ālaṃkārikaṃ saṃnāhakalpanāś copakaraṇāni //
ArthaŚ, 4, 11, 7.1 prasabhastrīpuruṣaghātakābhisārakanigrāhakāvaghoṣakāvaskandakopavedhakān pathiveśmapratirodhakān rājahastyaśvarathānāṃ hiṃsakān stenān vā śūlān ārohayeyuḥ //
ArthaŚ, 10, 1, 4.1 purastād upasthānam dakṣiṇataḥ kośaśāsanakāryakaraṇāni vāmato rājopavāhyānāṃ hastyaśvarathānāṃ sthānam //
ArthaŚ, 10, 1, 7.1 dvitīye maulabhṛtānāṃ sthānam aśvarathānāṃ senāpateśca //
ArthaŚ, 14, 3, 22.1 bhaṇḍakānāṃ sahasreṇa rathanemiśatena ca /
Avadānaśataka
AvŚat, 8, 3.5 sa bhīta ekaratham abhiruhya bhagavatsakāśam upasaṃkrāntaḥ /
AvŚat, 10, 1.3 atha rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalam abhiniryāto yuddhāya //
AvŚat, 10, 2.1 aśrauṣīd rājā prasenajit kauśalaḥ rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti /
AvŚat, 10, 2.2 śrutvā ca caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānam ajātaśatruṃ pratyabhiniryāto yuddhāya /
AvŚat, 10, 2.3 atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 2.4 rājā prasenajit kauśalo jito bhīto bhagnaḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ /
AvŚat, 10, 3.3 tena śrutaṃ yathā rājā prasenajit kauśalo jito bhagnaḥ parāpṛṣṭhīkṛtaḥ ekaratheneha praviṣṭa iti /
AvŚat, 10, 4.5 śrutvā ca rājā prasenajit kauśalas tathā caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānam ajātaśatrum abhiniryāto yuddhāya /
AvŚat, 10, 4.6 tato rājñā prasenajitā kauśalena rājño 'jātaśatror vaidehīputrasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 4.7 rājānam apy ajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃs tenopasaṃkrāntaḥ /
Aṣṭasāhasrikā
ASāh, 11, 3.4 punaraparaṃ subhūte utpatsyante rājamanasikārāḥ kumāramanasikārā hastimanasikārā aśvamanasikārā rathamanasikārā gulmadarśanamanasikārāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 10.0 parivṛto rathaḥ //
Aṣṭādhyāyī, 4, 2, 50.0 khalagorathāt //
Aṣṭādhyāyī, 4, 4, 76.0 tadvahati rathayugaprāsaṅgam //
Aṣṭādhyāyī, 6, 1, 149.0 apaskaro rathāṅgam //
Aṣṭādhyāyī, 6, 3, 102.0 rathavadayoś ca //
Buddhacarita
BCar, 2, 22.2 rathāṃśca goputrakasamprayuktān putrīśca cāmīkararūpyacitrāḥ //
BCar, 3, 16.2 gatiṃ gurutvājjagṛhurviśālāḥ śroṇīrathāḥ pīnapayodharāśca //
BCar, 3, 29.1 ityevamuktaḥ sa rathapraṇetā nivedayāmāsa nṛpātmajāya /
BCar, 3, 38.1 athājñayā bhartṛsutasya tasya nivartayāmāsa rathaṃ niyantā /
BCar, 3, 44.1 tato babhāṣe sa rathapraṇetā kumāra sādhāraṇa eṣa doṣaḥ /
BCar, 3, 47.1 nivartyatāṃ sūta bahiḥprayāṇānnarendrasadmaiva rathaḥ prayātu /
BCar, 3, 53.2 vyatyasya sūtaṃ ca rathaṃ ca rājā prasthāpayāmāsa bahiḥ kumāram //
BCar, 3, 62.1 tasmādrathaḥ sūta nivartyatāṃ no vihārabhūmerna hi deśakālaḥ /
BCar, 3, 63.1 iti bruvāṇe 'pi narādhipātmaje nivartayāmāsa sa naiva taṃ ratham /
BCar, 8, 8.2 mumoca bāṣpaṃ pathi nāgaro janaḥ purā rathe dāśaratherivāgate //
Carakasaṃhitā
Ca, Sū., 5, 103.1 nagarī nagarasyeva rathasyeva rathī yathā /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Indr., 12, 18.1 āturārthamanuprāptaṃ kharoṣṭrarathavāhanam /
Ca, Indr., 12, 86.2 aśvagorathayānaṃ ca yānaṃ pūrvottareṇa ca /
Lalitavistara
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 83.13 aśītirathasahasrāṇi ucchritachatradhvajapatākākiṅkiṇījālasamalaṃkṛtāni bodhisattvasya pṛṣṭhato 'nugacchanti sma /
LalVis, 7, 83.16 yasmiṃśca varapravararathe bodhisattvaḥ samabhirūḍho 'bhūt sa kāmāvacarairdevair anekairmahāvyūhaiḥ samalaṃkṛto 'bhūt /
LalVis, 7, 83.17 viṃśati ca devakanyāsahasrāṇi sarvālaṃkāravibhūṣitāni ratnasūtraparigṛhītāni taṃ rathaṃ vahanti sma /
LalVis, 8, 2.13 yujyantāṃ kanyārathāḥ /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.2 devatāśatasahasrāṇi bodhisattvasya rathaṃ vahanti sma /
LalVis, 10, 1.2 tadā māṅgalyaśatasahasraiḥ lipiśālām upanīyate sma daśabhirdārakasahasraiḥ parivṛtaḥ puraskṛtaḥ daśabhiśca rathasahasraiḥ khādanīyabhojanīyasvādanīyaparipūrṇair hiraṇyasuvarṇaparipūrṇaiśca /
LalVis, 12, 44.1 tadanantaraṃ bodhisattvo rathābhirūḍho 'bhiniṣkrāmati sma /
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 14, 5.1 atha bhikṣavo bodhisattvaḥ sārathiṃ prāha śīghraṃ sārathe rathaṃ yojaya /
LalVis, 14, 19.1 atha bodhisattvaḥ pratinivartya rathavaraṃ punarapi puraṃ prāviśat //
LalVis, 14, 26.1 atha khalu bhikṣavo bodhisattvaḥ pratinivartya rathavaraṃ punarapi puravaraṃ prāvikṣat //
LalVis, 14, 34.1 atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puraṃ prāvikṣat //
LalVis, 14, 41.1 atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puravaraṃ prāvikṣat //
Mahābhārata
MBh, 1, 1, 115.1 yadāśrauṣaṃ māmakānāṃ variṣṭhān dhanaṃjayenaikarathena bhagnān /
MBh, 1, 1, 121.1 yadāśrauṣaṃ vāsudeve prayāte rathasyaikām agratas tiṣṭhamānām /
MBh, 1, 1, 126.1 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ nighnantam ājāvayutaṃ rathānām /
MBh, 1, 1, 132.1 yadāśrauṣaṃ cāsmadīyān mahārathān vyavasthitān arjunasyāntakāya /
MBh, 1, 1, 134.2 mahārathāḥ pārtham aśaknuvantastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 168.1 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam /
MBh, 1, 1, 173.2 mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ //
MBh, 1, 2, 14.1 akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām /
MBh, 1, 2, 15.2 eko ratho gajaścaiko narāḥ pañca padātayaḥ /
MBh, 1, 2, 19.1 akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ /
MBh, 1, 2, 53.1 rathātirathasaṃkhyā ca parvoktaṃ tadanantaram /
MBh, 1, 2, 148.1 ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ /
MBh, 1, 2, 149.1 tataścāpyabhiniryātrā rathāśvanaradantinām /
MBh, 1, 2, 150.4 rathātirathasaṃkhyānam ambopākhyānam eva ca /
MBh, 1, 2, 156.4 rathād āplutya vegena svayaṃ kṛṣṇa udāradhīḥ /
MBh, 1, 2, 157.2 vinighnan niśitair bāṇai rathād bhīṣmam apātayat /
MBh, 1, 2, 162.1 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ /
MBh, 1, 2, 163.3 yatra bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 1, 2, 164.2 saumadattir virāṭaśca drupadaśca mahārathaḥ /
MBh, 1, 2, 171.13 tadbhayāt keśavo bhūmiṃ prāveśayata taṃ ratham /
MBh, 1, 2, 171.14 dvairathe yatra pārthena hataḥ karṇo mahārathaḥ //
MBh, 1, 2, 174.1 vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ /
MBh, 1, 2, 175.1 śalyasya nidhanaṃ cātra dharmarājān mahārathāt /
MBh, 1, 2, 179.1 vyapayāteṣu pārtheṣu trayaste 'bhyāyayū rathāḥ /
MBh, 1, 2, 180.1 pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ /
MBh, 1, 2, 180.4 yatraivam uktvā rājānam apakramya trayo rathāḥ /
MBh, 1, 2, 187.2 maṇiṃ tathā samādāya droṇaputrān mahārathāt /
MBh, 1, 2, 232.2 prāptaṃ devarathaṃ svargān neṣṭavān yatra dharmarāṭ /
MBh, 1, 2, 232.21 devānāṃ vacanād yatra tanuṃ tyaktvā mahārathaḥ /
MBh, 1, 2, 233.25 jitvā nṛpān rathāṃstyaktvā bhīmasena bhavatprabhuḥ /
MBh, 1, 14, 21.3 ādityarathamadhyāste sārathyaṃ samakalpayat /
MBh, 1, 14, 21.7 so 'pi taṃ ratham āruhya bhānor amitatejasaḥ /
MBh, 1, 20, 15.19 sūryatejovinihatāṃllokān dagdhuṃ mahārathaḥ /
MBh, 1, 55, 37.2 iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam //
MBh, 1, 56, 11.2 yad yacca kṛtavantaste tatra tatra mahārathāḥ //
MBh, 1, 56, 32.24 rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam /
MBh, 1, 57, 22.2 haribhir vājibhir yuktam antarikṣagataṃ ratham /
MBh, 1, 57, 29.1 mahāratho magadharāḍ viśruto yo bṛhadrathaḥ /
MBh, 1, 57, 82.2 sūryācca kuntikanyāyāṃ jajñe karṇo mahārathaḥ /
MBh, 1, 57, 99.6 vaiśyāputro yuyutsuśca ekādaśa mahārathāḥ //
MBh, 1, 58, 2.1 yadartham iha sambhūtā devakalpā mahārathāḥ /
MBh, 1, 61, 72.1 śakunir nāma yastvāsīd rājā loke mahārathaḥ /
MBh, 1, 61, 86.10 tasyāyaṃ bhavitā putro bālo bhuvi mahārathaḥ /
MBh, 1, 61, 86.18 mahārathānāṃ vīrāṇāṃ kadanaṃ ca kariṣyati /
MBh, 1, 61, 86.21 tato mahārathair vīraiḥ sametya bahubhī raṇe /
MBh, 1, 61, 87.1 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham /
MBh, 1, 61, 89.1 āmuktakavacaḥ karṇo yastu jajñe mahārathaḥ /
MBh, 1, 63, 4.2 rathanemisvanaiścāpi sanāgavarabṛṃhitaiḥ /
MBh, 1, 63, 12.1 suparṇapratimenātha rathena vasudhādhipaḥ /
MBh, 1, 79, 17.2 na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MBh, 1, 79, 18.4 yatrāśvarathamukhyānām aśvānāṃ syād gataṃ na ca /
MBh, 1, 79, 23.22 hastyaśvarathayugyānām adhvā na syāt kadācana /
MBh, 1, 88, 12.2 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 88, 13.2 yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 88, 14.2 ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā /
MBh, 1, 88, 16.2 te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ /
MBh, 1, 88, 19.3 evaṃvṛtto hrīniṣedhaśca yasmāt tasmācchibir atyagād vai rathena //
MBh, 1, 89, 5.1 pravīreśvararaudrāśvāstrayaḥ putrā mahārathāḥ /
MBh, 1, 89, 7.2 manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ /
MBh, 1, 89, 9.2 sthaṇḍilepur vanepuśca sthalepuśca mahārathaḥ //
MBh, 1, 89, 24.2 hastyaśvarathasampūrṇā manuṣyakalilā bhṛśam //
MBh, 1, 89, 52.2 devāpiḥ śaṃtanuścaiva bāhlīkaśca mahārathaḥ //
MBh, 1, 89, 53.2 śaṃtanuśca mahīṃ lebhe bāhlīkaśca mahārathaḥ //
MBh, 1, 89, 54.1 bharatasyānvaye jātāḥ sattvavanto mahārathāḥ /
MBh, 1, 89, 55.1 evaṃvidhāścāpyapare devakalpā mahārathāḥ /
MBh, 1, 89, 55.23 kṛtvā paitāmahe loke vāsaṃ cakre mahārathaḥ //
MBh, 1, 92, 36.4 ratham āropya tāṃ devīṃ jagāma sa tayā saha /
MBh, 1, 94, 20.2 mahābalo mahāsattvo mahāvīryo mahārathaḥ //
MBh, 1, 94, 64.9 tvaṃ sārathe pitur mahyaṃ sakhāsi rathadhūrgataḥ /
MBh, 1, 94, 91.2 adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti //
MBh, 1, 94, 92.1 evam uktvā tu bhīṣmastāṃ ratham āropya bhāminīm /
MBh, 1, 96, 4.1 tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt /
MBh, 1, 96, 7.2 ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ //
MBh, 1, 96, 13.2 sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam /
MBh, 1, 96, 18.2 rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ /
MBh, 1, 96, 23.1 tasyāti puruṣān anyāṃllāghavaṃ rathacāriṇaḥ /
MBh, 1, 96, 25.1 tatastaṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ /
MBh, 1, 96, 29.2 nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ //
MBh, 1, 96, 29.2 nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ //
MBh, 1, 98, 2.2 nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm //
MBh, 1, 105, 2.10 yathāgataṃ samājagmur gajair aśvai rathaistathā /
MBh, 1, 105, 7.40 gajān aśvān rathāṃścaiva vāsāṃsyābharaṇāni ca /
MBh, 1, 105, 7.58 gajavājirathaughena balena mahatāgamat /
MBh, 1, 105, 9.2 prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām //
MBh, 1, 105, 17.2 goratnānyaśvaratnāni ratharatnāni kuñjarān //
MBh, 1, 105, 24.2 hastyaśvaratharatnaiśca gobhir uṣṭrair athāvikaiḥ /
MBh, 1, 107, 2.1 pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ /
MBh, 1, 107, 5.2 samutpannā daivatebhyaḥ pañca putrā mahārathāḥ //
MBh, 1, 107, 37.2 mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā /
MBh, 1, 111, 35.2 tatra trīñ janayāmāsa durjayādīn mahārathān //
MBh, 1, 116, 30.23 mādryāśca balināṃ śreṣṭhaḥ śalyo bhrātā mahārathaḥ /
MBh, 1, 117, 23.18 surāsuroragāṃścaiva vīryād ekaratho jayet /
MBh, 1, 119, 30.9 te rathair nagarākārair deśajaiśca gajottamaiḥ /
MBh, 1, 119, 38.33 rathair gajaistathā cāśvair yānaiścānyair anekaśaḥ /
MBh, 1, 119, 43.27 te rathair nagarākārair deśajaiśca hayottamaiḥ /
MBh, 1, 120, 21.1 tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ /
MBh, 1, 121, 21.14 aśvatthāmeti vikhyāto bhaviṣyati mahārathaḥ //
MBh, 1, 123, 6.18 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 123, 7.1 tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca /
MBh, 1, 123, 15.2 rathair viniryayuḥ sarve mṛgayām arimardanāḥ //
MBh, 1, 123, 39.12 yudhiṣṭhiro rathaśreṣṭhastomareṣvadhiko 'bhavat //
MBh, 1, 123, 41.6 yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ //
MBh, 1, 123, 42.1 prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ /
MBh, 1, 123, 63.2 pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham //
MBh, 1, 123, 74.1 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 124, 27.1 kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt /
MBh, 1, 125, 21.1 kṣaṇāt prāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ /
MBh, 1, 125, 21.2 kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm //
MBh, 1, 126, 36.3 kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ /
MBh, 1, 127, 3.2 putreti paripūrṇārtham abravīd rathasārathiḥ //
MBh, 1, 127, 17.2 ratham āruhya padbhyāṃ vā vināmayatu kārmukam //
MBh, 1, 128, 3.1 tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ /
MBh, 1, 128, 4.8 tato rathapadātyoghāḥ kuñjarāḥ sādibhiḥ saha /
MBh, 1, 128, 4.14 tato rathena śubhreṇa samāsādya tu kauravān /
MBh, 1, 128, 4.24 tam udyantaṃ rathenaikam āśukāriṇam āhave /
MBh, 1, 128, 4.44 abhivādya tato droṇaṃ rathān āruhya pāṇḍavāḥ /
MBh, 1, 128, 4.49 āyājjavena kaunteyo rathaghoṣeṇa nādayan /
MBh, 1, 128, 4.59 gajān aśvān rathāṃścaiva pātayāmāsa pāṇḍavaḥ /
MBh, 1, 128, 4.62 kālayan rathanāgāśvān saṃcacāra vṛkodaraḥ /
MBh, 1, 128, 4.65 hayaughāṃśca gajaughāṃśca rathaughāṃśca samantataḥ /
MBh, 1, 128, 4.94 pārthastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 1, 128, 4.98 sāśvaṃ sasūtaṃ sarathaṃ pārthaṃ vivyādha satvaraḥ /
MBh, 1, 128, 4.111 pāñcālasya rathasyeṣām āplutya sahasānadat /
MBh, 1, 128, 4.112 pāñcālaratham āsthāya avitrasto dhanaṃjayaḥ /
MBh, 1, 128, 4.122 atṛpto yuddhadharmeṣu nyavartata mahārathaḥ /
MBh, 1, 130, 1.20 kṛtāstrā labdhalakṣāśca pāṇḍuputrā mahārathāḥ /
MBh, 1, 133, 1.2 pāṇḍavāstu rathān yuktvā sadaśvair anilopamaiḥ /
MBh, 1, 137, 16.44 pravṛttimāṃl labdhalakṣyo rathayānaviśāradaḥ /
MBh, 1, 137, 16.60 kathaṃ te tāta jīvanti pāṇḍoḥ putrā mahārathāḥ /
MBh, 1, 139, 2.6 yadṛcchayā tān apaśyat pāṇḍuputrān mahārathān /
MBh, 1, 144, 1.3 apakramya yayū rājaṃstvaramāṇā mahārathāḥ //
MBh, 1, 144, 4.1 kvacid vahanto jananīṃ tvaramāṇā mahārathāḥ /
MBh, 1, 144, 15.1 putrāstava ca mādryāśca sarva eva mahārathāḥ /
MBh, 1, 145, 1.2 ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ /
MBh, 1, 145, 2.2 ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ /
MBh, 1, 155, 39.1 so 'dhyārohad rathavaraṃ tena ca prayayau tadā /
MBh, 1, 155, 50.7 so 'dhyārohad rathavaraṃ tena samprayayau gṛham /
MBh, 1, 156, 1.6 sarve cāsvasthamanaso babhūvuste mahārathāḥ //
MBh, 1, 157, 16.22 susamiddhān mahābhāgaḥ somakānāṃ mahārathaḥ /
MBh, 1, 157, 16.32 mahārathāḥ kṛtāstrāśca sameṣyantīha bhūmipāḥ /
MBh, 1, 158, 28.3 pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat //
MBh, 1, 158, 37.1 astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ /
MBh, 1, 158, 49.1 vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam /
MBh, 1, 175, 13.2 mahārathāḥ kṛtāstrāśca samupaiṣyanti bhūmipāḥ //
MBh, 1, 176, 4.2 tatra tatra vasantaśca śanair jagmur mahārathāḥ //
MBh, 1, 177, 13.1 madrarājastathā śalyaḥ sahaputro mahārathaḥ /
MBh, 1, 177, 14.1 kauravyaḥ somadattaśca putrāścāsya mahārathāḥ /
MBh, 1, 177, 19.2 bṛhadratho bāhlikaśca śrutāyuśca mahārathaḥ //
MBh, 1, 181, 4.1 iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ /
MBh, 1, 181, 4.9 hastinā hastinaṃ jaghne rathena ratham uttamam /
MBh, 1, 181, 4.9 hastinā hastinaṃ jaghne rathena ratham uttamam /
MBh, 1, 181, 8.5 na kaścid aśvaṃ na gajaṃ rathaṃ vāpyāruroha vai /
MBh, 1, 181, 21.2 brahmaṃ tejastadājayyaṃ manyamāno mahārathaḥ /
MBh, 1, 181, 25.14 yuddhvā ca suciraṃ kālaṃ dhanuṣā sa mahārathaḥ /
MBh, 1, 184, 11.2 astrāṇi divyāni rathāṃśca nāgān khaḍgān gadāścāpi paraśvadhāṃśca //
MBh, 1, 186, 2.1 ime rathāḥ kāñcanapadmacitrāḥ sadaśvayuktā vasudhādhipārhāḥ /
MBh, 1, 186, 7.1 rathāśvavarmāṇi ca bhānumanti khaḍgā mahānto 'śvarathāśca citrāḥ /
MBh, 1, 186, 7.1 rathāśvavarmāṇi ca bhānumanti khaḍgā mahānto 'śvarathāśca citrāḥ /
MBh, 1, 188, 22.56 sūryasya ca rathaṃ divyam āruhya bhagavān prabhuḥ /
MBh, 1, 190, 13.2 ahanyahanyuttamarūpadhāriṇo mahārathāḥ kauravavaṃśavardhanāḥ //
MBh, 1, 190, 15.1 kṛte vivāhe drupado dhanaṃ dadau mahārathebhyo bahurūpam uttamam /
MBh, 1, 190, 15.2 śataṃ rathānāṃ varahemabhūṣiṇāṃ caturyujāṃ hemakhalīnamālinām //
MBh, 1, 191, 17.2 rathāṃśca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān //
MBh, 1, 192, 7.95 rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ /
MBh, 1, 192, 7.125 prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ /
MBh, 1, 192, 7.129 rathān vai meghanirghoṣān yuktān paramavājibhiḥ /
MBh, 1, 192, 7.131 tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān /
MBh, 1, 192, 7.142 karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat /
MBh, 1, 192, 7.145 tau jagmatur asambhrāntau phalgunasya rathaṃ prati /
MBh, 1, 192, 7.152 nimeṣāntaramātreṇa ratham aśvair ayojayat /
MBh, 1, 192, 7.153 upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau /
MBh, 1, 192, 7.161 hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ /
MBh, 1, 192, 7.166 abhipetur naravyāghram arjunapramukhā rathāḥ /
MBh, 1, 192, 7.169 rathā dhvajāḥ patākāśca sarvam antaradhīyata /
MBh, 1, 192, 7.171 rathenātha mahābāhur arjuno 'bhyapatat punaḥ /
MBh, 1, 192, 7.177 apovāha rathenāśu sūtaḥ parapuraṃjayam /
MBh, 1, 197, 21.3 caidyaśca yeṣāṃ bhrātā ca śiśupālo mahārathaḥ //
MBh, 1, 198, 2.1 yathaiva pāṇḍoste vīrāḥ kuntīputrā mahārathāḥ /
MBh, 1, 198, 5.2 diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ //
MBh, 1, 198, 7.2 evam uktastataḥ kṣattā ratham āruhya śīghragam /
MBh, 1, 199, 11.7 rathānāṃ ca sahasraṃ vai suvarṇamaṇicitritam /
MBh, 1, 199, 14.1 taiste parivṛtā vīrāḥ śobhamānā mahārathāḥ /
MBh, 1, 199, 25.68 rathair nāgair hayaiścāpi sahitāstu padātibhiḥ //
MBh, 1, 199, 28.1 tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ /
MBh, 1, 200, 20.3 yathā ca sarveṣu samaṃ tat kuruṣva mahārathāḥ //
MBh, 1, 210, 15.5 rathena kāñcanāṅgena dvārakām abhijagmivān //
MBh, 1, 212, 1.317 māmakaṃ ratham āruhya sainyasugrīvayojitam /
MBh, 1, 212, 1.339 sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya /
MBh, 1, 212, 1.341 kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca /
MBh, 1, 212, 1.343 sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ /
MBh, 1, 212, 1.347 rathenānena yāsyāmi mahāvratasamāpanam /
MBh, 1, 212, 1.350 rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti /
MBh, 1, 212, 1.351 yojayitvā rathavaraṃ kalyāṇair abhibhāṣya tām /
MBh, 1, 212, 1.354 ratho 'yaṃ rathināṃ śreṣṭha ānītastava śāsanāt /
MBh, 1, 212, 1.356 nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā /
MBh, 1, 212, 1.367 āruroha rathaśreṣṭhaṃ śuklavāsā dhanaṃjayaḥ /
MBh, 1, 212, 1.371 dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam /
MBh, 1, 212, 1.372 abhīśuhastāṃ suśroṇīm arjunena rathe sthitām /
MBh, 1, 212, 1.378 upapannastvayā vīraḥ sarvalokamahārathaḥ /
MBh, 1, 212, 1.384 dadṛśustaṃ rathaśreṣṭhaṃ janā jīmūtaniḥsvanam /
MBh, 1, 212, 1.385 subhadrāsaṃgṛhītasya rathasya mahato ravam /
MBh, 1, 212, 1.387 subhadrayā ca sampanne tiṣṭhan rathavare 'rjunaḥ /
MBh, 1, 212, 1.389 pārthaḥ subhadrāsahito virarāja mahārathaḥ /
MBh, 1, 212, 1.415 udīrṇarathanāgāśvam anīkam abhivīkṣya tat /
MBh, 1, 212, 1.418 yudhyamānasya saṃgrāme rathaṃ tava nararṣabha /
MBh, 1, 212, 1.429 rathair bahuvidhair hṛṣṭāḥ sadaśvaiśca mahājavaiḥ /
MBh, 1, 212, 1.437 nirdhanuṣkān vikavacān virathāṃśca mahārathān /
MBh, 1, 212, 1.445 tato rathavarāt tūrṇam avaruhya nararṣabhaḥ /
MBh, 1, 212, 1.459 imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam /
MBh, 1, 212, 1.469 kṛṣṇasya matam āsthāya kṛṣṇasya ratham āsthitaḥ /
MBh, 1, 212, 3.1 rathena kāñcanāṅgena kalpitena yathāvidhi /
MBh, 1, 212, 5.2 yuktaḥ senānuyātreṇa ratham āropya mādhavīm /
MBh, 1, 212, 7.3 tām abhidrutya kaunteyaḥ prasahyāropayad ratham /
MBh, 1, 212, 8.2 rathenākāśagenaiva prayayau svapuraṃ prati //
MBh, 1, 212, 14.1 bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ /
MBh, 1, 212, 17.1 yojayadhvaṃ rathān āśu prāsān āharateti ca /
MBh, 1, 212, 18.1 sūtān uccukruśuḥ kecid rathān yojayateti ca /
MBh, 1, 212, 19.1 ratheṣvānīyamāneṣu kavaceṣu dhvajeṣu ca /
MBh, 1, 213, 9.1 sa ca nāma rathastādṛṅ madīyāste ca vājinaḥ /
MBh, 1, 213, 21.1 tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ /
MBh, 1, 213, 22.11 yojayantaḥ sadaśvāṃśca yānayugyaṃ rathāṃstathā /
MBh, 1, 213, 23.2 vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ //
MBh, 1, 213, 41.1 rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām /
MBh, 1, 213, 52.9 pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān //
MBh, 1, 213, 56.1 rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ /
MBh, 1, 213, 73.1 sahadevācchrutasenam etān pañca mahārathān /
MBh, 1, 215, 15.3 na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān //
MBh, 1, 215, 16.2 rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam //
MBh, 1, 216, 3.2 tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam /
MBh, 1, 216, 8.1 rathaṃ ca divyāśvayujaṃ kapipravaraketanam /
MBh, 1, 216, 12.1 āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā /
MBh, 1, 216, 15.1 sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam /
MBh, 1, 216, 16.3 āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā //
MBh, 1, 216, 20.1 labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī /
MBh, 1, 216, 25.8 pradakṣiṇaṃ parikramya kareṇa ratham aspṛśat /
MBh, 1, 216, 25.9 prīyamāṇo rathe tasminn abhavat kṛṣṇasārathiḥ /
MBh, 1, 216, 25.11 ratham āsthāya bībhatsuścakre 'dhijyaṃ mahad dhanuḥ /
MBh, 1, 217, 1.2 tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau /
MBh, 1, 217, 3.1 chidraṃ hi na prapaśyanti rathayor āśuvikramāt /
MBh, 1, 217, 3.2 āviddhāviva dṛśyete rathinau tau rathottamau //
MBh, 2, 1, 1.5 rathadhvajaṃ patākāśca śvetāśvaiḥ saha vīryavān /
MBh, 2, 1, 6.6 vicitrāṇi ca śastrāṇi rathāḥ kāmagamāstathā /
MBh, 2, 1, 20.2 janaughasya rathaughasya yānayugyasya caiva hi /
MBh, 2, 2, 12.1 kāñcanaṃ ratham āsthāya tārkṣyaketanam āśugam /
MBh, 2, 2, 16.2 ratham āruhya vīryavān /
MBh, 2, 2, 16.6 upāruhya rathaṃ śīghraṃ cāmaravyajane site /
MBh, 2, 2, 17.4 ratham āropya niryāto dhaumyo brāhmaṇapuṃgavaḥ /
MBh, 2, 4, 1.4 ayaṃ hi sūryasaṃkāśo jvalanasya rathottamaḥ /
MBh, 2, 5, 109.2 hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho //
MBh, 2, 11, 54.1 tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam /
MBh, 2, 12, 29.1 śīghragena rathenāśu sa dūtaḥ prāpya yādavān /
MBh, 2, 13, 57.1 evam ete rathāḥ sapta rājann anyānnibodha me /
MBh, 2, 13, 58.1 kahvaḥ śaṅkur nidāntaśca saptaivaite mahārathāḥ /
MBh, 2, 13, 58.3 niśaṭhaśca gadaścaiva sapta caite mahārathāḥ /
MBh, 2, 15, 6.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 22, 11.1 jarāsaṃdharathaṃ kṛṣṇo yojayitvā patākinam /
MBh, 2, 22, 13.2 ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt //
MBh, 2, 22, 15.2 śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ //
MBh, 2, 22, 16.2 rathena tena taṃ kṛṣṇa upāruhya yayau tadā //
MBh, 2, 22, 18.2 taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ //
MBh, 2, 22, 19.2 rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ //
MBh, 2, 22, 20.1 hayair divyaiḥ samāyukto ratho vāyusamo jave /
MBh, 2, 22, 21.1 asaṅgī devavihitastasmin rathavare dhvajaḥ /
MBh, 2, 22, 23.2 tasthau rathavare tasmin garutmān pannagāśanaḥ //
MBh, 2, 22, 26.1 tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam /
MBh, 2, 22, 39.1 jarāsaṃdhātmajaścaiva sahadevo mahārathaḥ /
MBh, 2, 22, 54.1 tenaiva rathamukhyena taruṇādityavarcasā /
MBh, 2, 23, 1.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 23, 7.2 agnidattena divyena rathenādbhutakarmaṇā //
MBh, 2, 24, 5.1 mṛdaṅgavaranādena rathanemisvanena ca /
MBh, 2, 24, 14.1 vijitya cāhave śūrān pārvatīyānmahārathān /
MBh, 2, 28, 14.1 tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca /
MBh, 2, 29, 3.2 rathanemininādaiśca kampayan vasudhām imām //
MBh, 2, 30, 14.2 nādayan rathaghoṣeṇa praviveśa purottamam //
MBh, 2, 31, 7.2 ṛtaḥ śalyo madrarājo bāhlikaśca mahārathaḥ //
MBh, 2, 31, 13.2 virāṭaḥ saha putraiśca mācellaśca mahārathaḥ /
MBh, 2, 31, 16.2 vṛṣṇayo nikhilenānye samājagmur mahārathāḥ //
MBh, 2, 41, 10.1 droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau /
MBh, 2, 42, 41.2 dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ //
MBh, 2, 42, 42.2 droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ //
MBh, 2, 42, 55.1 upasthitaṃ rathaṃ dṛṣṭvā tārkṣyapravaraketanam /
MBh, 2, 44, 9.2 tanmithyā bhrātaro hīme sahāyāste mahārathāḥ //
MBh, 2, 44, 10.2 sūtaputraśca rādheyo gautamaśca mahārathaḥ //
MBh, 2, 44, 12.2 tvayā ca sahito rājann etaiścānyair mahārathaiḥ /
MBh, 2, 44, 15.2 mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ //
MBh, 2, 45, 20.1 rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ /
MBh, 2, 45, 56.1 gaccha tvaṃ ratham āsthāya hayair vātasamair jave /
MBh, 2, 47, 12.2 yanavaiḥ sahito rājā bhagadatto mahārathaḥ //
MBh, 2, 47, 29.1 rathāṃśca vividhākārāñ jātarūpapariṣkṛtān /
MBh, 2, 48, 29.1 gajayuktā mahārāja rathāḥ ṣaḍviṃśatistathā /
MBh, 2, 48, 36.2 rathānām arbudaṃ cāpi pādātā bahavastathā //
MBh, 2, 49, 5.1 bāhlīko ratham āhārṣījjāmbūnadapariṣkṛtam /
MBh, 2, 51, 3.2 akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram //
MBh, 2, 52, 20.1 bāhlikena rathaṃ dattam āsthāya paravīrahā /
MBh, 2, 54, 5.1 saṃhrādano rājaratho ya ihāsmān upāvahat /
MBh, 2, 54, 5.2 jaitro rathavaraḥ puṇyo meghasāgaraniḥsvanaḥ //
MBh, 2, 54, 19.2 rathāstāvanta eveme hemabhāṇḍāḥ patākinaḥ /
MBh, 2, 54, 24.2 rathānāṃ śakaṭānāṃ ca hayānāṃ cāyutāni me /
MBh, 2, 55, 5.2 prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ //
MBh, 2, 60, 19.2 praviśya tad veśma mahārathānām ityabravīd draupadīṃ rājaputrīm //
MBh, 2, 63, 32.2 sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau /
MBh, 2, 65, 17.1 te rathānmeghasaṃkāśān āsthāya saha kṛṣṇayā /
MBh, 2, 66, 4.2 śatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ //
MBh, 2, 66, 11.1 āttaśastrā rathagatāḥ kupitāstāta pāṇḍavāḥ /
MBh, 2, 66, 13.2 svarathaṃ yojayitvāśu niryāta iti naḥ śrutam //
MBh, 2, 66, 15.1 te tvāsthāya rathān sarve bahuśastraparicchadān /
MBh, 2, 66, 15.2 abhighnanto rathavrātān senāyogāya niryayuḥ //
MBh, 2, 66, 25.2 tato droṇaḥ somadatto bāhlīkaśca mahārathaḥ /
MBh, 2, 66, 26.1 bhūriśravāḥ śāṃtanavo vikarṇaśca mahārathaḥ /
MBh, 2, 67, 6.1 viviśuste sabhāṃ tāṃ tu punar eva mahārathāḥ /
MBh, 2, 71, 47.2 saśastrarathapādātā bhogavantaśca putrakāḥ //
MBh, 2, 72, 4.3 pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ //
MBh, 2, 72, 22.1 tathaiva rathaśālāsu prādurāsīddhutāśanaḥ /
MBh, 2, 72, 24.2 kṛpaś ca somadattaś ca bāhlīkaś ca mahārathaḥ //
MBh, 2, 72, 26.2 sarathān sadhanuṣkāṃś cāpy anujñāsiṣam apy aham //
MBh, 3, 1, 10.2 rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ //
MBh, 3, 1, 39.1 nivṛtteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ /
MBh, 3, 6, 5.2 jagāmaikarathenaiva kāmyakaṃ vanam ṛddhimat //
MBh, 3, 8, 17.1 vayaṃ tu śastrāṇy ādāya rathān āsthāya daṃśitāḥ /
MBh, 3, 8, 21.1 evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak /
MBh, 3, 13, 28.1 tathā parjanyaghoṣeṇa rathenādityavarcasā /
MBh, 3, 13, 66.2 pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ //
MBh, 3, 17, 5.2 rathanāgāśvakalilaṃ padātidhvajasaṃkulam //
MBh, 3, 17, 6.2 vicitradhvajasaṃnāhaṃ vicitrarathakārmukam //
MBh, 3, 17, 9.2 cārudeṣṇaś ca sāmbaś ca pradyumnaś ca mahārathaḥ //
MBh, 3, 17, 10.1 te rathair daṃśitāḥ sarve vicitrābharaṇadhvajāḥ /
MBh, 3, 17, 15.2 sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata //
MBh, 3, 17, 22.2 mahārathaḥ samājñāto mahārāja mahādhanuḥ //
MBh, 3, 17, 26.1 sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ /
MBh, 3, 18, 1.3 daṃśitair haribhir yuktaṃ ratham āsthāya kāñcanam //
MBh, 3, 18, 12.1 tasya māyāmayo vīra ratho hemapariṣkṛtaḥ /
MBh, 3, 18, 13.1 sa taṃ rathavaraṃ śrīmān samāruhya kila prabho /
MBh, 3, 18, 21.2 jatrudeśe bhṛśaṃ vīro vyavāsīdad rathe tadā //
MBh, 3, 19, 4.1 nātidūrāpayāte tu rathe rathavarapraṇut /
MBh, 3, 19, 4.1 nātidūrāpayāte tu rathe rathavarapraṇut /
MBh, 3, 19, 11.3 uvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ //
MBh, 3, 19, 26.2 taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham //
MBh, 3, 19, 30.1 sa nivarta rathenāśu punar dārukanandana /
MBh, 3, 21, 12.1 sainyasugrīvayuktena rathenānādayan diśaḥ /
MBh, 3, 21, 22.1 te hayān me rathaṃ caiva tadā dārukam eva ca /
MBh, 3, 21, 23.1 na hayā na ratho vīra na yantā mama dārukaḥ /
MBh, 3, 22, 4.2 dārukaṃ vājinaś caiva rathaṃ ca samavākirat //
MBh, 3, 22, 10.2 tvarito ratham abhyetya sauhṛdād iva bhārata //
MBh, 3, 22, 16.1 sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham /
MBh, 3, 23, 38.1 tato 'haṃ samavasthāpya rathaṃ saubhasamīpataḥ /
MBh, 3, 23, 44.1 subhadrām abhimanyuṃ ca ratham āropya kāñcanam /
MBh, 3, 23, 44.2 āruroha rathaṃ kṛṣṇaḥ pāṇḍavair abhipūjitaḥ //
MBh, 3, 23, 45.1 sainyasugrīvayuktena rathenādityavarcasā /
MBh, 3, 23, 51.2 śaśāsa puruṣān kāle rathān yojayateti ha //
MBh, 3, 24, 1.3 yamau ca kṛṣṇā ca purohitaś ca rathān mahārhān paramāśvayuktān //
MBh, 3, 24, 4.2 tad indrasenas tvaritaṃ pragṛhya jaghanyam evopayayau rathena //
MBh, 3, 28, 27.1 yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat /
MBh, 3, 34, 80.1 sa bhavān rathamāsthāya sarvopakaraṇānvitam /
MBh, 3, 37, 16.1 amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ /
MBh, 3, 39, 12.1 aindriḥ sthiramanā rājan sarvalokamahārathaḥ /
MBh, 3, 42, 38.1 ratho mātalisaṃyukta āgantā tvatkṛte mahīm /
MBh, 3, 43, 1.3 cintayāmāsa rājendra devarājarathāgamam //
MBh, 3, 43, 2.2 ratho mātalisaṃyukta ājagāma mahāprabhaḥ //
MBh, 3, 43, 7.2 vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham //
MBh, 3, 43, 9.1 tasmin rathe sthitaṃ sūtaṃ taptahemavibhūṣitam /
MBh, 3, 43, 11.2 ārohatu bhavāñśīghraṃ ratham indrasya saṃmatam //
MBh, 3, 43, 15.2 mātale gaccha śīghraṃ tvam ārohasva rathottamam /
MBh, 3, 43, 16.2 daivatair vā samāroḍhuṃ dānavair vā rathottamam //
MBh, 3, 43, 17.1 nātaptatapasā śakya eṣa divyo mahārathaḥ /
MBh, 3, 43, 18.1 tvayi pratiṣṭhite sādho rathasthe sthiravājini /
MBh, 3, 43, 19.3 āruroha rathaṃ śīghraṃ hayān yeme ca raśmibhiḥ //
MBh, 3, 43, 26.2 āruroha rathaṃ divyaṃ dyotayann iva bhāskaraḥ //
MBh, 3, 44, 16.1 tataḥ pārtho mahābāhur avatīrya rathottamāt /
MBh, 3, 46, 17.1 api vā rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 3, 47, 2.2 duryodhanaṃ pāṇḍuputrān kopayānaṃ mahārathān //
MBh, 3, 48, 5.1 tau hyapratirathau yuddhe devaputrau mahārathau /
MBh, 3, 48, 13.2 virāṭo dhṛṣṭaketuś ca kekayāś ca mahārathāḥ //
MBh, 3, 48, 37.2 puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ //
MBh, 3, 49, 41.1 na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ /
MBh, 3, 51, 10.1 hastyaśvarathaghoṣeṇa nādayanto vasuṃdharām /
MBh, 3, 57, 21.1 hayāṃstatra vinikṣipya sūto rathavaraṃ ca tam /
MBh, 3, 61, 41.1 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ /
MBh, 3, 61, 106.2 dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam //
MBh, 3, 69, 17.3 yojayāmāsa kuśalo javayuktān rathe naraḥ //
MBh, 3, 69, 18.1 tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ /
MBh, 3, 69, 23.1 rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat /
MBh, 3, 70, 2.1 tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 11.1 tato rathādavaplutya rājānaṃ bāhuko 'bravīt /
MBh, 3, 70, 20.2 so 'vatīrya rathāt tūrṇaṃ śātayāmāsa taṃ drumam //
MBh, 3, 70, 36.2 ratham āruhya tejasvī prayayau javanair hayaiḥ /
MBh, 3, 71, 2.2 nādayan rathaghoṣeṇa sarvāḥ sopadiśo daśa //
MBh, 3, 71, 3.1 tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ /
MBh, 3, 71, 4.1 damayantī ca śuśrāva rathaghoṣaṃ nalasya tam /
MBh, 3, 71, 5.2 sadṛśaṃ rathanirghoṣaṃ mene bhaimī tathā hayāḥ //
MBh, 3, 71, 6.2 hayāś ca śuśruvus tatra rathaghoṣaṃ mahīpateḥ //
MBh, 3, 71, 7.1 te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā /
MBh, 3, 71, 8.2 yathāsau rathanirghoṣaḥ pūrayann iva medinīm /
MBh, 3, 71, 17.1 tato madhyamakakṣāyāṃ dadarśa ratham āsthitam /
MBh, 3, 71, 18.1 tato 'vatīrya vārṣṇeyo bāhukaśca rathottamāt /
MBh, 3, 71, 18.2 hayāṃs tān avamucyātha sthāpayāmāsatū ratham //
MBh, 3, 71, 19.1 so 'vatīrya rathopasthād ṛtuparṇo narādhipaḥ /
MBh, 3, 71, 28.2 bāhuko ratham āsthāya rathaśālām upāgamat //
MBh, 3, 71, 28.2 bāhuko ratham āsthāya rathaśālām upāgamat //
MBh, 3, 71, 31.1 cintayāmāsa vaidarbhī kasyaiṣa rathanisvanaḥ /
MBh, 3, 71, 32.2 tenāsya rathanirghoṣo nalasyeva mahān abhūt //
MBh, 3, 71, 33.2 tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate //
MBh, 3, 72, 1.2 gaccha keśini jānīhi ka eṣa rathavāhakaḥ /
MBh, 3, 77, 2.1 rathenaikena śubhreṇa dantibhiḥ pariṣoḍaśaiḥ /
MBh, 3, 79, 8.1 brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ /
MBh, 3, 79, 26.2 yo dhanāni ca kanyāś ca yudhi jitvā mahārathān /
MBh, 3, 80, 1.2 dhanaṃjayotsukāste tu vane tasmin mahārathāḥ /
MBh, 3, 84, 8.2 sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ //
MBh, 3, 91, 27.1 indrasenādibhir bhṛtyai rathaiḥ paricaturdaśaiḥ /
MBh, 3, 97, 13.1 mahyaṃ tato vai dviguṇaṃ rathaścaiva hiraṇmayaḥ /
MBh, 3, 97, 13.3 jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ //
MBh, 3, 97, 14.2 jijñāsyamānaḥ sa rathaḥ kaunteyāsīddhiraṇmayaḥ /
MBh, 3, 97, 15.1 vivājaśca suvājaśca tasmin yuktau rathe hayau /
MBh, 3, 107, 1.2 sa tu rājā maheṣvāsaś cakravartī mahārathaḥ /
MBh, 3, 119, 17.1 prācyāṃ nṛpān ekarathena jitvā vṛkodaraḥ sānucarān raṇeṣu /
MBh, 3, 119, 19.1 yaḥ pārthivān ekarathena vīro diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ /
MBh, 3, 120, 12.1 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balāt pramathya /
MBh, 3, 120, 15.1 droṇaṃ ca bhīṣmaṃ ca mahārathau tau sutair vṛtaṃ cāpyatha somadattam /
MBh, 3, 134, 8.3 dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā //
MBh, 3, 141, 5.1 rathair aśvaiś ca ye cānye viprāḥ kleśāsahāḥ pathi /
MBh, 3, 141, 10.1 rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ /
MBh, 3, 141, 15.1 yadyaśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ /
MBh, 3, 141, 29.1 rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ /
MBh, 3, 158, 3.1 draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ /
MBh, 3, 158, 4.1 tataḥ samprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ /
MBh, 3, 158, 23.2 hayaiḥ saṃyojayāmāsur gāndharvair uttamaṃ ratham //
MBh, 3, 158, 25.1 śobhamānā rathe yuktās tariṣyanta ivāśugāḥ /
MBh, 3, 158, 26.1 sa tam āsthāya bhagavān rājarājo mahāratham /
MBh, 3, 158, 30.1 kuberas tu mahāsattvān pāṇḍoḥ putrān mahārathān /
MBh, 3, 158, 34.1 aparāddham ivātmānaṃ manyamānā mahārathāḥ /
MBh, 3, 161, 3.1 taṃ pādapaiḥ puṣpadharair upetaṃ nagottamaṃ prāpya mahārathānām /
MBh, 3, 161, 11.2 satye sthitās tasya mahārathasya satyavratasyāgamanapratīkṣāḥ //
MBh, 3, 161, 17.2 vidyutprabhaṃ prekṣya mahārathānāṃ harṣo 'rjunaṃ cintayatāṃ babhūva //
MBh, 3, 161, 25.2 yayau rathenāpratimaprabheṇa punaḥ sakāśaṃ tridiveśvarasya //
MBh, 3, 162, 2.1 rathanemisvanaścaiva ghaṇṭāśabdaśca bhārata /
MBh, 3, 162, 5.2 āgatya ca sahasrākṣo rathād avaruroha vai //
MBh, 3, 164, 19.1 maghavān api deveśo ratham āruhya suprabham /
MBh, 3, 164, 31.3 athāpaśyaṃ hariyujaṃ ratham aindram upasthitam /
MBh, 3, 164, 34.2 pradakṣiṇam upāvṛtya samārohaṃ rathottamam //
MBh, 3, 164, 36.2 tathā bhrānte rathe rājan vismitaś cedam abravīt //
MBh, 3, 164, 37.2 yad āsthito rathaṃ divyaṃ padā na calito bhavān //
MBh, 3, 164, 39.1 tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha /
MBh, 3, 165, 12.2 hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham //
MBh, 3, 165, 18.2 rathenānena maghavā jitavāñśambaraṃ yudhi /
MBh, 3, 165, 19.2 rathenānena daityānāṃ jitavān maghavān yudhi //
MBh, 3, 166, 7.2 nādayan rathaghoṣeṇa tat puraṃ samupādravat //
MBh, 3, 166, 8.1 rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare /
MBh, 3, 166, 14.2 paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata //
MBh, 3, 166, 16.1 tato vicārya bahudhā rathamārgeṣu tān hayān /
MBh, 3, 167, 2.1 ācchidya rathapanthānam utkrośanto mahārathāḥ /
MBh, 3, 167, 2.1 ācchidya rathapanthānam utkrośanto mahārathāḥ /
MBh, 3, 167, 4.2 aniśaṃ sṛjyamānaṃ tair apatanmadrathopari //
MBh, 3, 167, 7.2 rathamārgād bahūṃstatra vicerur vātaraṃhasaḥ /
MBh, 3, 167, 8.1 śataṃ śatās te harayas tasmin yuktā mahārathe /
MBh, 3, 167, 9.1 teṣāṃ caraṇapātena rathanemisvanena ca /
MBh, 3, 167, 15.1 vadhyamānāstataste tu hayais tena rathena ca /
MBh, 3, 169, 8.2 nyagṛhṇan dānavā ghorā rathacakre ca bhārata //
MBh, 3, 169, 9.1 vinigṛhya harīn aśvān rathaṃ ca mama yudhyataḥ /
MBh, 3, 169, 9.2 sarvato mām acinvanta sarathaṃ dharaṇīdharaiḥ //
MBh, 3, 169, 17.1 antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ /
MBh, 3, 169, 19.1 na hayānāṃ kṣatiḥ kācin na rathasya na mātaleḥ /
MBh, 3, 169, 22.2 trāsayan rathaghoṣeṇa nivātakavacastriyaḥ //
MBh, 3, 169, 23.2 rathaṃ ca ravisaṃkāśaṃ prādravan gaṇaśaḥ striyaḥ //
MBh, 3, 170, 15.2 rathena tena divyena hariyuktena mātaliḥ //
MBh, 3, 170, 16.2 samutpetur mahāvegā rathān āsthāya daṃśitāḥ //
MBh, 3, 170, 19.1 vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe /
MBh, 3, 170, 29.2 mahīm avātarat kṣipraṃ rathenādityavarcasā //
MBh, 3, 170, 30.1 tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām /
MBh, 3, 170, 33.1 tatas tāni sahasrāṇi rathānāṃ citrayodhinām /
MBh, 3, 170, 34.1 rathamārgān vicitrāṃs te vicaranto mahārathāḥ /
MBh, 3, 170, 34.1 rathamārgān vicitrāṃs te vicaranto mahārathāḥ /
MBh, 3, 172, 4.3 pārthivaṃ ratham āsthāya śobhamāno dhanaṃjayaḥ //
MBh, 3, 174, 15.1 sukhoṣitās tatra ta ekarātraṃ sūtān upādāya rathāṃśca sarvān /
MBh, 3, 180, 6.2 sainyasugrīvayuktena rathena rathināṃ varaḥ //
MBh, 3, 180, 8.1 avatīrya rathāt kṛṣṇo dharmarājaṃ yathāvidhi /
MBh, 3, 180, 28.1 gadāsicarmagrahaṇeṣu śūrān astreṣu śikṣāsu rathāśvayāne /
MBh, 3, 180, 30.2 ekaikam eṣām anuyānti tatra rathāśca yānāni ca dantinaś ca //
MBh, 3, 180, 32.2 senā tavārtheṣu narendra yattā sasādipattyaśvarathā sanāgā //
MBh, 3, 190, 44.2 mṛgaṃ cāsādya rathenānvadhāvat //
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 3, 190, 52.1 sa ca tāvaśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmyasaṃyuktena rathena mṛgaṃ prati /
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 3, 198, 8.1 aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām /
MBh, 3, 202, 21.1 rathaḥ śarīraṃ puruṣasya dṛṣṭam ātmā niyantendriyāṇyāhur aśvān /
MBh, 3, 209, 10.2 rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate //
MBh, 3, 209, 10.2 rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate //
MBh, 3, 209, 24.1 saṃharṣād dhārayan krodhaṃ dhanvī sragvī rathe sthitaḥ /
MBh, 3, 218, 32.2 rathe samucchrito bhāti kālāgnir iva lohitaḥ //
MBh, 3, 221, 1.4 rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ //
MBh, 3, 221, 2.1 sahasraṃ tasya siṃhānāṃ tasmin yuktaṃ rathottame /
MBh, 3, 221, 4.1 tasmin rathe paśupatiḥ sthito bhātyumayā saha /
MBh, 3, 221, 36.1 nikṛttayodhanāgāśvaṃ kṛttāyudhamahāratham /
MBh, 3, 221, 57.1 tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau /
MBh, 3, 221, 57.2 abhidrutya ca jagrāha rudrasya rathakūbaram //
MBh, 3, 221, 58.1 yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ /
MBh, 3, 221, 61.1 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat /
MBh, 3, 221, 64.1 ratham ādityasaṃkāśam āsthitaḥ kanakaprabham /
MBh, 3, 222, 21.1 sūryavaiśvānaranibhān somakalpān mahārathān /
MBh, 3, 224, 2.2 ārurukṣū rathaṃ satyām āhvayāmāsa keśavaḥ //
MBh, 3, 224, 15.2 gamanāya manaś cakre vāsudevarathaṃ prati //
MBh, 3, 224, 16.2 āruroha rathaṃ śaureḥ satyabhāmā ca bhāminī //
MBh, 3, 228, 8.2 taponityāś ca rādheya samarthāś ca mahārathāḥ //
MBh, 3, 228, 14.2 kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ //
MBh, 3, 228, 26.1 aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca /
MBh, 3, 230, 14.1 pātayannuttamāṅgāni gandharvāṇāṃ mahārathaḥ /
MBh, 3, 230, 17.3 nyahanaṃstat tadā sainyaṃ rathair garuḍanisvanaiḥ //
MBh, 3, 230, 18.2 mahatā rathaghoṣeṇa hayacāreṇa cāpyuta /
MBh, 3, 230, 30.2 gandharvā bahusāhasrāḥ khaṇḍaśo 'bhyahanan ratham //
MBh, 3, 230, 31.1 tato rathād avaplutya sūtaputro 'sicarmabhṛt /
MBh, 3, 230, 31.2 vikarṇaratham āsthāya mokṣāyāśvān acodayat //
MBh, 3, 231, 1.2 gandharvais tu mahārāja bhagne karṇe mahārathe /
MBh, 3, 231, 4.1 acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham /
MBh, 3, 231, 5.2 aśvāṃs triveṇuṃ talpaṃ ca tilaśo 'bhyahanan ratham //
MBh, 3, 231, 7.1 tasmin gṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe /
MBh, 3, 232, 8.1 ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ /
MBh, 3, 233, 2.2 jāmbūnadavicitrāṇi kavacāni mahārathāḥ //
MBh, 3, 233, 3.1 te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ /
MBh, 3, 233, 4.1 tān rathān sādhu sampannān saṃyuktāñjavanair hayaiḥ /
MBh, 3, 233, 4.2 āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ //
MBh, 3, 233, 5.2 prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān //
MBh, 3, 233, 6.1 jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ /
MBh, 3, 233, 7.2 dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe //
MBh, 3, 234, 3.1 yathā karṇasya ca ratho dhārtarāṣṭrasya cobhayoḥ /
MBh, 3, 234, 28.2 pṛṣṭvā kauśalam anyonyaṃ ratheṣvevāvatasthire //
MBh, 3, 235, 19.1 sastrīkumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ /
MBh, 3, 236, 7.3 hastyaśvarathapādātaṃ yathāsthānaṃ nyaveśayat //
MBh, 3, 236, 10.2 vijigīṣūn raṇānmuktān nirjitārīn mahārathān //
MBh, 3, 237, 5.1 atha naḥ sainikāḥ kecid amātyāś ca mahārathān /
MBh, 3, 237, 9.2 sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ //
MBh, 3, 240, 20.2 karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃścārīn mahārathaḥ //
MBh, 3, 240, 41.2 rathanāgāśvakalilāṃ padātijanasaṃkulām //
MBh, 3, 240, 43.1 rathair nāgaiḥ padātaiś ca śuśubhe 'tīva saṃkulā /
MBh, 3, 240, 47.1 rathair nānāvidhākārair hayair gajavarais tathā /
MBh, 3, 243, 16.1 athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ /
MBh, 3, 248, 1.2 tasmin bahumṛge 'raṇye ramamāṇā mahārathāḥ /
MBh, 3, 248, 17.1 sa koṭikāśyastacchrutvā rathāt praskandya kuṇḍalī /
MBh, 3, 249, 6.2 asau tu yastiṣṭhati kāñcanāṅge rathe huto 'gniścayane yathaiva /
MBh, 3, 249, 9.2 śoṇāśvayukteṣu ratheṣu sarve makheṣu dīptā iva havyavāhāḥ //
MBh, 3, 250, 7.2 manye tu teṣāṃ rathasattamānāṃ kālo 'bhitaḥ prāpta ihopayātum //
MBh, 3, 251, 14.3 ehi me ratham āroha sukham āpnuhi kevalam //
MBh, 3, 252, 2.1 yaśasvinas tīkṣṇaviṣān mahārathān adhikṣipan mūḍha na lajjase katham /
MBh, 3, 252, 12.1 sā kṣipram ātiṣṭha gajaṃ rathaṃ vā na vākyamātreṇa vayaṃ hi śakyāḥ /
MBh, 3, 252, 14.1 yasyā hi kṛṣṇau padavīṃ caretāṃ samāsthitāvekarathe sahāyau /
MBh, 3, 252, 15.1 yadā kirīṭī paravīraghātī nighnan rathastho dviṣatāṃ manāṃsi /
MBh, 3, 252, 24.2 sā kṛṣyamāṇā ratham āruroha dhaumyasya pādāvabhivādya kṛṣṇā //
MBh, 3, 252, 25.2 neyaṃ śakyā tvayā netum avijitya mahārathān /
MBh, 3, 253, 10.1 tām indrasenas tvarito 'bhisṛtya rathād avaplutya tato 'bhyadhāvat /
MBh, 3, 253, 25.2 krodhaḥ prajajvāla jayadrathaṃ ca dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca //
MBh, 3, 254, 2.2 jayadratho yājñasenīm uvāca rathe sthitāṃ bhānumatīṃ hataujāḥ //
MBh, 3, 254, 3.1 āyāntīme pañca rathā mahānto manye ca kṛṣṇe patayas tavaite /
MBh, 3, 254, 3.2 sā jānatī khyāpaya naḥ sukeśi paraṃ paraṃ pāṇḍavānāṃ rathastham //
MBh, 3, 254, 9.1 athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham /
MBh, 3, 254, 21.3 rathānīkaṃ śaravarṣāndhakāraṃ cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya //
MBh, 3, 255, 5.2 mahatā rathavaṃśena parivārya vṛkodaram //
MBh, 3, 255, 8.1 pārthaḥ pañcaśatāñśūrān pārvatīyān mahārathān /
MBh, 3, 255, 10.1 dadṛśe nakulas tatra rathāt praskandya khaḍgadhṛk /
MBh, 3, 255, 11.1 sahadevas tu saṃyāya rathena gajayodhinaḥ /
MBh, 3, 255, 12.1 tatas trigartaḥ sadhanur avatīrya mahārathāt /
MBh, 3, 255, 15.1 indrasenadvitīyas tu rathāt praskandya dharmarāṭ /
MBh, 3, 255, 15.2 hatāśvaḥ sahadevasya pratipede mahāratham //
MBh, 3, 255, 18.1 trigartarājaḥ surathas tasyātha rathadhūrgataḥ /
MBh, 3, 255, 18.2 ratham ākṣepayāmāsa gajena gajayānavit //
MBh, 3, 255, 19.1 nakulas tvapabhīs tasmād rathāccarmāsipāṇimān /
MBh, 3, 255, 23.2 bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ //
MBh, 3, 255, 23.2 bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ //
MBh, 3, 255, 29.2 sapatākāśca mātaṃgāḥ sadhvajāśca mahārathāḥ //
MBh, 3, 255, 34.2 mādrīputreṇa vīreṇa ratham āropayat tadā //
MBh, 3, 256, 2.1 taṃ bhīmaseno dhāvantam avatīrya rathād balī /
MBh, 3, 256, 13.2 ratham āropayāmāsa visaṃjñaṃ pāṃsuguṇṭhitam //
MBh, 3, 256, 14.1 tatas taṃ ratham āsthāya bhīmaḥ pārthānugas tadā /
MBh, 3, 256, 23.2 sāśvaḥ sarathapādātaḥ svasti gaccha jayadratha //
MBh, 3, 256, 27.1 samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān /
MBh, 3, 264, 64.2 asakṛt kharayukte tu rathe nṛtyann iva sthitaḥ //
MBh, 3, 270, 14.1 tatastam atikāyena sāśvaṃ sarathasārathim /
MBh, 3, 272, 8.1 ityuktaḥ sa tathetyuktvā ratham āsthāya daṃśitaḥ /
MBh, 3, 272, 18.2 jaghānendrajitaḥ pārtha rathaṃ sāśvaṃ sasārathim //
MBh, 3, 272, 19.1 tato hatāśvāt praskandya rathāt sa hatasārathiḥ /
MBh, 3, 272, 21.2 vivyādha sarvagātreṣu lakṣmaṇaṃ ca mahāratham //
MBh, 3, 273, 7.2 gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau //
MBh, 3, 273, 25.1 laṅkāṃ praveśayāmāsur vājinas taṃ rathaṃ tadā /
MBh, 3, 273, 25.2 dadarśa rāvaṇastaṃ ca rathaṃ putravinākṛtam //
MBh, 3, 273, 33.2 ājñāpayāmāsa tadā ratho me kalpyatām iti //
MBh, 3, 274, 1.3 niryayau ratham āsthāya hemaratnavibhūṣitam //
MBh, 3, 274, 12.1 tato haryaśvayuktena rathenādityavarcasā /
MBh, 3, 274, 13.4 śataśaḥ puruṣavyāghra rathodāreṇa jaghnivān //
MBh, 3, 274, 16.2 tad ātiṣṭha rathaṃ śīghram imam aindraṃ mahādyute //
MBh, 3, 274, 17.2 rathenābhipapātāśu daśagrīvaṃ ruṣānvitaḥ //
MBh, 3, 274, 28.1 sa tena rākṣasaśreṣṭhaḥ sarathaḥ sāśvasārathiḥ /
MBh, 3, 275, 8.1 etacchrutvā vacastasmād avatīrya rathottamāt /
MBh, 3, 275, 49.2 sampūjyāpākramat tena rathenādityavarcasā //
MBh, 3, 277, 39.1 sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā /
MBh, 3, 294, 43.1 pratyājagmuḥ sarathāḥ sānuyātrāḥ sarvaiḥ sārdhaṃ sūdapaurogavaiś ca /
MBh, 3, 295, 13.1 karṇinālīkanārācān utsṛjanto mahārathāḥ /
MBh, 4, 2, 11.2 vijityaikarathenendraṃ hatvā pannagarākṣasān /
MBh, 4, 2, 20.8 yastu devānmanuṣyāṃśca sarvāś caikaratho 'jayat /
MBh, 4, 3, 3.4 naduṣṭāśca bhaviṣyanti pṛṣṭheṣu ca ratheṣu ca /
MBh, 4, 4, 3.1 indrasenamukhāśceme rathān ādāya kevalān /
MBh, 4, 4, 10.1 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham /
MBh, 4, 5, 4.9 rathān aśvāṃśca rakṣantaḥ sukham ūṣuḥ susaṃvṛtāḥ //
MBh, 4, 5, 16.1 yena devānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 6, 6.2 na cāsya dāso na ratho na kuṇḍale samīpato bhrājati cāyam indravat //
MBh, 4, 12, 11.1 evaṃ sampādayantaste tathānyonyaṃ mahārathāḥ /
MBh, 4, 13, 1.3 mahāratheṣu channeṣu māsā daśa samatyayuḥ //
MBh, 4, 13, 9.1 prabhūtanāgāśvarathaṃ mahādhanaṃ samṛddhiyuktaṃ bahupānabhojanam /
MBh, 4, 15, 20.2 caranti loke pracchannāḥ kva nu te 'dya mahārathāḥ //
MBh, 4, 18, 9.1 yaḥ sadevānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 18, 17.1 yasya sma rathaghoṣeṇa samakampata medinī /
MBh, 4, 21, 11.2 rathaṃ cāśvatarīyuktam astu nau bhīru saṃgamaḥ //
MBh, 4, 22, 14.1 rathaghoṣaśca balavān gandharvāṇāṃ yaśasvinām /
MBh, 4, 24, 8.1 saṃgataṃ bhrātṛbhiścāpi trigartaiśca mahārathaiḥ /
MBh, 4, 24, 14.1 vartmānyanviṣyamāṇāstu rathānāṃ rathasattama /
MBh, 4, 24, 14.1 vartmānyanviṣyamāṇāstu rathānāṃ rathasattama /
MBh, 4, 29, 1.2 atha rājā trigartānāṃ suśarmā rathayūthapaḥ /
MBh, 4, 29, 22.2 suśarmā tu yathoddiṣṭaṃ deśaṃ yātu mahārathaḥ //
MBh, 4, 30, 4.2 apaśyanmatsyarājaṃ ca rathāt praskandya kuṇḍalī //
MBh, 4, 30, 8.2 rathanāgāśvakalilāṃ pattidhvajasamākulām //
MBh, 4, 30, 15.1 śataśaśca tanutrāṇi yathāsvāni mahārathāḥ /
MBh, 4, 30, 16.1 sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ /
MBh, 4, 30, 16.2 pṛthak kāñcanasaṃnāhān ratheṣvaśvān ayojayan //
MBh, 4, 30, 17.1 sūryacandrapratīkāśo rathe divye hiraṇmayaḥ /
MBh, 4, 30, 18.2 yathāsvaṃ kṣatriyāḥ śūrā ratheṣu samayojayan //
MBh, 4, 30, 20.1 eteṣām api dīyantāṃ rathā dhvajapatākinaḥ /
MBh, 4, 30, 22.2 śatānīkastu pārthebhyo rathān rājan samādiśat /
MBh, 4, 30, 23.2 nirdiṣṭānnaradevena rathāñ śīghram ayojayan //
MBh, 4, 30, 28.2 aṣṭau rathasahasrāṇi daśa nāgaśatāni ca /
MBh, 4, 30, 30.2 dṛḍhāyudhajanākīrṇaṃ gajāśvarathasaṃkulam //
MBh, 4, 31, 8.1 rathā rathaiḥ samājagmuḥ pādātaiśca padātayaḥ /
MBh, 4, 31, 8.1 rathā rathaiḥ samājagmuḥ pādātaiśca padātayaḥ /
MBh, 4, 31, 15.2 praviṣṭau mahatīṃ senāṃ trigartānāṃ mahārathau /
MBh, 4, 31, 16.1 lakṣayitvā trigartānāṃ tau praviṣṭau rathavrajam /
MBh, 4, 31, 17.1 virāṭastatra saṃgrāme hatvā pañcaśatān rathān /
MBh, 4, 31, 17.2 hayānāṃ ca śatānyatra hatvā pañca mahārathān //
MBh, 4, 31, 18.1 caran sa vividhānmārgān ratheṣu rathayūthapaḥ /
MBh, 4, 31, 18.1 caran sa vividhānmārgān ratheṣu rathayūthapaḥ /
MBh, 4, 31, 18.2 trigartānāṃ suśarmāṇam ārchad rukmarathaṃ raṇe //
MBh, 4, 31, 20.1 tato rathābhyāṃ rathinau vyatiyāya samantataḥ /
MBh, 4, 32, 4.2 abhyadravanmatsyarājaṃ rathavrātena sarvaśaḥ //
MBh, 4, 32, 5.1 tato rathābhyāṃ praskandya bhrātarau kṣatriyarṣabhau /
MBh, 4, 32, 23.1 tānnivṛttarathān dṛṣṭvā pāṇḍavān sā mahācamūḥ /
MBh, 4, 32, 26.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 4, 32, 31.1 tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ /
MBh, 4, 32, 32.1 bhīmastu bhīmasaṃkāśo rathāt praskandya kuṇḍalī /
MBh, 4, 32, 33.1 tasmin gṛhīte virathe trigartānāṃ mahārathe /
MBh, 4, 32, 36.2 arcayāmāsa vittena mānena ca mahārathān //
MBh, 4, 33, 3.2 durmukho duḥsahaścaiva ye caivānye mahārathāḥ //
MBh, 4, 33, 5.2 mahatā rathavaṃśena parivārya samantataḥ //
MBh, 4, 33, 6.1 gopālānāṃ tu ghoṣeṣu hanyatāṃ tair mahārathaiḥ /
MBh, 4, 33, 7.1 gavādhyakṣastu saṃtrasto ratham āsthāya satvaraḥ /
MBh, 4, 33, 8.2 avatīrya rathāt tūrṇam ākhyātuṃ praviveśa ha //
MBh, 4, 33, 17.1 śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ /
MBh, 4, 34, 5.1 vigāhya tat parānīkaṃ gajavājirathākulam /
MBh, 4, 35, 4.1 naciraṃ ca hatastasya saṃgrāme rathasārathiḥ /
MBh, 4, 35, 16.3 kṣipraṃ me ratham āsthāya nigṛhṇīṣva hayottamān //
MBh, 4, 35, 25.1 yadyuttaro 'yaṃ saṃgrāme vijeṣyati mahārathān /
MBh, 4, 36, 7.1 tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam /
MBh, 4, 36, 10.2 rathanāgāśvakalilāṃ pattidhvajasamākulām /
MBh, 4, 36, 25.2 ityuktvā prādravad bhīto rathāt praskandya kuṇḍalī /
MBh, 4, 36, 27.2 evam uktvā tu kaunteyaḥ so 'vaplutya rathottamāt /
MBh, 4, 36, 40.1 hemadaṇḍapraticchannaṃ rathaṃ yuktaṃ ca suvrajaiḥ /
MBh, 4, 36, 41.3 prahasya puruṣavyāghro rathasyāntikam ānayat //
MBh, 4, 36, 43.1 prayāhyetad rathānīkaṃ madbāhubalarakṣitaḥ /
MBh, 4, 36, 43.2 apradhṛṣyatamaṃ ghoraṃ guptaṃ vīrair mahārathaiḥ //
MBh, 4, 36, 45.1 praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam /
MBh, 4, 36, 47.2 ratham āropayāmāsa pārthaḥ praharatāṃ varaḥ //
MBh, 4, 37, 1.2 taṃ dṛṣṭvā klībaveṣeṇa rathasthaṃ narapuṃgavam /
MBh, 4, 37, 1.3 śamīm abhimukhaṃ yāntaṃ ratham āropya cottaram //
MBh, 4, 37, 2.1 bhīṣmadroṇamukhāstatra kurūṇāṃ rathasattamāḥ /
MBh, 4, 38, 14.2 evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī /
MBh, 4, 38, 15.1 tam anvaśāsacchatrughno rathe tiṣṭhan dhanaṃjayaḥ /
MBh, 4, 39, 13.1 śvetāḥ kāñcanasaṃnāhā rathe yujyanti me hayāḥ /
MBh, 4, 40, 1.2 āsthāya vipulaṃ vīra rathaṃ sārathinā mayā /
MBh, 4, 40, 4.1 etān sarvān upāsaṅgān kṣipraṃ badhnīhi me rathe /
MBh, 4, 40, 7.1 adhiṣṭhito mayā saṃkhye ratho gāṇḍīvadhanvanā /
MBh, 4, 40, 16.1 ahaṃ te saṃgrahīṣyāmi hayāñśatrurathārujaḥ /
MBh, 4, 40, 22.1 tvām evāyaṃ ratho voḍhuṃ saṃgrāme 'rhati dhanvinam /
MBh, 4, 40, 22.2 tvaṃ cemaṃ ratham āsthāya yoddhum arho mato mama //
MBh, 4, 40, 27.2 yad arjuno dhanuḥśreṣṭhaṃ bāhubhyām ākṣipad rathe //
MBh, 4, 41, 2.1 dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ /
MBh, 4, 41, 2.1 dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ /
MBh, 4, 41, 3.1 daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā /
MBh, 4, 41, 5.1 sapatākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ /
MBh, 4, 41, 5.2 ratham āsthāya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ //
MBh, 4, 41, 15.2 rathasya ca ninādena mano muhyati me bhṛśam //
MBh, 4, 41, 17.2 ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya /
MBh, 4, 41, 18.2 tasya śaṅkhasya śabdena rathanemisvanena ca /
MBh, 4, 41, 19.2 yathā rathasya nirghoṣo yathā śaṅkha udīryate /
MBh, 4, 42, 1.3 droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham //
MBh, 4, 42, 1.3 droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham //
MBh, 4, 42, 16.1 atha kasmāt sthitā hyete ratheṣu rathasattamāḥ /
MBh, 4, 42, 16.1 atha kasmāt sthitā hyete ratheṣu rathasattamāḥ /
MBh, 4, 42, 17.1 saṃbhrāntamanasaḥ sarve kāle hyasminmahārathāḥ /
MBh, 4, 43, 14.1 aśvavegapurovāto rathaughastanayitnumān /
MBh, 4, 43, 19.2 samūlam uddhariṣyāmi bībhatsuṃ pātayan rathāt //
MBh, 4, 43, 21.2 ratheṣu vāpi tiṣṭhanto yuddhaṃ paśyantu māmakam //
MBh, 4, 44, 21.2 ṣaḍrathāḥ pratiyudhyema tiṣṭhema yadi saṃhatāḥ //
MBh, 4, 48, 1.2 tathā vyūḍheṣvanīkeṣu kauraveyair mahārathaiḥ /
MBh, 4, 48, 1.3 upāyād arjunastūrṇaṃ rathaghoṣeṇa nādayan //
MBh, 4, 48, 2.1 dadṛśuste dhvajāgraṃ vai śuśruvuśca rathasvanam /
MBh, 4, 48, 3.2 mahāratham anuprāptaṃ dṛṣṭvā gāṇḍīvadhanvinam //
MBh, 4, 48, 5.1 eṣa tiṣṭhan rathaśreṣṭho rathe rathavarapraṇut /
MBh, 4, 48, 5.1 eṣa tiṣṭhan rathaśreṣṭho rathe rathavarapraṇut /
MBh, 4, 48, 5.1 eṣa tiṣṭhan rathaśreṣṭho rathe rathavarapraṇut /
MBh, 4, 48, 12.1 utsṛjyaitad rathānīkaṃ gaccha yatra suyodhanaḥ /
MBh, 4, 48, 14.1 utsṛjya rathavaṃśaṃ tu prayāte śvetavāhane /
MBh, 4, 48, 22.1 tasya śaṅkhasya śabdena rathanemisvanena ca /
MBh, 4, 49, 4.2 javena sarveṇa kuru prayatnam āsādayaitad rathasiṃhavṛndam //
MBh, 4, 49, 7.2 pratyudyayur bhāratam āpatantaṃ mahārathāḥ karṇam abhīpsamānāḥ //
MBh, 4, 49, 8.2 vrātān rathānām adahat sa manyur vanaṃ yathāgniḥ kurupuṃgavānām //
MBh, 4, 49, 9.1 tasmiṃstu yuddhe tumule pravṛtte pārthaṃ vikarṇo 'tirathaṃ rathena /
MBh, 4, 49, 14.1 ratharṣabhāste tu ratharṣabheṇa vīrā raṇe vīratareṇa bhagnāḥ /
MBh, 4, 49, 14.1 ratharṣabhāste tu ratharṣabheṇa vīrā raṇe vīratareṇa bhagnāḥ /
MBh, 4, 49, 17.2 tathā sapatnān vikiran kirīṭī cacāra saṃkhye 'tiratho rathena //
MBh, 4, 49, 22.1 athāsya bāhūruśirolalāṭaṃ grīvāṃ rathāṅgāni parāvamardī /
MBh, 4, 50, 3.1 āsthāya ruciraṃ jiṣṇo rathaṃ sārathinā mayā /
MBh, 4, 50, 4.3 nīlāṃ patākām āśritya rathe tiṣṭhantam uttara //
MBh, 4, 50, 5.1 kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām /
MBh, 4, 50, 9.2 ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ //
MBh, 4, 50, 10.2 etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ //
MBh, 4, 50, 11.1 ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ /
MBh, 4, 50, 13.1 etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ /
MBh, 4, 50, 13.1 etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ /
MBh, 4, 50, 16.1 etasya ratham āsthāya rādheyasya durātmanaḥ /
MBh, 4, 50, 17.2 hastāvāpī bṛhaddhanvā rathe tiṣṭhati vīryavān //
MBh, 4, 50, 18.1 yasya tārārkacitro 'sau rathe dhvajavaraḥ sthitaḥ /
MBh, 4, 50, 19.1 mahato rathavaṃśasya nānādhvajapatākinaḥ /
MBh, 4, 52, 1.4 arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ //
MBh, 4, 52, 2.1 tau rathau sūryasaṃkāśau yotsyamānau mahābalau /
MBh, 4, 52, 5.2 diśaḥ saṃchādayan bāṇaiḥ pradiśaśca mahārathaḥ //
MBh, 4, 52, 21.2 ṣaṣṭhena ca śiraḥ kāyācchareṇa rathasāratheḥ //
MBh, 4, 53, 2.3 yuktā rathavare yasya sarvaśikṣāviśāradāḥ //
MBh, 4, 53, 8.3 codayāmāsa tān aśvān bhāradvājarathaṃ prati //
MBh, 4, 53, 12.1 tau rathau vīryasampannau dṛṣṭvā saṃgrāmamūrdhani /
MBh, 4, 53, 14.2 rathaṃ rathena droṇasya samāsādya mahārathaḥ //
MBh, 4, 53, 14.2 rathaṃ rathena droṇasya samāsādya mahārathaḥ //
MBh, 4, 53, 14.2 rathaṃ rathena droṇasya samāsādya mahārathaḥ //
MBh, 4, 53, 19.1 tataḥ śarasahasreṇa rathaṃ pārthasya vīryavān /
MBh, 4, 53, 24.1 vīrau tāvapi saṃrabdhau saṃnikṛṣṭau mahārathau /
MBh, 4, 53, 26.1 sa sāyakamayair jālair arjunasya rathaṃ prati /
MBh, 4, 53, 27.1 pārthaṃ ca sa mahābāhur mahāvegair mahārathaḥ /
MBh, 4, 53, 30.1 sa rathena caran pārthaḥ prekṣaṇīyo dhanaṃjayaḥ /
MBh, 4, 53, 33.1 dṛṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvṛtam /
MBh, 4, 53, 51.1 tato nāgā rathāścaiva sādinaśca viśāṃ pate /
MBh, 4, 53, 52.1 bāhubhiśca sakeyūrair vicitraiśca mahārathaiḥ /
MBh, 4, 53, 56.2 jetāraṃ devadaityānāṃ sarpāṇāṃ ca mahāratham //
MBh, 4, 53, 62.2 yugapat prāpataṃstatra droṇasya ratham antikāt //
MBh, 4, 53, 65.1 tato vṛndena mahatā rathānāṃ rathayūthapaḥ /
MBh, 4, 53, 65.1 tato vṛndena mahatā rathānāṃ rathayūthapaḥ /
MBh, 4, 55, 25.2 tato 'rjuna upākrośad uttaraśca mahārathaḥ //
MBh, 4, 56, 2.1 atra śāṃtanavo bhīṣmo rathe 'smākaṃ pitāmahaḥ /
MBh, 4, 56, 5.1 śoṇitodāṃ rathāvartāṃ nāganakrāṃ duratyayām /
MBh, 4, 56, 8.1 asaṃbhrānto rathe tiṣṭha sameṣu viṣameṣu ca /
MBh, 4, 56, 12.1 dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam /
MBh, 4, 56, 13.1 tān ahaṃ rathanīḍebhyaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 4, 56, 16.2 vyagāhata rathānīkaṃ bhīmaṃ bhīṣmasya dhīmataḥ //
MBh, 4, 56, 24.2 lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt //
MBh, 4, 56, 27.2 abhipatya rathair anyair apanītau padānugaiḥ //
MBh, 4, 57, 1.2 atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ /
MBh, 4, 57, 2.1 sa sāyakamayair jālaiḥ sarvatastānmahārathān /
MBh, 4, 57, 6.1 upaplavanta vitrastā rathebhyo rathinastadā /
MBh, 4, 57, 9.1 rathopasthābhipatitair āstṛtā mānavair mahī /
MBh, 4, 57, 16.1 vitrāsayitvā tat sainyaṃ drāvayitvā mahārathān /
MBh, 4, 57, 18.2 mahārathamahādvīpāṃ śaṅkhadundubhinisvanām /
MBh, 4, 58, 3.1 tān prakīrṇapatākena rathenādityavarcasā /
MBh, 4, 58, 8.1 tataḥ prahasya bībhatsur divyam aindraṃ mahārathaḥ /
MBh, 4, 59, 9.2 śīghrakṛd rathavāhāṃśca tathobhau pārṣṇisārathī //
MBh, 4, 59, 15.2 samare 'bhivyaśīryanta phalgunasya rathaṃ prati //
MBh, 4, 59, 16.2 pāṇḍavasya rathāt tūrṇaṃ śalabhānām ivāyatim /
MBh, 4, 59, 30.1 pāṇḍavena hatāḥ śūrā bhīṣmasya ratharakṣiṇaḥ /
MBh, 4, 59, 30.2 śerate sma tadā rājan kaunteyasyābhito ratham //
MBh, 4, 59, 32.1 niṣpatanto rathāt tasya dhautā hairaṇyavāsasaḥ /
MBh, 4, 59, 43.1 sa pīḍito mahābāhur gṛhītvā rathakūbaram /
MBh, 4, 59, 44.1 taṃ visaṃjñam apovāha saṃyantā rathavājinām /
MBh, 4, 59, 44.2 upadeśam anusmṛtya rakṣamāṇo mahāratham //
MBh, 4, 60, 7.2 rathaiścaturbhir gajapādarakṣaiḥ kuntīsutaṃ jiṣṇum athābhyadhāvat //
MBh, 4, 60, 14.2 rathaṃ samāvṛtya kurupravīro raṇāt pradudrāva yato na pārthaḥ //
MBh, 4, 61, 2.1 so 'mṛṣyamāṇo vacasābhimṛṣṭo mahārathenātirathastarasvī /
MBh, 4, 61, 2.2 paryāvavartātha rathena vīro bhogī yathā pādatalābhimṛṣṭaḥ //
MBh, 4, 61, 15.1 raśmīn samutsṛjya tato mahātmā rathād avaplutya virāṭaputraḥ /
MBh, 4, 61, 15.2 vastrāṇyupādāya mahārathānāṃ tūrṇaṃ punaḥ svaṃ ratham āruroha //
MBh, 4, 61, 15.2 vastrāṇyupādāya mahārathānāṃ tūrṇaṃ punaḥ svaṃ ratham āruroha //
MBh, 4, 61, 18.2 tasthau vimukto rathavṛndamadhyād rāhuṃ vidāryeva sahasraraśmiḥ //
MBh, 4, 63, 8.2 karṇaṃ duryodhanaṃ caiva droṇaputraṃ ca ṣaḍrathān //
MBh, 4, 63, 9.1 rājā virāṭo 'tha bhṛśaṃ prataptaḥ śrutvā sutaṃ hyekarathena yātam /
MBh, 4, 63, 12.1 hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān /
MBh, 4, 63, 41.3 duryodhanaśca rājendra tathānye ca mahārathāḥ //
MBh, 4, 64, 26.2 sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan //
MBh, 4, 64, 28.1 tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā /
MBh, 4, 64, 29.1 ekena tena vīreṇa ṣaḍrathāḥ parivāritāḥ /
MBh, 4, 65, 2.2 abhipadmā yathā nāgā bhrājamānā mahārathāḥ //
MBh, 4, 65, 12.1 triṃśad enaṃ sahasrāṇi rathāḥ kāñcanamālinaḥ /
MBh, 4, 66, 6.2 gosaṃkhyaḥ sahadevaśca mādrīputrau mahārathau //
MBh, 4, 66, 7.2 nānārathasahasrāṇāṃ samarthau puruṣarṣabhau //
MBh, 4, 66, 12.2 acarad rathavṛndeṣu nighnaṃsteṣāṃ varān varān //
MBh, 4, 67, 21.1 indrasenādayaś caiva rathais taiḥ susamāhitaiḥ /
MBh, 4, 67, 22.2 rathānām arbudaṃ pūrṇaṃ nikharvaṃ ca padātinām //
MBh, 5, 1, 7.1 tathopaviṣṭeṣu mahāratheṣu vibhrājamānāmbarabhūṣaṇeṣu /
MBh, 5, 3, 3.1 ekasminn eva jāyete kule klībamahārathau /
MBh, 5, 4, 14.2 supārśvaśca subāhuśca pauravaśca mahārathaḥ //
MBh, 5, 8, 1.3 abhyayāt pāṇḍavān rājan saha putrair mahārathaiḥ //
MBh, 5, 8, 3.2 vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ //
MBh, 5, 8, 6.1 tato duryodhanaḥ śrutvā mahāsenaṃ mahāratham /
MBh, 5, 15, 11.1 indrasya vājino vāhā hastino 'tha rathāstathā /
MBh, 5, 19, 1.2 yuyudhānastato vīraḥ sātvatānāṃ mahārathaḥ /
MBh, 5, 19, 11.2 śobhitā puruṣaiḥ śūraiḥ putraiścāsya mahārathaiḥ //
MBh, 5, 21, 16.3 eka eva yadā pārthaḥ ṣaḍ rathāñ jitavān yudhi //
MBh, 5, 22, 10.1 sa hyevaikaḥ pṛthivīṃ savyasācī gāṇḍīvadhanvā praṇuded rathasthaḥ /
MBh, 5, 22, 12.1 diśaṃ hyudīcīm api cottarān kurūn gāṇḍīvadhanvaikaratho jigāya /
MBh, 5, 22, 14.2 rathe 'rjunād āhur ahīnam enaṃ bāhvor bale cāyutanāgavīryam //
MBh, 5, 22, 27.1 tam asahyaṃ keśavaṃ tatra matvā sugrīvayuktena rathena kṛṣṇam /
MBh, 5, 22, 30.2 pravepate me hṛdayaṃ bhayena śrutvā kṛṣṇāvekarathe sametau //
MBh, 5, 22, 35.1 sa gaccha śīghraṃ prahito rathena pāñcālarājasya camūṃ paretya /
MBh, 5, 24, 6.2 senāṃ varṣantau śaravarṣair ajasraṃ mahārathau samare duṣprakampyau //
MBh, 5, 25, 4.1 śamaṃ rājā dhṛtarāṣṭro 'bhinandann ayojayat tvaramāṇo rathaṃ me /
MBh, 5, 29, 16.2 saṃyujyate dhanuṣā varmaṇā ca hastatrāṇai rathaśastraiśca bhūyaḥ //
MBh, 5, 30, 12.1 śāradvatasyāvasathaṃ sma gatvā mahārathasyāstravidāṃ varasya /
MBh, 5, 30, 28.1 yaḥ pāṇḍavān ekarathena vīraḥ samutsahatyapradhṛṣyān vijetum /
MBh, 5, 32, 30.1 anujñāto rathavegāvadhūtaḥ śrānto nipadye śayanaṃ nṛsiṃha /
MBh, 5, 34, 57.1 rathaḥ śarīraṃ puruṣasya rājannātmā niyantendriyāṇyasya cāśvāḥ /
MBh, 5, 40, 8.1 ajaśca kāṃsyaṃ ca rathaśca nityaṃ madhvākarṣaḥ śakuniḥ śrotriyaśca /
MBh, 5, 45, 5.1 cakre rathasya tiṣṭhantaṃ dhruvasyāvyayakarmaṇaḥ /
MBh, 5, 46, 7.1 viduraśca mahāprājño yuyutsuśca mahārathaḥ /
MBh, 5, 46, 13.1 ayaṃ sa ratha āyāti yo 'yāsīt pāṇḍavān prati /
MBh, 5, 46, 14.1 upayāya tu sa kṣipraṃ rathāt praskandya kuṇḍalī /
MBh, 5, 47, 16.2 sakṛd rathena pratiyād rathaughān padātisaṃghān gadayābhinighnan //
MBh, 5, 47, 16.2 sakṛd rathena pratiyād rathaughān padātisaṃghān gadayābhinighnan //
MBh, 5, 47, 20.2 yadā rathāgryo rathinaḥ pracetā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 22.2 rathaiḥ śubhraiḥ sainyam abhidravanto dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ //
MBh, 5, 47, 24.1 yadā gatodvāham akūjanākṣaṃ suvarṇatāraṃ ratham ātatāyī /
MBh, 5, 47, 25.1 mahābhaye sampravṛtte rathasthaṃ vivartamānaṃ samare kṛtāstram /
MBh, 5, 47, 27.1 yadā draṣṭā draupadeyānmaheṣūñ śūrān kṛtāstrān rathayuddhakovidān /
MBh, 5, 47, 31.1 vṛddhau virāṭadrupadau mahārathau pṛthak camūbhyām abhivartamānau /
MBh, 5, 47, 32.1 yadā kṛtāstro drupadaḥ pracinvañ śirāṃsi yūnāṃ samare rathasthaḥ /
MBh, 5, 47, 36.1 yadā śikhaṇḍī rathinaḥ pracinvan bhīṣmaṃ rathenābhiyātā varūthī /
MBh, 5, 47, 36.2 divyair hayair avamṛdnan rathaughāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 40.1 brūyācca mā pravṛṇīṣveti loke yuddhe 'dvitīyaṃ sacivaṃ rathastham /
MBh, 5, 47, 46.1 yadā rathaṃ hemamaṇiprakāśaṃ śvetāśvayuktaṃ vānaraketum ugram /
MBh, 5, 47, 54.1 padātisaṃghān rathasaṃghān samantād vyāttānanaḥ kāla ivātateṣuḥ /
MBh, 5, 47, 55.1 sarvā diśaḥ saṃpatatā rathena rajodhvastaṃ gāṇḍivenāpakṛttam /
MBh, 5, 47, 58.1 yadā rathe gāṇḍivaṃ vāsudevaṃ divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃśca /
MBh, 5, 47, 62.2 sugrīvayuktena rathena vā te paścāt kṛṣṇo rakṣatu vāsudevaḥ //
MBh, 5, 47, 68.1 yo rukmiṇīm ekarathena bhojyām utsādya rājñāṃ viṣayaṃ prasahya /
MBh, 5, 47, 97.2 dhvaje vāco raudrarūpā vadanti kadā ratho yokṣyate te kirīṭin //
MBh, 5, 47, 99.1 suparṇapātāśca patanti paścād dṛṣṭvā rathaṃ śvetahayaprayuktam /
MBh, 5, 48, 15.1 eṣa bhrānte rathe tiṣṭhan bhallenāpaharacchiraḥ /
MBh, 5, 48, 18.2 vāsudevārjunau vīrau samavetau mahārathau //
MBh, 5, 48, 24.1 sanātanau mahātmānau kṛṣṇāvekarathe sthitau /
MBh, 5, 49, 5.1 pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ /
MBh, 5, 49, 12.2 apaśyat saṃjayo nūnaṃ kuntīputrān mahārathān /
MBh, 5, 49, 14.1 dṛṣṭavān asmi rājendra kuntīputrān mahārathān /
MBh, 5, 49, 38.1 yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ /
MBh, 5, 49, 41.2 duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ /
MBh, 5, 50, 22.1 āyasena sa daṇḍena rathānnāgān hayānnarān /
MBh, 5, 50, 31.1 vigāhya rathamārgeṣu varān uddiśya nighnataḥ /
MBh, 5, 50, 34.1 kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān /
MBh, 5, 51, 2.2 aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam //
MBh, 5, 51, 11.1 kṛṣṇāvekarathe yattāvadhijyaṃ gāṇḍivaṃ dhanuḥ /
MBh, 5, 51, 16.1 api sā rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 5, 52, 5.1 dhṛṣṭadyumnaśca pāñcālyaḥ krūrakarmā mahārathaḥ /
MBh, 5, 52, 9.2 bhrātṛbhiḥ śvaśuraiḥ putrair upapanno mahārathaiḥ //
MBh, 5, 53, 13.2 evam etāni saratho vahañ śvetahayo raṇe /
MBh, 5, 54, 4.1 indraprasthasya cādūrāt samājagmur mahārathāḥ /
MBh, 5, 54, 16.1 te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ /
MBh, 5, 54, 20.2 mṛte pitaryabhikruddho rathenaikena bhārata //
MBh, 5, 54, 41.1 tasminmayā hate kṣipram arjunaṃ bahavo rathāḥ /
MBh, 5, 54, 50.1 sarva ete mahārāja devakalpā mahārathāḥ /
MBh, 5, 55, 3.1 rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ /
MBh, 5, 55, 6.3 arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ //
MBh, 5, 55, 13.1 tathā rājño dantavarṇā bṛhanto rathe yuktā bhānti tadvīryatulyāḥ /
MBh, 5, 56, 3.2 mahārathau samākhyātāvubhau puruṣamāninau //
MBh, 5, 56, 42.1 mahatā rathavaṃśena śarajālaiśca māmakaiḥ /
MBh, 5, 56, 60.1 devair hi saṃbhṛto divyo ratho gāṇḍīvadhanvanaḥ /
MBh, 5, 57, 13.1 ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ /
MBh, 5, 57, 26.1 nirdagdhaṃ bhīmasenena sainyaṃ hatarathadvipam /
MBh, 5, 59, 13.2 rathaśca caturantāyāṃ yasya nāsti samastviṣā //
MBh, 5, 59, 18.2 aśakyaṃ rathaśārdūlaṃ parājetum ariṃdamam //
MBh, 5, 60, 14.1 stambhitāsv apsu gacchanti mayā rathapadātayaḥ /
MBh, 5, 62, 29.1 ekena ratham āsthāya pṛthivī yena nirjitā /
MBh, 5, 64, 13.1 śarāgnidhūme rathaneminādite dhanuḥsruveṇāstrabalāpahāriṇā /
MBh, 5, 71, 36.1 śastrāṇi patraṃ kavacān rathāṃśca nāgān dhvajāṃśca pratipādayitvā /
MBh, 5, 71, 36.2 yodhāśca sarve kṛtaniśramāste bhavantu hastyaśvaratheṣu yattāḥ /
MBh, 5, 80, 2.2 sampūjya sahadevaṃ ca sātyakiṃ ca mahāratham //
MBh, 5, 80, 23.1 sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ /
MBh, 5, 80, 28.1 adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti /
MBh, 5, 80, 37.2 pitā me yotsyate vṛddhaḥ saha putrair mahārathaiḥ //
MBh, 5, 81, 12.1 ratha āropyatāṃ śaṅkhaścakraṃ ca gadayā saha /
MBh, 5, 81, 14.2 prasasrur yojayiṣyanto rathaṃ cakragadābhṛtaḥ //
MBh, 5, 81, 20.2 sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ //
MBh, 5, 81, 21.2 āruroha rathaṃ śaurir vimānam iva puṇyakṛt //
MBh, 5, 81, 22.2 pṛthivīṃ cāntarikṣaṃ ca rathaghoṣeṇa nādayan //
MBh, 5, 81, 31.2 drupadaḥ kāśirājaśca śikhaṇḍī ca mahārathaḥ //
MBh, 5, 81, 61.1 so 'vatīrya rathāt tūrṇam abhivādya janārdanaḥ /
MBh, 5, 82, 1.3 mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ //
MBh, 5, 82, 21.1 avatīrya rathāt tūrṇaṃ kṛtvā śaucaṃ yathāvidhi /
MBh, 5, 82, 21.2 rathamocanam ādiśya saṃdhyām upaviveśa ha //
MBh, 5, 84, 6.2 caturyuktān rathāṃstasmai raukmān dāsyāmi ṣoḍaśa //
MBh, 5, 84, 14.2 pratyudyāsyanti dāśārhaṃ rathair mṛṣṭair alaṃkṛtāḥ //
MBh, 5, 88, 11.2 rathanemininādaiśca vyabodhyanta sadā gṛhe //
MBh, 5, 88, 40.1 sukhocitam aduḥkhārhaṃ sukumāraṃ mahāratham /
MBh, 5, 88, 87.2 rāmaśca balināṃ śreṣṭhaḥ pradyumnaśca mahārathaḥ //
MBh, 5, 90, 21.1 madhye tiṣṭhan hastyanīkasya mando rathāśvayuktasya balasya mūḍhaḥ /
MBh, 5, 91, 5.1 paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 5, 92, 12.1 tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ /
MBh, 5, 92, 14.2 ātiṣṭhata rathaṃ śauriḥ sarvayādavanandanaḥ //
MBh, 5, 92, 16.2 dvitīyena rathenainam anvayātāṃ paraṃtapam //
MBh, 5, 92, 17.1 sātyakiḥ kṛtavarmā ca vṛṣṇīnāṃ ca mahārathāḥ /
MBh, 5, 92, 17.2 pṛṣṭhato 'nuyayuḥ kṛṣṇaṃ rathair aśvair gajair api //
MBh, 5, 92, 18.2 gacchatāṃ ghoṣiṇaścitrāścāru babhrājire rathāḥ //
MBh, 5, 92, 21.2 parivārya rathaṃ śaurer agacchanta paraṃtapāḥ //
MBh, 5, 92, 29.2 śrutvā taṃ rathanirghoṣaṃ parjanyaninadopamam //
MBh, 5, 92, 30.2 avatīrya rathācchauriḥ kailāsaśikharopamāt //
MBh, 5, 93, 21.1 sātyakiśca mahātejā yuyutsuśca mahārathaḥ /
MBh, 5, 93, 31.2 kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān //
MBh, 5, 94, 6.2 brāhmaṇān kṣatriyāṃścaiva pṛcchann āste mahārathaḥ //
MBh, 5, 102, 3.1 ayaṃ harisahasreṇa yuktaṃ jaitraṃ rathottamam /
MBh, 5, 103, 18.3 akṣobhyaṃ kṣobhayaṃstārkṣyam uvāca rathacakrabhṛt //
MBh, 5, 118, 2.1 gṛhītamālyadāmāṃ tāṃ ratham āropya mādhavīm /
MBh, 5, 118, 6.1 avatīrya rathāt kanyā namaskṛtvā ca bandhuṣu /
MBh, 5, 122, 28.1 ko hi śakrasamāñ jñātīn atikramya mahārathān /
MBh, 5, 122, 59.1 tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ /
MBh, 5, 127, 36.1 yathā bhīṣmaḥ śāṃtanavo droṇaścāpi mahārathaḥ /
MBh, 5, 129, 21.1 tato rathena śubhreṇa mahatā kiṅkiṇīkinā /
MBh, 5, 129, 23.1 tathaiva ratham āsthāya kṛtavarmā mahārathaḥ /
MBh, 5, 129, 23.1 tathaiva ratham āsthāya kṛtavarmā mahārathaḥ /
MBh, 5, 129, 24.1 upasthitarathaṃ śauriṃ prayāsyantam ariṃdamam /
MBh, 5, 129, 32.1 āmantrya prasthitaṃ śauriṃ rathasthaṃ puruṣarṣabham /
MBh, 5, 129, 33.2 aśvatthāmā vikarṇaśca yuyutsuśca mahārathaḥ //
MBh, 5, 129, 34.1 tato rathena śubhreṇa mahatā kiṅkiṇīkinā /
MBh, 5, 134, 20.1 arciṣmantaṃ balopetaṃ mahābhāgaṃ mahāratham /
MBh, 5, 135, 24.2 āropya ca rathe karṇaṃ prāyāt sātyakinā saha //
MBh, 5, 136, 1.2 kuntyāstu vacanaṃ śrutvā bhīṣmadroṇau mahārathau /
MBh, 5, 136, 5.2 gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca /
MBh, 5, 138, 1.3 upāropya rathe karṇaṃ niryāto madhusūdanaḥ //
MBh, 5, 138, 19.2 upānvārohatu rathaṃ kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 138, 21.2 rathaṃ śvetahayair yuktam arjuno vāhayiṣyati //
MBh, 5, 138, 23.1 pāñcālāstvānuyāsyanti śikhaṇḍī ca mahārathaḥ /
MBh, 5, 139, 24.1 pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ /
MBh, 5, 139, 26.2 indrāyudhasavarṇaśca kuntibhojo mahārathaḥ //
MBh, 5, 139, 27.1 mātulo bhīmasenasya senajicca mahārathaḥ /
MBh, 5, 139, 37.1 kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ /
MBh, 5, 139, 41.2 mahārathaprayuktāśca droṇadrauṇipracoditāḥ //
MBh, 5, 140, 12.1 yadā drakṣyasi saṃgrāme mādrīputrau mahārathau /
MBh, 5, 140, 13.1 vigāḍhe śastrasaṃpāte paravīrarathārujau /
MBh, 5, 141, 36.1 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 5, 141, 48.1 tataḥ svaratham āsthāya jāmbūnadavibhūṣitam /
MBh, 5, 149, 10.2 prasahiṣyati saṃgrāme bhīṣmaṃ tāṃśca mahārathān //
MBh, 5, 149, 20.1 dhanuṣmān kavacī khaḍgī ratham āruhya daṃśitaḥ /
MBh, 5, 149, 21.1 garjann iva mahāmegho rathaghoṣeṇa vīryavān /
MBh, 5, 149, 57.2 stūyamānā yayū rājan rathair maṇivibhūṣitaiḥ //
MBh, 5, 149, 61.1 rathāyutāni catvāri hayāḥ pañcaguṇāstataḥ /
MBh, 5, 149, 72.2 sātyakiśca rathodāro yuyudhānaḥ pratāpavān //
MBh, 5, 150, 3.1 mahendram iva cādityair abhiguptaṃ mahārathaiḥ /
MBh, 5, 150, 6.1 dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 5, 150, 21.1 te rathān rathinaḥ śreṣṭhā hayāṃśca hayakovidāḥ /
MBh, 5, 150, 25.1 janaughasalilāvarto rathanāgāśvamīnavān /
MBh, 5, 152, 2.1 narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca /
MBh, 5, 152, 10.1 caturyujo rathāḥ sarve sarve śastrasamāyutāḥ /
MBh, 5, 152, 12.2 āsan rathasahasrāṇi hemamālīni sarvaśaḥ //
MBh, 5, 152, 13.1 yathā rathāstathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ /
MBh, 5, 152, 19.1 rathasyāsan daśa gajā gajasya daśa vājinaḥ /
MBh, 5, 152, 20.1 rathasya nāgāḥ pañcāśannāgasyāsañ śataṃ hayāḥ /
MBh, 5, 152, 21.1 senā pañcaśataṃ nāgā rathāstāvanta eva ca /
MBh, 5, 152, 28.1 kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham /
MBh, 5, 152, 29.2 śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham //
MBh, 5, 159, 11.2 tatra tatrārjunarathaṃ prabhāte drakṣyase 'grataḥ //
MBh, 5, 160, 13.2 ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ //
MBh, 5, 160, 28.1 tataḥ karṇasamādiṣṭā dūtāḥ pratvaritā rathaiḥ /
MBh, 5, 161, 3.1 bhīmasenādibhir guptāṃ sārjunaiśca mahārathaiḥ /
MBh, 5, 162, 15.1 rathasaṃkhyāṃ tu kārtsnyena pareṣām ātmanastathā /
MBh, 5, 162, 17.2 gāndhāre śṛṇu rājendra rathasaṃkhyāṃ svake bale /
MBh, 5, 162, 17.3 ye rathāḥ pṛthivīpāla tathaivātirathāśca ye //
MBh, 5, 162, 18.2 rathānāṃ tava senāyāṃ yathāmukhyaṃ tu me śṛṇu //
MBh, 5, 162, 19.1 bhavān agre rathodāraḥ saha sarvaiḥ sahodaraiḥ /
MBh, 5, 162, 27.1 bhāgineyānnijāṃstyaktvā śalyaste rathasattamaḥ /
MBh, 5, 162, 29.1 saumadattir maheṣvāso rathayūthapayūthapaḥ /
MBh, 5, 162, 30.1 sindhurājo mahārāja mato me dviguṇo rathaḥ /
MBh, 5, 162, 30.2 yotsyate samare rājan vikrānto rathasattamaḥ //
MBh, 5, 162, 33.1 sa eṣa rathaśārdūlastad vairaṃ saṃsmaran raṇe /
MBh, 5, 163, 1.2 sudakṣiṇastu kāmbojo ratha ekaguṇo mataḥ /
MBh, 5, 163, 2.1 etasya rathasiṃhasya tavārthe rājasattama /
MBh, 5, 163, 3.1 etasya rathavaṃśo hi tigmavegaprahāriṇām /
MBh, 5, 163, 4.2 rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati //
MBh, 5, 163, 6.1 vindānuvindāvāvantyau sametau rathasattamau /
MBh, 5, 163, 9.1 trigartā bhrātaraḥ pañca rathodārā matā mama /
MBh, 5, 163, 11.1 te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham /
MBh, 5, 163, 13.1 te haniṣyanti pārthānāṃ samāsādya mahārathān /
MBh, 5, 163, 16.1 rathau tau rathaśārdūla matau me rathasattamau /
MBh, 5, 163, 16.1 rathau tau rathaśārdūla matau me rathasattamau /
MBh, 5, 163, 16.1 rathau tau rathaśārdūla matau me rathasattamau /
MBh, 5, 163, 17.1 daṇḍadhāro mahārāja ratha eko nararṣabhaḥ /
MBh, 5, 163, 18.1 bṛhadbalastathā rājā kausalyo rathasattamaḥ /
MBh, 5, 163, 18.2 ratho mama matastāta dṛḍhavegaparākramaḥ //
MBh, 5, 163, 20.1 kṛpaḥ śāradvato rājan rathayūthapayūthapaḥ /
MBh, 5, 164, 1.2 śakunir mātulaste 'sau ratha eko narādhipa /
MBh, 5, 164, 3.2 samare citrayodhī ca dṛḍhāstraśca mahārathaḥ //
MBh, 5, 164, 5.1 naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ /
MBh, 5, 164, 7.2 na me ratho nātiratho mataḥ pārthivasattama //
MBh, 5, 164, 9.1 hanyād ekarathenaiva devānām api vāhinīm /
MBh, 5, 164, 14.1 rathayūthapayūthānāṃ yūthapaḥ sa nararṣabhaḥ /
MBh, 5, 164, 18.1 hanyād ekarathenaiva devagandharvadānavān /
MBh, 5, 164, 19.1 pauravo rājaśārdūlastava rājanmahārathaḥ /
MBh, 5, 164, 19.2 mato mama ratho vīra paravīrarathārujaḥ //
MBh, 5, 164, 19.2 mato mama ratho vīra paravīrarathārujaḥ //
MBh, 5, 164, 21.1 satyavrato rathavaro rājaputro mahārathaḥ /
MBh, 5, 164, 21.1 satyavrato rathavaro rājaputro mahārathaḥ /
MBh, 5, 164, 23.1 vṛṣaseno rathāgryaste karṇaputro mahārathaḥ /
MBh, 5, 164, 23.1 vṛṣaseno rathāgryaste karṇaputro mahārathaḥ /
MBh, 5, 164, 24.1 jalasaṃdho mahātejā rājan rathavarastava /
MBh, 5, 164, 25.2 rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm //
MBh, 5, 164, 26.1 ratha eṣa mahārāja mato mama nararṣabhaḥ /
MBh, 5, 164, 30.1 senāpatir mahārāja satyavāṃste mahārathaḥ /
MBh, 5, 164, 30.2 raṇeṣvadbhutakarmā ca rathaḥ pararathārujaḥ //
MBh, 5, 164, 30.2 raṇeṣvadbhutakarmā ca rathaḥ pararathārujaḥ //
MBh, 5, 164, 31.2 utsmayann abhyupaityeṣa parān rathapathe sthitān //
MBh, 5, 164, 34.1 eṣa rākṣasasainyānāṃ sarveṣāṃ rathasattamaḥ /
MBh, 5, 164, 35.2 gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ //
MBh, 5, 165, 1.3 rathau tava durādharṣau śatrūn vidhvaṃsayiṣyataḥ //
MBh, 5, 165, 5.1 eṣa naiva rathaḥ pūrṇo nāpyevātiratho nṛpa /
MBh, 5, 165, 14.2 mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava //
MBh, 5, 165, 16.1 yathecchakaṃ svayaṃgrāhād rathān atirathāṃstathā /
MBh, 5, 165, 20.1 rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo 'lpacetanaḥ /
MBh, 5, 165, 27.2 hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ //
MBh, 5, 166, 6.2 nirjityaikarathenaiva yat kanyāstarasā hṛtāḥ //
MBh, 5, 166, 12.1 bhūyaśca śrotum icchāmi pareṣāṃ rathasattamān /
MBh, 5, 166, 12.2 ye caivātirathāstatra tathaiva rathayūthapāḥ //
MBh, 5, 166, 14.2 ete rathāste saṃkhyātāstathaivātirathā nṛpa /
MBh, 5, 166, 15.2 rathasaṃkhyāṃ mahābāho sahaibhir vasudhādhipaiḥ //
MBh, 5, 166, 16.1 svayaṃ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ /
MBh, 5, 166, 17.1 bhīmasenastu rājendra ratho 'ṣṭaguṇasaṃmitaḥ /
MBh, 5, 166, 28.2 ubhayoḥ senayor vīra ratho nāstīha tādṛśaḥ //
MBh, 5, 166, 30.1 bhūto 'tha vā bhaviṣyo vā rathaḥ kaścinmayā śrutaḥ /
MBh, 5, 166, 34.2 hatānyekarathenājau kastasya sadṛśo rathaḥ //
MBh, 5, 166, 34.2 hatānyekarathenājau kastasya sadṛśo rathaḥ //
MBh, 5, 167, 1.2 draupadeyā mahārāja sarve pañca mahārathāḥ /
MBh, 5, 167, 1.3 vairāṭir uttaraścaiva ratho mama mahānmataḥ //
MBh, 5, 167, 2.1 abhimanyur mahārāja rathayūthapayūthapaḥ /
MBh, 5, 167, 4.1 sātyakir mādhavaḥ śūro rathayūthapayūthapaḥ /
MBh, 5, 167, 5.1 uttamaujāstathā rājan ratho mama mahānmataḥ /
MBh, 5, 167, 5.2 yudhāmanyuśca vikrānto rathodāro nararṣabhaḥ //
MBh, 5, 167, 6.1 eteṣāṃ bahusāhasrā rathā nāgā hayāstathā /
MBh, 5, 167, 8.2 mahārathau mahāvīryau matau me puruṣarṣabhau //
MBh, 5, 168, 1.3 śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata //
MBh, 5, 168, 3.2 tenāsau rathavaṃśena mahat karma kariṣyati //
MBh, 5, 168, 4.2 mato me 'tiratho rājan droṇaśiṣyo mahārathaḥ //
MBh, 5, 168, 6.1 etasya tadrathānīkaṃ kathayanti raṇapriyāḥ /
MBh, 5, 168, 8.1 śiśupālasuto vīraścedirājo mahārathaḥ /
MBh, 5, 168, 9.2 mahārathenāsukaraṃ mahat karma kariṣyati //
MBh, 5, 168, 10.2 kṣatradevastu rājendra pāṇḍaveṣu rathottamaḥ /
MBh, 5, 168, 10.3 jayantaścāmitaujāśca satyajicca mahārathaḥ //
MBh, 5, 168, 11.1 mahārathā mahātmānaḥ sarve pāñcālasattamāḥ /
MBh, 5, 168, 12.1 ajo bhojaśca vikrāntau pāṇḍaveṣu mahārathau /
MBh, 5, 168, 13.2 sarva ete rathodārāḥ sarve lohitakadhvajāḥ //
MBh, 5, 168, 15.1 sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ /
MBh, 5, 168, 16.1 vārdhakṣemir mahārāja ratho mama mahānmataḥ /
MBh, 5, 168, 16.2 citrāyudhaśca nṛpatir mato me rathasattamaḥ /
MBh, 5, 168, 17.1 cekitānaḥ satyadhṛtiḥ pāṇḍavānāṃ mahārathau /
MBh, 5, 168, 17.2 dvāvimau puruṣavyāghrau rathodārau matau mama //
MBh, 5, 168, 18.2 matau mama rathodārau pāṇḍavānāṃ na saṃśayaḥ //
MBh, 5, 168, 20.2 tathā sa samaraślāghī mantavyo rathasattamaḥ //
MBh, 5, 168, 21.1 kāśyaḥ paramaśīghrāstraḥ ślāghanīyo rathottamaḥ /
MBh, 5, 168, 21.2 ratha ekaguṇo mahyaṃ mataḥ parapuraṃjayaḥ //
MBh, 5, 168, 22.1 ayaṃ ca yudhi vikrānto mantavyo 'ṣṭaguṇo rathaḥ /
MBh, 5, 168, 23.1 gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ /
MBh, 5, 168, 24.1 anuraktaśca śūraśca ratho 'yam aparo mahān /
MBh, 5, 168, 25.1 dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ /
MBh, 5, 169, 1.2 rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ /
MBh, 5, 169, 3.2 citrayodhī ca śaktaśca mato me rathapuṃgavaḥ //
MBh, 5, 169, 6.2 mato me bahumāyāvī rathayūthapayūthapaḥ //
MBh, 5, 169, 9.2 rathāścātirathāścaiva ye cāpyardharathā matāḥ //
MBh, 5, 169, 13.1 ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ /
MBh, 5, 169, 14.1 ete rathāścātirathāśca tubhyaṃ yathāpradhānaṃ nṛpa kīrtitā mayā /
MBh, 5, 170, 11.1 so 'ham ekarathenaiva gataḥ kāśipateḥ purīm /
MBh, 5, 170, 12.2 ratham āropayāṃcakre kanyāstā bharatarṣabha //
MBh, 5, 170, 13.1 vīryaśulkāśca tā jñātvā samāropya rathaṃ tadā /
MBh, 5, 170, 16.1 te rathair meghasaṃkāśair gajaiśca gajayodhinaḥ /
MBh, 5, 170, 17.2 rathavrātena mahatā sarvataḥ paryavārayan //
MBh, 5, 173, 4.1 mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā /
MBh, 5, 179, 6.2 gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha //
MBh, 5, 179, 10.1 ratham āsthāya ruciraṃ rājataṃ pāṇḍurair hayaiḥ /
MBh, 5, 180, 1.3 bhūmiṣṭhaṃ notsahe yoddhuṃ bhavantaṃ ratham āsthitaḥ //
MBh, 5, 180, 3.2 ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat //
MBh, 5, 180, 6.1 tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam /
MBh, 5, 180, 18.2 tato 'haṃ taṃ namaskṛtya ratham āruhya satvaraḥ /
MBh, 5, 180, 28.2 prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati //
MBh, 5, 181, 3.2 akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān //
MBh, 5, 181, 4.2 dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt //
MBh, 5, 181, 5.1 abhivādya tathaivāhaṃ ratham āruhya bhārata /
MBh, 5, 181, 15.1 tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame /
MBh, 5, 182, 13.2 samācinoccāpi bhṛśaṃ śarīraṃ hayān sūtaṃ sarathaṃ caiva mahyam //
MBh, 5, 182, 14.1 rathaḥ śarair me nicitaḥ sarvato 'bhūt tathā hayāḥ sārathiścaiva rājan /
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 5, 183, 2.1 tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ /
MBh, 5, 183, 15.2 mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām //
MBh, 5, 183, 16.2 pādau jananyāḥ pratipūjya cāhaṃ tathārṣṭiṣeṇaṃ ratham abhyaroham //
MBh, 5, 183, 17.1 rarakṣa sā mama rathaṃ hayāṃścopaskarāṇi ca /
MBh, 5, 184, 7.1 tato 'haṃ vipramukhyaistair yair asmi patito rathāt /
MBh, 5, 184, 16.1 evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ /
MBh, 5, 187, 12.1 tato 'haṃ ratham āruhya stūyamāno dvijātibhiḥ /
MBh, 5, 188, 13.1 drupadasya kule jātā bhaviṣyasi mahārathaḥ /
MBh, 5, 193, 59.2 sambhūtaḥ kauravaśreṣṭha śikhaṇḍī rathasattamaḥ //
MBh, 5, 194, 2.2 prabhūtanaranāgāśvaṃ mahārathasamākulam //
MBh, 5, 194, 21.2 vāsudevasamāyuktaṃ rathenodyantam acyutam //
MBh, 5, 195, 10.2 hanyām ekarathenāhaṃ vāsudevasahāyavān //
MBh, 5, 196, 6.2 dākṣiṇātyāḥ pratīcyāśca pārvatīyāśca ye rathāḥ //
MBh, 5, 196, 8.1 svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham /
MBh, 5, 196, 8.2 ete mahārathāḥ sarve dvitīye niryayur bale //
MBh, 5, 196, 11.1 te samena pathā yātvā yotsyamānā mahārathāḥ /
MBh, 5, 197, 13.2 ayutaṃ ca padātīnāṃ rathāḥ pañcaśatās tathā //
MBh, 5, 197, 15.1 mahārathau ca pāñcālyau yudhāmanyūttamaujasau /
MBh, 5, 197, 17.1 pañca nāgasahasrāṇi rathavaṃśāś ca sarvaśaḥ /
MBh, 5, 197, 19.2 tathā rathasahasrāṇi padātīnāṃ ca bhārata /
MBh, 6, 1, 7.2 niraśvapuruṣā cāsīd rathakuñjaravarjitā //
MBh, 6, 1, 17.2 dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau //
MBh, 6, 2, 27.2 ayuktāśca pravartante kṣatriyāṇāṃ mahārathāḥ //
MBh, 6, 14, 6.2 jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ //
MBh, 6, 14, 6.2 jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ //
MBh, 6, 15, 1.3 kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ //
MBh, 6, 15, 3.2 mahārathe naravyāghre kimu āsīnmanastadā //
MBh, 6, 15, 6.1 ke śūrā rathaśārdūlam acyutaṃ kṣatriyarṣabham /
MBh, 6, 15, 6.2 rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato 'nvayuḥ //
MBh, 6, 15, 11.1 ugradhanvānam ugreṣuṃ vartamānaṃ rathottame /
MBh, 6, 15, 21.1 taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam /
MBh, 6, 15, 25.2 nighnan pararathān vīro dānavān iva vajrabhṛt //
MBh, 6, 15, 27.1 hayān gajān padātāṃśca rathāṃśca tarasā bahūn /
MBh, 6, 16, 12.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 16, 22.2 hayaheṣitaśabdaiśca rathanemisvanaistathā //
MBh, 6, 16, 25.1 tatra nāgā rathāścaiva jāmbūnadapariṣkṛtāḥ /
MBh, 6, 16, 26.1 rathānīkānyadṛśyanta nagarāṇīva bhūriśaḥ /
MBh, 6, 16, 28.1 gajā rathāḥ padātāśca turagāśca viśāṃ pate /
MBh, 6, 17, 12.2 niryayuḥ svānyanīkāni śobhayanto rathottamaiḥ //
MBh, 6, 17, 15.2 tānyanīkānyaśobhanta rathair atha padātibhiḥ //
MBh, 6, 17, 16.2 rathanemininādaiśca babhūvākulitā mahī //
MBh, 6, 17, 17.1 kāñcanāṅgadakeyūraiḥ kārmukaiśca mahārathāḥ /
MBh, 6, 17, 22.1 śalyo bhūriśravāścaiva vikarṇaśca mahārathaḥ /
MBh, 6, 17, 23.1 teṣām api mahotsedhāḥ śobhayanto rathottamān /
MBh, 6, 17, 26.2 kṣemadhanvā sumitraśca tasthuḥ pramukhato rathāḥ //
MBh, 6, 17, 30.1 śataṃ rathasahasrāṇāṃ tasyāsan vaśavartinaḥ /
MBh, 6, 17, 31.2 anantarathanāgāśvam aśobhata mahad balam //
MBh, 6, 17, 32.1 ṣaṣṭyā rathasahasraistu nāgānām ayutena ca /
MBh, 6, 17, 38.1 sa rathānīkavān vyūho hastyaṅgottamaśīrṣavān /
MBh, 6, 18, 2.2 rathānāṃ nemighoṣaiśca dīryatīva vasuṃdharā //
MBh, 6, 18, 5.1 tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ /
MBh, 6, 18, 11.1 viviṃśatiścitraseno vikarṇaśca mahārathaḥ /
MBh, 6, 18, 12.1 rathā viṃśatisāhasrāstathaiṣām anuyāyinaḥ /
MBh, 6, 18, 14.2 mahatā rathavaṃśena te 'bhyarakṣan pitāmaham //
MBh, 6, 18, 15.2 māgadho yena nṛpatistad rathānīkam anvayāt //
MBh, 6, 18, 16.1 rathānāṃ cakrarakṣāśca pādarakṣāśca dantinām /
MBh, 6, 19, 21.1 dhṛṣṭadyumnaśca pāñcālyasteṣāṃ goptā mahārathaḥ /
MBh, 6, 19, 21.2 sahitaḥ pṛtanāśūrai rathamukhyaiḥ prabhadrakaiḥ //
MBh, 6, 19, 23.1 pṛṣṭhagopo 'rjunasyāpi yuyudhāno mahārathaḥ /
MBh, 6, 19, 26.2 nānācihnadharā rājan ratheṣvāsanmahādhvajāḥ //
MBh, 6, 19, 27.1 samutsarpya tataḥ paścād dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 19, 28.1 tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān /
MBh, 6, 20, 3.3 ubhe citre vanarājiprakāśe tathaivobhe nāgarathāśvapūrṇe //
MBh, 6, 20, 14.1 mahārathair andhakavṛṣṇibhojaiḥ saurāṣṭrakair nairṛtair āttaśastraiḥ /
MBh, 6, 20, 15.1 saṃśaptakānām ayutaṃ rathānāṃ mṛtyur jayo vārjunasyeti sṛṣṭāḥ /
MBh, 6, 20, 16.2 nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe //
MBh, 6, 20, 16.2 nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe //
MBh, 6, 20, 16.2 nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe //
MBh, 6, 20, 19.1 mahārathaughavipulaḥ samudra iva parvaṇi /
MBh, 6, 22, 5.1 mahendrayānapratimaṃ rathaṃ tu sopaskaraṃ hāṭakaratnacitram /
MBh, 6, 22, 9.2 ratho 'rjunasyāgnir ivārcimālī vibhrājate śvetahayaḥ sucakraḥ //
MBh, 6, 22, 12.1 sa bhīmasenaḥ sahito yamābhyāṃ vṛkodaro vīrarathasya goptā /
MBh, 6, BhaGī 1, 4.2 yuyudhāno virāṭaśca drupadaśca mahārathaḥ //
MBh, 6, BhaGī 1, 6.2 saubhadro draupadeyāśca sarva eva mahārathāḥ //
MBh, 6, BhaGī 1, 17.1 kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 6, BhaGī 1, 21.2 senayorubhayormadhye rathaṃ sthāpaya me 'cyuta //
MBh, 6, BhaGī 1, 24.2 senayorubhayormadhye sthāpayitvā rathottamam //
MBh, 6, BhaGī 2, 35.1 bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ /
MBh, 6, 41, 1.3 punar eva mahānādaṃ vyasṛjanta mahārathāḥ //
MBh, 6, 41, 7.2 avaruhya rathāt tūrṇaṃ padbhyām eva kṛtāñjaliḥ //
MBh, 6, 41, 9.2 avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt //
MBh, 6, 41, 45.1 prāyāt punar mahābāhur ācāryasya rathaṃ prati /
MBh, 6, 41, 97.1 pratyapadyanta te sarve rathān svān puruṣarṣabhāḥ /
MBh, 6, 41, 99.1 rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ /
MBh, 6, 42, 7.1 narendranāgāśvarathākulānām abhyāyatīnām aśive muhūrte /
MBh, 6, 42, 16.1 viviṃśatiścitraseno vikarṇaśca mahārathaḥ /
MBh, 6, 42, 18.1 atha tān draupadīputrāḥ saubhadraśca mahārathaḥ /
MBh, 6, 42, 24.2 anyonyaspardhayā rājan vyāyacchanta mahārathāḥ //
MBh, 6, 42, 25.1 kurupāṇḍavasene te hastyaśvarathasaṃkule /
MBh, 6, 43, 6.2 babhūva rathanirghoṣaḥ parjanyaninadopamaḥ //
MBh, 6, 43, 15.1 saubhadrastu tataḥ kruddhaḥ pātite rathasārathau /
MBh, 6, 43, 17.1 māninaṃ samare dṛptaṃ kṛtavairaṃ mahāratham /
MBh, 6, 43, 20.1 duḥśāsanastu nakulaṃ pratyudyāya mahāratham /
MBh, 6, 43, 35.2 abhyadravad ameyātmā dhṛṣṭaketur mahārathaḥ //
MBh, 6, 43, 57.1 suśarmāṇaṃ naravyāghraṃ cekitāno mahārathaḥ /
MBh, 6, 43, 58.1 suśarmā tu mahārāja cekitānaṃ mahāratham /
MBh, 6, 43, 63.1 sudakṣiṇaṃ tu rājendra kāmbojānāṃ mahāratham /
MBh, 6, 43, 64.1 sudakṣiṇastu samare sāhadeviṃ mahāratham /
MBh, 6, 43, 65.1 śrutakarmā tataḥ kruddhaḥ kāmbojānāṃ mahāratham /
MBh, 6, 43, 67.1 ārjunistasya samare hayān hatvā mahārathaḥ /
MBh, 6, 43, 69.1 vindānuvindāvāvantyau kuntibhojaṃ mahāratham /
MBh, 6, 43, 74.1 vīrabāhuśca te putro vairāṭiṃ rathasattamam /
MBh, 6, 43, 77.1 evaṃ dvaṃdvasahasrāṇi rathavāraṇavājinām /
MBh, 6, 43, 82.1 tato dantisahasrāṇi rathānāṃ cāpi māriṣa /
MBh, 6, 43, 83.1 tatra tatraiva dṛśyante rathavāraṇapattayaḥ /
MBh, 6, 44, 4.1 rathānīkaṃ naravyāghrāḥ kecid abhyapatan rathaiḥ /
MBh, 6, 44, 4.1 rathānīkaṃ naravyāghrāḥ kecid abhyapatan rathaiḥ /
MBh, 6, 44, 5.1 ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ /
MBh, 6, 44, 5.1 ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ /
MBh, 6, 44, 5.1 ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ /
MBh, 6, 44, 6.1 na śekuścalituṃ kecit saṃnipatya rathā rathaiḥ /
MBh, 6, 44, 6.1 na śekuścalituṃ kecit saṃnipatya rathā rathaiḥ /
MBh, 6, 44, 22.1 aśvair agryajavaiḥ kecid āplutya mahato rathān /
MBh, 6, 44, 27.2 rathaughān avamṛdnantaḥ sadhvajān paricakramuḥ //
MBh, 6, 44, 29.1 kecid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ /
MBh, 6, 44, 35.1 rathaneminikṛttāśca nikṛttā niśitaiḥ śaraiḥ /
MBh, 6, 44, 43.1 anye tu virathāḥ śūrā ratham anyasya saṃyuge /
MBh, 6, 44, 48.2 rājatena mahābāhur ucchritena mahārathe /
MBh, 6, 45, 3.2 pāṇḍavānām anīkāni vijagāhe mahārathaḥ //
MBh, 6, 45, 6.1 nṛtyato rathamārgeṣu bhīṣmasya bharatarṣabha /
MBh, 6, 45, 7.2 saṃyuktaṃ ratham āsthāya prāyād bhīṣmarathaṃ prati //
MBh, 6, 45, 7.2 saṃyuktaṃ ratham āsthāya prāyād bhīṣmarathaṃ prati //
MBh, 6, 45, 8.2 abhyavarṣata bhīṣmaṃ ca tāṃścaiva rathasattamān //
MBh, 6, 45, 14.1 jaghāna paramakruddho nṛtyann iva mahārathaḥ /
MBh, 6, 45, 15.1 labdhalakṣyatayā kārṣṇeḥ sarve bhīṣmamukhā rathāḥ /
MBh, 6, 45, 20.1 sa taiḥ parivṛtaḥ śūro dhārtarāṣṭrair mahārathaiḥ /
MBh, 6, 45, 20.2 vavarṣa śaravarṣāṇi kārṣṇiḥ pañcarathān prati //
MBh, 6, 45, 29.1 tato daśa maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 45, 29.2 rakṣārtham abhyadhāvanta saubhadraṃ tvaritā rathaiḥ //
MBh, 6, 45, 33.2 papāta bhīmasenasya bhīṣmeṇa mathito rathāt //
MBh, 6, 45, 38.1 sa hatāśve rathe tiṣṭhanmadrādhipatir āyasīm /
MBh, 6, 45, 40.1 samādāya ca śalyo 'sim avaplutya rathottamāt /
MBh, 6, 45, 42.1 etad īdṛśakaṃ kṛtvā madrarājo mahārathaḥ /
MBh, 6, 45, 42.2 āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ //
MBh, 6, 45, 45.1 mahatā rathavaṃśena samantāt parivāritaḥ /
MBh, 6, 45, 45.2 sṛjan bāṇamayaṃ varṣaṃ prāyācchalyarathaṃ prati //
MBh, 6, 45, 46.2 tāvakānāṃ rathāḥ sapta samantāt paryavārayan /
MBh, 6, 45, 51.1 atha śalyo gadāpāṇir avatīrya mahārathāt /
MBh, 6, 45, 52.1 sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ /
MBh, 6, 45, 53.1 tato bhīṣmarathāt tūrṇam utpatanti patatriṇaḥ /
MBh, 6, 45, 61.2 jaghāna pāṇḍavarathān ādiśyādiśya bhārata //
MBh, 6, 46, 15.1 rathānme bahusāhasrān divyair astrair mahābalaḥ /
MBh, 6, 46, 18.2 karotyasukaraṃ karma gajāśvarathapattiṣu //
MBh, 6, 46, 23.1 sa tvaṃ paśya maheṣvāsaṃ yogīśvara mahāratham /
MBh, 6, 46, 28.1 ahaṃ ca priyakṛd rājan sātyakiśca mahārathaḥ /
MBh, 6, 46, 31.1 etacchrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 46, 43.3 nṛtyamāna ivābhāti rathacaryāsu māriṣa //
MBh, 6, 46, 48.2 draupadeyābhimanyuśca sātyakiśca mahārathaḥ //
MBh, 6, 46, 52.1 rathānām ayutaṃ pakṣau śiraśca niyutaṃ tathā /
MBh, 6, 46, 54.2 kāśirājaśca śaibyaśca rathānām ayutaistribhiḥ //
MBh, 6, 46, 56.2 śvetacchatrāṇyaśobhanta vāraṇeṣu ratheṣu ca //
MBh, 6, 47, 5.1 ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ /
MBh, 6, 47, 27.1 kāśirājaśca śaibyaśca śikhaṇḍī ca mahārathaḥ /
MBh, 6, 48, 5.2 tāvakānāṃ pareṣāṃ ca vyatiṣaktarathadvipam //
MBh, 6, 48, 8.1 saubhadre bhīmasene ca śaineye ca mahārathe /
MBh, 6, 48, 11.2 viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ //
MBh, 6, 48, 12.1 arjunastu naravyāghro dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 48, 16.2 eṣa tvā prāpaye vīra pitāmaharathaṃ prati //
MBh, 6, 48, 17.1 evam uktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam /
MBh, 6, 48, 17.2 prāpayāmāsa bhīṣmāya rathaṃ prati janeśvara //
MBh, 6, 48, 18.3 mahatā meghanādena rathenādityavarcasā //
MBh, 6, 48, 22.2 droṇavaikartanābhyāṃ vā rathaḥ saṃyātum arhati //
MBh, 6, 48, 32.2 praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān //
MBh, 6, 48, 33.1 teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ /
MBh, 6, 48, 33.2 cikrīḍa dhanuṣā rājaṃl lakṣyaṃ kṛtvā mahārathān //
MBh, 6, 48, 36.1 tvatkṛte hyeṣa karṇo 'pi nyastaśastro mahārathaḥ /
MBh, 6, 48, 37.3 dhik kṣatradharmam ityuktvā yayau pārtharathaṃ prati //
MBh, 6, 48, 48.2 ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau //
MBh, 6, 48, 48.2 ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau //
MBh, 6, 48, 54.1 antaraṃ ca prahāreṣu tarkayantau mahārathau /
MBh, 6, 48, 55.2 tathaiva cāpanirghoṣaṃ cakratustau mahārathau //
MBh, 6, 48, 56.1 tayoḥ śaṅkhapraṇādena rathanemisvanena ca /
MBh, 6, 48, 63.1 na śakyau yudhi saṃrabdhau jetum etau mahārathau /
MBh, 6, 48, 65.2 sadhanuśca rathasthaśca pravapan sāyakān raṇe //
MBh, 6, 49, 5.2 sārathiṃ cāsya bhallena rathanīḍād apātayat //
MBh, 6, 49, 26.1 sārathiṃ cāsya bhallena rathanīḍād apātayat /
MBh, 6, 49, 29.2 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 6, 49, 34.1 tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 49, 36.2 pārṣataṃ ca tadā tūrṇam anyam āropayad ratham //
MBh, 6, 50, 3.3 mahatyā senayā guptaḥ prāyād bhīmarathaṃ prati //
MBh, 6, 50, 4.2 rathanāgāśvakalilāṃ pragṛhītamahāyudhām //
MBh, 6, 50, 7.1 rathair anekasāhasraiḥ kaliṅgānāṃ janādhipaḥ /
MBh, 6, 50, 18.1 kaliṅgastu maheṣvāsaḥ putraścāsya mahārathaḥ /
MBh, 6, 50, 21.1 hatāśve tu rathe tiṣṭhan bhīmaseno mahābalaḥ /
MBh, 6, 50, 22.1 sa tayā nihato rājan kaliṅgasya suto rathāt /
MBh, 6, 50, 23.2 rathair anekasāhasrair bhīmasyāvārayad diśaḥ //
MBh, 6, 50, 40.1 aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ /
MBh, 6, 50, 44.1 nikṛtya rathinām ājau ratheṣāśca yugāni ca /
MBh, 6, 50, 64.1 athāśokaḥ samādāya rathaṃ hemapariṣkṛtam /
MBh, 6, 50, 64.2 bhīmaṃ saṃpādayāmāsa rathena rathasārathiḥ //
MBh, 6, 50, 64.2 bhīmaṃ saṃpādayāmāsa rathena rathasārathiḥ //
MBh, 6, 50, 65.1 tam āruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ /
MBh, 6, 50, 83.2 bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ //
MBh, 6, 50, 89.1 sa ca pārāvatāśvasya rathe hemapariṣkṛte /
MBh, 6, 50, 98.2 abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam //
MBh, 6, 50, 101.1 tataḥ śarasahasreṇa saṃnivārya mahārathān /
MBh, 6, 50, 102.1 hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān /
MBh, 6, 50, 102.2 śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati //
MBh, 6, 50, 104.2 bhīmaseno rathāt tūrṇaṃ pupluve manujarṣabha //
MBh, 6, 50, 109.1 dhṛṣṭadyumnastam āropya svarathe rathināṃ varaḥ /
MBh, 6, 50, 113.1 svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ /
MBh, 6, 50, 114.2 rathād ratham abhidrutya paryaṣvajata pāṇḍavam //
MBh, 6, 50, 114.2 rathād ratham abhidrutya paryaṣvajata pāṇḍavam //
MBh, 6, 50, 115.1 tataḥ svaratham āruhya punar eva mahārathaḥ /
MBh, 6, 50, 115.1 tataḥ svaratham āruhya punar eva mahārathaḥ /
MBh, 6, 51, 1.3 rathanāgāśvapattīnāṃ sādināṃ ca mahākṣaye //
MBh, 6, 51, 2.2 samasajjata pāñcālyastribhir etair mahārathaiḥ //
MBh, 6, 51, 4.1 tataḥ śalyarathaṃ tūrṇam āsthāya hatavāhanaḥ /
MBh, 6, 51, 14.1 tato duryodhano rājā dṛṣṭvā putraṃ mahāratham /
MBh, 6, 51, 15.2 ārjuniṃ rathavaṃśena samantāt paryavārayan //
MBh, 6, 51, 18.1 tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ /
MBh, 6, 51, 19.1 uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ /
MBh, 6, 51, 23.2 vipradrutarathāḥ kecid dṛśyante rathayūthapāḥ //
MBh, 6, 51, 23.2 vipradrutarathāḥ kecid dṛśyante rathayūthapāḥ //
MBh, 6, 51, 26.1 rathebhyaśca gajebhyaśca hayebhyaśca narādhipāḥ /
MBh, 6, 51, 42.2 avahāram atho cakre tāvakānāṃ mahārathaḥ //
MBh, 6, 52, 12.1 tad anveva virāṭaśca drupadaśca mahārathaḥ /
MBh, 6, 52, 13.1 nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ /
MBh, 6, 52, 16.2 bhaimasenistato rājan kekayāśca mahārathāḥ //
MBh, 6, 52, 19.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 52, 20.1 hayaughāśca rathaughāśca tatra tatra viśāṃ pate /
MBh, 6, 52, 21.1 dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak /
MBh, 6, 53, 1.3 dhanaṃjayo rathānīkam avadhīt tava bhārata /
MBh, 6, 53, 1.4 śarair atiratho yuddhe pātayan rathayūthapān //
MBh, 6, 53, 9.2 ubhayoḥ senayo rājan vyatiṣaktarathadvipāḥ //
MBh, 6, 53, 31.1 tato rathasahasreṇa putro duryodhanastava /
MBh, 6, 54, 1.3 rathair anekasāhasraiḥ samantāt paryavārayan //
MBh, 6, 54, 2.1 athainaṃ rathavṛndena koṣṭakīkṛtya bhārata /
MBh, 6, 54, 3.3 cikṣipuḥ samare kruddhāḥ phalgunasya rathaṃ prati //
MBh, 6, 54, 7.1 tatra saubalakāḥ kruddhā vārṣṇeyasya rathottamam /
MBh, 6, 54, 8.1 sātyakistu rathaṃ tyaktvā vartamāne mahābhaye /
MBh, 6, 54, 8.2 abhimanyo rathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 6, 54, 9.1 tāvekarathasaṃyuktau saubaleyasya vāhinīm /
MBh, 6, 54, 16.2 niṣasāda rathopasthe kaśmalaṃ ca jagāma ha //
MBh, 6, 54, 19.1 pārṣataśca rathaśreṣṭho dharmaputraśca pāṇḍavaḥ /
MBh, 6, 54, 20.2 nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau //
MBh, 6, 54, 22.1 tato rathasahasreṣu vidravatsu tatastataḥ /
MBh, 6, 54, 22.2 tāvāsthitāvekarathaṃ saubhadraśinipuṃgavau /
MBh, 6, 54, 26.1 dravatastān samālokya bhīṣmadroṇau mahārathau /
MBh, 6, 54, 28.2 tatra tatra nyavartanta kṣatriyāṇāṃ mahārathāḥ //
MBh, 6, 55, 14.1 nāsīd rathapathastatra yodhair yudhi nipātitaiḥ /
MBh, 6, 55, 20.2 jaghāna pāṇḍavarathān ādiśyādiśya bhārata //
MBh, 6, 55, 34.1 yatamānāpi te vīrā dravamāṇānmahārathān /
MBh, 6, 55, 39.1 tad gokulam ivodbhrāntam udbhrāntarathayūthapam /
MBh, 6, 55, 40.2 uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam //
MBh, 6, 55, 47.2 yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva //
MBh, 6, 55, 49.2 dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat //
MBh, 6, 55, 50.1 kṣaṇena sa rathastasya sahayaḥ sahasārathiḥ /
MBh, 6, 55, 57.2 mumoca samare vīraḥ śarān pārtharathaṃ prati //
MBh, 6, 55, 71.2 preṣayāmāsa saṃkruddhaḥ śarān pārtharathaṃ prati //
MBh, 6, 55, 75.1 taṃ vājipādātarathaughajālair anekasāhasraśatair dadarśa /
MBh, 6, 55, 76.1 tatastu dṛṣṭvārjunavāsudevau padātināgāśvarathaiḥ samantāt /
MBh, 6, 55, 78.1 viśīrṇanāgāśvarathadhvajaughaṃ bhīṣmeṇa vitrāsitasarvayodham /
MBh, 6, 55, 82.2 bhīṣmaṃ rathāt paśya nipātyamānaṃ droṇaṃ ca saṃkhye sagaṇaṃ mayādya //
MBh, 6, 55, 83.1 nāsau rathaḥ sātvata kauravāṇāṃ kruddhasya mucyeta raṇe 'dya kaścit /
MBh, 6, 55, 84.1 nihatya bhīṣmaṃ sagaṇaṃ tathājau droṇaṃ ca śaineya rathapravīram /
MBh, 6, 55, 86.2 kṣurāntam udyamya bhujena cakraṃ rathād avaplutya visṛjya vāhān //
MBh, 6, 55, 93.2 asaṃbhramāt kārmukabāṇapāṇī rathe sthitaḥ śāṃtanavo 'bhyuvāca //
MBh, 6, 55, 94.2 prasahya māṃ pātaya lokanātha rathottamād bhūtaśaraṇya saṃkhye //
MBh, 6, 55, 96.1 rathād avaplutya tatastvarāvān pārtho 'pyanudrutya yadupravīram /
MBh, 6, 55, 101.2 sthitaḥ priye kauravasattamasya rathaṃ sacakraḥ punar āruroha //
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 55, 117.1 tasmin sughore nṛpasaṃprahāre hatāḥ pravīrāḥ sarathāḥ sasūtāḥ /
MBh, 6, 55, 119.2 padātisaṃghāśca rathāśca saṃkhye hayāśca nāgāśca dhanaṃjayena //
MBh, 6, 55, 130.1 raṇe rathānām ayutaṃ nihatya hatā gajāḥ saptaśatārjunena /
MBh, 6, 55, 131.3 svabāhuvīryeṇa jitāḥ sabhīṣmāḥ kirīṭinā lokamahārathena //
MBh, 6, 56, 3.1 sa tair mahadbhiśca mahārathaiś ca tejasvibhir vīryavadbhiśca rājan /
MBh, 6, 56, 5.1 sā vāhinī śāṃtanavena rājñā mahārathair vāraṇavājibhiśca /
MBh, 6, 56, 7.1 taṃ vyālanānāvidhagūḍhasāraṃ gajāśvapādātarathaughapakṣam /
MBh, 6, 56, 8.1 sa niryayau ketumatā rathena nararṣabhaḥ śvetahayena vīraḥ /
MBh, 6, 56, 10.1 prakarṣatā guptam udāyudhena kirīṭinā lokamahārathena /
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 18.2 gajarṣabhāścāpi ratharṣabheṇa nipetire bāṇahatāḥ pṛthivyām //
MBh, 6, 56, 20.1 saṃbhrāntanāgāśvarathe prasūte mahābhaye sādipadātiyūnām /
MBh, 6, 56, 20.2 mahārathaiḥ saṃparivāryamāṇaṃ dadarśa bhīṣmaḥ kapirājaketum //
MBh, 6, 56, 23.1 tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā /
MBh, 6, 56, 24.1 teṣāṃ mahāstrāṇi mahārathānām asaktakarmā vinihatya kārṣṇiḥ /
MBh, 6, 56, 25.2 jagāma saubhadram atītya bhīṣmo mahārathaṃ pārtham adīnasattvaḥ //
MBh, 6, 57, 14.1 tau tu tatra pitāputrau parikṣiptau ratharṣabhau /
MBh, 6, 57, 15.1 sa vāraṇarathaughānāṃ sahasrair bahubhir vṛtaḥ /
MBh, 6, 57, 17.2 prayuktarathanāgāśvaṃ yotsyamānam aśobhata //
MBh, 6, 57, 24.1 sa hatāśve rathe tiṣṭhan dadarśa bharatarṣabha /
MBh, 6, 57, 25.2 padātistūrṇam abhyarchad rathasthaṃ drupadātmajam //
MBh, 6, 57, 29.1 bāṇavegam atītasya rathābhyāśam upeyuṣaḥ /
MBh, 6, 57, 32.1 tasmin hate maheṣvāse rājaputre mahārathe /
MBh, 6, 58, 7.2 kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam /
MBh, 6, 58, 13.2 abhidudrāva vegena madrarājarathaṃ prati //
MBh, 6, 58, 14.1 tato madrādhiparathaṃ kārṣṇiḥ prāpyātikopanaḥ /
MBh, 6, 58, 15.2 madrarājarathaṃ tūrṇaṃ parivāryāvatasthire //
MBh, 6, 58, 17.2 ete madrādhiparathaṃ pālayantaḥ sthitā raṇe //
MBh, 6, 58, 21.1 śastrāṇyanekarūpāṇi visṛjanto mahārathāḥ /
MBh, 6, 58, 32.2 gadāpāṇir avārohad rathāt siṃha ivonnadan //
MBh, 6, 58, 36.1 tatastu draupadīputrāḥ saubhadraśca mahārathaḥ /
MBh, 6, 58, 42.2 preṣayāmāsa samare saubhadrasya rathaṃ prati //
MBh, 6, 58, 54.1 taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ /
MBh, 6, 59, 4.1 rathanāgāśvakalilaṃ śaṅkhadundubhināditam /
MBh, 6, 59, 7.1 udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 6, 59, 10.1 draupadeyābhimanyuśca śikhaṇḍī ca mahārathaḥ /
MBh, 6, 59, 11.3 pothayan rathavṛndāni vājivṛndāni cābhibhūḥ //
MBh, 6, 59, 13.1 ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ /
MBh, 6, 59, 14.1 mṛdnan rathebhyo rathino gajebhyo gajayodhinaḥ /
MBh, 6, 59, 22.1 mahatā meghaghoṣeṇa rathenādityavarcasā /
MBh, 6, 59, 26.2 taṃ vai caturbhiḥ pratividhya vīro naptā śiner abhyapatad rathena //
MBh, 6, 59, 29.2 dṛṣṭvā rathān svān vyapanīyamānān pratyudyayau sātyakiṃ yoddhum icchan //
MBh, 6, 60, 6.1 rathair anekasāhasraiḥ krodhāmarṣasamanvitaḥ /
MBh, 6, 60, 8.1 tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ /
MBh, 6, 60, 8.2 āruroha rathaśreṣṭhaṃ viśokaṃ cedam abravīt //
MBh, 6, 60, 9.1 ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ /
MBh, 6, 60, 20.2 nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 60, 34.1 tato 'bravīcchāṃtanavaḥ sarvān eva mahārathān /
MBh, 6, 60, 34.2 eṣa bhīmo raṇe kruddho dhārtarāṣṭrānmahārathān //
MBh, 6, 60, 39.1 abhimanyumukhāstatra nāmṛṣyanta mahārathāḥ /
MBh, 6, 60, 44.1 tasya tat sumahad rūpaṃ dṛṣṭvā sarve mahārathāḥ /
MBh, 6, 60, 46.1 so 'tividdho maheṣvāsastena rājñā mahārathaḥ /
MBh, 6, 60, 74.1 śaravikṣatagātrāśca pāṇḍuputrā mahārathāḥ /
MBh, 6, 61, 24.2 dṛṣṭvā bhrātṝn raṇe sarvānnirjitān sumahārathān //
MBh, 6, 61, 27.2 mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ //
MBh, 6, 64, 11.3 keśavaṃ bahu mene sa pāṇḍavāṃśca mahārathān //
MBh, 6, 65, 5.1 sa niryayau rathānīkaṃ pitā devavratastava /
MBh, 6, 65, 5.2 mahatā rathavaṃśena saṃvṛto rathināṃ varaḥ //
MBh, 6, 65, 17.3 bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ //
MBh, 6, 66, 16.1 aśvānāṃ kuñjarāṇāṃ ca rathānāṃ cātivartatām /
MBh, 6, 67, 4.2 dadṛśur gāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe //
MBh, 6, 67, 10.1 samutpatanta vitrastā rathebhyo rathinastadā /
MBh, 6, 67, 16.1 tataste sahitāḥ sarve vibhaktarathavāhanāḥ /
MBh, 6, 67, 18.1 tomaraprāsanārācagajāśvarathayodhinām /
MBh, 6, 67, 21.1 drupadaścekitānaśca sātyakiśca mahārathaḥ /
MBh, 6, 67, 22.1 evaṃ prajavitāśvāni bhrāntanāgarathāni ca /
MBh, 6, 67, 30.2 hatāśvāḥ pṛthivīṃ jagmustatra tatra mahārathāḥ //
MBh, 6, 67, 31.2 rathān viparikarṣanto hateṣu rathayodhiṣu //
MBh, 6, 67, 31.2 rathān viparikarṣanto hateṣu rathayodhiṣu //
MBh, 6, 67, 33.1 adṛśyanta sasūtāśca sāśvāḥ sarathayodhinaḥ /
MBh, 6, 67, 33.2 ekena balinā rājan vāraṇena hatā rathāḥ //
MBh, 6, 67, 36.2 nipetur yudhi saṃbhagnāḥ sayodhāḥ sadhvajā rathāḥ //
MBh, 6, 67, 37.2 vyadṛśyanta mahārāja saṃbhagnā rathakūbarāḥ //
MBh, 6, 67, 38.1 viśīrṇarathajālāśca keśeṣvākṣipya dantibhiḥ /
MBh, 6, 67, 39.1 ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ /
MBh, 6, 67, 39.1 ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ /
MBh, 6, 67, 41.2 sādibhiśca padātaiśca sadhvajaiśca mahārathaiḥ //
MBh, 6, 68, 5.1 sahadevastu śakunim ulūkaṃ ca mahāratham /
MBh, 6, 68, 6.1 yudhiṣṭhiro mahārāja gajānīkaṃ mahārathaḥ /
MBh, 6, 68, 7.2 trigartānāṃ rathodāraiḥ samasajjata pāṇḍavaḥ //
MBh, 6, 68, 8.2 sātyakiścekitānaśca saubhadraśca mahārathaḥ //
MBh, 6, 68, 9.2 putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ //
MBh, 6, 68, 13.2 sapatākā rathā rejur vaiyāghraparivāraṇāḥ //
MBh, 6, 68, 19.1 rathasiṃhāsanavyāghrāḥ samāyāntaś ca saṃyuge /
MBh, 6, 68, 26.2 vārṣṇeyasya rathād bhīṣmaḥ pātayāmāsa sārathim //
MBh, 6, 68, 27.1 tasyāśvāḥ pradrutā rājannihate rathasārathau /
MBh, 6, 68, 29.2 ityāsīt tumulaḥ śabdo yuyudhānarathaṃ prati //
MBh, 6, 69, 1.2 virāṭo 'tha tribhir bāṇair bhīṣmam ārchanmahāratham /
MBh, 6, 69, 1.3 vivyādha turagāṃścāsya tribhir bāṇair mahārathaḥ //
MBh, 6, 69, 3.1 drauṇir gāṇḍīvadhanvānaṃ bhīmadhanvā mahārathaḥ /
MBh, 6, 69, 14.2 kṛpāṃ cakre rathaśreṣṭho bhāradvājasutaṃ prati //
MBh, 6, 69, 27.1 tataste tāvakā vīrā rājaputrā mahārathāḥ /
MBh, 6, 69, 34.1 hatāśve tu rathe tiṣṭhaṃl lakṣmaṇaḥ paravīrahā /
MBh, 6, 69, 34.2 śaktiṃ cikṣepa saṃkruddhaḥ saubhadrasya rathaṃ prati //
MBh, 6, 69, 36.1 tataḥ svaratham āropya lakṣmaṇaṃ gautamastadā /
MBh, 6, 69, 36.2 apovāha rathenājau sarvasainyasya paśyataḥ //
MBh, 6, 69, 38.1 tāvakāśca maheṣvāsāḥ pāṇḍavāśca mahārathāḥ /
MBh, 6, 70, 5.2 rathānām ayutaṃ tasya preṣayāmāsa bhārata //
MBh, 6, 70, 11.2 mahārathāḥ samākhyātāścitravarmāyudhadhvajāḥ //
MBh, 6, 70, 20.2 asaṃprāptān asaṃprāptāṃścichedāśu mahārathaḥ //
MBh, 6, 70, 22.1 visṛjya śaravṛṣṭiṃ tāṃ daśa rājanmahārathāḥ /
MBh, 6, 70, 23.2 cicheda daśabhir bāṇair nimeṣeṇa mahārathaḥ //
MBh, 6, 70, 26.1 rathaṃ rathena samare pīḍayitvā mahābalau /
MBh, 6, 70, 26.1 rathaṃ rathena samare pīḍayitvā mahābalau /
MBh, 6, 70, 26.2 tāvanyonyasya samare nihatya rathavājinaḥ /
MBh, 6, 70, 26.3 virathāvabhivalgantau sameyātāṃ mahārathau //
MBh, 6, 70, 28.2 bhīmasenastvaran rājan ratham āropayat tadā //
MBh, 6, 70, 29.2 āropayad rathaṃ tūrṇaṃ paśyatāṃ sarvadhanvinām //
MBh, 6, 70, 30.1 tasmiṃstathā vartamāne raṇe bhīṣmaṃ mahāratham /
MBh, 6, 70, 31.2 pañcaviṃśatisāhasrānnijaghāna mahārathān //
MBh, 6, 70, 33.2 parivavrustadā pārthaṃ sahaputraṃ mahāratham //
MBh, 6, 71, 2.2 yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām //
MBh, 6, 71, 5.1 evam uktastu pārthena dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 71, 6.2 cakṣuṣī sahadevaśca nakulaśca mahārathaḥ /
MBh, 6, 71, 10.1 pādayostu mahārāja sthitaḥ śrīmānmahārathaḥ /
MBh, 6, 71, 13.1 kauravān abhyayustūrṇaṃ hastyaśvarathapattibhiḥ /
MBh, 6, 71, 24.2 hastyārohā rathārohān rathinaścāpi sādinaḥ //
MBh, 6, 71, 26.1 bhīmasenārjunayamair guptā cānyair mahārathaiḥ /
MBh, 6, 71, 36.2 yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ //
MBh, 6, 72, 9.1 nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam /
MBh, 6, 72, 14.2 apakṣaiḥ pakṣasaṃkāśai rathair nāgaiśca saṃvṛtam //
MBh, 6, 73, 7.2 etān anyāṃśca subahūn samīpasthānmahārathān //
MBh, 6, 73, 13.1 sa teṣāṃ pravarān yodhān hastyaśvarathasādinaḥ /
MBh, 6, 73, 15.1 tato rathaṃ samutsṛjya gadām ādāya pāṇḍavaḥ /
MBh, 6, 73, 17.2 āsasāda rathaṃ śūnyaṃ bhīmasenasya saṃyuge //
MBh, 6, 73, 38.1 niḥśalyam enaṃ ca cakāra tūrṇam āropayaccātmarathaṃ mahātmā /
MBh, 6, 73, 42.2 jighāṃsur ugraṃ drupadātmajo yuvā pramohanāstraṃ yuyuje mahārathaḥ /
MBh, 6, 73, 43.2 pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt /
MBh, 6, 73, 49.1 mohāviṣṭāṃśca te putrān apaśyat sa mahārathaḥ /
MBh, 6, 73, 50.1 atha pratyāgataprāṇāstava putrā mahārathāḥ /
MBh, 6, 73, 52.1 saubhadrapramukhā vīrā rathā dvādaśa daṃśitāḥ /
MBh, 6, 73, 55.2 bibhidur dhārtarāṣṭrāṇāṃ tad rathānīkam āhave //
MBh, 6, 73, 61.1 tato rathaṃ samāropya kekayasya vṛkodaram /
MBh, 6, 73, 67.1 hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 73, 67.1 hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 73, 67.2 āruroha mahābāhur abhimanyor mahāratham //
MBh, 6, 73, 68.1 tataḥ sarathanāgāśvā samakampata vāhinī /
MBh, 6, 73, 69.2 nāśaknuvan vārayituṃ samastāste mahārathāḥ //
MBh, 6, 74, 2.1 ekībhūtāḥ punaścaiva tava putrā mahārathāḥ /
MBh, 6, 74, 3.1 bhīmaseno 'pi samare samprāpya svarathaṃ punaḥ /
MBh, 6, 74, 13.2 abhimanyuprabhṛtayaste dvādaśa mahārathāḥ //
MBh, 6, 74, 15.1 dṛṣṭvā rathasthāṃstāñ śūrān sūryāgnisamatejasaḥ /
MBh, 6, 74, 18.2 pārṣatena ca samprekṣya tava sainye mahārathāḥ //
MBh, 6, 74, 19.2 bhṛśam aśvaiḥ prajavitaiḥ prayayur yatra te rathāḥ //
MBh, 6, 74, 22.1 hatāśvaṃ ratham utsṛjya vikarṇastu mahārathaḥ /
MBh, 6, 74, 22.1 hatāśvaṃ ratham utsṛjya vikarṇastu mahārathaḥ /
MBh, 6, 74, 22.2 āruroha rathaṃ rājaṃścitrasenasya bhāsvaram //
MBh, 6, 74, 23.1 sthitāvekarathe tau tu bhrātarau kuruvardhanau /
MBh, 6, 74, 32.1 śoṇitodaṃ rathāvartaṃ gajadvīpaṃ hayormiṇam /
MBh, 6, 74, 32.2 rathanaubhir naravyāghrāḥ prateruḥ sainyasāgaram //
MBh, 6, 75, 12.2 chatraṃ cicheda samare rājñastasya rathottamāt //
MBh, 6, 75, 14.1 rathācca sa dhvajaḥ śrīmānnānāratnavibhūṣitaḥ /
MBh, 6, 75, 16.2 ājaghāna raṇe bhīmaḥ smayann iva mahārathaḥ //
MBh, 6, 75, 17.1 tatastu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ /
MBh, 6, 75, 18.2 āropayad rathaṃ rājan duryodhanam amarṣaṇam //
MBh, 6, 75, 20.2 rathair anekasāhasrair bhīmasyāvārayad diśaḥ //
MBh, 6, 75, 23.2 abhimanyurathaṃ rājan samantāt paryavārayan //
MBh, 6, 75, 25.1 amṛṣyamāṇāste sarve saubhadraṃ rathasattamam /
MBh, 6, 75, 27.2 caturdaśa rathaśreṣṭho ghorān āśīviṣopamān /
MBh, 6, 75, 31.2 abhyadravanta samare saubhadrapramukhān rathān //
MBh, 6, 75, 32.1 abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ /
MBh, 6, 75, 35.1 sa hatāśve rathe tiṣṭhañ śrutakarmā mahārathaḥ /
MBh, 6, 75, 35.1 sa hatāśve rathe tiṣṭhañ śrutakarmā mahārathaḥ /
MBh, 6, 75, 37.2 paśyatāṃ sarvasainyānāṃ ratham āropayat svakam //
MBh, 6, 75, 49.1 duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājanmahārathāḥ /
MBh, 6, 75, 51.1 tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ /
MBh, 6, 75, 53.1 rathair nagarasaṃkāśair hayair yuktair manojavaiḥ /
MBh, 6, 75, 55.1 teṣāṃ sutumulaṃ yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 76, 4.2 vidārya hatvā ca nipīḍya śūrās te pāṇḍavānāṃ tvaritā rathaughāḥ //
MBh, 6, 76, 9.1 ete tu raudrā bahavo mahārathā yaśasvinaḥ śūratamāḥ kṛtāstrāḥ /
MBh, 6, 76, 13.2 tadājñayā tāni viniryayur drutaṃ rathāśvapādātagajāyutāni //
MBh, 6, 76, 16.1 rathaiśca pādātagajāśvasaṃghaiḥ prayādbhir ājau vidhivat praṇunnaiḥ /
MBh, 6, 76, 17.1 rejuḥ patākā rathadantisaṃsthā vāteritā bhrāmyamāṇāḥ samantāt /
MBh, 6, 77, 4.2 rathāśca bahusāhasrāḥ śobhamānā mahādhvajāḥ //
MBh, 6, 77, 13.1 rathair anekasāhasraiḥ samantāt parivāritam /
MBh, 6, 77, 14.1 nāge nāge rathāḥ sapta sapta cāśvā rathe rathe /
MBh, 6, 77, 14.1 nāge nāge rathāḥ sapta sapta cāśvā rathe rathe /
MBh, 6, 77, 14.1 nāge nāge rathāḥ sapta sapta cāśvā rathe rathe /
MBh, 6, 77, 15.1 evaṃvyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ /
MBh, 6, 77, 16.2 rathānām ayutaṃ cāpi putrāśca tava daṃśitāḥ /
MBh, 6, 77, 18.1 duryodhanastu samare daṃśito ratham āsthitaḥ /
MBh, 6, 77, 19.2 rathaghoṣaśca tumulo vāditrāṇāṃ ca nisvanaḥ //
MBh, 6, 77, 31.2 śeṣāḥ pratiyayur yattā bhīmam eva mahāratham //
MBh, 6, 78, 9.2 mahatā meghanādena rathenāti virājata //
MBh, 6, 78, 13.2 bhrātṛbhistava putraiśca tathānyaiśca mahārathaiḥ //
MBh, 6, 78, 18.2 āruroha rathaṃ tūrṇaṃ śaṅkhasya rathināṃ varaḥ //
MBh, 6, 78, 19.1 tatastu tau pitāputrau bhāradvājaṃ rathe sthitau /
MBh, 6, 78, 22.1 sa papāta rathāt tūrṇaṃ bhāradvājaśarāhataḥ /
MBh, 6, 78, 28.1 sa hatāśvād avaplutya rathād vai rathināṃ varaḥ /
MBh, 6, 78, 35.2 āruroha rathaṃ tūrṇaṃ mādhavasya mahātmanaḥ //
MBh, 6, 78, 47.2 hayāṃśca caturaḥ śīghraṃ nijaghāna mahārathaḥ /
MBh, 6, 78, 48.1 sa hatāśvānmahābāhur avaplutya rathād balī /
MBh, 6, 78, 49.2 rājānaṃ sarvalokasya ratham āropayat svakam //
MBh, 6, 78, 51.1 kṛtavarmā raṇe bhīmaṃ śarair ārchanmahāratham /
MBh, 6, 78, 56.1 hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau /
MBh, 6, 78, 56.1 hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau /
MBh, 6, 79, 17.1 tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ /
MBh, 6, 79, 17.1 tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ /
MBh, 6, 79, 20.1 irāvāṃstu tataḥ kruddho bhrātarau tau mahārathau /
MBh, 6, 79, 21.2 rathaḥ pradudrāva diśaḥ samudbhrāntahayastataḥ //
MBh, 6, 79, 24.2 rathenādityavarṇena sadhvajena mahābalaḥ //
MBh, 6, 79, 29.1 bhaimaseniṃ rathasthaṃ tu tatrāpaśyāma bhārata /
MBh, 6, 79, 29.2 śeṣā vimanaso bhūtvā prādravanta mahārathāḥ //
MBh, 6, 79, 37.1 sa hatāśve rathe tiṣṭhan rākṣasendraḥ pratāpavān /
MBh, 6, 79, 45.1 tataḥ prahasya samare nakulasya mahārathaḥ /
MBh, 6, 79, 46.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 79, 46.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 79, 47.2 madrarājarathaṃ kruddhau chādayāmāsatuḥ kṣaṇāt //
MBh, 6, 79, 51.1 sa gāḍhaviddho vyathito rathopasthe mahārathaḥ /
MBh, 6, 79, 52.2 apovāha rathenājau yamābhyām abhipīḍitam //
MBh, 6, 79, 53.1 dṛṣṭvā madreśvararathaṃ dhārtarāṣṭrāḥ parāṅmukham /
MBh, 6, 79, 54.1 nirjitya mātulaṃ saṃkhye mādrīputrau mahārathau /
MBh, 6, 80, 6.2 rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat //
MBh, 6, 80, 6.2 rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat //
MBh, 6, 80, 17.1 hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam /
MBh, 6, 80, 23.1 so 'vaplutya rathāt tūrṇaṃ gadāṃ jagrāha sātvataḥ /
MBh, 6, 80, 31.3 ratham āropayaccainaṃ sarvasainyasya paśyataḥ //
MBh, 6, 80, 32.2 āropayad rathaṃ tūrṇaṃ gautamaṃ rathināṃ varam //
MBh, 6, 80, 35.1 bhūriśravāstu samare dhṛṣṭaketuṃ mahāratham /
MBh, 6, 80, 37.1 sa ca taṃ ratham utsṛjya dhṛṣṭaketur mahāmanāḥ /
MBh, 6, 80, 41.1 tato rājñāṃ bahuśatair gajāśvarathayāyibhiḥ /
MBh, 6, 80, 42.2 abhimanyuṃ samuddiśya bālam ekaṃ mahāratham /
MBh, 6, 80, 43.1 codayāśvān hṛṣīkeśa yatraite bahulā rathāḥ /
MBh, 6, 80, 44.2 rathaṃ śvetahayair yuktaṃ preṣayāmāsa saṃyuge //
MBh, 6, 80, 48.2 śrutvāpi paruṣaṃ vākyaṃ suśarmā rathayūthapaḥ /
MBh, 6, 81, 1.3 bāṇena bāṇena mahārathānāṃ cicheda cāpāni raṇe prasahya //
MBh, 6, 81, 5.1 teṣāṃ rathānām atha pṛṣṭhagopā dvātriṃśad anye 'bhyapatanta pārtham /
MBh, 6, 81, 7.1 ṣaṣṭiṃ rathāṃstān avajitya saṃkhye dhanaṃjayaḥ prītamanā yaśasvī /
MBh, 6, 81, 8.1 trigartarājo nihatān samīkṣya mahārathāṃstān atha bandhuvargān /
MBh, 6, 81, 9.2 abhyudyayuste śitaśastrahastā rirakṣiṣanto ratham arjunasya //
MBh, 6, 81, 13.1 taiḥ samprayuktaḥ sa mahārathāgryair gaṅgāsutaḥ samare citrayodhī /
MBh, 6, 81, 14.2 cicheda cāpāni mahārathānāṃ prasahya teṣāṃ dhanuṣā vareṇa //
MBh, 6, 81, 32.1 tato 'bhivīkṣyāpratimaprabhāvas tavātmajastvaramāṇo rathena /
MBh, 6, 81, 35.2 rathaṃ samutsṛjya padātir ājau pragṛhya khaḍgaṃ vimalaṃ ca carma /
MBh, 6, 81, 36.1 gadāpi sā prāpya rathaṃ sucitraṃ sāśvaṃ sasūtaṃ vinihatya saṃkhye /
MBh, 6, 82, 1.3 ratham āropayāmāsa vikarṇastanayastava //
MBh, 6, 82, 3.1 tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ /
MBh, 6, 82, 10.1 asaṃprāptaṃ tatastaṃ tu kṣurapreṇa mahārathaḥ /
MBh, 6, 82, 12.1 hatāśvaṃ tu rathaṃ tyaktvā dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 82, 12.2 āruroha rathaṃ tūrṇaṃ nakulasya mahātmanaḥ //
MBh, 6, 82, 16.2 mahatā rathavaṃśena parivavruḥ pitāmaham //
MBh, 6, 82, 17.2 cikrīḍa dhanuṣā rājan pātayāno mahārathān //
MBh, 6, 82, 27.1 sṛñjayāstu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 82, 28.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 82, 29.1 dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiśca mahārathaḥ /
MBh, 6, 82, 30.3 yathotsāhaṃ ca samare jaghnur lokaṃ mahārathāḥ //
MBh, 6, 82, 32.1 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ mahārathau /
MBh, 6, 82, 33.1 tau tasya turagān hatvā tvaramāṇau mahārathau /
MBh, 6, 82, 34.1 avaplutyātha pāñcālyo rathāt tūrṇaṃ mahābalaḥ /
MBh, 6, 82, 34.2 āruroha rathaṃ tūrṇaṃ sātyakeḥ sumahātmanaḥ //
MBh, 6, 82, 47.1 bhīmaseno 'pi rājendra duryodhanamukhān rathān /
MBh, 6, 82, 55.2 na hi yuddhakathāṃ kāṃcit tatra cakrur mahārathāḥ //
MBh, 6, 83, 15.1 taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ /
MBh, 6, 83, 18.1 śṛṅgebhyo bhīmasenaśca sātyakiśca mahārathaḥ /
MBh, 6, 83, 18.2 rathair anekasāhasraistathā hayapadātibhiḥ //
MBh, 6, 83, 21.1 abhimanyustataḥ paścād virāṭaśca mahārathaḥ /
MBh, 6, 83, 32.1 rathāstu rathibhistūrṇaṃ preṣitāḥ paramāhave /
MBh, 6, 83, 37.1 tataḥ śāṃtanavo bhīṣmo rathaghoṣeṇa nādayan /
MBh, 6, 83, 38.1 pāṇḍavānāṃ rathāścāpi nadanto bhairavasvanam /
MBh, 6, 83, 39.2 narāśvarathanāgānāṃ vyatiṣaktaṃ parasparam //
MBh, 6, 84, 12.2 vidrutāśve rathe tasmin dravamāṇe samantataḥ /
MBh, 6, 84, 13.2 hate tasminmahārāja tava putre mahārathe /
MBh, 6, 84, 18.1 aparājito mahārāja parājiṣṇur mahārathaḥ /
MBh, 6, 84, 22.1 athāpareṇa bhallena kuṇḍadhāraṃ mahāratham /
MBh, 6, 85, 16.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ /
MBh, 6, 85, 18.1 abhimanyustathā vīro haiḍimbaśca mahārathaḥ /
MBh, 6, 85, 33.1 rathair bhagnair dhvajaiśchinnaiśchatraiśca sumahāprabhaiḥ /
MBh, 6, 85, 35.2 kruddhe śāṃtanave bhīṣme droṇe ca rathasattame //
MBh, 6, 86, 73.2 rathāśca dantinaścaiva pattibhistatra sūditāḥ //
MBh, 6, 86, 74.1 tathā pattirathaughāśca hayāśca bahavo raṇe /
MBh, 6, 86, 78.1 tathā marmātigair bhīṣmo nijaghāna mahārathān /
MBh, 6, 87, 1.2 irāvantaṃ tu nihataṃ dṛṣṭvā pārthā mahārathāḥ /
MBh, 6, 87, 20.2 śaraiścaturbhiścaturo nijaghāna mahārathaḥ //
MBh, 6, 88, 7.2 yato duryodhanarathastaṃ mārgaṃ pratyapadyata /
MBh, 6, 88, 7.3 rathaṃ ca vārayāmāsa kuñjareṇa sutasya te //
MBh, 6, 88, 20.1 pitāmahavacaḥ śrutvā tvaramāṇā mahārathāḥ /
MBh, 6, 88, 22.2 rathāścānekasāhasrā ye teṣām anuyāyinaḥ /
MBh, 6, 88, 38.1 bhṛśaṃ krodhena cāviṣṭo rathastho rākṣasādhipaḥ /
MBh, 6, 89, 8.1 yudhyate rākṣaso nūnaṃ dhārtarāṣṭrair mahārathaiḥ /
MBh, 6, 89, 13.1 abhimanyumukhāścaiva draupadeyā mahārathāḥ /
MBh, 6, 89, 14.2 mahatā rathavaṃśena haiḍimbaṃ paryavārayan //
MBh, 6, 89, 19.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 89, 21.2 rathāśvagajapattīnāṃ padanemisamuddhatam //
MBh, 6, 89, 28.1 nānāvidhāni śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 89, 37.2 rathān hayān padātāṃśca mamṛduḥ śataśo raṇe //
MBh, 6, 90, 4.1 tadantaraṃ ca samprekṣya tvaramāṇo mahārathaḥ /
MBh, 6, 90, 7.1 abhimanyumukhāścaiva pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 8.2 bhāradvājo 'bravīd vākyaṃ tāvakānāṃ mahārathān //
MBh, 6, 90, 10.1 ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 21.1 avaplutya rathāt tūrṇaṃ tasthau girir ivācalaḥ /
MBh, 6, 90, 24.2 samabhyadhāvaṃstvaritāḥ kauravāṇāṃ mahārathāḥ //
MBh, 6, 90, 26.1 taṃ dṛṣṭvā saṃśayaṃ prāptaṃ pīḍyamānaṃ mahāratham /
MBh, 6, 90, 26.2 abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 13.2 śalyaśca saumadattiśca vikarṇaśca mahārathaḥ //
MBh, 6, 91, 21.2 abhyavartanta saṃkruddhāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 91, 25.2 te nipetur mahārāja nāgeṣu ca ratheṣu ca //
MBh, 6, 91, 36.2 codayāmāsa nāgendraṃ bhīmasenarathaṃ prati //
MBh, 6, 91, 38.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 49.1 tasmin parājite nāge pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 53.1 rathasaṃghāṃstathā nāgān hayāṃśca saha sādibhiḥ /
MBh, 6, 91, 66.2 abhidudrāva vegena pāṇḍavānāṃ mahārathān /
MBh, 6, 91, 72.2 gadāṃ pragṛhya vegena pracaskanda mahārathāt //
MBh, 6, 91, 76.1 dṛṣṭvā tu pāṇḍavo rājan yudhyamānānmahārathān /
MBh, 6, 91, 77.1 tato duryodhano rājā tvaramāṇo mahārathaḥ /
MBh, 6, 91, 77.2 senām acodayat kṣipraṃ rathanāgāśvasaṃkulām //
MBh, 6, 92, 18.1 śeṣāstvanye mahārāja śeṣān eva mahārathān /
MBh, 6, 92, 25.2 apātayanta putrāṃste rathebhyaḥ sumahārathān //
MBh, 6, 92, 25.2 apātayanta putrāṃste rathebhyaḥ sumahārathān //
MBh, 6, 92, 35.1 gāṅgeyo bhagadattaśca gautamaśca mahārathaḥ /
MBh, 6, 92, 38.2 avaplutya rathāt tūrṇaṃ savrīḍo manujādhipaḥ //
MBh, 6, 92, 39.2 āruroha rathaṃ caiva hārdikyasya mahātmanaḥ //
MBh, 6, 92, 53.2 jīvanta iva dṛśyante gatasattvā mahārathāḥ //
MBh, 6, 92, 54.2 gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau //
MBh, 6, 92, 63.1 rathaiśca bahubhir bhagnaiḥ kiṅkiṇījālamālibhiḥ /
MBh, 6, 93, 10.2 aśaktaśca raṇe bhīṣmo jetum etānmahārathān //
MBh, 6, 93, 24.2 rathair anye naraśreṣṭhāḥ parivavruḥ samantataḥ //
MBh, 6, 93, 26.1 sampūjyamānaḥ kurubhiḥ kauravāṇāṃ mahārathaḥ /
MBh, 6, 94, 9.2 karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham /
MBh, 6, 95, 5.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 95, 17.2 sarvato rathavaṃśena gāṅgeyaṃ paryavārayan //
MBh, 6, 95, 19.1 tai rathaiśca susaṃyuktair dantibhiśca mahārathāḥ /
MBh, 6, 95, 19.1 tai rathaiśca susaṃyuktair dantibhiśca mahārathāḥ /
MBh, 6, 95, 20.2 sarve te sma vyatiṣṭhanta rakṣantastaṃ mahāratham //
MBh, 6, 95, 24.1 bhīṣmaṃ tu rathavaṃśena dṛṣṭvā tam abhisaṃvṛtam /
MBh, 6, 95, 27.1 kṛpaśca kṛtavarmā ca śaibyaścaiva mahārathaḥ /
MBh, 6, 95, 30.1 aśvatthāmā somadatta āvantyau ca mahārathau /
MBh, 6, 95, 32.1 alambuso rathaśreṣṭhaḥ śrutāyuśca mahārathaḥ /
MBh, 6, 95, 32.1 alambuso rathaśreṣṭhaḥ śrutāyuśca mahārathaḥ /
MBh, 6, 95, 35.1 dhṛṣṭadyumno virāṭaśca sātyakiśca mahārathaḥ /
MBh, 6, 95, 37.1 abhimanyur maheṣvāso drupadaśca mahārathaḥ /
MBh, 6, 96, 1.2 abhimanyū rathodāraḥ piśaṅgaisturagottamaiḥ /
MBh, 6, 96, 5.1 rathinaṃ ca rathāt tūrṇaṃ hayapṛṣṭhācca sādinam /
MBh, 6, 96, 11.1 praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 96, 14.2 rathena meghaghoṣeṇa dadṛśur nāntaraṃ janāḥ //
MBh, 6, 96, 19.1 drāvayitvā ca tat sainyaṃ kampayitvā mahārathān /
MBh, 6, 96, 42.2 praviveśa tamo dīrghaṃ pīḍitastair mahārathaiḥ //
MBh, 6, 96, 44.2 alambuso rathopasthe nṛtyann iva mahārathaḥ //
MBh, 6, 96, 49.2 dadṛśustāvakāḥ sarve pāṇḍavāśca mahārathāḥ //
MBh, 6, 97, 1.2 ārjuniṃ samare śūraṃ vinighnantaṃ mahāratham /
MBh, 6, 97, 4.1 nakulaḥ sahadevo vā sātyakir vā mahārathaḥ /
MBh, 6, 97, 8.1 alambusastu samare abhimanyuṃ mahāratham /
MBh, 6, 97, 10.2 rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau /
MBh, 6, 97, 27.2 rathaṃ tatraiva saṃtyajya prādravanmahato bhayāt //
MBh, 6, 97, 29.2 mahatā rathavaṃśena saubhadraṃ paryavārayat //
MBh, 6, 97, 30.1 koṣṭhakīkṛtya taṃ vīraṃ dhārtarāṣṭrā mahārathāḥ /
MBh, 6, 97, 35.1 tataḥ sarathanāgāśvāḥ putrāstava viśāṃ pate /
MBh, 6, 97, 40.1 śaineyo 'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ /
MBh, 6, 97, 55.1 sātyakistu raṇe jitvā guruputraṃ mahāratham /
MBh, 6, 97, 56.2 abhyadravad raṇe kruddho droṇaṃ prati mahārathaḥ //
MBh, 6, 98, 14.3 mumucuḥ śaravṛṣṭiṃ ca pāṇḍavasya rathaṃ prati //
MBh, 6, 98, 22.1 tataḥ pāṇḍusuto vīrastrigartasya rathavrajān /
MBh, 6, 98, 24.2 mahatā rathavaṃśena pārthasyāvārayan diśaḥ //
MBh, 6, 98, 29.2 avaplutya rathāt tūrṇaṃ tava sainyam abhīṣayat //
MBh, 6, 99, 4.2 bhīṣmam āsādya samare śarair jaghnur mahāratham //
MBh, 6, 99, 16.2 narāśvarathanāgānāṃ yamarāṣṭravivardhanam //
MBh, 6, 99, 19.1 rathāśca rathibhir hīnā hatasārathayastathā /
MBh, 6, 99, 21.1 rathinaśca rathair hīnā varmiṇastejasā yutāḥ /
MBh, 6, 99, 31.1 tathaiva ca rathān rājan saṃmamarda raṇe gajaḥ /
MBh, 6, 99, 31.2 rathaścaiva samāsādya padātiṃ turagaṃ tathā //
MBh, 6, 99, 34.2 rathahradā śarāvartā hayamīnā durāsadā //
MBh, 6, 99, 37.1 tāṃ nadīṃ kṣatriyāḥ śūrā hayanāgarathaplavaiḥ /
MBh, 6, 100, 3.1 tānnivārya śaraugheṇa śakrasūnur mahārathaḥ /
MBh, 6, 100, 4.2 vyadravanta raṇe rājan bhaye jāte mahārathāḥ //
MBh, 6, 100, 5.1 utsṛjya turagān kecid rathān kecicca māriṣa /
MBh, 6, 100, 6.1 apare tudyamānāstu vājināgarathā raṇāt /
MBh, 6, 100, 22.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 100, 22.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 100, 22.2 āruroha rathaṃ tūrṇaṃ durmukhasya viśāṃ pate //
MBh, 6, 100, 25.2 vyaśvasūtarathaṃ cakre sarvasainyasya paśyataḥ //
MBh, 6, 100, 26.3 āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ //
MBh, 6, 100, 26.3 āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ //
MBh, 6, 100, 27.1 sātyakiḥ kṛtavarmāṇaṃ vārayitvā mahārathaḥ /
MBh, 6, 100, 32.2 vegavad gṛhya cikṣepa pitāmaharathaṃ prati //
MBh, 6, 100, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 101, 28.2 prayayau rathavaṃśena yatra rājā yudhiṣṭhiraḥ //
MBh, 6, 101, 30.1 madrarājaṃ ca samare dharmarājo mahārathaḥ /
MBh, 6, 102, 9.1 sa samantāt parivṛto rathaughair aparājitaḥ /
MBh, 6, 102, 10.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 102, 12.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 102, 13.1 nirmanuṣyān rathān rājan gajān aśvāṃśca saṃyuge /
MBh, 6, 102, 16.1 hatavīrān rathān rājan saṃyuktāñ javanair hayaiḥ /
MBh, 6, 102, 17.2 mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ /
MBh, 6, 102, 18.2 nimagnāḥ paralokāya savājirathakuñjarāḥ //
MBh, 6, 102, 19.2 apaśyāma rathān rājañ śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 20.1 savarūthai rathair bhagnai rathibhiśca nipātitaiḥ /
MBh, 6, 102, 24.1 yatamānāśca te vīrā dravamāṇānmahārathān /
MBh, 6, 102, 26.1 āviddharathanāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 102, 29.1 tad gokulam ivodbhrāntam udbhrāntarathakuñjaram /
MBh, 6, 102, 30.2 uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam //
MBh, 6, 102, 40.2 dhanaṃjayarathaṃ śīghraṃ śaravarṣair avākirat //
MBh, 6, 102, 41.1 kṣaṇena sa rathastasya sahayaḥ sahasārathiḥ /
MBh, 6, 102, 47.2 mumoca samare bhīṣmaḥ śarān pārtharathaṃ prati //
MBh, 6, 102, 53.2 kruddho nāma mahāyogī pracaskanda mahārathāt /
MBh, 6, 102, 70.2 nakiṃcid uktvā sakrodha āruroha rathaṃ punaḥ //
MBh, 6, 102, 71.1 tau rathasthau naravyāghrau bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 102, 77.1 mahārathaṃ bhārata duṣpradharṣaṃ śaraughiṇaṃ pratapantaṃ narendrān /
MBh, 6, 103, 3.2 bhīṣmaṃ ca yudhi saṃrabdham anuyāntaṃ mahārathān //
MBh, 6, 103, 4.1 somakāṃśca jitān dṛṣṭvā nirutsāhānmahārathān /
MBh, 6, 103, 6.1 tato 'vahāraṃ sainyānāṃ kṛtvā tatra mahārathāḥ /
MBh, 6, 103, 30.2 hantāsmyekarathenādya kuruvṛddhaṃ pitāmaham //
MBh, 6, 103, 31.2 vimuñcantaṃ mahāstrāṇi pātayiṣyāmi taṃ rathāt //
MBh, 6, 103, 61.2 paśyāmastvā mahābāho rathe sūryam iva sthitam //
MBh, 6, 103, 62.1 narāśvarathanāgānāṃ hantāraṃ paravīrahan /
MBh, 6, 103, 71.2 nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ //
MBh, 6, 103, 75.1 ya eṣa draupado rājaṃstava sainye mahārathaḥ /
MBh, 6, 103, 91.1 pātayainaṃ rathāt pārtha vajrāhatam iva drumam /
MBh, 6, 104, 6.1 sātyakiścekitānaśca teṣāṃ goptā mahārathaḥ /
MBh, 6, 104, 12.2 tato droṇo maheṣvāsaḥ putraścāsya mahārathaḥ //
MBh, 6, 104, 20.1 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 6, 104, 22.2 samprādravad diśo rājan kālyamānaṃ mahārathaiḥ //
MBh, 6, 104, 30.1 sa pāṇḍavānāṃ pravarān pañca rājanmahārathān /
MBh, 6, 104, 31.2 rathino 'pātayad rājan rathebhyaḥ puruṣarṣabhaḥ //
MBh, 6, 104, 33.1 tam ekaṃ samare bhīṣmaṃ tvaramāṇaṃ mahāratham /
MBh, 6, 104, 38.1 daśame 'hani samprāpte rathānīkaṃ śikhaṇḍinaḥ /
MBh, 6, 104, 56.2 bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham //
MBh, 6, 104, 57.2 trigartarājaṃ ca raṇe saha sarvair mahārathaiḥ /
MBh, 6, 105, 2.2 tvaramāṇāstvarākāle jigīṣanto mahārathāḥ //
MBh, 6, 105, 4.2 kaccinna rathabhaṅgo 'sya dhanur vāśīryatāsyataḥ //
MBh, 6, 105, 5.2 nāśīryata dhanustasya rathabhaṅgo na cāpyabhūt /
MBh, 6, 105, 6.1 anekaśatasāhasrāstāvakānāṃ mahārathāḥ /
MBh, 6, 105, 6.2 rathadantigaṇā rājan hayāścaiva susajjitāḥ /
MBh, 6, 105, 35.2 vadhāyābhyadravan bhīṣmaṃ sṛñjayāśca mahārathāḥ //
MBh, 6, 106, 2.2 aham enaṃ śaraistīkṣṇaiḥ pātayiṣye rathottamāt //
MBh, 6, 106, 4.1 dhṛṣṭadyumnastathā rājan saubhadraśca mahārathaḥ /
MBh, 6, 106, 7.1 pratyudyayustāvakāśca sametāstānmahārathān /
MBh, 6, 106, 12.1 sahadevaṃ tathā yāntaṃ yattaṃ bhīṣmarathaṃ prati /
MBh, 6, 106, 14.2 abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati /
MBh, 6, 106, 18.1 anye ca tāvakā yodhāḥ pāṇḍavānāṃ mahārathān /
MBh, 6, 106, 22.1 iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 106, 22.2 abhyadravanta saṃhṛṣṭā gāṅgeyasya rathaṃ prati //
MBh, 6, 106, 24.1 duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ /
MBh, 6, 106, 25.1 tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati /
MBh, 6, 106, 25.2 abhyadravanta saṃgrāme tava putrānmahārathān //
MBh, 6, 106, 26.2 duḥśāsanarathaṃ prāpto yat pārtho nātyavartata //
MBh, 6, 106, 43.2 hitvā pārthaṃ raṇe tūrṇaṃ bhīṣmasya ratham āśrayat /
MBh, 6, 107, 13.2 mahatā rathavaṃśena vārayāmāsa mādhavam //
MBh, 6, 107, 14.1 tathā parivṛtaṃ dṛṣṭvā vārṣṇeyānāṃ mahāratham /
MBh, 6, 107, 15.2 na jīvan pratiniryāti mahato 'smād rathavrajāt /
MBh, 6, 107, 16.1 tat tatheti vacastasya parigṛhya mahārathāḥ /
MBh, 6, 107, 21.2 bhīṣmaṃ ca yudhi saṃrabdhāvādravantau mahārathau //
MBh, 6, 107, 22.1 aśvatthāmā tataḥ kruddhaḥ samāyād rathasattamaḥ /
MBh, 6, 107, 28.1 kṛpaśca samare rājanmādrīputraṃ mahāratham /
MBh, 6, 107, 46.1 bhīmo bhīṣmavadhākāṅkṣī saumadattiṃ mahāratham /
MBh, 6, 107, 48.1 droṇasya rathanirghoṣaṃ parjanyaninadopamam /
MBh, 6, 107, 51.1 bhīṣmahetoḥ parākrāntaścitraseno mahārathaḥ /
MBh, 6, 108, 2.1 vidhunvāno dhanuḥ śreṣṭhaṃ drāvayāṇo mahārathān /
MBh, 6, 108, 2.2 pṛtanāṃ pāṇḍaveyānāṃ pātayāno mahārathaḥ //
MBh, 6, 108, 4.1 ayaṃ sa divasastāta yatra pārtho mahārathaḥ /
MBh, 6, 108, 19.1 amaṅgalyadhvajaścaiva yājñasenir mahārathaḥ /
MBh, 6, 108, 29.1 hayanāgarathāvartāṃ mahāghorāṃ sudustarām /
MBh, 6, 108, 29.2 rathena saṃgrāmanadīṃ taratyeṣa kapidhvajaḥ //
MBh, 6, 109, 7.2 pravīrān sarvalokasya dhārtarāṣṭrānmahārathān /
MBh, 6, 109, 14.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 109, 14.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 109, 16.2 citrasenarathaṃ rājann āruroha tvarānvitaḥ //
MBh, 6, 109, 17.2 mahārathāñ śarair viddhvā vārayitvā mahārathaḥ /
MBh, 6, 109, 17.2 mahārathāñ śarair viddhvā vārayitvā mahārathaḥ /
MBh, 6, 109, 31.1 dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān /
MBh, 6, 109, 32.1 sa tathā pīḍyamāno 'pi sarvatastair mahārathaiḥ /
MBh, 6, 109, 34.1 tasya śaktiṃ mahāvegāṃ bhagadatto mahārathaḥ /
MBh, 6, 109, 41.2 jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham /
MBh, 6, 109, 41.2 jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham /
MBh, 6, 109, 43.1 athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham /
MBh, 6, 109, 48.1 rathair anekasāhasraiḥ parivavre samantataḥ /
MBh, 6, 110, 1.2 arjunastu raṇe śalyaṃ yatamānaṃ mahāratham /
MBh, 6, 110, 3.2 durmarṣaṇaṃ ca rājendra āvantyau ca mahārathau //
MBh, 6, 110, 5.2 bhīmaṃ vivyādha tarasā citrasenarathe sthitaḥ //
MBh, 6, 110, 11.2 krīḍamānau rathodārau citrarūpau vyarocatām /
MBh, 6, 110, 13.1 rathāśca bahavo bhagnā hayāśca śataśo hatāḥ /
MBh, 6, 110, 15.2 rathaiśca bahudhā bhagnaiḥ samāstīryata medinī //
MBh, 6, 110, 20.2 gāṅgeyasya rathābhyāśam upajagme mahābhaye //
MBh, 6, 110, 22.1 tato bhīmo maheṣvāsaḥ phalgunaśca mahārathaḥ /
MBh, 6, 110, 23.2 dhanaṃjayarathe tūrṇaṃ pātayanti sma saṃyuge //
MBh, 6, 110, 24.1 tatastāñ śarajālena saṃnivārya mahārathān /
MBh, 6, 110, 25.1 śalyastu samare jiṣṇuṃ krīḍann iva mahārathaḥ /
MBh, 6, 110, 29.1 tato droṇo mahārāja māgadhaśca mahārathaḥ /
MBh, 6, 110, 30.2 kauravyasya mahāsenāṃ jaghnatustau mahārathau //
MBh, 6, 111, 4.2 ahanyahani samprāptās tāvakānāṃ rathavrajāḥ //
MBh, 6, 111, 6.1 kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham /
MBh, 6, 112, 3.2 preṣayāmāsa saṃkruddho duryodhanarathaṃ prati //
MBh, 6, 112, 4.2 dvidhā cicheda te putraḥ kṣurapreṇa mahārathaḥ //
MBh, 6, 112, 13.2 bahudhā dārayāṃcakre maheṣvāsaṃ mahāratham //
MBh, 6, 112, 14.1 tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ /
MBh, 6, 112, 15.1 pauravastu dhanuśchittvā dhṛṣṭaketor mahārathaḥ /
MBh, 6, 112, 17.1 tau tu tatra maheṣvāsau mahāmātrau mahārathau /
MBh, 6, 112, 18.2 virathāvasiyuddhāya saṃgatau tau mahārathau //
MBh, 6, 112, 25.1 tataḥ svaratham āropya pauravaṃ tanayastava /
MBh, 6, 112, 25.2 jayatseno rathe rājann apovāha raṇājirāt //
MBh, 6, 112, 39.1 madreśvaraśca samare dharmaputraṃ mahāratham /
MBh, 6, 112, 46.1 tāñ śarāñ śarasaṃghaistu saṃnivārya mahārathaḥ /
MBh, 6, 112, 59.2 prayayau tvarito rājan drupadasya rathaṃ prati //
MBh, 6, 112, 64.2 nyavārayata sainyaṃ ca pāṇḍavānāṃ mahārathaḥ //
MBh, 6, 112, 65.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 112, 68.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 112, 69.1 nirmanuṣyān rathān rājan gajān aśvāṃśca saṃyuge /
MBh, 6, 112, 72.1 nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ /
MBh, 6, 112, 73.2 mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ //
MBh, 6, 112, 74.2 saṃgrāme bhīṣmam āsādya savājirathakuñjarāḥ /
MBh, 6, 112, 75.1 na tatrāsīnmahārāja somakānāṃ mahārathaḥ /
MBh, 6, 112, 77.1 na kaścid enaṃ samare pratyudyāti mahārathaḥ /
MBh, 6, 112, 82.1 kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham /
MBh, 6, 112, 86.1 tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 95.1 taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 102.2 abhidravata saṃgrāme phalgunaṃ sarvato rathaiḥ //
MBh, 6, 112, 107.2 arjunaṃ prati saṃyattā balavanto mahārathāḥ //
MBh, 6, 112, 111.1 sa tān sarvān sahānīkānmahārāja mahārathān /
MBh, 6, 112, 114.1 te śarārtā mahārāja viprakīrṇarathadhvajāḥ /
MBh, 6, 112, 122.1 pūrvāhṇe tu tathā rājan parājitya mahārathān /
MBh, 6, 112, 124.1 parāṅmukhīkṛtya tadā śaravarṣair mahārathān /
MBh, 6, 112, 125.1 gajāśca rathasaṃghāśca bahudhā rathibhir hatāḥ /
MBh, 6, 112, 125.2 rathāśca nihatā nāgair nāgā hayapadātibhiḥ //
MBh, 6, 112, 126.2 nipetur dikṣu sarvāsu gajāśvarathayodhinām //
MBh, 6, 112, 127.2 patitaiḥ pātyamānaiśca rājaputrair mahārathaiḥ //
MBh, 6, 112, 128.1 rathaneminikṛttāśca gajaiścaivāvapothitāḥ /
MBh, 6, 112, 129.1 gajāśvarathasaṃghāśca paripetuḥ samantataḥ /
MBh, 6, 112, 129.2 viśīrṇāśca rathā bhūmau bhagnacakrayugadhvajāḥ //
MBh, 6, 112, 130.1 tad gajāśvarathaughānāṃ rudhireṇa samukṣitam /
MBh, 6, 112, 134.1 śvetacchatrasahasrāṇi sadhvajāśca mahārathāḥ /
MBh, 6, 113, 2.2 na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ //
MBh, 6, 113, 4.1 naranāgaratheṣvevaṃ vyavakīrṇeṣu sarvaśaḥ /
MBh, 6, 113, 5.2 duḥśāsano vikarṇaśca rathān āsthāya satvarāḥ /
MBh, 6, 113, 16.1 senāpatistu samare prāha senāṃ mahārathaḥ /
MBh, 6, 113, 21.3 gajāśvam amitaṃ hatvā hatāḥ sapta mahārathāḥ //
MBh, 6, 113, 34.2 sadhvajaṃ sarathaṃ sāśvaṃ bhīṣmam antardadhe śaraiḥ //
MBh, 6, 113, 46.3 jaghāna drupadānīke rathān sapta mahārathaḥ //
MBh, 6, 113, 46.3 jaghāna drupadānīke rathān sapta mahārathaḥ //
MBh, 6, 113, 48.1 te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ /
MBh, 6, 114, 7.1 nipatya rathasaṃghānām antareṇa viniḥsṛtaḥ /
MBh, 6, 114, 11.1 tasya te niśitān bāṇān saṃnivārya mahārathāḥ /
MBh, 6, 114, 14.1 bhīṣmasya dhanuṣaśchedaṃ nāmṛṣyanta mahārathāḥ /
MBh, 6, 114, 16.1 uttamāstrāṇi divyāni darśayanto mahārathāḥ /
MBh, 6, 114, 18.2 ityāsīt tumulaḥ śabdaḥ phalgunasya rathaṃ prati //
MBh, 6, 114, 19.1 taṃ śabdaṃ tumulaṃ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 114, 23.1 śikhaṇḍī tu rathaśreṣṭho rakṣyamāṇaḥ kirīṭinā /
MBh, 6, 114, 26.3 tāṃ ca cikṣepa saṃkruddhaḥ phalgunasya rathaṃ prati //
MBh, 6, 114, 39.2 patiṣyati rathād bhīṣme sarvalokapriye tadā //
MBh, 6, 114, 51.1 eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 114, 65.2 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 6, 114, 79.2 ityāsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati //
MBh, 6, 114, 81.2 śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt /
MBh, 6, 114, 82.2 patamāne rathād bhīṣme babhūva sumahān svanaḥ //
MBh, 6, 114, 85.2 rathāt prapatitaṃ cainaṃ divyo bhāvaḥ samāviśat //
MBh, 6, 115, 8.2 bhīṣmo rathāt prapatitaḥ pracyuto dharaṇītale //
MBh, 6, 115, 24.2 droṇastad apriyaṃ śrutvā sahasā nyapatad rathāt //
MBh, 6, 115, 31.1 svāgataṃ vo mahābhāgāḥ svāgataṃ vo mahārathāḥ /
MBh, 6, 115, 35.2 dhanaṃjayaṃ dīrghabāhuṃ sarvalokamahāratham //
MBh, 6, 115, 49.2 arciṣmān pratapaṃl lokān rathenottamatejasā /
MBh, 6, 115, 57.2 sahitāḥ pāṇḍavāḥ sarve kuravaśca mahārathāḥ //
MBh, 6, 115, 60.1 niviṣṭān pāṇḍavāṃścāpi prīyamāṇānmahārathān /
MBh, 6, 115, 60.2 bhīṣmasya patanāddhṛṣṭān upagamya mahārathān /
MBh, 6, 115, 61.2 avadhyo mānuṣair eṣa satyasaṃdho mahārathaḥ //
MBh, 6, 116, 19.1 arjunastu tathetyuktvā ratham āruhya vīryavān /
MBh, 6, 116, 21.1 tataḥ pradakṣiṇaṃ kṛtvā rathena rathināṃ varaḥ /
MBh, 6, 117, 34.3 rādheyo ratham āruhya prāyāt tava sutaṃ prati //
MBh, 7, 1, 3.1 tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ /
MBh, 7, 1, 29.1 sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā /
MBh, 7, 1, 34.2 ratheṣu gaṇyamāneṣu balavikramaśāliṣu /
MBh, 7, 1, 35.1 rathātirathasaṃkhyāyāṃ yo 'graṇīḥ śūrasaṃmataḥ /
MBh, 7, 1, 38.2 hantāsmyekarathenaiva kṛtsnān yānmanyase rathān //
MBh, 7, 1, 38.2 hantāsmyekarathenaiva kṛtsnān yānmanyase rathān //
MBh, 7, 2, 2.1 śrutvā tu karṇaḥ puruṣendram acyutaṃ nipātitaṃ śāṃtanavaṃ mahāratham /
MBh, 7, 2, 3.1 hate tu bhīṣme rathasattame parair nimajjatīṃ nāvam ivārṇave kurūn /
MBh, 7, 2, 10.2 athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ //
MBh, 7, 2, 10.2 athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ //
MBh, 7, 2, 12.1 nipātite śāṃtanave mahārathe divākare bhūtalam āsthite yathā /
MBh, 7, 2, 27.1 rathaṃ cāgryaṃ hemajālāvanaddhaṃ ratnaiścitraṃ candrasūryaprakāśaiḥ /
MBh, 7, 2, 34.2 sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ sakūbaraṃ hemapariṣkṛtaṃ śubham /
MBh, 7, 2, 35.1 sampūjyamānaḥ kurubhir mahātmā ratharṣabhaḥ pāṇḍuravājiyātā /
MBh, 7, 2, 36.2 sadaśvayuktena rathena karṇo meghasvanenārka ivāmitaujāḥ //
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 7, 2, 37.2 sthito rarājādhirathir mahārathaḥ svayaṃ vimāne surarāḍ iva sthitaḥ //
MBh, 7, 3, 8.1 avatīrya rathād ārto bāṣpavyākulitākṣaram /
MBh, 7, 3, 20.1 kapidhvajasya cotpāte rathasyāmitrakarśinaḥ /
MBh, 7, 5, 1.2 rathasthaṃ puruṣavyāghraṃ dṛṣṭvā karṇam avasthitam /
MBh, 7, 5, 9.1 yathā hyakarṇadhārā nau rathaścāsārathir yathā /
MBh, 7, 6, 1.2 senāpatyaṃ tu samprāpya bhāradvājo mahārathaḥ /
MBh, 7, 6, 20.1 catvāryetāni tejāṃsi vahañ śvetahayo rathaḥ /
MBh, 7, 6, 23.1 tataḥ prayāte sahasā bhāradvāje mahārathe /
MBh, 7, 6, 37.1 tato divyāstravicchūro yājñasenir mahārathaḥ /
MBh, 7, 6, 43.2 sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām //
MBh, 7, 7, 1.2 tathā droṇam abhighnantaṃ sāśvasūtarathadvipān /
MBh, 7, 7, 3.2 paryagṛhṇaṃstataḥ sarve samāyāntaṃ mahārathāḥ //
MBh, 7, 7, 5.2 cekitānaśca saṃkruddho yuyutsuśca mahārathaḥ //
MBh, 7, 7, 8.1 sa tīvraṃ kopam āsthāya rathe samaradurmadaḥ /
MBh, 7, 7, 9.1 rathān aśvānnarānnāgān abhidhāvaṃstatastataḥ /
MBh, 7, 7, 16.2 kṛtvā śūnyān rathopasthān udakrośanmahārathaḥ //
MBh, 7, 7, 18.1 droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca /
MBh, 7, 7, 19.2 vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu //
MBh, 7, 7, 21.1 tān vai sarathahastyaśvān prāhiṇod yamasādanam /
MBh, 7, 7, 23.1 padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ /
MBh, 7, 7, 27.1 sā yodhasaṃghaiśca rathaiśca bhūmiḥ śarair vibhinnair gajavājibhiśca /
MBh, 7, 7, 35.2 dadṛśur nihataṃ tatra bhāradvājaṃ mahāratham //
MBh, 7, 8, 2.1 rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ /
MBh, 7, 8, 5.2 kurvāṇaṃ dāruṇaṃ karma raṇe yattaṃ mahāratham //
MBh, 7, 8, 15.2 rathe vātajavā yuktāḥ sarvaśabdātigā raṇe //
MBh, 7, 8, 20.1 jātarūpapariṣkāram āsthāya ratham uttamam /
MBh, 7, 8, 22.2 ke nu taṃ raudrakarmāṇaṃ yuddhe pratyudyayū rathāḥ //
MBh, 7, 9, 13.1 yad āyājjaladaprakhyo rathaḥ paramavīryavān /
MBh, 7, 9, 15.1 cāpavidyutprabho ghoro rathagulmabalāhakaḥ /
MBh, 7, 9, 15.2 rathanemighoṣastanitaḥ śaraśabdātibandhuraḥ //
MBh, 7, 9, 24.2 aśakyaḥ sa ratho jetuṃ manye devāsurair api //
MBh, 7, 9, 38.1 mahārathasamākhyātaṃ droṇāyodyantam āhave /
MBh, 7, 9, 56.1 yaḥ putraṃ kāśirājasya vārāṇasyāṃ mahāratham /
MBh, 7, 9, 56.2 samare strīṣu gṛdhyantaṃ bhallenāpaharad rathāt //
MBh, 7, 9, 60.2 mahatā rathavaṃśena mukhyārighno mahārathaḥ //
MBh, 7, 9, 60.2 mahatā rathavaṃśena mukhyārighno mahārathaḥ //
MBh, 7, 9, 67.1 virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ /
MBh, 7, 10, 11.2 rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ //
MBh, 7, 10, 36.2 rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ //
MBh, 7, 10, 36.2 rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ //
MBh, 7, 11, 2.1 senāpatitvaṃ samprāpya bhāradvājo mahārathaḥ /
MBh, 7, 12, 20.1 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ /
MBh, 7, 12, 23.1 tam udyataṃ rathenaikam āśukāriṇam āhave /
MBh, 7, 13, 7.2 bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ //
MBh, 7, 13, 10.1 śoṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasam /
MBh, 7, 13, 13.2 rathanāgahradopetāṃ nānābharaṇanīrajām //
MBh, 7, 13, 14.1 mahārathaśatāvartāṃ bhūmireṇūrmimālinīm /
MBh, 7, 13, 21.2 saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 13, 23.1 saubalastu gadāṃ gṛhya pracaskanda rathottamāt /
MBh, 7, 13, 23.2 sa tasya gadayā rājan rathāt sūtam apātayat //
MBh, 7, 13, 39.1 bhūriśravā raṇe rājan yājñaseniṃ mahāratham /
MBh, 7, 13, 45.2 rathenābhyapatad rājan saubhadraṃ pauravo nadan //
MBh, 7, 13, 53.1 sa pauravarathasyeṣām āplutya sahasā nadan /
MBh, 7, 13, 53.2 pauravaṃ ratham āsthāya keśapakṣe parāmṛśat //
MBh, 7, 13, 57.2 carma cādāya khaḍgaṃ ca nadan paryapatad rathāt //
MBh, 7, 13, 58.2 utpapāta rathāt tūrṇaṃ śyenavannipapāta ca //
MBh, 7, 13, 68.2 so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthitaḥ //
MBh, 7, 13, 69.1 taṃ kārṣṇiṃ samarānmuktam āsthitaṃ ratham uttamam /
MBh, 7, 13, 76.1 sā tasya ratham āsādya nirmuktabhujagopamā /
MBh, 7, 13, 76.2 jaghāna sūtaṃ śalyasya rathāccainam apātayat //
MBh, 7, 14, 4.3 samutkṣipya nadan kruddhaḥ pracaskanda rathottamāt //
MBh, 7, 14, 30.2 śalyam abhyapatat tūrṇaṃ kṛtavarmā mahārathaḥ //
MBh, 7, 14, 32.1 tataḥ sagadam āropya madrāṇām adhipaṃ ratham /
MBh, 7, 14, 32.2 apovāha raṇāt tūrṇaṃ kṛtavarmā mahārathaḥ //
MBh, 7, 14, 34.2 sanāgarathapattyaśvāḥ samakampanta māriṣa //
MBh, 7, 14, 36.1 nirjitya dhārtarāṣṭrāṃstu pāṇḍaveyā mahārathāḥ /
MBh, 7, 15, 2.2 viceruste vinirbhidya naravājirathadvipān //
MBh, 7, 15, 5.1 hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ /
MBh, 7, 15, 9.2 tānnadanto 'bhyadhāvanta droṇaputramukhā rathāḥ //
MBh, 7, 15, 10.1 chādayanto mahārāja draupadeyānmahārathān /
MBh, 7, 15, 17.2 tvadīyam avadhīt sainyaṃ sampradrutamahāratham //
MBh, 7, 15, 26.2 tava sainyasya goptāsīd bhāradvājo ratharṣabhaḥ //
MBh, 7, 15, 30.1 yugaṃdharastato rājan bhāradvājaṃ mahāratham /
MBh, 7, 15, 35.1 tvaritaṃ siṃhasenastu droṇaṃ viddhvā mahāratham /
MBh, 7, 15, 38.1 tān pramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān /
MBh, 7, 15, 41.1 evaṃ saṃjalpatāṃ teṣāṃ tāvakānāṃ mahārathaḥ /
MBh, 7, 15, 41.2 āyājjavena kaunteyo rathaghoṣeṇa nādayan //
MBh, 7, 15, 42.1 śoṇitodāṃ rathāvartāṃ kṛtvā viśasane nadīm /
MBh, 7, 15, 52.2 citre rathe pāṇḍusuto babhāse nakṣatracitre viyatīva candraḥ //
MBh, 7, 16, 18.1 sahitā bhrātaraḥ pañca rathānām ayutena ca /
MBh, 7, 16, 19.1 mālavāstuṇḍikerāśca rathānām ayutaistribhiḥ /
MBh, 7, 16, 20.2 rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha //
MBh, 7, 16, 21.1 nānājanapadebhyaśca rathānām ayutaṃ punaḥ /
MBh, 7, 16, 43.2 pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha //
MBh, 7, 17, 1.3 vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ //
MBh, 7, 17, 27.1 tatastrigartarāṭ kruddhastān uvāca mahārathān /
MBh, 7, 18, 5.1 babhrāje sa ratho 'tyartham uhyamāno raṇe tadā /
MBh, 7, 18, 6.2 yathā śakraratho rājan yuddhe devāsure purā //
MBh, 7, 18, 18.1 tato naivārjunastatra na ratho na ca keśavaḥ /
MBh, 7, 18, 23.1 tataḥ saṃśaptakavrātān sāśvadviparathāyudhān /
MBh, 7, 18, 28.1 gandharvanagarākārān vidhivat kalpitān rathān /
MBh, 7, 18, 28.2 śarair viśakalīkurvaṃścakre vyaśvarathadvipān //
MBh, 7, 18, 29.2 chinnadhvajarathavrātāḥ kecit kecit kvacit kvacit //
MBh, 7, 18, 36.1 te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ /
MBh, 7, 18, 37.1 sā bhūmir bharataśreṣṭha nihataistair mahārathaiḥ /
MBh, 7, 19, 1.2 pariṇāmya niśāṃ tāṃ tu bhāradvājo mahārathaḥ /
MBh, 7, 19, 5.1 mukham āsīt suparṇasya bhāradvājo mahārathaḥ /
MBh, 7, 19, 8.2 gajāśvarathapattyaughāstasthuḥ śatasahasraśaḥ //
MBh, 7, 19, 15.1 droṇena vihito vyūhaḥ padātyaśvarathadvipaiḥ /
MBh, 7, 19, 36.1 tat prakīrṇapatākānāṃ rathavāraṇavājinām /
MBh, 7, 19, 37.2 rathāṃśca rathino jaghnur vāraṇā varavāraṇān //
MBh, 7, 19, 54.1 gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā /
MBh, 7, 19, 55.2 sacakrāśca vicakrāśca rathair eva mahārathāḥ //
MBh, 7, 19, 55.2 sacakrāśca vicakrāśca rathair eva mahārathāḥ //
MBh, 7, 19, 56.1 rathāśca rathibhir hīnā nirmanuṣyāśca vājinaḥ /
MBh, 7, 19, 60.1 hayaughāśca rathaughāśca naraughāśca nipātitāḥ /
MBh, 7, 19, 60.2 saṃvṛttāḥ punar āvṛttā bahudhā rathanemibhiḥ //
MBh, 7, 19, 61.2 rathaughatumulāvartaḥ prababhau sainyasāgaraḥ //
MBh, 7, 20, 8.1 saṃchādyamānaṃ samare droṇaṃ dṛṣṭvā mahāratham /
MBh, 7, 20, 10.1 droṇastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 7, 20, 17.1 tasmin hate mahāmātre pāñcālānāṃ ratharṣabhe /
MBh, 7, 20, 38.1 taṃ dahantam anīkāni rathodāraṃ kṛtāntavat /
MBh, 7, 20, 40.2 abhyatītya rathānīkaṃ dṛḍhasenam apātayat //
MBh, 7, 20, 41.2 avidhyannavabhiḥ kṣemaṃ sa hataḥ prāpatad rathāt //
MBh, 7, 20, 47.2 sa hataḥ prāpatad bhūmau rathājjyotir ivāmbarāt //
MBh, 7, 21, 9.2 rathadvipanarāśvaiśca sarvataḥ paryavārayan //
MBh, 7, 21, 21.2 varān varān hi kaunteyo rathodārān haniṣyati //
MBh, 7, 21, 22.1 asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ /
MBh, 7, 21, 23.1 tam ete cānuvartante sātyakipramukhā rathāḥ /
MBh, 7, 21, 24.1 śūrāśca balavantaśca vikrāntāśca mahārathāḥ /
MBh, 7, 21, 28.3 bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati //
MBh, 7, 22, 1.2 sarveṣām eva me brūhi rathacihnāni saṃjaya /
MBh, 7, 22, 8.1 taṃ virāṭo 'nvayāt paścāt saha śūrair mahārathaiḥ /
MBh, 7, 22, 14.1 tathā dvādaśasāhasrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 7, 22, 19.2 kāśyasyābhibhuvaḥ putraṃ sukumāraṃ mahāratham //
MBh, 7, 22, 36.2 nānāvarṇair hayaśreṣṭhair hemacitrarathadhvajāḥ //
MBh, 7, 22, 51.2 śaibyaṃ citrarathaṃ yuddhe citramālyāvahan hayāḥ //
MBh, 7, 22, 55.2 dhanuṣā rathavāhaiśca nīlair nīlo 'bhyavartata //
MBh, 7, 22, 59.2 avahan rathamukhyānām ayutāni caturdaśa //
MBh, 7, 22, 60.2 rathacakradhvajaṃ vīraṃ ghaṭotkacam udāvahan //
MBh, 7, 23, 1.3 āhave ye nyavartanta vṛkodaramukhā rathāḥ //
MBh, 7, 23, 18.1 dhanaṃjayaṃ ca me śaṃsa yad yaccakre ratharṣabhaḥ /
MBh, 7, 24, 13.1 yuyutsuṃ pāṇḍavārthāya yatamānaṃ mahāratham /
MBh, 7, 24, 21.2 matsyānāṃ kekayaiḥ sārdham abhītāśvarathadvipam //
MBh, 7, 24, 42.2 sāśvasūtadhvajarathāḥ parasparaśarācitāḥ //
MBh, 7, 24, 48.2 sa tyaktvā saśaraṃ cāpaṃ rathād bhūmim athāpatat //
MBh, 7, 24, 52.2 punaḥ patākāṃ sūtaṃ ca chatraṃ cāpātayad rathāt //
MBh, 7, 24, 53.1 athāplutya rathāt tūrṇaṃ yūpaketur amitrahā /
MBh, 7, 24, 53.2 sāśvasūtadhvajarathaṃ taṃ cakarta varāsinā //
MBh, 7, 24, 54.1 rathaṃ ca svaṃ samāsthāya dhanur ādāya cāparam /
MBh, 7, 24, 59.1 evaṃ dvaṃdvaśatānyāsan rathavāraṇavājinām /
MBh, 7, 25, 18.2 saṃbhrāntāśvadviparathā padātīn avamṛdnatī //
MBh, 7, 25, 25.1 taṃ rathai rathināṃ śreṣṭhāḥ parivārya samantataḥ /
MBh, 7, 25, 32.2 rathānīkena mahatā sarvataḥ paryavārayat //
MBh, 7, 25, 35.2 preṣayāmāsa sahasā yuyudhānarathaṃ prati //
MBh, 7, 25, 36.1 śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ /
MBh, 7, 25, 37.2 tasthau sātyakim āsādya saṃplutastaṃ rathaṃ punaḥ //
MBh, 7, 25, 38.1 sa tu labdhvāntaraṃ nāgastvarito rathamaṇḍalāt /
MBh, 7, 25, 44.2 samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ //
MBh, 7, 25, 49.2 putrastu tava saṃbhrāntaḥ saubhadrasyāpluto ratham //
MBh, 7, 25, 57.1 tato dhvanir dviradarathāśvapārthivair bhayād dravadbhir janito 'tibhairavaḥ /
MBh, 7, 26, 10.1 taṃ prayāntaṃ tataḥ paścād āhvayanto mahārathāḥ /
MBh, 7, 26, 15.2 eko rathasahasrāṇi nihantuṃ vāsavī raṇe //
MBh, 7, 26, 17.2 rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā //
MBh, 7, 26, 17.2 rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā //
MBh, 7, 26, 18.2 vyasṛjann arjune rājan saṃśaptakamahārathāḥ //
MBh, 7, 26, 19.2 na hayā na ratho rājan dṛśyante sma śaraiścitāḥ //
MBh, 7, 27, 12.1 tato dhanaṃjayo bāṇaistata eva mahārathān /
MBh, 7, 27, 19.1 vyapetahṛdayatrāsa āpaddharmātigo rathaḥ /
MBh, 7, 27, 22.1 taṃ rathena naravyāghraḥ pratyagṛhṇād abhītavat /
MBh, 7, 27, 22.2 sa saṃnipātastumulo babhūva rathanāgayoḥ //
MBh, 7, 27, 23.1 kalpitābhyāṃ yathāśāstraṃ rathena ca gajena ca /
MBh, 7, 27, 30.1 sa tu nāgo dviparathān hayāṃścārujya māriṣa /
MBh, 7, 29, 4.1 vṛṣakasya hayān sūtaṃ dhanuśchatraṃ rathaṃ dhvajam /
MBh, 7, 29, 7.1 hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ /
MBh, 7, 29, 7.2 āruroha rathaṃ bhrātur anyacca dhanur ādade //
MBh, 7, 29, 8.1 tāvekaratham ārūḍhau bhrātarau vṛṣakācalau /
MBh, 7, 29, 11.1 tau rathasthau naravyāghrau rājānau vṛṣakācalau /
MBh, 7, 29, 12.1 tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau /
MBh, 7, 29, 13.1 tayor dehau rathād bhūmiṃ gatau bandhujanapriyau /
MBh, 7, 29, 23.1 tatastamaḥ prādurabhūd arjunasya rathaṃ prati /
MBh, 7, 29, 30.1 droṇam evānvapadyanta kecit tatra mahārathāḥ /
MBh, 7, 30, 8.1 yaṃ yaṃ sma bhajate droṇaḥ pāñcālānāṃ rathavrajam /
MBh, 7, 30, 28.1 acintayaṃśca te sarve pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 31, 9.1 samāpetur mahāvīryā bhīmaprabhṛtayo rathāḥ /
MBh, 7, 31, 11.1 sādinaḥ sādino 'bhyaghnaṃstathaiva rathino rathān /
MBh, 7, 31, 13.2 naro bāṇena nirbhinno rathād anyaśca māriṣa //
MBh, 7, 31, 17.1 kāṃsyāyasatanutrāṇān narāśvarathakuñjarān /
MBh, 7, 31, 19.1 hanti smātra pitā putraṃ rathenābhyativartate /
MBh, 7, 31, 21.2 gajenākṣipya balinā rathaḥ saṃcūrṇitaḥ kṣitau //
MBh, 7, 31, 35.2 saro haṃsā ivāpetur ghnanto droṇarathaṃ prati //
MBh, 7, 31, 36.2 ityāsīt tumulaḥ śabdo durdharṣasya rathaṃ prati //
MBh, 7, 31, 46.1 tena bāṇasahasraughair gajāśvarathayodhinaḥ /
MBh, 7, 31, 49.1 te viśīrṇarathāśvebhāḥ prāyaśaśca parāṅmukhāḥ /
MBh, 7, 31, 51.1 sa bhāratarathaśreṣṭhaḥ sarvabhārataharṣaṇaḥ /
MBh, 7, 31, 53.1 dhṛṣṭadyumnaśca bhīmaśca sātyakiśca mahārathaḥ /
MBh, 7, 31, 55.2 rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan //
MBh, 7, 31, 59.2 jahāra sadyo bhallena vipāṭasya śiro rathāt //
MBh, 7, 31, 61.1 tato bhīmaḥ samutpatya svarathād vainateyavat /
MBh, 7, 31, 62.1 punaḥ svaratham āsthāya dhanur ādāya cāparam /
MBh, 7, 31, 64.1 tataḥ svaratham āsthāya pāñcālyo 'nyacca kārmukam /
MBh, 7, 31, 70.1 padātirathanāgāśvair gajāśvarathapattayaḥ /
MBh, 7, 31, 70.1 padātirathanāgāśvair gajāśvarathapattayaḥ /
MBh, 7, 31, 70.2 rathino nāgapattyaśvai rathapattī rathadvipaiḥ //
MBh, 7, 31, 70.2 rathino nāgapattyaśvai rathapattī rathadvipaiḥ //
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 31, 73.2 gajair gajā rathibhir udāyudhā rathā hayair hayāḥ pattigaṇaiśca pattayaḥ //
MBh, 7, 31, 74.1 rathair dvipā dviradavarair mahāhayā hayair narā vararathibhiśca vājinaḥ /
MBh, 7, 31, 75.2 vipothitā hayagajapādatāḍitā bhṛśākulā rathakhuranemibhir hatāḥ //
MBh, 7, 32, 12.2 adyaiṣāṃ pravaraṃ vīraṃ pātayiṣye mahāratham //
MBh, 7, 32, 24.1 bibhitsatā rathānīkaṃ saubhadreṇāmitaujasā /
MBh, 7, 33, 17.1 karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ /
MBh, 7, 33, 20.2 pārśvataḥ sindhurājasya vyarājanta mahārathāḥ //
MBh, 7, 34, 2.2 kuntibhojaśca vikrānto drupadaśca mahārathaḥ //
MBh, 7, 34, 4.2 uttamaujāśca durdharṣo virāṭaśca mahārathaḥ //
MBh, 7, 35, 12.2 yuyutsayā droṇamukhān mahārathān samāsadat siṃhaśiśur yathā gajān //
MBh, 7, 35, 16.2 hastyaśvarathapattyaughāḥ parivavrur udāyudhāḥ //
MBh, 7, 35, 31.1 gandharvanagarākārān vidhivat kalpitān rathān /
MBh, 7, 36, 8.1 tāñ śaraugheṇa mahatā sāśvasūtān mahārathān /
MBh, 7, 36, 9.2 nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ //
MBh, 7, 36, 10.1 ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa /
MBh, 7, 37, 2.3 bibhitsato rathānīkaṃ bhāradvājena rakṣitam //
MBh, 7, 37, 10.2 rathair aśvair gajaiścānye pādātaiśca balotkaṭāḥ //
MBh, 7, 37, 23.1 avākirad rathānīkaṃ bhāradvājasya paśyataḥ /
MBh, 7, 38, 4.2 rathastho rathinaḥ sarvāṃstāvakān apyaharṣayat //
MBh, 7, 38, 15.2 duḥśāsanaṃ madrarājaṃ tāṃstāṃścānyānmahārathān //
MBh, 7, 38, 29.1 tau maṇḍalāni citrāṇi rathābhyāṃ savyadakṣiṇam /
MBh, 7, 38, 29.2 caramāṇāvayudhyetāṃ rathaśikṣāviśāradau //
MBh, 7, 39, 16.2 dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ //
MBh, 7, 39, 25.2 ārujantaṃ rathaśreṣṭhān vajrahastam ivāsurān //
MBh, 7, 40, 1.3 tayor mahātmanostūrṇaṃ rathāntaram avāpatat //
MBh, 7, 40, 4.2 śiraḥ pracyāvayāmāsa sa rathāt prāpatad bhuvi //
MBh, 7, 40, 7.1 tatastad vitataṃ jālaṃ hastyaśvarathapattimat /
MBh, 7, 40, 13.1 rathanāgāśvamanujān ardayanniśitaiḥ śaraiḥ /
MBh, 7, 40, 15.2 nighnanto rathanāgāśvāñ jagmur āśu vasuṃdharām //
MBh, 7, 40, 18.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā rathaiḥ /
MBh, 7, 40, 21.1 saubhadraścādravat senāṃ nighnann aśvarathadvipān /
MBh, 7, 42, 3.1 gandharvanagarākāraṃ vidhivat kalpitaṃ ratham /
MBh, 7, 42, 14.1 sa hatāśvād avaplutya chinnadhanvā rathottamāt /
MBh, 7, 43, 5.1 rathavrajena saṃruddhastair amitrair athārjuniḥ /
MBh, 7, 43, 7.1 tenāntareṇābhimanyor yantāpāsārayad ratham /
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 43, 17.2 rathaiśca bhagnair nāgaiśca hataiḥ kīrṇābhavanmahī //
MBh, 7, 44, 4.1 satyaśravasi cākṣipte tvaramāṇā mahārathāḥ /
MBh, 7, 44, 16.1 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ /
MBh, 7, 44, 21.2 gāndharvam astram āyacchad rathamāyāṃ ca yojayat //
MBh, 7, 44, 24.1 rathacaryāstramāyābhir mohayitvā paraṃtapaḥ /
MBh, 7, 45, 9.2 anu duryodhanaṃ cānye nyavartanta mahārathāḥ //
MBh, 7, 45, 19.2 kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan //
MBh, 7, 45, 23.2 athetare saṃnivṛttāḥ punar droṇamukhā rathāḥ /
MBh, 7, 46, 4.2 kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan //
MBh, 7, 46, 6.2 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ //
MBh, 7, 47, 5.2 sāśvasūtadhvajarathān saubhadro nijaghāna ha //
MBh, 7, 47, 14.2 taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram //
MBh, 7, 47, 20.1 dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate /
MBh, 7, 47, 22.2 antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ //
MBh, 7, 47, 33.1 tvaramāṇāstvarākāle virathaṃ ṣaṇ mahārathāḥ /
MBh, 7, 48, 3.2 mahārathastataḥ kārṣṇiḥ saṃjagrāha mahāgadām //
MBh, 7, 48, 8.2 kekayānāṃ rathān sapta hatvā ca daśa kuñjarān /
MBh, 7, 48, 8.3 dauḥśāsanirathaṃ sāśvaṃ gadayā samapothayat //
MBh, 7, 48, 18.1 taṃ bhūmau patitaṃ dṛṣṭvā tāvakāste mahārathāḥ /
MBh, 7, 48, 21.1 droṇakarṇamukhaiḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ /
MBh, 7, 48, 25.1 rathāśvanaranāgānām alaṃkāraiśca suprabhaiḥ /
MBh, 7, 48, 29.2 hradair iva prakṣubhitair hatanāgai rathottamaiḥ //
MBh, 7, 48, 37.1 hatvā daśasahasrāṇi kausalyaṃ ca mahāratham /
MBh, 7, 48, 38.1 rathāśvanaramātaṅgān vinihatya sahasraśaḥ /
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 7, 48, 45.1 rathāśvavṛndaiḥ sahasādibhir hataiḥ praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ /
MBh, 7, 48, 46.1 praviddhavarmābharaṇā varāyudhā vipannahastyaśvarathānugā narāḥ /
MBh, 7, 48, 49.1 śarīrasaṃghāṭavahā asṛgjalā rathoḍupā kuñjaraśailasaṃkaṭā /
MBh, 7, 48, 53.1 apetavidhvastamahārhabhūṣaṇaṃ nipātitaṃ śakrasamaṃ mahāratham /
MBh, 7, 49, 1.2 tasmiṃstu nihate vīre saubhadre rathayūthape /
MBh, 7, 49, 1.3 vimuktarathasaṃnāhāḥ sarve nikṣiptakārmukāḥ //
MBh, 7, 49, 3.2 abhimanyau hate vīre bhrātuḥ putre mahārathe //
MBh, 7, 50, 3.1 prāyāt svaśibiraṃ jiṣṇur jaitram āsthāya taṃ ratham /
MBh, 7, 50, 8.3 kathayantau raṇe vṛttaṃ prayātau ratham āsthitau //
MBh, 7, 50, 56.1 aśaknuvanto bībhatsuṃ bālaṃ hatvā mahārathāḥ /
MBh, 7, 50, 60.2 adhakṣyaṃ tān ahaṃ sarvāṃstadā krūrānmahārathān //
MBh, 7, 50, 75.1 kathaṃ ca vo rathasthānāṃ śaravarṣāṇi muñcatām /
MBh, 7, 51, 2.2 prativyūhya rathānīkaṃ yatamānaṃ tathā raṇe //
MBh, 7, 51, 10.2 kṛtavarmā ca saubhadraṃ ṣaḍ rathāḥ paryavārayan //
MBh, 7, 51, 11.1 parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ /
MBh, 7, 51, 13.1 sa tu hatvā sahasrāṇi dvipāśvarathasādinām /
MBh, 7, 53, 7.2 āsīnnāgāśvapattīnāṃ rathaghoṣaśca bhairavaḥ //
MBh, 7, 53, 22.2 jaghān ekarathenaiva devarājapracoditaḥ //
MBh, 7, 53, 25.2 saṃvidhānaṃ ca vihitaṃ rathāśca kila sajjitāḥ //
MBh, 7, 53, 28.2 aviṣahyatamā hyete niścitāḥ pārtha ṣaḍ rathāḥ /
MBh, 7, 53, 31.2 ṣaḍ rathān dhārtarāṣṭrasya manyase yān balādhikān /
MBh, 7, 53, 56.1 yathā prabhātāṃ rajanīṃ kalpitaḥ syād ratho mama /
MBh, 7, 54, 6.1 rathāśvanaranāgānāṃ pravṛttam adharottaram /
MBh, 7, 54, 14.1 diṣṭyā mahāratho vīraḥ pitustulyaparākramaḥ /
MBh, 7, 54, 23.2 sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ //
MBh, 7, 55, 38.2 kṛtavān yādṛg adyaikastava putro mahārathaḥ //
MBh, 7, 56, 25.1 ahaṃ dhvajinyaḥ śatrūṇāṃ sahayāḥ sarathadvipāḥ /
MBh, 7, 56, 27.2 sāśvadviparathānyājau vidraviṣyanti dāruka //
MBh, 7, 56, 31.1 yathā tvam aprabhātāyām asyāṃ niśi rathottamam /
MBh, 7, 56, 32.2 āropya vai rathe sūta sarvopakaraṇāni ca //
MBh, 7, 56, 33.2 vainateyasya vīrasya samare rathaśobhinaḥ //
MBh, 7, 57, 11.2 pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvair gupto mahārathaiḥ //
MBh, 7, 60, 10.1 rathenaikena durdharṣau yuyudhānajanārdanau /
MBh, 7, 60, 11.2 rathaṃ rathavarasyājau vānararṣabhalakṣaṇam //
MBh, 7, 60, 11.2 rathaṃ rathavarasyājau vānararṣabhalakṣaṇam //
MBh, 7, 60, 12.2 babhau rathavaraḥ kᄆptaḥ śiśur divasakṛd yathā //
MBh, 7, 60, 13.2 kṛtāhnikāya pārthāya nyavedayata taṃ ratham //
MBh, 7, 60, 15.2 stūyamāno jayāśībhir āruroha mahāratham //
MBh, 7, 60, 16.1 jaitraiḥ sāṃgrāmikair mantraiḥ pūrvam eva rathottamam /
MBh, 7, 60, 17.1 sa rathe rathināṃ śreṣṭhaḥ kāñcane kāñcanāvṛtaḥ /
MBh, 7, 60, 20.1 sa tābhyāṃ sahitaḥ pārtho rathapravaram āsthitaḥ /
MBh, 7, 60, 31.1 tvayi cāhaṃ parāśvasya pradyumne vā mahārathe /
MBh, 7, 61, 19.1 jyāghoṣo brahmaghoṣaśca tomarāsirathadhvaniḥ /
MBh, 7, 61, 40.2 draupadeyā virāṭaśca drupadaśca mahārathaḥ /
MBh, 7, 61, 43.1 yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ /
MBh, 7, 63, 12.1 tvaṃ caiva saumadattiśca karṇaścaiva mahārathaḥ /
MBh, 7, 63, 13.1 śataṃ cāśvasahasrāṇāṃ rathānām ayutāni ṣaṭ /
MBh, 7, 63, 16.2 samprāyāt saha gāndhārair vṛtastaiśca mahārathaiḥ /
MBh, 7, 63, 22.2 rathāśvagajapattyoghair droṇena vihitaḥ svayam //
MBh, 7, 63, 30.2 droṇasya ratham ālokya prahṛṣṭāḥ kuravo 'bhavan //
MBh, 7, 63, 33.1 bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam /
MBh, 7, 64, 9.1 tato rathasahasreṇa dviradānāṃ śatena ca /
MBh, 7, 64, 18.1 rathapravaram āsthāya naro nārāyaṇānugaḥ /
MBh, 7, 64, 19.2 vyavasthāpya rathaṃ sajjaṃ śaṅkhaṃ dadhmau pratāpavān //
MBh, 7, 64, 27.2 siṃhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ //
MBh, 7, 64, 31.2 ekasya ca bahūnāṃ ca rathanāganarakṣayaḥ //
MBh, 7, 64, 49.1 nṛtyato rathamārgeṣu dhanur vyāyacchatastathā /
MBh, 7, 66, 8.2 sarathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sasārathim //
MBh, 7, 66, 17.2 rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ //
MBh, 7, 66, 20.1 rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ /
MBh, 7, 66, 37.1 teṣāṃ daśasahasrāṇi rathānām anuyāyinām /
MBh, 7, 67, 3.2 chatrāṇi cāpaviddhāni rathāścakrair vinā kṛtāḥ //
MBh, 7, 67, 6.2 abhyadravad rathaśreṣṭhaṃ śoṇāśvaṃ śvetavāhanaḥ //
MBh, 7, 67, 15.1 atha tau vadhyamānau tu droṇena rathasattamau /
MBh, 7, 67, 22.1 athānyad dhanur ādāya kṛtavarmā mahārathaḥ /
MBh, 7, 67, 24.1 viṣaktaṃ dṛśya kaunteyaṃ kṛtavarmarathaṃ prati /
MBh, 7, 67, 42.1 aśvāṃścāsyāvadhīt tūrṇaṃ sārathiṃ ca mahārathaḥ /
MBh, 7, 67, 43.1 hatāśvaṃ ratham utsṛjya sa tu rājā śrutāyudhaḥ /
MBh, 7, 67, 65.1 sā jvalantī maholkeva tam āsādya mahāratham /
MBh, 7, 67, 66.3 rathaṃ cānyaiḥ subahubhiścakre viśakalaṃ śaraiḥ //
MBh, 7, 68, 11.2 ājaghāna rathaśreṣṭhaḥ pītena niśitena ca //
MBh, 7, 68, 13.1 etasminn eva kāle tu so 'cyutāyur mahārathaḥ /
MBh, 7, 68, 18.1 sacakrakūbararathaṃ sāśvadhvajapatākinam /
MBh, 7, 68, 20.1 saṃchannaṃ śarajālena rathaṃ dṛṣṭvā sakeśavam /
MBh, 7, 68, 21.1 prāduścakre tataḥ pārthaḥ śākram astraṃ mahārathaḥ /
MBh, 7, 68, 23.2 pratasthe tatra tatraiva yodhayan vai mahārathān //
MBh, 7, 68, 26.1 tayoḥ padānugān hatvā punaḥ pañcaśatān rathān /
MBh, 7, 68, 47.1 pattyaśvarathanāgaiśca pracchannakṛtasaṃkramām /
MBh, 7, 68, 48.3 dehebhyo rājaputrāṇāṃ nāgāśvarathasādinām //
MBh, 7, 68, 52.1 sa vājirathamātaṅgānnighnan vyacarad arjunaḥ /
MBh, 7, 68, 58.2 āsasāda raṇe pārthaṃ keśavaṃ ca mahāratham //
MBh, 7, 68, 59.2 ratham āvārya gadayā keśavaṃ samatāḍayat //
MBh, 7, 68, 66.1 rathānīkāvagāḍhaśca vāraṇāśvaśatair vṛtaḥ /
MBh, 7, 69, 4.1 tvarann ekarathenaiva sametya droṇam abravīt /
MBh, 7, 69, 21.2 paścād rathasya patitān kṣiptāñ śīghraṃ hi gacchataḥ //
MBh, 7, 69, 72.2 rathānāṃ ca sahasreṇa trigartānāṃ prahāriṇām //
MBh, 7, 69, 73.2 aśvānām ayutenaiva tathānyaiśca mahārathaiḥ //
MBh, 7, 69, 74.1 vṛtaḥ prāyānmahābāhur arjunasya rathaṃ prati /
MBh, 7, 70, 7.2 senāgre viprakāśete rucire rathabhūṣite //
MBh, 7, 70, 9.1 nānāśastrapurovāto dvipāśvarathasaṃvṛtaḥ /
MBh, 7, 70, 18.2 nighnan rathavarāśvaughāṃśchādayāmāsa vāhinīm //
MBh, 7, 70, 19.1 yaṃ yam ārchaccharair droṇaḥ pāṇḍavānāṃ rathavrajam /
MBh, 7, 70, 22.2 vyadhamaccāpi tānyasya dhṛṣṭadyumno mahārathaḥ //
MBh, 7, 70, 29.1 rathaṃ nāgaṃ hayaṃ cāpi pattinaśca viśāṃ pate /
MBh, 7, 70, 29.2 ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ //
MBh, 7, 70, 35.2 viviṃśatiścitraseno vikarṇaśca mahārathaḥ //
MBh, 7, 70, 37.1 bāhlīkarājastejasvī kulaputro mahārathaḥ /
MBh, 7, 70, 40.2 sātyakiṃ prayayau kruddhaḥ śūro rathavaraṃ yudhi //
MBh, 7, 70, 47.1 alambusaṃ rākṣasendraṃ kuntibhojo mahārathaḥ /
MBh, 7, 70, 48.2 rakṣitaḥ parameṣvāsaiḥ kṛpaprabhṛtibhī rathaiḥ //
MBh, 7, 71, 11.1 śaibyo govāsano yuddhe kāśyaputraṃ mahāratham /
MBh, 7, 71, 12.1 bāhlīkarājaḥ saṃrabdho draupadeyānmahārathān /
MBh, 7, 71, 16.1 samāśvastastu vārṣṇeyastava putraṃ mahāratham /
MBh, 7, 71, 25.1 vimukhaṃ cainam ālokya mādrīputrau mahārathau /
MBh, 7, 72, 10.2 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ //
MBh, 7, 72, 24.2 īṣayā samatikramya droṇasya ratham āviśat //
MBh, 7, 72, 35.1 tataḥ sarve rathāstūrṇaṃ pāñcālā jayagṛddhinaḥ /
MBh, 7, 73, 6.1 śarapātamahāvarṣaṃ rathaghoṣabalāhakam /
MBh, 7, 73, 17.1 ubhayostau rathau rājaṃste cāśvāstau ca sārathī /
MBh, 7, 73, 23.2 avaikṣantācalair netraiḥ parivārya ratharṣabhau //
MBh, 7, 73, 24.2 tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ //
MBh, 7, 74, 4.1 rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ /
MBh, 7, 74, 5.1 yatra yatra ratho yāti pāṇḍavasya mahātmanaḥ /
MBh, 7, 74, 6.1 rathaśikṣāṃ tu dāśārho darśayāmāsa vīryavān /
MBh, 7, 74, 9.1 rathasthitaḥ krośamātre yān asyatyarjunaḥ śarān /
MBh, 7, 74, 9.2 rathe krośam atikrānte tasya te ghnanti śātravān //
MBh, 7, 74, 11.1 na tathā gacchati rathastapanasya viśāṃ pate /
MBh, 7, 74, 12.1 nānyasya samare rājan gatapūrvastathā rathaḥ /
MBh, 7, 74, 14.1 tatastasya rathaughasya madhyaṃ prāpya hayottamāḥ /
MBh, 7, 74, 14.2 kṛcchreṇa ratham ūhustaṃ kṣutpipāsāśramānvitāḥ //
MBh, 7, 74, 16.1 hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha /
MBh, 7, 74, 26.2 hatāśvaṃ ratham utsṛjya gadāṃ gṛhya mahābalaḥ //
MBh, 7, 74, 27.2 gadayā gadināṃ śreṣṭho nṛtyann iva mahārathaḥ //
MBh, 7, 74, 43.1 tam ekaṃ rathavaṃśena mahatā paryavārayan /
MBh, 7, 74, 45.2 rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ //
MBh, 7, 74, 45.2 rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ //
MBh, 7, 74, 53.1 rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilācitam /
MBh, 7, 75, 2.1 vāsudevo rathāt tūrṇam avatīrya mahādyutiḥ /
MBh, 7, 75, 5.1 āpatatsu rathaugheṣu prabhūtagajavājiṣu /
MBh, 7, 75, 16.2 yojayāmāsa saṃhṛṣṭaḥ punar eva rathottame //
MBh, 7, 75, 17.1 sa taṃ rathavaraṃ śauriḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 75, 18.1 rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ /
MBh, 7, 75, 18.1 rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ /
MBh, 7, 75, 20.1 sarvakṣatrasya miṣato rathenaikena daṃśitau /
MBh, 7, 75, 23.1 rathaṃ yuktvā hi dāśārho miṣatāṃ sarvadhanvinām /
MBh, 7, 75, 33.1 vātoddhūtapatākāntaṃ rathaṃ jaladanisvanam /
MBh, 7, 76, 5.1 tāvatītya rathānīkaṃ vimuktau puruṣarṣabhau /
MBh, 7, 76, 16.1 asau madhye kṛtaḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ /
MBh, 7, 76, 37.2 yayāvekarathenājau hayasaṃskāravit prabho //
MBh, 7, 77, 1.3 āpadgatam imaṃ manye nāstyasya sadṛśo rathaḥ //
MBh, 7, 77, 3.1 atyantasukhasaṃvṛddho mānitaśca mahārathaiḥ /
MBh, 7, 77, 5.2 eṣa mūlam anarthānāṃ pāṇḍavānāṃ mahārathaḥ //
MBh, 7, 77, 10.1 sa diṣṭyā samanuprāptastava pārtha rathāntikam /
MBh, 7, 78, 9.2 vyarthānnipatataḥ saṃkhye duryodhanarathaṃ prati //
MBh, 7, 78, 28.2 rathaṃ ca śakalīkartuṃ savyasācī pracakrame //
MBh, 7, 78, 31.1 te rathair bahusāhasraiḥ kalpitaiḥ kuñjarair hayaiḥ /
MBh, 7, 78, 32.1 atha nārjunagovindau ratho vāpi vyadṛśyata /
MBh, 7, 78, 33.2 tatra vyaṅgīkṛtāḥ petuḥ śataśo 'tha rathadvipāḥ //
MBh, 7, 78, 34.1 te hatā hanyamānāśca nyagṛhṇaṃstaṃ rathottamam /
MBh, 7, 78, 34.2 sa rathastambhitastasthau krośamātraṃ samantataḥ //
MBh, 7, 78, 39.1 tair vimukto ratho reje vāyvīrita ivāmbudaḥ /
MBh, 7, 78, 45.2 saṃrambhaṃ paramaṃ prāptāstvaramāṇā mahārathāḥ //
MBh, 7, 79, 2.1 suvarṇacitrair vaiyāghraiḥ svanavadbhir mahārathaiḥ /
MBh, 7, 79, 5.1 te pibanta ivākāśam aśvair aṣṭau mahārathāḥ /
MBh, 7, 79, 6.1 te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ /
MBh, 7, 79, 7.1 kaulūtakā hayāścitrā vahantastānmahārathān /
MBh, 7, 79, 9.2 dhanaṃjayarathaṃ śīghraṃ sarvataḥ samupādravan //
MBh, 7, 79, 16.1 mahārathasamākhyātā duryodhanahitaiṣiṇaḥ /
MBh, 7, 79, 17.1 amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ /
MBh, 7, 79, 18.2 udvignarathanāgāśvam asvastham iva cābhibho //
MBh, 7, 79, 21.1 tato duryodhano 'ṣṭau ca rājānaste mahārathāḥ /
MBh, 7, 80, 3.1 teṣāṃ tu rathamukhyānāṃ ratheṣu vividhā dhvajāḥ /
MBh, 7, 80, 3.1 teṣāṃ tu rathamukhyānāṃ ratheṣu vividhā dhvajāḥ /
MBh, 7, 80, 7.2 dodhūyamānā rathināṃ śobhayanti mahārathān //
MBh, 7, 80, 15.1 sa tena bhrājate rājan govṛṣeṇa mahārathaḥ /
MBh, 7, 80, 15.2 tripuraghnaratho yadvad govṛṣeṇa virājate //
MBh, 7, 80, 17.1 tena tasya ratho bhāti mayūreṇa mahātmanaḥ /
MBh, 7, 80, 19.1 sā sītā bhrājate tasya ratham āsthāya māriṣa /
MBh, 7, 80, 26.2 kiṅkiṇīśatasaṃhrādo bhrājaṃścitre rathottame //
MBh, 7, 80, 30.1 tataścitrāṇi śubhrāṇi sumahānti mahārathāḥ /
MBh, 7, 80, 32.2 nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ //
MBh, 7, 80, 37.1 tataste 'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ /
MBh, 7, 81, 5.1 sarve droṇarathaṃ prāpya pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 7, 81, 6.1 droṇasya rathaparyantaṃ rathino ratham āsthitāḥ /
MBh, 7, 81, 6.1 droṇasya rathaparyantaṃ rathino ratham āsthitāḥ /
MBh, 7, 81, 7.1 tam abhyagād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ /
MBh, 7, 81, 16.2 pratyavārayad āyāntam ārśyaśṛṅgir mahārathaḥ //
MBh, 7, 81, 23.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 81, 41.1 hatāśvāt tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ /
MBh, 7, 81, 46.1 tatastvaritam āruhya sahadevarathaṃ nṛpaḥ /
MBh, 7, 82, 5.2 vyaśvasūtadhvajaṃ cakre kṣemadhūrtiṃ mahāratham //
MBh, 7, 82, 8.1 taṃ nihatya raṇe hṛṣṭo bṛhatkṣatro mahārathaḥ /
MBh, 7, 82, 15.1 tad utsṛjya dhanuśchinnaṃ cedirājo mahārathaḥ /
MBh, 7, 82, 16.2 cikṣepa sahasā yatto vīradhanvarathaṃ prati //
MBh, 7, 82, 17.2 nirbhinnahṛdayastūrṇaṃ nipapāta rathānmahīm //
MBh, 7, 82, 18.1 tasmin vinihate śūre trigartānāṃ mahārathe /
MBh, 7, 82, 25.1 hatāśvaṃ tu rathaṃ tyaktvā durmukho vimanāstadā /
MBh, 7, 82, 25.2 āruroha rathaṃ rājanniramitrasya bhārata //
MBh, 7, 83, 6.2 parivārya rathair vīraṃ vivyadhuḥ sāyakair bhṛśam //
MBh, 7, 83, 17.2 bhīmānugāñ jaghānāśu rathāṃstriṃśad ariṃdamaḥ /
MBh, 7, 83, 26.1 sa vadhyamāno bhīmena nimeṣād ratham āsthitaḥ /
MBh, 7, 83, 28.3 rathebhyo rathinaḥ petustasya nunnāḥ sma sāyakaiḥ //
MBh, 7, 83, 29.1 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām /
MBh, 7, 84, 9.1 ta enaṃ bhṛśasaṃkruddhāḥ sarvataḥ pravarā rathaiḥ /
MBh, 7, 84, 10.1 ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa /
MBh, 7, 84, 11.2 tasmād rathavrajānmukto vanadāhād iva dvipaḥ //
MBh, 7, 84, 16.1 so 'tividdho maheṣvāsaḥ sarvatastair mahārathaiḥ /
MBh, 7, 85, 4.1 tam āpatantaṃ sahasā bhāradvājaṃ mahāratham /
MBh, 7, 85, 17.1 tatraiva sarve gacchantu bhīmasenamukhā rathāḥ /
MBh, 7, 85, 17.2 tvayaiva sahitā yattā yuyudhānarathaṃ prati //
MBh, 7, 85, 21.1 te sametya naravyāghrā bhāradvājaṃ mahāratham /
MBh, 7, 85, 28.2 mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ //
MBh, 7, 85, 36.3 nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati //
MBh, 7, 85, 56.2 mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ //
MBh, 7, 85, 58.2 rāmo vāpyaniruddho vā pradyumno vā mahārathaḥ //
MBh, 7, 85, 67.2 pūrvam eva tu yātāste kauravāṇāṃ mahārathāḥ //
MBh, 7, 85, 72.1 rathair viparidhāvadbhir manuṣyaiśca hayaiśca ha /
MBh, 7, 85, 76.2 siṃhanādaravāṃścaiva rathanemisvanāṃstathā //
MBh, 7, 85, 101.1 praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ /
MBh, 7, 86, 12.1 tvayi vāhaṃ mahābāho pradyumne vā mahārathe /
MBh, 7, 86, 28.2 udīcyā dākṣiṇātyāśca ye cānye 'pi mahārathāḥ //
MBh, 7, 86, 29.1 ye ca karṇamukhā rājan rathodārāḥ prakīrtitāḥ /
MBh, 7, 86, 44.2 virāṭo drupadaścaiva śikhaṇḍī ca mahārathaḥ //
MBh, 7, 87, 11.2 gupto rathavaraśreṣṭhair drauṇikarṇakṛpādibhiḥ //
MBh, 7, 87, 19.2 ete rukmarathā nāma rājaputrā mahārathāḥ //
MBh, 7, 87, 20.1 ratheṣvastreṣu nipuṇā nāgeṣu ca viśāṃ pate /
MBh, 7, 87, 23.2 etāṃstu vāsudevo 'pi rathodārān praśaṃsati //
MBh, 7, 87, 46.2 rathe kurvantu me rājan yathāvad rathakalpakāḥ //
MBh, 7, 87, 47.2 yathopadiṣṭam ācāryaiḥ kāryaḥ pañcaguṇo rathaḥ //
MBh, 7, 87, 52.2 upāvṛttāśca pītāśca punar yujyantu me rathe //
MBh, 7, 87, 53.2 rathe prāsthāpayad rājā śastrāṇi vividhāni ca //
MBh, 7, 87, 56.2 saṃhṛṣṭamanaso 'vyagrān vidhivat kalpite rathe //
MBh, 7, 87, 59.2 nyavedayad rathaṃ yuktaṃ vāsavasyeva mātaliḥ //
MBh, 7, 87, 64.2 tena mūrdhanyupāghrāta āruroha mahāratham //
MBh, 7, 88, 1.4 prāyād droṇarathaprepsur yuyudhānasya pṛṣṭhataḥ //
MBh, 7, 88, 4.1 mahārathā hi bahavo yatiṣyantyasya nirjaye /
MBh, 7, 88, 5.2 tataḥ śabdo mahān āsīd yuyudhānarathaṃ prati //
MBh, 7, 88, 7.1 tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ /
MBh, 7, 88, 9.1 rathair vimathitākṣaiśca bhagnanīḍaiśca māriṣa /
MBh, 7, 88, 18.1 nivārya tu raṇe droṇo yuyudhānaṃ mahāratham /
MBh, 7, 88, 20.2 sa taṃ na mamṛṣe droṇaṃ yuyudhāno mahārathaḥ //
MBh, 7, 88, 23.1 taṃ droṇaḥ sāśvayantāraṃ sarathadhvajam āśugaiḥ /
MBh, 7, 88, 35.1 hastyaśvarathasaṃbādhaṃ yaccānīkaṃ vilokyate /
MBh, 7, 88, 49.1 sarathaṃ kṛtavarmāṇaṃ samantāt paryavākirat /
MBh, 7, 88, 50.2 sa papāta hataḥ sūto hārdikyasya mahārathāt /
MBh, 7, 88, 54.1 sa tatra bahubhiḥ śūraiḥ saṃniruddho mahārathaiḥ /
MBh, 7, 88, 57.1 samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham /
MBh, 7, 88, 57.1 samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham /
MBh, 7, 89, 6.1 nāgeṣvaśveṣu bahuśo ratheṣu ca parīkṣitam /
MBh, 7, 89, 11.2 apakṣaiḥ pakṣisaṃkāśai rathair aśvaiśca saṃvṛtam //
MBh, 7, 89, 15.2 saṃjayaikarathenaiva yuyudhāne ca māmakam //
MBh, 7, 89, 16.2 sātvate ca rathodāre mama sainyasya saṃjaya //
MBh, 7, 89, 21.1 bhṛtāśca bahavo yodhāḥ parīkṣyaiva mahārathāḥ /
MBh, 7, 89, 29.1 sarvaśastrātigau senāṃ praviṣṭau rathasattamau /
MBh, 7, 89, 34.1 vyaśvanāgarathān dṛṣṭvā tatra vīrān sahasraśaḥ /
MBh, 7, 89, 39.1 tasmin praviṣṭe pṛtanāṃ śinīnāṃ pravare rathe /
MBh, 7, 89, 42.2 bhāradvājastathā teṣu kṛtavairo mahārathaḥ //
MBh, 7, 90, 7.2 dadhāraiko raṇe pāṇḍūn kṛtavarmā mahārathaḥ //
MBh, 7, 90, 14.1 kṛtavarmā tato rājan sarvatastānmahārathān /
MBh, 7, 90, 14.3 dhanur dhvajaṃ ca saṃyatto rathād bhūmāvapātayat //
MBh, 7, 90, 15.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 90, 16.2 cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ //
MBh, 7, 90, 18.1 taṃ tathā koṣṭhakīkṛtya rathavaṃśena māriṣa /
MBh, 7, 90, 19.3 cikṣepa ca rathāt tūrṇaṃ kṛtavarmarathaṃ prati //
MBh, 7, 90, 19.3 cikṣepa ca rathāt tūrṇaṃ kṛtavarmarathaṃ prati //
MBh, 7, 90, 27.1 tribhistribhir maheṣvāso yatamānānmahārathān /
MBh, 7, 90, 28.1 śikhaṇḍinastataḥ kruddhaḥ kṣurapreṇa mahārathaḥ /
MBh, 7, 90, 30.2 tam asiṃ preṣayāmāsa kṛtavarmarathaṃ prati //
MBh, 7, 90, 32.1 etasminn eva kāle tu tvaramāṇā mahārathāḥ /
MBh, 7, 90, 36.2 abhidudrāva vegena yājñaseniṃ mahāratham //
MBh, 7, 90, 40.1 tāpayantau śaraistīkṣṇair anyonyaṃ tau mahārathau /
MBh, 7, 90, 41.1 kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham /
MBh, 7, 90, 43.1 taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakā bharatarṣabha /
MBh, 7, 90, 44.2 apovāha raṇād yantā tvaramāṇo mahāratham //
MBh, 7, 90, 45.2 parivavrū rathaistūrṇaṃ kṛtavarmāṇam āhave //
MBh, 7, 90, 46.1 tatrādbhutaṃ paraṃ cakre kṛtavarmā mahārathaḥ /
MBh, 7, 90, 47.2 kekayāṃśca mahāvīryān kṛtavarmā mahārathaḥ //
MBh, 7, 90, 50.1 te drāvyamāṇāḥ samare hārdikyena mahārathāḥ /
MBh, 7, 91, 11.1 dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam /
MBh, 7, 91, 14.1 trigartānāṃ rathodārāḥ suvarṇavikṛtadhvajāḥ /
MBh, 7, 91, 16.2 rathenādityavarṇena bhāsvareṇa patākinā //
MBh, 7, 91, 18.1 āpatantaṃ rathaṃ taṃ tu śaṅkhavarṇair hayottamaiḥ /
MBh, 7, 91, 24.1 tasmin drute gajānīke jalasaṃdho mahārathaḥ /
MBh, 7, 91, 24.2 yattaḥ saṃprāpayannāgaṃ rajatāśvarathaṃ prati //
MBh, 7, 91, 52.2 abhyayājjavanair aśvair yuyudhānaṃ mahāratham //
MBh, 7, 92, 5.2 apīḍayad raṇe rājañ śūrāścānye mahārathāḥ //
MBh, 7, 92, 6.1 sarvataḥ pratividdhastu tava putrair mahārathaiḥ /
MBh, 7, 92, 9.1 tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ /
MBh, 7, 92, 9.2 abhyayāt sātyakistūrṇaṃ putraṃ tava mahāratham //
MBh, 7, 92, 11.2 adṛśyaṃ samare 'nyonyaṃ cakratustau mahārathau //
MBh, 7, 92, 18.1 pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ /
MBh, 7, 92, 19.1 sa chādyamāno bahubhistava putrair mahārathaiḥ /
MBh, 7, 92, 22.1 etasminn antare caiva kururājaṃ mahāratham /
MBh, 7, 92, 25.1 taṃ tu śabdaṃ mahacchrutvā kṛtavarmā mahārathaḥ /
MBh, 7, 92, 28.1 kṛtavarmā rathenaiṣa drutam āpatate śarī /
MBh, 7, 92, 28.2 pratyudyāhi rathenainaṃ pravaraṃ sarvadhanvinām //
MBh, 7, 92, 42.1 khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām /
MBh, 7, 93, 9.2 tathā droṇarathād rājann utpatanti tanucchidaḥ //
MBh, 7, 93, 10.2 avākiran droṇarathaṃ śarā rudhirabhojanāḥ //
MBh, 7, 93, 13.1 lāghavaṃ yuyudhānasya dṛṣṭvā droṇo mahārathaḥ /
MBh, 7, 93, 13.3 dhvajam ekena vivyādha mādhavasya rathe sthitam //
MBh, 7, 93, 15.1 sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ /
MBh, 7, 93, 19.2 tarasā preṣayāmāsa mādhavasya rathaṃ prati //
MBh, 7, 93, 20.2 bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā //
MBh, 7, 93, 22.2 ardhacandreṇa cicheda rathaśaktyā ca sārathim //
MBh, 7, 93, 23.1 mumoha sārathistasya rathaśaktyā samāhataḥ /
MBh, 7, 93, 25.1 tataḥ śaraśatenaiva yuyudhāno mahārathaḥ /
MBh, 7, 93, 29.1 sa rathaḥ pradrutaḥ saṃkhye maṇḍalāni sahasraśaḥ /
MBh, 7, 93, 31.1 te sātyakim apāsyāśu rājan yudhi mahārathāḥ /
MBh, 7, 94, 17.2 sadaśvayuktena rathena niryāl lokān visismāpayiṣur nṛvīraḥ //
MBh, 7, 95, 2.1 rathāśvanāgakalilaṃ śaraśaktyūrmimālinam /
MBh, 7, 95, 8.2 pattyaśvarathanāgaughaiḥ patitair viṣamīkṛtām //
MBh, 7, 95, 14.1 etān sarathanāgāśvānnihatyājau sapattinaḥ /
MBh, 7, 96, 3.1 sa rathena caranmārgān dhanur abhrāmayad bhṛśam /
MBh, 7, 96, 9.2 parivavruḥ susaṃkruddhāstvadīyāḥ sātyakiṃ rathāḥ //
MBh, 7, 96, 14.2 mām evābhimukhaṃ tūrṇaṃ gajāśvarathapattimat //
MBh, 7, 96, 15.1 nādayan vai diśaḥ sarvā rathaghoṣeṇa sārathe /
MBh, 7, 96, 18.1 nihatān āhave paśya padātyaśvarathadvipān /
MBh, 7, 96, 25.1 rathanāgāśvakalilaḥ padātyūrmisamākulaḥ /
MBh, 7, 96, 27.1 padātinaṃ rathaṃ nāgaṃ sādinaṃ turagaṃ tathā /
MBh, 7, 96, 39.1 tān sarvān sahitāñ śūrān yatamānānmahārathān /
MBh, 7, 96, 41.1 pātite sārathau tasmiṃstava putrarathaḥ prabho /
MBh, 7, 96, 42.2 rājño ratham abhiprekṣya vidrutāḥ śataśo 'bhavan //
MBh, 7, 96, 44.2 prayayau sātyakī rājañ śvetāśvasya rathaṃ prati //
MBh, 7, 97, 5.2 ekasya bahubhir yuddhaṃ śatrubhir vai mahārathaiḥ //
MBh, 7, 97, 15.1 yuktāśca pārvatīyānāṃ rathāḥ pāṣāṇayodhinām /
MBh, 7, 97, 16.1 tato rathasahasreṇa mahārathaśatena ca /
MBh, 7, 97, 16.1 tato rathasahasreṇa mahārathaśatena ca /
MBh, 7, 97, 17.1 śaravarṣāṇi muñcanto vividhāni mahārathāḥ /
MBh, 7, 97, 20.1 avadhīcca rathānīkaṃ dviradānāṃ ca tad balam /
MBh, 7, 97, 41.2 śabdena prādravan rājan gajāśvarathapattayaḥ //
MBh, 7, 97, 43.2 kuñjarāḥ saṃnyavartanta yuyudhānarathaṃ prati //
MBh, 7, 97, 45.2 eṣa sūta raṇe kruddhaḥ sātvatānāṃ mahārathaḥ //
MBh, 7, 97, 46.2 yatraiṣa śabdastumulastatra sūta rathaṃ naya //
MBh, 7, 97, 53.2 pratyadṛśyata śaineyo nighnan bahuvidhān rathān //
MBh, 7, 97, 54.2 yuyudhānarathaṃ tyaktvā droṇānīkāya dudruvuḥ //
MBh, 7, 97, 55.1 yaistu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata /
MBh, 7, 97, 55.2 te bhītāstvabhyadhāvanta sarve droṇarathaṃ prati //
MBh, 7, 98, 1.2 duḥśāsanarathaṃ dṛṣṭvā samīpe paryavasthitam /
MBh, 7, 98, 2.1 duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ /
MBh, 7, 98, 3.1 rājaputro bhavān atra rājabhrātā mahārathaḥ /
MBh, 7, 98, 20.2 gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ //
MBh, 7, 98, 33.2 saṃdadhe paravīraghno vīraketurathaṃ prati //
MBh, 7, 98, 35.1 tato 'patad rathāt tūrṇaṃ pāñcālyaḥ kulanandanaḥ /
MBh, 7, 98, 39.1 sa vadhyamāno bahudhā rājaputrair mahārathaiḥ /
MBh, 7, 98, 39.2 vyaśvasūtarathāṃścakre kumārān kupito raṇe //
MBh, 7, 98, 41.1 te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ /
MBh, 7, 98, 43.1 pāñcālānnihatān dṛṣṭvā devakalpānmahārathān /
MBh, 7, 98, 43.3 abhyavartata saṃgrāme kruddho droṇarathaṃ prati //
MBh, 7, 98, 49.1 avaplutya rathāccāpi tvaritaḥ sa mahārathaḥ /
MBh, 7, 98, 49.1 avaplutya rathāccāpi tvaritaḥ sa mahārathaḥ /
MBh, 7, 98, 49.2 āruroha rathaṃ tūrṇaṃ bhāradvājasya māriṣa /
MBh, 7, 98, 50.3 yodhayāmāsa samare dhṛṣṭadyumnaṃ mahāratham //
MBh, 7, 98, 52.2 avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī //
MBh, 7, 98, 53.1 āruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ /
MBh, 7, 98, 53.2 vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 7, 99, 4.2 trigartāṃścodayāmāsa yuyudhānarathaṃ prati //
MBh, 7, 99, 5.2 trigartānāṃ trisāhasrā rathā yuddhaviśāradāḥ //
MBh, 7, 99, 6.1 te tu taṃ rathavaṃśena mahatā paryavārayan /
MBh, 7, 99, 9.1 rathaiśca bahudhā chinnair dhvajaiścaiva viśāṃ pate /
MBh, 7, 99, 12.1 tataste paryavartanta sarve droṇarathaṃ prati /
MBh, 7, 99, 13.2 prāyāt sa śanakair vīro dhanaṃjayarathaṃ prati //
MBh, 7, 99, 23.1 tato 'sya vāhānniśitaiḥ śarair jaghne mahārathaḥ /
MBh, 7, 99, 24.2 dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit /
MBh, 7, 99, 25.2 trigartasenāpatinā svarathenāpavāhitaḥ //
MBh, 7, 100, 1.2 kiṃ tasyāṃ mama senāyāṃ nāsan kecinmahārathāḥ /
MBh, 7, 100, 5.2 rājan senāsamudyogo rathanāgāśvapattimān /
MBh, 7, 100, 31.1 śataśaścāparān yodhān sadvipāṃśca rathān raṇe /
MBh, 7, 100, 37.1 taṃ tathā vādinaṃ rājaṃstava putraṃ mahāratham /
MBh, 7, 101, 2.1 śoṇāśvaṃ ratham āsthāya naravīraḥ samāhitaḥ /
MBh, 7, 101, 5.1 tam abhyayād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ /
MBh, 7, 101, 19.2 asṛjad viśikhāṃstīkṣṇān kekayasya rathaṃ prati //
MBh, 7, 101, 20.1 vyākulīkṛtya taṃ droṇo bṛhatkṣatraṃ mahāratham /
MBh, 7, 101, 21.2 rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayo 'patat //
MBh, 7, 101, 22.1 bṛhatkṣatre hate rājan kekayānāṃ mahārathe /
MBh, 7, 101, 26.1 so 'bhyavidhyat tato droṇaṃ ṣaṣṭyā sāśvarathadhvajam /
MBh, 7, 101, 28.1 athānyad dhanur ādāya śaiśupālir mahārathaḥ /
MBh, 7, 101, 30.2 gadāṃ cikṣepa saṃkruddho bhāradvājarathaṃ prati //
MBh, 7, 101, 43.1 chādayitvā raṇe droṇo rathasthaṃ rathināṃ varam /
MBh, 7, 101, 49.2 ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ //
MBh, 7, 101, 54.1 prākrośan bhīmasenaṃ te dhṛṣṭadyumnarathaṃ prati /
MBh, 7, 101, 63.2 atha droṇaṃ samārohaccekitāno mahārathaḥ //
MBh, 7, 101, 66.1 tasya sūte hate te 'śvā ratham ādāya vidrutāḥ /
MBh, 7, 101, 67.1 cekitānarathaṃ dṛṣṭvā vidrutaṃ hatasārathim /
MBh, 7, 102, 7.1 apaśyan sātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham /
MBh, 7, 102, 8.2 acintayanmahābāhuḥ śaineyasya rathaṃ prati //
MBh, 7, 102, 18.3 gamanaṃ rocate mahyaṃ yatra yātau mahārathau //
MBh, 7, 102, 25.2 rathaṃ hemapariṣkāraṃ bhīmāntikam upānayat //
MBh, 7, 102, 27.1 yaḥ sadevān sagandharvān daityāṃścaikaratho 'jayat /
MBh, 7, 102, 39.1 taṃ viddhi puruṣavyāghraṃ sātvataṃ ca mahāratham /
MBh, 7, 102, 39.2 sa taṃ mahārathaṃ paścād anuyātastavānujam /
MBh, 7, 102, 43.2 brahmeśānendravaruṇān avahad yaḥ purā rathaḥ /
MBh, 7, 102, 46.1 viditaṃ te mahābāho yathā droṇo mahārathaḥ /
MBh, 7, 102, 87.2 droṇāyāvasṛjad rājan sa rathād avapupluve //
MBh, 7, 102, 89.1 taṃ punaḥ parivavruste tava putrā rathottamam /
MBh, 7, 102, 89.2 anyaṃ ca ratham āsthāya droṇaḥ praharatāṃ varaḥ //
MBh, 7, 102, 91.1 te vadhyamānāḥ samare tava putrā mahārathāḥ /
MBh, 7, 102, 92.1 tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipat /
MBh, 7, 102, 100.1 so 'cireṇaiva kālena tad rathānīkam āśugaiḥ /
MBh, 7, 102, 101.1 tato vai rathaghoṣeṇa garjitena mṛgā iva /
MBh, 7, 102, 101.3 prādravan sarathāḥ sarve bhīmasenabhayārditāḥ //
MBh, 7, 103, 1.2 tam uttīrṇaṃ rathānīkāt tamaso bhāskaraṃ yathā /
MBh, 7, 103, 7.2 prāpatanmanujāstatra rathebhyo rathinastadā //
MBh, 7, 103, 9.1 tathā taṃ viprakurvāṇaṃ rathayūthapayūthapam /
MBh, 7, 103, 13.1 tato rathād avaplutya vegam āsthāya pāṇḍavaḥ /
MBh, 7, 103, 15.1 sa vadhyamānaḥ samare rathaṃ droṇasya māriṣa /
MBh, 7, 103, 16.2 ratham anyaṃ samāsthāya vyūhadvāram upāyayau //
MBh, 7, 103, 18.1 tataḥ svaratham āsthāya bhīmaseno mahābalaḥ /
MBh, 7, 103, 23.2 rathena yattaḥ kaunteyo vegena prayayau tadā //
MBh, 7, 104, 4.1 rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca /
MBh, 7, 104, 4.1 rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca /
MBh, 7, 104, 9.2 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham /
MBh, 7, 104, 20.1 cicheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ /
MBh, 7, 104, 21.2 vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ //
MBh, 7, 104, 27.2 vāhāṃśca caturaḥ saṃkhye vyasūṃścakre mahārathaḥ //
MBh, 7, 104, 28.1 hatāśvāt tu rathāt karṇaḥ samāplutya viśāṃ pate /
MBh, 7, 104, 28.2 syandanaṃ vṛṣasenasya samārohanmahārathaḥ //
MBh, 7, 105, 1.4 tvarann ekarathenaiva bahukṛtyaṃ vicintayan //
MBh, 7, 105, 2.1 sa rathastava putrasya tvarayā parayā yutaḥ /
MBh, 7, 105, 4.1 vijitya sarvasainyāni sumahānti mahārathāḥ /
MBh, 7, 105, 5.1 yadi tāvad raṇe pārtho vyatikrānto mahārathaḥ /
MBh, 7, 105, 8.2 yatra tvāṃ puruṣavyāghram atikrāntāstrayo rathāḥ //
MBh, 7, 105, 11.3 trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 105, 26.2 mahārathasamākhyātau kṣatriyapravarau yudhi //
MBh, 7, 105, 29.2 āruroha rathaṃ bhrātur yudhāmanyor abhitvaran //
MBh, 7, 105, 30.1 sa rathaṃ prāpya taṃ bhrātur duryodhanahayāñ śaraiḥ /
MBh, 7, 105, 32.1 hatāśvasūtāt sa rathād avaplutya mahārathaḥ /
MBh, 7, 105, 32.1 hatāśvasūtāt sa rathād avaplutya mahārathaḥ /
MBh, 7, 105, 35.2 madrarājarathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 7, 105, 36.2 ratham anyaṃ samāruhya dhanaṃjayam abhīyatuḥ //
MBh, 7, 106, 1.3 arjunasya rathopānte kīdṛśaḥ so 'bhavad raṇaḥ //
MBh, 7, 106, 2.2 kathaṃ bhūyastu rādheyo bhīmam āgānmahārathaḥ //
MBh, 7, 106, 3.2 mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham //
MBh, 7, 106, 3.2 mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham //
MBh, 7, 106, 5.1 bhayānna śete satataṃ cintayan vai mahāratham /
MBh, 7, 106, 7.1 yau tau samīyatur vīrāvarjunasya rathaṃ prati /
MBh, 7, 106, 12.1 yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ /
MBh, 7, 106, 14.1 yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān /
MBh, 7, 106, 31.1 tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati /
MBh, 7, 106, 32.1 sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā /
MBh, 7, 106, 44.2 karṇo vaikartano yuddhe bhīmasenaṃ mahāratham //
MBh, 7, 106, 54.2 tathā puruṣamānī sa pratyapāyād rathāntaram //
MBh, 7, 107, 2.3 ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ /
MBh, 7, 107, 4.2 abhyavartata rādheyo bhīmasenarathaṃ prati //
MBh, 7, 107, 7.1 krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau /
MBh, 7, 107, 18.1 sa sāyakamayair jālair bhīmaḥ karṇarathaṃ prati /
MBh, 7, 107, 20.1 mahāratho mahābāhur mahāvegair mahābalaḥ /
MBh, 7, 107, 24.1 tad uddhūtaṃ balaṃ dṛṣṭvā rathanāgāśvapattimat /
MBh, 7, 107, 28.2 saṃtrastāḥ samakampanta tvadīyānāṃ mahārathāḥ //
MBh, 7, 107, 30.1 samājam iva taccitraṃ prekṣamāṇā mahārathāḥ /
MBh, 7, 107, 33.1 tāvanyonyaṃ jighāṃsantau śaraistīkṣṇair mahārathau /
MBh, 7, 109, 1.3 ratham anyaṃ samāsthāya sadyo vivyādha pāṇḍavam //
MBh, 7, 109, 13.1 hatāśvasūtam utsṛjya rathaṃ sa patitadhvajam /
MBh, 7, 109, 15.1 virathaṃ taṃ rathaśreṣṭhaṃ dṛṣṭvādhirathim āhave /
MBh, 7, 109, 16.2 taṃ rathena naraśreṣṭhaṃ saṃpādaya mahāratham //
MBh, 7, 109, 16.2 taṃ rathena naraśreṣṭhaṃ saṃpādaya mahāratham //
MBh, 7, 109, 19.2 durmukhāya rathaṃ śīghraṃ preṣayāmāsa pāṇḍavaḥ //
MBh, 7, 111, 9.1 avārohad rathāt tasmād atha karṇo mahārathaḥ /
MBh, 7, 111, 9.1 avārohad rathāt tasmād atha karṇo mahārathaḥ /
MBh, 7, 111, 16.3 tvaradhvaṃ sarvato yattā rādheyasya rathaṃ prati //
MBh, 7, 111, 19.1 āgacchatastān sahasā bhīmo rājanmahārathaḥ /
MBh, 7, 111, 20.1 dṛṣṭvā vinihatān putrāṃstava rājanmahārathān /
MBh, 7, 111, 21.1 ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ /
MBh, 7, 111, 28.2 rathābhyāṃ nādayantau ca diśaḥ sarvā viceratuḥ //
MBh, 7, 111, 29.1 tau rathābhyāṃ mahārāja maṇḍalāvartanādiṣu /
MBh, 7, 112, 16.1 kurupāṇḍavānāṃ pravarā daśa rājanmahārathāḥ /
MBh, 7, 112, 22.1 te 'pīḍayan bhīmasenaṃ kruddhāḥ sapta mahārathāḥ /
MBh, 7, 112, 29.1 te śarair bhinnamarmāṇo rathebhyaḥ prāpatan kṣitau /
MBh, 7, 112, 36.1 ekatriṃśanmahārāja putrāṃstava mahārathān /
MBh, 7, 112, 44.1 pravarān ātmajānāṃ te sutāṃścānyānmahārathān /
MBh, 7, 113, 17.1 sānukarṣapatākaiśca dvipāśvarathabhūṣaṇaiḥ /
MBh, 7, 113, 25.3 nipātitadhvajarathaṃ hatavājinaradvipam //
MBh, 7, 114, 28.2 ajasram anvakīryanta śarāḥ pārtharathaṃ prati //
MBh, 7, 114, 45.2 so 'vaplutya drutaṃ sūto yuyudhānarathaṃ yayau //
MBh, 7, 114, 47.1 sa vidhanvā mahārāja rathaśaktiṃ parāmṛśat /
MBh, 7, 114, 47.2 tām avāsṛjad āvidhya kruddhaḥ karṇarathaṃ prati //
MBh, 7, 114, 51.2 asiṃ prāsṛjad āvidhya tvaran karṇarathaṃ prati //
MBh, 7, 114, 57.2 yad iyeṣa rathāt karṇaṃ hantuṃ tārkṣya ivoragam //
MBh, 7, 114, 58.2 svarathaṃ pṛṣṭhataḥ kṛtvā yuddhāyaiva vyavasthitaḥ //
MBh, 7, 114, 62.3 rathamārgavighātārthaṃ vyāyudhaḥ praviveśa ha //
MBh, 7, 114, 63.1 hastināṃ vrajam āsādya rathadurgaṃ praviśya ca /
MBh, 7, 114, 84.2 karṇo bhīmād apāyāsīd rathena mahatā drutam //
MBh, 7, 114, 88.2 dhanaṃjayabhayāt karṇam ujjihīrṣur mahārathaḥ //
MBh, 7, 114, 90.1 sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam /
MBh, 7, 115, 9.3 samīkṣya rājannaravīramadhye śinipravīro 'nuyayau rathena //
MBh, 7, 115, 11.2 nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam //
MBh, 7, 116, 1.2 tam udyataṃ mahābāhuṃ duḥśāsanarathaṃ prati /
MBh, 7, 116, 3.1 athainaṃ rathavaṃśena sarvataḥ saṃnivārya te /
MBh, 7, 116, 7.2 nṛtyann ivācaracchūro yathā rathaśataṃ tathā //
MBh, 7, 116, 19.1 bahūn ekarathenājau yodhayitvā mahārathān /
MBh, 7, 116, 19.1 bahūn ekarathenājau yodhayitvā mahārathān /
MBh, 7, 117, 26.2 rathaśaktibhir anyonyaṃ viśikhaiścāpyakṛntatām //
MBh, 7, 117, 46.1 rathasthayor dvayor yuddhe kruddhayor yodhamukhyayoḥ /
MBh, 7, 119, 10.2 nirjitya pārthivān sarvān ratham āropayacchiniḥ //
MBh, 7, 119, 11.1 tāṃ dṛṣṭvā devakīṃ śaure rathasthāṃ puruṣarṣabhaḥ /
MBh, 7, 120, 4.2 kāryaṃ saṃrakṣyate caiṣa kurusenāmahārathaiḥ //
MBh, 7, 120, 6.2 hayajñaścodayāmāsa jayadratharathaṃ prati //
MBh, 7, 120, 10.2 arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati //
MBh, 7, 120, 22.1 sa tvaṃ karṇa mayā sārdhaṃ śūraiścānyair mahārathaiḥ /
MBh, 7, 120, 33.2 hastihastān hayagrīvā rathākṣāṃśca samantataḥ //
MBh, 7, 120, 41.2 nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ //
MBh, 7, 120, 47.2 atiṣṭhad rathamārgeṣu saindhavaṃ paripālayan //
MBh, 7, 120, 48.1 athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ /
MBh, 7, 120, 48.2 mahatā rathavaṃśena sarvataḥ paryavārayan //
MBh, 7, 120, 54.1 śliṣṭaṃ tu sarvataścakrū rathamaṇḍalam āśu te /
MBh, 7, 120, 54.2 sūryāstamayam icchantastvaramāṇā mahārathāḥ //
MBh, 7, 120, 61.1 tān karṇaḥ prativivyādha ṣaṣṭyā ṣaṣṭyā mahārathaḥ /
MBh, 7, 120, 62.2 yad ekaḥ samare kruddhastrīn rathān paryavārayat //
MBh, 7, 120, 69.1 tau vṛṣāviva nardantau narasiṃhau mahārathau /
MBh, 7, 120, 77.1 taṃ tathā virathaṃ dṛṣṭvā ratham āropya svaṃ tadā /
MBh, 7, 120, 83.2 taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ rathair mahārhaiḥ śaravarṣāṇyavarṣan //
MBh, 7, 120, 89.1 sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ /
MBh, 7, 121, 5.1 sa tān rathavarān rājann abhyatikrāmad arjunaḥ /
MBh, 7, 121, 40.2 vāsudevaśca bībhatsuṃ praśaśaṃsa mahāratham //
MBh, 7, 121, 46.2 saindhave nihate rājann ayudhyanta mahārathāḥ //
MBh, 7, 121, 48.1 arjuno 'pi raṇe yodhāṃstāvakān rathasattamān /
MBh, 7, 122, 3.2 drauṇiścābhyadravat pārthaṃ ratham āsthāya phalgunam //
MBh, 7, 122, 4.1 tāvenaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam /
MBh, 7, 122, 4.1 tāvenaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam /
MBh, 7, 122, 11.2 aśvatthāmāpyapāyāsīt pāṇḍaveyād rathāntaram //
MBh, 7, 122, 12.2 ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat //
MBh, 7, 122, 20.2 kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathā gatam //
MBh, 7, 122, 23.2 ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam //
MBh, 7, 122, 28.1 upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ /
MBh, 7, 122, 36.1 sātyakiścāpi virathaḥ kaṃ samārūḍhavān ratham /
MBh, 7, 122, 39.3 ratho me yujyatāṃ kālyam iti rājanmahābalaḥ //
MBh, 7, 122, 43.2 ratham anvānayat tasmai suparṇocchritaketanam //
MBh, 7, 122, 44.1 sa keśavasyānumate rathaṃ dārukasaṃyutam /
MBh, 7, 122, 46.1 yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham /
MBh, 7, 122, 47.2 dhanaṃjayarathaṃ hitvā rādheyaṃ pratyudīyayuḥ //
MBh, 7, 122, 50.1 upāramata tat sainyaṃ sarathāśvanaradvipam /
MBh, 7, 122, 52.2 sārathestu rathasthasya kāśyapeyasya vismitāḥ //
MBh, 7, 122, 66.2 duryodhanarathaṃ rājann āruroha viniḥśvasan //
MBh, 7, 122, 71.2 nāśaknuvaṃśca taṃ hantuṃ sātyakiṃ pravarā rathāḥ //
MBh, 7, 122, 72.1 drauṇiśca kṛtavarmā ca tathaivānye mahārathāḥ /
MBh, 7, 122, 74.2 ajayyaṃ ratham āsthāya vāsudevasya sātyakiḥ /
MBh, 7, 122, 75.2 kaccid anyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ //
MBh, 7, 122, 77.2 śṛṇu rājan yathā tasya ratham anyaṃ mahāmatiḥ /
MBh, 7, 122, 81.2 rathaṃ saṃpādayāmāsa meghagambhīranisvanam //
MBh, 7, 122, 84.2 agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam //
MBh, 7, 123, 32.1 vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ /
MBh, 7, 123, 37.1 cāmarair vyajanaiścitrair dhvajaiścāśvarathadvipaiḥ /
MBh, 7, 124, 1.2 tato yudhiṣṭhiro rājā rathād āplutya bhārata /
MBh, 7, 124, 3.1 diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau /
MBh, 7, 124, 27.1 tato bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 7, 125, 3.1 nirjitya hi raṇe pārthaḥ sarvānmama mahārathān /
MBh, 7, 125, 20.2 madartham udyataṃ śūraṃ prāṇāṃstyaktvā mahāratham //
MBh, 7, 126, 28.1 madhye mahārathānāṃ ca yatrāhanyata saindhavaḥ /
MBh, 7, 127, 26.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 7, 128, 13.1 nādayan rathaghoṣeṇa kampayann iva medinīm /
MBh, 7, 128, 25.1 śataśaścāparān yodhān sadvipāśvarathān raṇe /
MBh, 7, 128, 29.3 sa tena bhṛśasaṃviddho niṣasāda rathottame //
MBh, 7, 129, 4.1 nṛtyan sa rathamārgeṣu sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 129, 11.1 tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 129, 28.1 tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ /
MBh, 7, 129, 30.1 duryodhanapurovātāṃ rathanāgabalāhakām /
MBh, 7, 130, 8.1 sarveṣu sainyeṣu ca saṃgateṣu rātrau sameteṣu mahāratheṣu /
MBh, 7, 130, 13.1 tasya pramukhato rājan ye 'vartanta mahārathāḥ /
MBh, 7, 130, 14.1 pramathnantaṃ tadā vīraṃ bhāradvājaṃ mahāratham /
MBh, 7, 130, 15.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahāratham /
MBh, 7, 130, 20.2 rathād ratham abhidrutya muṣṭinābhijaghāna ha //
MBh, 7, 130, 20.2 rathād ratham abhidrutya muṣṭinābhijaghāna ha //
MBh, 7, 130, 22.1 taṃ karṇo bhrātaraścāsya nāmṛṣyanta mahārathāḥ /
MBh, 7, 130, 23.1 tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ /
MBh, 7, 130, 23.1 tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ /
MBh, 7, 130, 24.2 jayarātarathaṃ prāpya muhuḥ siṃha ivānadat //
MBh, 7, 130, 28.1 tatastava sutā rājan bhīmasya ratham āvrajan /
MBh, 7, 130, 30.1 tāvekaratham ārūḍhau bhrātarau paratāpanau /
MBh, 7, 130, 31.2 ratham ekaṃ samāruhya bhīmaṃ bāṇair avidhyatām //
MBh, 7, 130, 33.1 durmadasya ca vīrasya duṣkarṇasya ca taṃ ratham /
MBh, 7, 130, 39.2 vṛkodaraṃ sarathapadātikuñjarā yuyutsavo bhṛśam abhiparyavārayan //
MBh, 7, 131, 4.1 dvāveva kila vṛṣṇīnāṃ tatra khyātau mahārathau /
MBh, 7, 131, 10.1 hato bhūriśravā vīrastava putro mahārathaḥ /
MBh, 7, 131, 16.1 tato gajasahasreṇa rathānām ayutena ca /
MBh, 7, 131, 23.2 apovāha raṇād vīraṃ somadattaṃ mahāratham //
MBh, 7, 131, 25.1 tam āpatantaṃ samprekṣya śaineyasya rathaṃ prati /
MBh, 7, 131, 28.2 aṣṭacakrasamāyuktam āsthāya vipulaṃ ratham //
MBh, 7, 131, 47.1 dvābhyāṃ tu rathayantāraṃ tribhiścāsya triveṇukam /
MBh, 7, 131, 52.1 so 'vatīrya punastasthau rathe hemapariṣkṛte /
MBh, 7, 131, 64.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 131, 73.2 śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ varaḥ //
MBh, 7, 131, 74.1 sa dṛṣṭvā punar āyāntaṃ rathenāyatakārmukam /
MBh, 7, 131, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagatair api //
MBh, 7, 131, 82.3 vṛtaḥ śatasahasreṇa rathānāṃ raṇaśobhinām //
MBh, 7, 131, 92.2 cacāla rathamadhyastho vātoddhūta iva drumaḥ //
MBh, 7, 131, 97.1 vidhamya rākṣasān bāṇaiḥ sāśvasūtarathān vibhuḥ /
MBh, 7, 131, 104.1 tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ /
MBh, 7, 131, 107.1 dhṛṣṭadyumnarathaṃ gatvā bhaimasenistato nṛpa /
MBh, 7, 131, 111.1 tato rathasahasreṇa dviradānāṃ śataistribhiḥ /
MBh, 7, 131, 114.1 nimeṣāntaramātreṇa sāśvasūtarathadvipām /
MBh, 7, 131, 120.2 rathakṣiptamahāvaprāṃ patākāruciradrumām //
MBh, 7, 131, 132.1 taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 131, 132.2 drauṇeḥ sakāśād rājendra apaninye rathāntaram //
MBh, 7, 131, 133.1 tathā parāṅmukharathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa /
MBh, 7, 132, 10.2 śarīre somadattasya sa papāta mahārathaḥ //
MBh, 7, 132, 19.1 tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata /
MBh, 7, 132, 20.1 amarṣayanto nihataṃ śatacandraṃ mahāratham /
MBh, 7, 132, 21.2 jaghāna pañcabhir bāṇaiḥ pañcaivātibalo rathān /
MBh, 7, 132, 26.2 ityāsīt tumulaḥ śabdo yudhiṣṭhirarathaṃ prati //
MBh, 7, 132, 39.2 mahadbhyāṃ rathavaṃśābhyāṃ parigṛhya balaṃ tava //
MBh, 7, 133, 3.1 pāñcālair matsyakaikeyaiḥ pāṇḍavaiśca mahārathaiḥ /
MBh, 7, 133, 4.2 śakropamāśca bahavaḥ pāñcālānāṃ rathavrajāḥ //
MBh, 7, 134, 16.1 mahatā śaravarṣeṇa chādayanto mahārathāḥ /
MBh, 7, 134, 17.1 tāṃstu sarvāṃstathā dṛṣṭvā dhāvamānānmahārathān /
MBh, 7, 134, 24.1 nivārya ca śaraughāṃstān pārthivānāṃ mahārathaḥ /
MBh, 7, 134, 32.1 tad yathā paśyamānānāṃ sūtaputraṃ mahāratham /
MBh, 7, 134, 33.1 tato drauṇiḥ kṛpaḥ śalyo hārdikyaśca mahārathaḥ /
MBh, 7, 134, 36.1 sa hyaspardhata pārthena nityam eva mahārathaḥ /
MBh, 7, 134, 51.1 hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ /
MBh, 7, 134, 51.2 āruroha rathaṃ tūrṇaṃ kṛpasya śarapīḍitaḥ //
MBh, 7, 135, 16.2 praharadhvam itaḥ sarve mama gātre mahārathāḥ /
MBh, 7, 135, 21.2 vṛtaḥ śatena śūrāṇāṃ rathānām anivartinām //
MBh, 7, 135, 22.1 putraḥ pāñcālarājasya dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 135, 36.2 sarvapāñcālasenābhiḥ saṃvṛto rathasattamaḥ //
MBh, 7, 135, 49.1 śatena ca śataṃ hatvā pāñcālānāṃ mahārathaḥ /
MBh, 7, 135, 49.2 tribhiśca niśitair bāṇair hatvā trīn vai mahārathān //
MBh, 7, 135, 51.2 agacchan drauṇim utsṛjya viprakīrṇarathadhvajāḥ //
MBh, 7, 135, 52.1 sa jitvā samare śatrūn droṇaputro mahārathaḥ /
MBh, 7, 136, 9.2 ityāsīt tumulaḥ śabdaḥ śoṇāśvasya rathaṃ prati //
MBh, 7, 136, 12.2 mahatā rathavaṃśena parigṛhya balaṃ tava //
MBh, 7, 136, 14.1 tau tadā sṛñjayāścaiva pāñcālāśca mahārathāḥ /
MBh, 7, 136, 15.1 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ /
MBh, 7, 136, 15.2 mahatyā senayā sārdhaṃ jagmur droṇarathaṃ prati //
MBh, 7, 137, 11.1 rathamaṇḍalamārgeṣu carantāvarimardanau /
MBh, 7, 137, 14.1 sampradīpitasarvāṅgau sāyakaistau mahārathau /
MBh, 7, 137, 15.1 tato yudhi mahārāja somadatto mahārathaḥ /
MBh, 7, 137, 22.1 athānyad dhanur ādāya somadatto mahārathaḥ /
MBh, 7, 137, 30.2 jahāra rathaśārdūlaḥ prahasañ śinipuṃgavaḥ //
MBh, 7, 137, 33.1 so 'tividdho balavatā sātvatena mahārathaḥ /
MBh, 7, 137, 34.1 taṃ dṛṣṭvā nihataṃ tatra somadattaṃ mahārathāḥ /
MBh, 7, 137, 40.2 sāśvasūtadhvajarathaṃ tad adbhutam ivābhavat //
MBh, 7, 137, 47.2 bhīmaśca rathaśārdūlo yudhyate kauravaiḥ saha //
MBh, 7, 137, 50.1 rathaghoṣeṇa mahatā nādayan vasudhātalam /
MBh, 7, 138, 4.1 vadhyamānāni sainyāni samantāt tair mahārathaiḥ /
MBh, 7, 138, 6.1 mahārathasahasrāṇi jaghnur anyonyam āhave /
MBh, 7, 138, 18.1 gadāśca śaikyāḥ parighāśca śubhrā ratheṣu śaktyaśca vivartamānāḥ /
MBh, 7, 138, 25.1 gaje gaje sapta kṛtāḥ pradīpā rathe rathe caiva daśa pradīpāḥ /
MBh, 7, 138, 25.1 gaje gaje sapta kṛtāḥ pradīpā rathe rathe caiva daśa pradīpāḥ /
MBh, 7, 138, 27.1 sarveṣu sainyeṣu padātisaṃghā vyāmiśritā hastirathāśvavṛndaiḥ /
MBh, 7, 138, 32.1 rathāśvanāgākuladīpadīptaṃ saṃrabdhayodhāhatavidrutāśvam /
MBh, 7, 138, 32.2 mahad balaṃ vyūḍharathāśvanāgaṃ surāsuravyūhasamaṃ babhūva //
MBh, 7, 138, 33.1 tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam /
MBh, 7, 138, 33.1 tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam /
MBh, 7, 139, 7.1 rathā rathavarair eva samājagmur mudānvitāḥ /
MBh, 7, 139, 7.1 rathā rathavarair eva samājagmur mudānvitāḥ /
MBh, 7, 139, 13.2 nṛtyann iva naravyāghro rathamārgeṣu vīryavān //
MBh, 7, 139, 14.1 dadāha ca śarair droṇaḥ pāñcālānāṃ rathavrajān /
MBh, 7, 139, 19.1 trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ /
MBh, 7, 139, 22.1 te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ /
MBh, 7, 139, 22.2 droṇaṃ rakṣata pāñcālyād dhṛṣṭadyumnānmahārathāt //
MBh, 7, 139, 26.1 tathārjunaṃ raṇe karṇo vijeṣyati mahārathaḥ /
MBh, 7, 139, 27.2 tasmād rakṣata saṃgrāme droṇam eva mahārathāḥ //
MBh, 7, 140, 7.1 sahadevam athāyāntaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 140, 10.1 śikhaṇḍinam athāyāntaṃ rathena rathināṃ varam /
MBh, 7, 140, 13.2 vārayāmāsa samare droṇaprepsuṃ mahāratham //
MBh, 7, 140, 16.1 arjunaṃ ca yudhāṃ śreṣṭhaṃ prādravantaṃ mahāratham /
MBh, 7, 140, 18.1 tathānyān pāṇḍuputrāṇāṃ samāyātānmahārathān /
MBh, 7, 140, 31.2 cikṣepa bharataśreṣṭha rathe nyasya mahad dhanuḥ //
MBh, 7, 140, 34.2 vyaśvasūtarathaṃ cakre nimeṣārdhād yudhiṣṭhiram //
MBh, 7, 141, 12.1 sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt /
MBh, 7, 141, 13.1 taṃ tu dṛṣṭvā hataṃ śūram aśvatthāmā mahārathaḥ /
MBh, 7, 141, 14.1 tam āpatantaṃ saṃrabdhaṃ śaineyasya rathaṃ prati /
MBh, 7, 141, 14.2 ghaṭotkaco 'bravīd rājannādaṃ muktvā mahārathaḥ //
MBh, 7, 141, 17.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 141, 40.1 bhīmasenaṃ tu yudhyantaṃ bhāradvājarathaṃ prati /
MBh, 7, 141, 53.2 cikṣepāvidhya vegena duryodhanarathaṃ prati //
MBh, 7, 141, 55.1 putrastu tava rājendra rathāddhemapariṣkṛtāt /
MBh, 7, 141, 56.1 tato bhīmo hataṃ matvā tava putraṃ mahāratham /
MBh, 7, 142, 7.2 preṣayāmāsa samare vaikartanarathaṃ prati //
MBh, 7, 142, 10.1 sasaṃbhramastatastūrṇam avaplutya rathottamāt /
MBh, 7, 142, 10.3 rathacakraṃ tato gṛhya mumocādhirathiṃ prati //
MBh, 7, 142, 16.1 evam uktvā tu taṃ karṇo rathena rathināṃ varaḥ /
MBh, 7, 142, 17.2 kuntyāḥ smṛtvā vaco rājan satyasaṃdho mahārathaḥ //
MBh, 7, 142, 19.1 āruroha rathaṃ cāpi pāñcālyasya mahātmanaḥ /
MBh, 7, 142, 19.2 janamejayasya samare tvarāyukto mahārathaḥ //
MBh, 7, 142, 24.1 tasya madrādhipo hatvā caturo rathavājinaḥ /
MBh, 7, 142, 25.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 7, 142, 25.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 7, 142, 26.2 rathenābhyapatat tūrṇaṃ sarvalokasya paśyataḥ //
MBh, 7, 142, 28.1 tasmiṃstu nihate vīre virāṭo rathasattamaḥ /
MBh, 7, 142, 28.2 āruroha rathaṃ tūrṇaṃ tam eva dhvajamālinam //
MBh, 7, 142, 29.2 madrarājarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ //
MBh, 7, 142, 34.2 aṣṭacakrasamāyuktam āsthāya pravaraṃ ratham //
MBh, 7, 143, 7.1 sa chinnadhanvā samare vivarmā ca mahārathaḥ /
MBh, 7, 143, 8.2 vivyādha samare kruddho bharatānāṃ mahārathaḥ //
MBh, 7, 143, 10.1 avaplutya rathāt tasmāccitraseno mahārathaḥ /
MBh, 7, 143, 10.1 avaplutya rathāt tasmāccitraseno mahārathaḥ /
MBh, 7, 143, 12.2 āruroha rathaṃ tūrṇaṃ hārdikyasya mahātmanaḥ //
MBh, 7, 143, 13.1 drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 143, 14.1 yajñasenastu samare karṇaputraṃ mahāratham /
MBh, 7, 143, 15.1 vṛṣasenastu saṃkruddho yajñasenaṃ rathe sthitam /
MBh, 7, 143, 28.1 sa vijitya raṇe śūrān somakānāṃ mahārathān /
MBh, 7, 143, 29.2 duḥśāsanastava sutaḥ pratyudgacchanmahārathaḥ //
MBh, 7, 143, 33.1 duḥśāsanaṃ tu samare prativindhyo mahārathaḥ /
MBh, 7, 143, 35.2 rathaṃ ca śataśo rājan vyadhamat tasya dhanvinaḥ //
MBh, 7, 143, 39.1 taṃ dṛṣṭvā virathaṃ tatra bhrātaro 'sya mahārathāḥ /
MBh, 7, 144, 11.2 dhvajaṃ ca tvaritaṃ chittvā rathād bhūmāvapātayat //
MBh, 7, 144, 12.3 apovāha rathenāśu sārathir dhvajinīmukhāt //
MBh, 7, 144, 19.1 śarajālāvṛtaṃ vyoma cakratustau mahārathau /
MBh, 7, 144, 27.1 vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham /
MBh, 7, 144, 29.1 rathānāṃ ca raṇe rājann anyonyam abhidhāvatām /
MBh, 7, 144, 32.1 rathā rathān samāsādya pradrutā vegavattaram /
MBh, 7, 144, 32.1 rathā rathān samāsādya pradrutā vegavattaram /
MBh, 7, 144, 36.1 dīpyamānāḥ pradīpāśca rathavāraṇavājiṣu /
MBh, 7, 145, 2.2 abhyavartata droṇasya rathaṃ rukmavibhūṣitam //
MBh, 7, 145, 13.1 taṃ tu sāyakam aprāptam ācāryasya rathaṃ prati /
MBh, 7, 145, 17.2 pāñcālyaṃ tvaritāvidhyan sarva eva mahārathāḥ //
MBh, 7, 145, 27.1 dṛṣṭvā tu karṇaṃ saṃrabdhaṃ te vīrāḥ ṣaḍ ratharṣabhāḥ /
MBh, 7, 145, 36.1 tathaiva yuyudhāno 'pi vṛṣṇīnāṃ pravaro rathaḥ /
MBh, 7, 145, 39.2 nyapatat sa rathe mūḍho dhanur utsṛjya vīryavān //
MBh, 7, 145, 40.1 tataḥ karṇo hataṃ matvā vṛṣasenaṃ mahārathaḥ /
MBh, 7, 145, 41.1 pīḍyamānastu karṇena yuyudhāno mahārathaḥ /
MBh, 7, 145, 45.1 śrutvā tu rathanirghoṣaṃ gāṇḍīvasya ca nisvanam /
MBh, 7, 145, 47.1 śrūyate rathaghoṣaśca vāsavasyeva nardataḥ /
MBh, 7, 145, 51.2 śṛṇu śabdān bahuvidhān arjunasya rathaṃ prati //
MBh, 7, 145, 55.1 saubhadravad imau vīrau parivārya mahārathau /
MBh, 7, 145, 57.1 tatra gacchantu bahavaḥ pravarā rathasattamāḥ /
MBh, 7, 145, 60.2 rathaiśca daśasāhasrair vṛto yāhi dhanaṃjayam //
MBh, 7, 146, 1.3 amṛṣyamāṇāḥ saṃrabdhā yuyudhānarathaṃ prati //
MBh, 7, 146, 2.1 te rathaiḥ kalpitai rājan hemarūpyavibhūṣitaiḥ /
MBh, 7, 146, 3.1 athainaṃ koṣṭhakīkṛtya sarvataste mahārathāḥ /
MBh, 7, 146, 13.2 sūtaḥ saṃcodayāmāsa yuyudhānarathaṃ prati //
MBh, 7, 146, 18.1 śaineyastu raṇe kruddhastava putraṃ mahāratham /
MBh, 7, 146, 19.2 sārathiṃ ca rathāt tūrṇaṃ pātayāmāsa patriṇā //
MBh, 7, 146, 20.1 hatāśve tu rathe tiṣṭhan putrastava viśāṃ pate /
MBh, 7, 146, 20.2 mumoca niśitān bāṇāñ śaineyasya rathaṃ prati //
MBh, 7, 146, 23.2 āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ //
MBh, 7, 146, 25.2 rathair anekasāhasrair gajaiścaiva sahasraśaḥ /
MBh, 7, 146, 27.1 tānyarjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 7, 146, 29.1 punaścaiva śatenāsya saṃrurodha mahāratham /
MBh, 7, 146, 35.1 tato rathād avaplutya saubalo bharatarṣabha /
MBh, 7, 146, 35.2 ulūkasya rathaṃ tūrṇam āruroha viśāṃ pate //
MBh, 7, 146, 36.1 tāvekaratham ārūḍhau pitāputrau mahārathau /
MBh, 7, 146, 36.1 tāvekaratham ārūḍhau pitāputrau mahārathau /
MBh, 7, 146, 45.1 taṃ nivārya śaraistūrṇaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 146, 50.1 jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ /
MBh, 7, 146, 50.1 jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ /
MBh, 7, 147, 21.1 dravamāṇaṃ tu tat sainyaṃ droṇakarṇau mahārathau /
MBh, 7, 147, 24.1 etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ /
MBh, 7, 147, 29.1 etena sahito yudhya pāñcālaiśca mahārathaiḥ /
MBh, 7, 148, 3.1 tāvanyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau /
MBh, 7, 148, 7.3 āruroha rathaṃ cāpi sahadevasya māriṣa //
MBh, 7, 148, 8.1 karṇasyāpi rathe vāhān anyān sūto nyayojayat /
MBh, 7, 148, 9.1 labdhalakṣyastu rādheyaḥ pāñcālānāṃ mahārathān /
MBh, 7, 148, 11.2 rathebhyaśca narāstūrṇam adṛśyanta tatastataḥ //
MBh, 7, 148, 14.1 nājñāsiṣur dhāvamānā bahavaśca mahārathāḥ /
MBh, 7, 148, 28.2 dravamāṇān rathodārān kirantaṃ viśikhaiḥ śitaiḥ //
MBh, 7, 148, 30.1 sa bhavān atra yātvāśu yatra karṇo mahārathaḥ /
MBh, 7, 148, 55.2 sātyakiḥ pṛṣṭhagopaste bhaviṣyati mahārathaḥ //
MBh, 7, 149, 1.2 dṛṣṭvā ghaṭotkacaṃ rājan sūtaputrarathaṃ prati /
MBh, 7, 149, 3.1 abhiyāti drutaṃ karṇaṃ tad vāraya mahāratham /
MBh, 7, 149, 11.1 tato māyāmayaṃ dṛṣṭvā rathaṃ tūrṇam alaṃbalaḥ /
MBh, 7, 149, 33.2 ghaṭotkaco yayāvāśu duryodhanarathaṃ prati //
MBh, 7, 149, 34.2 rathe 'sya nikṣipya śiro vikṛtānanamūrdhajam /
MBh, 7, 150, 2.2 rathaśca kīdṛśastasya māyāḥ sarvāyudhāni ca //
MBh, 7, 150, 3.1 kiṃpramāṇā hayāstasya rathaketur dhanustathā /
MBh, 7, 150, 11.2 ṛkṣacarmāvanaddhāṅgaṃ nalvamātraṃ mahāratham //
MBh, 7, 150, 17.1 rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ /
MBh, 7, 150, 18.1 tasya vikṣipataścāpaṃ rathe viṣṭabhya tiṣṭhataḥ /
MBh, 7, 150, 25.2 rathaśaktibhir anyonyaṃ viśikhaiśca tatakṣatuḥ //
MBh, 7, 150, 46.2 ghaṭotkacarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ //
MBh, 7, 150, 50.1 tasya sarvān hayān hatvā saṃchidya śatadhā ratham /
MBh, 7, 150, 52.1 na hayānna rathaṃ tasya na dhvajaṃ na ghaṭotkacam /
MBh, 7, 150, 61.1 so 'vatīrya punastasthau rathe hemapariṣkṛte /
MBh, 7, 150, 62.1 gatvā karṇarathābhyāśaṃ vicalatkuṇḍalānanaḥ /
MBh, 7, 150, 65.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 150, 73.2 prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham //
MBh, 7, 150, 74.1 sa dṛṣṭvā punar āyāntaṃ rathena rathināṃ varam /
MBh, 7, 150, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagataistathā //
MBh, 7, 150, 87.2 ratham āsthāya ca punar māyayā nirmitaṃ punaḥ //
MBh, 7, 150, 89.1 sa yayau ghorarūpeṇa rathena rathināṃ varaḥ /
MBh, 7, 150, 91.1 tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ /
MBh, 7, 150, 94.1 evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ /
MBh, 7, 151, 8.1 tam ahaṃ sagaṇaṃ rājan savājirathakuñjaram /
MBh, 7, 151, 13.1 dīpyamānena vapuṣā rathenādityavarcasā /
MBh, 7, 151, 14.2 ṛkṣacarmāvanaddhāṅgo nalvamātro mahārathaḥ //
MBh, 7, 151, 16.1 tasyāpi rathanirghoṣo mahāmegharavopamaḥ /
MBh, 7, 151, 20.1 rathena tenānalavarcasā ca vidrāvayan pāṇḍavavāhinīṃ tām /
MBh, 7, 152, 16.2 abhyadravad bhīmasenaṃ rathenādityavarcasā //
MBh, 7, 152, 18.1 rathenādityavapuṣā bhīmaḥ praharatāṃ varaḥ /
MBh, 7, 152, 18.2 kirañ śaraughān prayayāvalāyudharathaṃ prati //
MBh, 7, 152, 30.2 śāsanād rākṣasendrasya nijaghnū rathakuñjarān //
MBh, 7, 152, 34.2 sahitā draupadeyāśca karṇaṃ yāntu mahārathāḥ //
MBh, 7, 152, 37.1 evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ /
MBh, 7, 152, 45.1 rathacakrair yugair akṣair adhiṣṭhānair upaskaraiḥ /
MBh, 7, 153, 6.1 āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ /
MBh, 7, 153, 8.2 dhṛṣṭadyumnaśikhaṇḍyādīn pāñcālānāṃ mahārathān //
MBh, 7, 153, 10.2 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 7, 153, 14.1 sā hayān sārathiṃ caiva rathaṃ cāsya mahāsvanā /
MBh, 7, 153, 15.2 utpapāta rathāt tūrṇaṃ māyām āsthāya rākṣasīm //
MBh, 7, 154, 5.2 sātyakiṃ ca rathodāraṃ kampayāmāsa mārgaṇaiḥ //
MBh, 7, 154, 7.1 teṣāṃ jyātalanirghoṣo rathanemisvanaśca ha /
MBh, 7, 154, 13.1 āsthāya taṃ kāñcanaratnacitraṃ rathottamaṃ siṃha ivonnanāda /
MBh, 7, 154, 30.2 śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva //
MBh, 7, 154, 38.2 bhinnā hayāḥ kuñjarāścāvabhagnāḥ saṃcūrṇitāścaiva rathāḥ śilābhiḥ //
MBh, 7, 154, 63.2 anvārūḍhastava putraṃ rathasthaṃ hṛṣṭaścāpi prāviśat svaṃ sa sainyam //
MBh, 7, 155, 25.3 vimadān rathaśārdūlān kurute raṇamūrdhani //
MBh, 7, 155, 28.2 kṛcchraprāptaṃ rathacakre nimagne hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya //
MBh, 7, 156, 3.1 suyodhanastān avaśyaṃ vṛṇuyād rathasattamān /
MBh, 7, 157, 13.2 na rakṣed yadi kṛṣṇastaṃ pārthaṃ karṇānmahārathāt //
MBh, 7, 157, 14.1 sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra pated bhuvi /
MBh, 7, 157, 29.1 anyāṃścāsmai rathodārān upasthāpayad acyutaḥ /
MBh, 7, 157, 30.2 papraccha rathaśārdūla karṇaṃ prati mahāratham //
MBh, 7, 157, 30.2 papraccha rathaśārdūla karṇaṃ prati mahāratham //
MBh, 7, 157, 34.1 ṛte mahārathāt pārthāt kuntīputrād dhanaṃjayāt /
MBh, 7, 158, 22.1 evaṃ bhīmaṃ samādiśya svarathe samupāviśat /
MBh, 7, 158, 33.2 droṇakarṇau ca saṃyattau paśya yuddhe mahārathau //
MBh, 7, 158, 39.2 nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ //
MBh, 7, 158, 49.1 tato rathasahasreṇa gajānāṃ ca śataistribhiḥ /
MBh, 7, 159, 7.2 pādātāśca raṇe droṇaṃ prāpayantu mahāratham //
MBh, 7, 159, 12.2 nābhyapadyanta samare kāṃcicceṣṭāṃ mahārathāḥ //
MBh, 7, 159, 16.2 gajeṣvanye ratheṣvanye hayeṣvanye ca bhārata //
MBh, 7, 159, 34.1 iti te taṃ naravyāghraṃ praśaṃsanto mahārathāḥ /
MBh, 7, 161, 32.2 matsyāṃścaivājayat sarvān bhāradvājo mahārathaḥ //
MBh, 7, 161, 49.1 saṃsaktāni vyadṛśyanta rathavṛndāni māriṣa /
MBh, 7, 162, 4.1 rathair hayā hayair nāgāḥ pādātāścāpi kuñjaraiḥ /
MBh, 7, 162, 8.1 hayānāṃ heṣatāṃ caiva rathānāṃ ca nivartatām /
MBh, 7, 162, 10.2 patatāṃ patitānāṃ ca pattyaśvarathahastinām //
MBh, 7, 162, 18.3 nāsīd rathapathastatra sarvam āyodhanaṃ prati //
MBh, 7, 162, 19.1 majjatsu cakreṣu rathān sattvam āsthāya vājinaḥ /
MBh, 7, 162, 32.2 pāṇḍavaiḥ samasajjanta caturbhiścaturo rathāḥ //
MBh, 7, 162, 34.2 ratharṣabhāṇām ugrāṇāṃ saṃnipātam amānuṣam //
MBh, 7, 162, 35.1 rathamārgair vicitraiśca vicitrarathasaṃkulam /
MBh, 7, 162, 35.1 rathamārgair vicitraiśca vicitrarathasaṃkulam /
MBh, 7, 162, 37.1 te rathān sūryasaṃkāśān āsthitāḥ puruṣarṣabhāḥ /
MBh, 7, 162, 39.2 yatra sarve na yugapad vyaśīryanta mahārathāḥ //
MBh, 7, 162, 42.2 vicitraiśca rathair bhagnair hataiśca gajavājibhiḥ //
MBh, 7, 162, 43.1 śūnyaiśca nagarākārair hatayodhadhvajai rathaiḥ /
MBh, 7, 163, 1.3 rathavegena tīvreṇa kampayann iva medinīm //
MBh, 7, 163, 6.2 hatasūtarathenājau vyacarad yad abhītavat //
MBh, 7, 163, 14.1 gadayā bhīmasenastu karṇasya rathakūbaram /
MBh, 7, 163, 15.2 avāsṛjad rathe tāṃ tu bibheda gadayā gadām //
MBh, 7, 163, 20.1 sa vipannaratho bhīmo nakulasyāpluto ratham /
MBh, 7, 163, 20.1 sa vipannaratho bhīmo nakulasyāpluto ratham /
MBh, 7, 163, 21.1 tathā droṇārjunau citram ayudhyetāṃ mahārathau /
MBh, 7, 163, 22.1 laghusaṃdhānayogābhyāṃ rathayośca raṇena ca /
MBh, 7, 163, 24.1 vicitrān pṛtanāmadhye rathamārgān udīryataḥ /
MBh, 7, 164, 3.1 kṣaṇena sa rathastasya sadhvajaḥ sahasārathiḥ /
MBh, 7, 164, 8.1 saṃprahāram akurvaṃste sarve sapta mahārathāḥ /
MBh, 7, 164, 15.1 dhṛṣṭadyumnastu tān hitvā tava rājan ratharṣabhān /
MBh, 7, 164, 17.1 dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau /
MBh, 7, 164, 17.1 dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau /
MBh, 7, 164, 39.1 sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram /
MBh, 7, 164, 40.2 visṛjann iṣujālāni yuyudhānarathaṃ prati //
MBh, 7, 164, 41.1 tathaiva sātyakir bāṇān duryodhanarathaṃ prati /
MBh, 7, 164, 43.1 tatrābhyadhikam ālakṣya mādhavaṃ rathasattamam /
MBh, 7, 164, 50.2 tatra gacchata yatraite yudhyante māmakā rathāḥ //
MBh, 7, 164, 53.1 te rājñā coditā vīrā yotsyamānā mahārathāḥ /
MBh, 7, 164, 55.1 āsaṃstu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ /
MBh, 7, 164, 59.2 nātrasanta raṇe droṇāt sattvavanto mahārathāḥ //
MBh, 7, 164, 60.2 droṇam evābhyayur yuddhe mohayanto mahāratham //
MBh, 7, 164, 67.2 api vṛtrahaṇā yuddhe rathayūthapayūthapaḥ //
MBh, 7, 164, 83.1 hatvā viṃśatisāhasrān pāñcālānāṃ rathavrajān /
MBh, 7, 164, 107.1 tasya pūrvaṃ rathaḥ pṛthvyāścaturaṅgula uttaraḥ /
MBh, 7, 164, 108.1 yudhiṣṭhirāt tu tad vākyaṃ śrutvā droṇo mahārathaḥ /
MBh, 7, 164, 129.1 dhṛṣṭadyumnarathasyāśvān svarathāśvair mahārathaḥ /
MBh, 7, 164, 129.1 dhṛṣṭadyumnarathasyāśvān svarathāśvair mahārathaḥ /
MBh, 7, 164, 129.1 dhṛṣṭadyumnarathasyāśvān svarathāśvair mahārathaḥ /
MBh, 7, 164, 132.1 īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca /
MBh, 7, 164, 134.1 tām asya viśikhaistīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ /
MBh, 7, 164, 137.1 tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā /
MBh, 7, 164, 137.1 tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā /
MBh, 7, 164, 138.1 cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 164, 142.1 tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī /
MBh, 7, 164, 143.2 śoṇāśca paryamucyanta rathabandhād viśāṃ pate //
MBh, 7, 164, 144.2 nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ //
MBh, 7, 164, 154.1 carantaṃ rathamārgeṣu sātyakiṃ satyavikramam /
MBh, 7, 164, 158.2 mahārathān upakrīḍan vṛṣṇīnāṃ kīrtivardhanaḥ //
MBh, 7, 165, 3.1 bhagnacakrai rathaiścāpi pātitaiśca mahādhvajaiḥ /
MBh, 7, 165, 5.3 abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ //
MBh, 7, 165, 8.1 yudhiṣṭhirasamājñaptāḥ sṛñjayānāṃ mahārathāḥ /
MBh, 7, 165, 9.1 tān samāpatataḥ sarvān bhāradvājo mahārathaḥ /
MBh, 7, 165, 12.2 rathāḥ svananti cātyarthaṃ hayāścāśrūṇyavāsṛjan //
MBh, 7, 165, 13.1 hataujā iva cāpyāsīd bhāradvājo mahārathaḥ /
MBh, 7, 165, 18.1 tataḥ svaratham āropya pāñcālyam arimardanaḥ /
MBh, 7, 165, 27.1 tato bhīmo dṛḍhakrodho droṇasyāśliṣya taṃ ratham /
MBh, 7, 165, 36.2 khaḍgī rathād avaplutya sahasā droṇam abhyayāt //
MBh, 7, 165, 52.2 dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham //
MBh, 7, 165, 53.1 śoṇitena pariklinno rathād bhūmim ariṃdamaḥ /
MBh, 7, 165, 75.2 hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ //
MBh, 7, 165, 77.1 rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm /
MBh, 7, 165, 82.1 gajāśvarathasaṃyukto vṛtaścaiva padātibhiḥ /
MBh, 7, 165, 82.2 duryodhano mahārāja prāyāt tatra mahārathaḥ //
MBh, 7, 165, 83.1 gajān rathān samāruhya parasyāpi hayāñ janāḥ /
MBh, 7, 165, 86.1 dhuryān pramucya tu rathāddhatasūtān svalaṃkṛtān /
MBh, 7, 165, 93.1 kasmin idaṃ hate rājan rathasiṃhe balaṃ tava /
MBh, 7, 165, 95.2 bāṣpeṇa pihito dṛṣṭvā droṇaputraṃ rathe sthitam //
MBh, 7, 165, 98.2 vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham /
MBh, 7, 165, 101.2 saṃkhye droṇarathaṃ prāpya vyanaśan kālacoditāḥ //
MBh, 7, 165, 102.1 sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām /
MBh, 7, 165, 109.2 api vṛtrahaṇā saṃkhye rathayūthapayūthapaḥ //
MBh, 7, 166, 36.2 adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha //
MBh, 7, 166, 54.2 ayomukhaiśca vihagair drāvayiṣye mahārathān /
MBh, 7, 167, 12.1 kecid bhrāntai rathaistūrṇaṃ nihatapārṣṇiyantṛbhiḥ /
MBh, 7, 167, 13.2 bhītāḥ pādair hayān kecit tvarayantaḥ svayaṃ rathaiḥ /
MBh, 7, 167, 19.2 rathanemisvanaścātra vimiśraḥ śrūyate mahān //
MBh, 7, 167, 23.1 prahṛṣṭalomakūpāḥ sma saṃvignarathakuñjarāḥ /
MBh, 7, 167, 24.1 ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ /
MBh, 7, 168, 1.2 arjunasya vacaḥ śrutvā nocustatra mahārathāḥ /
MBh, 7, 168, 32.1 nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ /
MBh, 7, 169, 41.2 viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ //
MBh, 7, 169, 44.2 avaplutya rathāt tūrṇaṃ bāhubhyāṃ samavārayat //
MBh, 7, 169, 47.1 avaruhya rathāt taṃ tu hriyamāṇaṃ balīyasā /
MBh, 7, 170, 21.1 yathā yathā hyayudhyanta pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 170, 52.2 abhyayānmeghaghoṣeṇa rathenādityavarcasā //
MBh, 7, 170, 59.2 avārohan rathebhyaśca hastyaśvebhyaśca sarvaśaḥ //
MBh, 7, 171, 3.1 sāśvasūtaratho bhīmo droṇaputrāstrasaṃvṛtaḥ /
MBh, 7, 171, 4.2 samāpetustathā bāṇā bhīmasenarathaṃ prati //
MBh, 7, 171, 5.1 sa hi bhīmo rathaścāsya hayāḥ sūtaśca māriṣa /
MBh, 7, 171, 8.1 vikīrṇam astraṃ tad dṛṣṭvā tathā bhīmarathaṃ prati /
MBh, 7, 171, 9.2 yudhiṣṭhirapurogāṃśca vimukhāṃstānmahārathān //
MBh, 7, 171, 10.2 avaplutya rathād vīrau bhīmam ādravatāṃ tataḥ //
MBh, 7, 171, 14.1 apakṛṣyamāṇaḥ kaunteyo nadatyeva mahārathaḥ /
MBh, 7, 171, 17.1 rathebhyastvavatīrṇāstu sarva eva sma tāvakāḥ /
MBh, 7, 171, 17.2 tasmāt tvam api kaunteya rathāt tūrṇam apākrama //
MBh, 7, 171, 18.1 evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat /
MBh, 7, 171, 19.1 yadāpakṛṣṭaḥ sa rathānnyāsitaścāyudhaṃ bhuvi /
MBh, 7, 171, 43.1 vyaśvasūtarathaṃ cainaṃ drauṇiścakre mahāhave /
MBh, 7, 171, 45.2 śaineyo 'codayat tūrṇaṃ raṇaṃ drauṇirathaṃ prati //
MBh, 7, 171, 52.2 sūtenāpahṛtastūrṇaṃ droṇaputrād rathāntaram //
MBh, 7, 171, 55.2 javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ //
MBh, 7, 171, 59.1 tataste vivyadhuḥ sarve drauṇiṃ rājanmahārathāḥ /
MBh, 7, 171, 63.1 āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau /
MBh, 7, 171, 64.1 sa pauravaṃ rathaśaktyā nihatya chittvā rathaṃ tilaśaścāpi bāṇaiḥ /
MBh, 7, 171, 64.1 sa pauravaṃ rathaśaktyā nihatya chittvā rathaṃ tilaśaścāpi bāṇaiḥ /
MBh, 7, 171, 67.2 dhṛṣṭadyumnarathaṃ bhītāstyaktvā samprādravan diśaḥ //
MBh, 7, 172, 14.1 sa tu yatto rathe sthitvā vāryupaspṛśya vīryavān /
MBh, 7, 172, 26.2 aśvavṛndānyadṛśyanta rathavṛndāni cābhibho /
MBh, 7, 172, 26.3 apatanta rathaughāśca tatra tatra sahasraśaḥ //
MBh, 7, 172, 36.2 prababhau sa ratho muktastāvakānāṃ bhayaṃkaraḥ //
MBh, 7, 172, 42.1 tato drauṇir dhanur nyasya rathāt praskandya vegitaḥ /
MBh, 7, 172, 91.2 tasya tad vacanaṃ śrutvā droṇaputro mahārathaḥ /
MBh, 8, 1, 35.1 yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi /
MBh, 8, 1, 38.2 mahārathatvaṃ samprāptās tathānye vasudhādhipāḥ //
MBh, 8, 2, 1.2 hate droṇe maheṣvāse tava putrā mahārathāḥ /
MBh, 8, 3, 13.2 hato vaikartano rājan saha putrair mahārathaiḥ /
MBh, 8, 4, 5.1 tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān /
MBh, 8, 4, 22.1 bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ /
MBh, 8, 4, 32.1 putras te durmukho rājan duḥsahaś ca mahārathaḥ /
MBh, 8, 4, 33.1 durmarṣaṇo durviṣaho durjayaś ca mahārathaḥ /
MBh, 8, 4, 37.2 śibayaś ca rathodārāḥ kaliṅgasahitā hatāḥ //
MBh, 8, 4, 45.1 rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ /
MBh, 8, 4, 48.2 rathavrajāś ca nihatā hatāś ca varavāraṇāḥ //
MBh, 8, 4, 63.2 parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ /
MBh, 8, 4, 67.1 aṃśumān bhojarājas tu sahasainyo mahārathaḥ /
MBh, 8, 4, 78.1 sucitraś citradharmā ca pitāputrau mahārathau /
MBh, 8, 4, 80.1 dhṛṣṭaketur mahārāja cedīnāṃ pravaro rathaḥ /
MBh, 8, 4, 87.1 ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 4, 91.1 mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ /
MBh, 8, 4, 92.1 ānartavāsī hṛdikātmajo 'sau mahārathaḥ sātvatānāṃ variṣṭhaḥ /
MBh, 8, 4, 97.1 tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra /
MBh, 8, 4, 98.2 rathena jāmbūnadabhūṣaṇena vyavasthitaḥ samare yoddhukāmaḥ //
MBh, 8, 4, 102.2 patrī hayī nāgarathaprayāyī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 5, 12.2 rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge //
MBh, 8, 5, 16.2 ahaṃ divyād rathād ekaḥ pātayiṣyāmi saṃyuge //
MBh, 8, 5, 30.1 hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān /
MBh, 8, 5, 30.2 pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 8, 5, 40.2 rathād atiratho nūnam apatat sāyakārditaḥ //
MBh, 8, 5, 67.1 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān /
MBh, 8, 5, 73.1 rathasaṅgo na cet tasya dhanur vā na vyaśīryata /
MBh, 8, 5, 75.1 dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm /
MBh, 8, 5, 88.2 prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ //
MBh, 8, 5, 94.1 kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ /
MBh, 8, 5, 100.1 karṇe tu nihate vīre rathavyāghre nararṣabhe /
MBh, 8, 5, 103.2 kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ //
MBh, 8, 5, 104.1 pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham /
MBh, 8, 6, 1.3 kṛte ca moghasaṃkalpe droṇaputre mahārathe //
MBh, 8, 6, 13.1 lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ /
MBh, 8, 6, 30.1 avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham /
MBh, 8, 7, 5.1 nāgānāṃ kalpamānānāṃ rathānāṃ ca varūthinām /
MBh, 8, 7, 9.2 rathenātipatākena sūtaputro vyadṛśyata //
MBh, 8, 7, 11.1 dṛṣṭvā karṇaṃ maheṣvāsaṃ rathasthaṃ rathināṃ varam /
MBh, 8, 7, 15.2 netrābhyāṃ śakuniḥ śūra ulūkaś ca mahārathaḥ //
MBh, 8, 7, 20.2 vṛto rathasahasraiś ca dantināṃ ca śatais tathā //
MBh, 8, 7, 23.2 karṇena nirmitāṃ vīra guptāṃ vīrair mahārathaiḥ //
MBh, 8, 7, 37.2 rathanemisvanāś cogrāḥ saṃbabhūvur janādhipa //
MBh, 8, 8, 2.1 tato gajā rathāś cāśvāḥ pattayaś ca mahāhave /
MBh, 8, 8, 9.1 rathā rathair vinihatā mattā mattair dvipair dvipāḥ /
MBh, 8, 8, 9.1 rathā rathair vinihatā mattā mattair dvipair dvipāḥ /
MBh, 8, 8, 10.1 rathā vararathair nāgair aśvārohāś ca pattibhiḥ /
MBh, 8, 8, 10.1 rathā vararathair nāgair aśvārohāś ca pattibhiḥ /
MBh, 8, 8, 11.1 rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ /
MBh, 8, 8, 11.1 rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ /
MBh, 8, 8, 11.2 rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ //
MBh, 8, 8, 11.2 rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ //
MBh, 8, 8, 12.1 rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam /
MBh, 8, 8, 12.1 rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam /
MBh, 8, 8, 12.2 pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat //
MBh, 8, 8, 20.1 teṣāṃ rathāś ca nāgāś ca pravarāś cāpi pattayaḥ /
MBh, 8, 9, 2.2 karṇasya pramukhe kruddhā vinijaghnur mahārathāḥ //
MBh, 8, 9, 15.2 śaineyasya rathaṃ tūrṇaṃ chādayāmāsatuḥ śaraiḥ //
MBh, 8, 9, 19.2 anyonyasya dhanuś caiva cichidus te mahārathāḥ //
MBh, 8, 9, 22.1 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ /
MBh, 8, 9, 24.1 sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ /
MBh, 8, 9, 33.1 taṃ nihatya raṇe śūraḥ śaineyo rathasattamaḥ /
MBh, 8, 9, 33.2 yudhāmanyo rathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 8, 9, 34.1 tato 'nyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ /
MBh, 8, 9, 35.2 tam utsṛjya rathaṃ śatruṃ pradudrāva diśo daśa //
MBh, 8, 10, 5.1 pratilabhya tataḥ saṃjñāṃ citraseno mahārathaḥ /
MBh, 8, 10, 24.2 rathaṃ pramṛdya vegena dharaṇīm anvapadyata //
MBh, 8, 10, 25.1 etasminn eva kāle tu rathād āplutya bhārata /
MBh, 8, 11, 11.1 tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau /
MBh, 8, 11, 11.2 rathacaryāgatau śūrau śuśubhāte raṇotkaṭau //
MBh, 8, 11, 14.1 vyāghrāv iva ca saṃgrāme ceratus tau mahārathau /
MBh, 8, 11, 21.1 anyonyasya vadhe yatnaṃ cakratus tau mahārathau /
MBh, 8, 11, 22.1 tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ /
MBh, 8, 11, 35.1 anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau /
MBh, 8, 11, 36.1 tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau /
MBh, 8, 11, 41.2 apovāha rathenājau sārathiḥ śatrutāpanam //
MBh, 8, 12, 7.1 dvipān hayān rathāṃś caiva sārohān arjuno raṇe /
MBh, 8, 12, 12.3 rathān viśakalīkurvan mahābhrāṇīva mārutaḥ //
MBh, 8, 12, 13.2 mahārathasahasrasya samaṃ karmārjuno 'karot //
MBh, 8, 12, 16.1 brahmeśānāv ivājayyau vīrāv ekarathe sthitau /
MBh, 8, 12, 31.2 rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ //
MBh, 8, 12, 36.1 tataḥ saṃśaptakān bhūyaḥ sāśvasūtarathadvipān /
MBh, 8, 12, 41.1 gandharvanagarākārān vidhivat kalpitān rathān /
MBh, 8, 12, 64.2 hatāṃś ca nāgāṃs turagān padātīn saṃsyūtadehān dadṛśū rathāṃś ca //
MBh, 8, 13, 1.3 rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām //
MBh, 8, 13, 2.1 nivartayitvā tu rathaṃ keśavo 'rjunam abravīt /
MBh, 8, 13, 6.2 rathāśvamātaṅgagaṇān sahasraśaḥ samāsthito hanti śarair dvipān api //
MBh, 8, 13, 7.1 rathān adhiṣṭhāya savājisārathīn rathāṃś ca padbhis tvarito vyapothayat /
MBh, 8, 13, 7.1 rathān adhiṣṭhāya savājisārathīn rathāṃś ca padbhis tvarito vyapothayat /
MBh, 8, 13, 9.2 narāśvamātaṅgasahasranāditai rathottamenābhyapatad dvipottamam //
MBh, 8, 13, 22.1 gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ parasparaghnāḥ paripetur āhave /
MBh, 8, 14, 2.1 pārthabāṇahatā rājan narāśvarathakuñjarāḥ /
MBh, 8, 14, 3.1 dhuryaṃ dhuryatarān sūtān rathāṃś ca parisaṃkṣipan /
MBh, 8, 14, 10.2 saṃchinnaraśmiyoktrākṣān vyanukarṣayugān rathān /
MBh, 8, 14, 11.1 te rathās tatra vidhvastāḥ parārdhyā bhānty anekaśaḥ /
MBh, 8, 14, 16.2 sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate //
MBh, 8, 14, 18.1 athārjunarathaṃ vīrās tvadīyāḥ samupādravan /
MBh, 8, 14, 19.1 uhyamānā rathāśvais te pattayaś ca jighāṃsavaḥ /
MBh, 8, 14, 21.1 sāśvapattidviparathaṃ mahāśastraugham aplavam /
MBh, 8, 14, 36.2 gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ //
MBh, 8, 14, 43.1 rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān /
MBh, 8, 14, 60.2 rathāśvagajanādāṃś ca śastraśabdāṃś ca dāruṇān //
MBh, 8, 15, 6.1 tad udīrṇarathāśvaṃ ca pattipravarakuñjaram /
MBh, 8, 15, 7.1 vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn /
MBh, 8, 15, 16.1 rathadviradapattyaśvān ekaḥ pramathase bahūn /
MBh, 8, 15, 17.1 mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan /
MBh, 8, 15, 33.2 dhanuś chittvārdhacandreṇa vyadhamat tilaśo ratham //
MBh, 8, 15, 40.2 jaghāna ṣaḍbhiḥ ṣaḍ ṛtūttamatviṣaḥ sa pāṇḍyarājānucarān mahārathān //
MBh, 8, 16, 7.1 tataḥ prāyāddhṛṣīkeśo rathenāpratiyodhinā /
MBh, 8, 16, 16.1 pañca pāñcālavīrāṇāṃ rathān daśa ca pañca ca /
MBh, 8, 16, 25.2 gadābhir musalaiś cānye parighaiś ca mahārathāḥ //
MBh, 8, 16, 32.1 rathai rathā vinihatā hastinaś cāpi hastibhiḥ /
MBh, 8, 16, 32.1 rathai rathā vinihatā hastinaś cāpi hastibhiḥ /
MBh, 8, 16, 34.1 narāṃś ca nāgāṃś ca rathān hayān mamṛdur āhave /
MBh, 8, 17, 9.1 te mlecchaiḥ preṣitā nāgā narān aśvān rathān api /
MBh, 8, 17, 40.2 sahadevarathe tūrṇaṃ pātayāmāsa bhārata //
MBh, 8, 17, 44.3 tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ //
MBh, 8, 17, 45.1 mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham /
MBh, 8, 17, 61.2 ājaghne prahasan vīraḥ sarvalokamahāratham //
MBh, 8, 17, 67.2 cicheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ //
MBh, 8, 17, 86.1 athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamaccharaiḥ /
MBh, 8, 17, 87.2 avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ //
MBh, 8, 17, 96.2 vrīḍann iva jagāmātha yudhiṣṭhirarathaṃ prati //
MBh, 8, 17, 97.1 āruroha rathaṃ cāpi sūtaputrapratāpitaḥ /
MBh, 8, 17, 98.2 rathenātipatākena candravarṇahayena ca //
MBh, 8, 17, 99.2 dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān //
MBh, 8, 17, 101.1 bhagnacakrai rathaiḥ kecicchinnadhvajapatākibhiḥ /
MBh, 8, 17, 101.3 hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān //
MBh, 8, 17, 110.1 rathān hemapariṣkārān suyuktāñ javanair hayaiḥ /
MBh, 8, 17, 118.1 taṃ dahantam anīkāni tatra tatra mahāratham /
MBh, 8, 17, 119.1 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 8, 17, 120.1 tāpayāmāsa tān bāṇaiḥ sūtaputro mahārathaḥ /
MBh, 8, 18, 10.2 so 'tividdho balavatā pratyapāyād rathāntaram //
MBh, 8, 18, 12.2 vyaśvasūtarathaṃ cakre nimeṣārdhād asaṃbhramam //
MBh, 8, 18, 13.1 hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ /
MBh, 8, 18, 16.1 putras tu tava saṃbhrānto vivitso ratham āviśat /
MBh, 8, 18, 16.2 śatānīko 'pi tvaritaḥ prativindhyarathaṃ gataḥ //
MBh, 8, 18, 22.2 dhanvī dhanurvaraṃ gṛhya rathād bhūmāv atiṣṭhata /
MBh, 8, 18, 23.1 chādayāmāsur atha te tava syālasya taṃ ratham /
MBh, 8, 18, 23.2 pataṃgānām iva vrātāḥ śaravrātā mahāratham //
MBh, 8, 18, 25.3 rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sann ayodhayat //
MBh, 8, 18, 35.2 prāvidhyata tataḥ śeṣaṃ sutasomo mahārathaḥ //
MBh, 8, 18, 36.3 sutasomas tato 'gacchacchrutakīrter mahāratham //
MBh, 8, 18, 43.1 gautamasya vapur dṛṣṭvā dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 18, 54.1 vyāvartaye tatra rathaṃ nadīvegam ivārṇavāt /
MBh, 8, 18, 59.1 pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa /
MBh, 8, 18, 62.1 śikhaṇḍī ca samāsādya hṛdikānāṃ mahāratham /
MBh, 8, 18, 63.2 dhanur ekena cicheda hasan rājan mahārathaḥ //
MBh, 8, 18, 71.1 anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau /
MBh, 8, 18, 71.2 rathābhyāṃ ceratus tatra maṇḍalāni sahasraśaḥ //
MBh, 8, 19, 11.1 athetarān mahārāja yatamānān mahārathān /
MBh, 8, 19, 15.2 vāhayāmāsa tān aśvān satyasenarathaṃ prati //
MBh, 8, 19, 22.2 aindram astram ameyātmā prāduścakre mahārathaḥ /
MBh, 8, 19, 23.2 rathānāṃ sapatākānāṃ tūṇīrāṇāṃ śaraiḥ saha //
MBh, 8, 19, 32.1 ā tumbād avasīdanti rathacakrāṇi māriṣa /
MBh, 8, 19, 40.1 caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ /
MBh, 8, 19, 42.1 hatāśvāt tu rathāt tasmād avaplutya sutas tava /
MBh, 8, 19, 46.2 rathāś ca rathibhiḥ sārdhaṃ hayāś ca hayasādibhiḥ //
MBh, 8, 19, 58.2 rathāśvasādibhis tatra saṃbhinnā nyapatan bhuvi //
MBh, 8, 19, 59.1 sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ /
MBh, 8, 19, 60.1 rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa /
MBh, 8, 19, 72.1 rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ /
MBh, 8, 20, 5.3 ratham anyaṃ samāsthāya putras tava viśāṃ pate //
MBh, 8, 20, 10.1 tau samājagmatur vīrau bhrātarau rathasattamau /
MBh, 8, 20, 15.2 anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau //
MBh, 8, 20, 18.1 śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau /
MBh, 8, 20, 27.1 sa tu bāṇaḥ samāsādya tava putraṃ mahāratham /
MBh, 8, 20, 30.1 rathasthaḥ sa tayā viddho varma bhittvā mahāhave /
MBh, 8, 21, 2.1 dviradarathanarāśvaśaṅkhaśabdaiḥ parihṛṣitā vividhaiś ca śastrapātaiḥ /
MBh, 8, 21, 2.2 dviradarathapadātisārthavāhāḥ paripatitābhimukhāḥ prajahrire te //
MBh, 8, 21, 3.2 dviradarathahayā mahāhave varapuruṣaiḥ puruṣāś ca vāhanaiḥ //
MBh, 8, 21, 6.1 prahatanararathāśvakuñjaraṃ pratibhayadarśanam ulbaṇaṃ tadā /
MBh, 8, 21, 8.1 tad atirucirabhīmam ābabhau puruṣavarāśvarathadvipākulam /
MBh, 8, 21, 10.1 tam api sarathavājisārathiṃ śinivṛṣabho vividhaiḥ śarais tvaran /
MBh, 8, 21, 11.2 tvaritam atirathā ratharṣabhaṃ dviradarathāśvapadātibhiḥ saha //
MBh, 8, 21, 11.2 tvaritam atirathā ratharṣabhaṃ dviradarathāśvapadātibhiḥ saha //
MBh, 8, 21, 12.2 drupadasutasakhas tadākarot puruṣarathāśvagajakṣayaṃ mahat //
MBh, 8, 21, 14.1 jaladaninadanisvanaṃ rathaṃ pavanavidhūtapatākaketanam /
MBh, 8, 21, 16.1 rathān vimānapratimān sajjayantrāyudhadhvajān /
MBh, 8, 21, 18.1 tam antakam iva kruddham anivāryaṃ mahāratham /
MBh, 8, 21, 27.1 ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ /
MBh, 8, 21, 33.1 tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam /
MBh, 8, 22, 48.1 agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ /
MBh, 8, 22, 49.1 kṛṣṇaś ca sraṣṭā jagato rathaṃ tam abhirakṣati /
MBh, 8, 22, 52.1 rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ /
MBh, 8, 22, 54.2 tathā śalyo 'pi jānīte hayānāṃ vai mahārathaḥ //
MBh, 8, 22, 56.2 so 'yam abhyadhikaḥ pārthād bhaviṣyati ratho mama //
MBh, 8, 22, 59.3 sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja //
MBh, 8, 23, 11.2 bhavāṃś ca puruṣavyāghra sarvalokamahārathaḥ /
MBh, 8, 23, 16.1 rathānāṃ pravaraḥ karṇo yantṝṇāṃ pravaro bhavān /
MBh, 8, 23, 27.2 rathaṃ paśya ca me kᄆptaṃ sadaśvair vātavegitaiḥ /
MBh, 8, 23, 37.2 mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām //
MBh, 8, 24, 64.2 haniṣyāmi rathenājau tān ripūn vai divaukasaḥ //
MBh, 8, 24, 65.1 te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca /
MBh, 8, 24, 66.3 rathaṃ te kalpayiṣyāma deveśvara mahaujasam //
MBh, 8, 24, 67.2 tato vibudhaśārdūlās taṃ rathaṃ samakalpayan //
MBh, 8, 24, 69.2 diśaś ca pradiśaś caiva parivāraṃ rathasya hi //
MBh, 8, 24, 71.1 sūryācandramasau kṛtvā cakre rathavarottame /
MBh, 8, 24, 76.2 vidyudindradhanurnaddhaṃ rathaṃ dīptaṃ vyadīpayat //
MBh, 8, 24, 77.1 evaṃ tasmin mahārāja kalpite rathasattame /
MBh, 8, 24, 78.1 svāny āyudhāni mukhyāni nyadadhācchaṃkaro rathe /
MBh, 8, 24, 78.2 rathayaṣṭiṃ viyatkṛṣṭāṃ sthāpayāmāsa govṛṣam //
MBh, 8, 24, 79.2 pariskandā rathasyāsya sarvatodiśam udyatāḥ //
MBh, 8, 24, 91.1 dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī /
MBh, 8, 24, 99.1 rathaś ca vihito 'smābhir vicitrāyudhasaṃvṛtaḥ /
MBh, 8, 24, 99.2 sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame //
MBh, 8, 24, 102.1 sa deva yukto rathasattamo no durāvaro drāvaṇaḥ śātravāṇām /
MBh, 8, 24, 103.1 tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman /
MBh, 8, 24, 104.2 tatpratiṣṭho ratho deva hayā yoddhā tathaiva ca /
MBh, 8, 24, 160.1 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham /
MBh, 8, 25, 2.1 rathinābhyadhiko vīraḥ kartavyo rathasārathiḥ /
MBh, 8, 26, 2.2 śalyas tava tathādyāyaṃ saṃyantā rathavājinām //
MBh, 8, 26, 3.1 yodhe tvayi rathasthe ca madrarāje ca sārathau /
MBh, 8, 26, 3.2 rathaśreṣṭho dhruvaṃ saṃkhye pārtho nābhibhaviṣyati //
MBh, 8, 26, 5.2 ity ukto ratham āsthāya tatheti prāha bhārata //
MBh, 8, 26, 7.1 tato jaitraṃ rathavaraṃ gandharvanagaropamam /
MBh, 8, 26, 8.1 taṃ rathaṃ rathināṃ śreṣṭhaḥ karṇo 'bhyarcya yathāvidhi /
MBh, 8, 26, 11.1 tataḥ śalyāsthitaṃ rājan karṇaḥ svaratham uttamam /
MBh, 8, 26, 12.1 tāv ekaratham ārūḍhāv ādityāgnisamatviṣau /
MBh, 8, 26, 14.1 sa śalyasaṃgṛhītāśve rathe karṇaḥ sthito 'bhavat /
MBh, 8, 26, 15.1 āsthitaḥ sa rathaśreṣṭhaṃ karṇaḥ śaragabhastimān /
MBh, 8, 26, 16.1 taṃ rathasthaṃ mahāvīraṃ yāntaṃ cāmitatejasam /
MBh, 8, 26, 18.1 manogataṃ mama hy āsīd bhīṣmadroṇau mahārathau /
MBh, 8, 26, 23.1 pratigṛhya tu tad vākyaṃ rathastho rathasattamaḥ /
MBh, 8, 26, 23.1 pratigṛhya tu tad vākyaṃ rathastho rathasattamaḥ /
MBh, 8, 26, 27.3 sarvāstrajñān maheṣvāsān sarvān eva mahārathān //
MBh, 8, 26, 40.1 tato rathasthaḥ paravīrahantā bhīṣmadroṇāv āttavīryau nirīkṣya /
MBh, 8, 26, 40.2 samajvalad bhārata pāvakābho vaikartano 'sau rathakuñjaro vṛṣaḥ //
MBh, 8, 26, 42.1 nāhaṃ mahendrād api vajrapāṇeḥ kruddhād bibhemy āttadhanū rathasthaḥ /
MBh, 8, 26, 43.1 mahendraviṣṇupratimāv aninditau rathāśvanāgapravarapramāthinau /
MBh, 8, 26, 44.1 samīkṣya saṃkhye 'tibalān narādhipair narāśvamātaṅgarathāñ śarair hatān /
MBh, 8, 26, 56.2 rathaprabarhaṃ turagaprabarhair yuktaṃ prādān mahyam idaṃ hi rāmaḥ //
MBh, 8, 26, 58.2 imaṃ samāsthāya rathaṃ ratharṣabhaṃ raṇe haniṣyāmy aham arjunaṃ balāt //
MBh, 8, 26, 58.2 imaṃ samāsthāya rathaṃ ratharṣabhaṃ raṇe haniṣyāmy aham arjunaṃ balāt //
MBh, 8, 26, 73.1 sa rathaḥ prayayau śatrūñ śvetāśvaḥ śalyasārathiḥ /
MBh, 8, 26, 74.1 tataḥ prāyāt prītimān vai rathena vaiyāghreṇa śvetayujātha karṇaḥ /
MBh, 8, 27, 8.1 rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam /
MBh, 8, 27, 17.1 tathā prahṛṣṭe sainye tu plavamānaṃ mahāratham /
MBh, 8, 27, 33.2 tadvan mohād yatamāno rathasthas tvaṃ prārthayasy arjunam adya jetum //
MBh, 8, 27, 47.2 samāsthitāv ekarathe sūryācandramasāv iva //
MBh, 8, 27, 49.1 rathaśabdadhanuḥśabdair nādayantaṃ diśo daśa /
MBh, 8, 28, 5.2 viśeṣato rathasthena rājñaś caiva hitaiṣiṇā //
MBh, 8, 28, 8.2 sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā /
MBh, 8, 29, 2.1 śaure rathaṃ vāhayato 'rjunasya balaṃ mahāstrāṇi ca pāṇḍavasya /
MBh, 8, 29, 16.1 viśāradaṃ rathamārgeṣv asaktaṃ dhuryaṃ nityaṃ samareṣu pravīram /
MBh, 8, 30, 84.1 rathātirathasaṃkhyāyāṃ yat tvā bhīṣmas tadābravīt /
MBh, 8, 31, 2.1 prayayau rathaghoṣeṇa siṃhanādaraveṇa ca /
MBh, 8, 31, 12.1 teṣāṃ prapakṣe śakunir ulūkaś ca mahārathaḥ /
MBh, 8, 31, 14.1 catustriṃśat sahasrāṇi rathānām anivartinām /
MBh, 8, 31, 16.1 nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ /
MBh, 8, 31, 22.1 aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ /
MBh, 8, 31, 22.3 anvayus tad rathānīkaṃ kṣaranta iva toyadāḥ //
MBh, 8, 31, 27.2 pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ //
MBh, 8, 31, 37.1 atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhutadarśanam /
MBh, 8, 31, 38.1 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 8, 31, 39.1 śrūyate tumulaḥ śabdo rathanemisvano mahān /
MBh, 8, 31, 44.1 sitāś cāśvāḥ samāyuktās tava karṇa mahārathe /
MBh, 8, 31, 48.1 bāṇaśabdān bahuvidhān narāśvarathanisvanān /
MBh, 8, 31, 49.2 nānāvarṇā rathe bhānti śvasanena prakampitāḥ //
MBh, 8, 31, 51.2 sapatākā rathāś cāpi pāñcālānāṃ mahātmanām //
MBh, 8, 31, 52.1 nāgāśvarathapattyaughāṃs tāvakān samabhighnataḥ /
MBh, 8, 31, 54.2 vāsudevārjunau karṇa draṣṭāsy ekarathasthitau //
MBh, 8, 32, 4.1 tat sādināgakalilaṃ padātirathasaṃkulam /
MBh, 8, 32, 9.1 tad aśvasaṃghabahulaṃ mattanāgarathākulam /
MBh, 8, 32, 11.1 rathān aśvān dhvajān nāgān pattīn rathapatīn api /
MBh, 8, 32, 11.1 rathān aśvān dhvajān nāgān pattīn rathapatīn api /
MBh, 8, 32, 13.2 nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā //
MBh, 8, 32, 16.2 hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ //
MBh, 8, 32, 19.2 guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ //
MBh, 8, 32, 21.2 pramṛdya ca rathaśreṣṭhān yudhiṣṭhiram apīḍayat //
MBh, 8, 32, 28.1 nānāvāditranādaś ca dvipāśvarathanisvanaḥ /
MBh, 8, 32, 32.1 sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān /
MBh, 8, 32, 33.1 tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ /
MBh, 8, 32, 35.2 parivavrur mahārāja pāñcālānāṃ rathavrajāḥ //
MBh, 8, 32, 41.1 pṛṣṭhagopas tu karṇasya jyeṣṭhaḥ putro mahārathaḥ /
MBh, 8, 32, 58.2 cicheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ //
MBh, 8, 32, 64.1 athāvasannaḥ svarathe muhūrtāt punar utthitaḥ /
MBh, 8, 32, 66.2 āropya svarathe tūrṇam apovāha rathāntaram //
MBh, 8, 32, 66.2 āropya svarathe tūrṇam apovāha rathāntaram //
MBh, 8, 32, 67.1 athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ /
MBh, 8, 32, 67.1 athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ /
MBh, 8, 32, 68.2 visūtāśvarathaṃ kṛtvā lalāṭe tribhir ārpayat //
MBh, 8, 32, 69.1 sa tv anyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ /
MBh, 8, 32, 73.2 rathe cāru caran vīraḥ pratyavidhyad ariṃdamaḥ //
MBh, 8, 32, 75.2 vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham //
MBh, 8, 32, 80.1 sa rathāṃs triśatān hatvā cedīnām anivartinām /
MBh, 8, 33, 1.3 rathahastyaśvapattīnāṃ sahasraiḥ parivāritaḥ //
MBh, 8, 33, 16.2 rathābhyāśe cakāśete candrasyeva punarvasū //
MBh, 8, 33, 24.1 nānāpraharaṇaiś cograi rathahastyaśvasādinaḥ /
MBh, 8, 33, 34.3 iṣudhī cāsya cicheda rathaṃ ca tilaśo 'chinat //
MBh, 8, 33, 41.2 cedipāṇḍavapāñcālāḥ sātyakiś ca mahārathaḥ /
MBh, 8, 33, 44.1 yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ /
MBh, 8, 33, 46.1 tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 33, 47.2 hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatas tataḥ //
MBh, 8, 33, 53.1 vipraviddhāyudhāṅgāś ca dviradāśvarathair hatāḥ /
MBh, 8, 33, 65.1 rathān aśvān narān nāgān āyudhābharaṇāni ca /
MBh, 8, 33, 67.2 bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ //
MBh, 8, 33, 69.1 tat prakīrṇarathāśvebhaṃ naravājisamākulam /
MBh, 8, 34, 4.2 bhīmasenarathaṃ prāpya samasajjanta vājinaḥ //
MBh, 8, 34, 27.1 tataḥ prāyād rathenāśu śalyas tatra viśāṃ pate /
MBh, 8, 34, 41.2 apovāha rathenājau karṇam āhavaśobhinam //
MBh, 8, 35, 9.1 ete rathaiḥ parivṛtā vīryavanto mahābalāḥ /
MBh, 8, 35, 10.3 rathaiḥ pañcāśatā sārdhaṃ pañcāśan nyahanad rathān //
MBh, 8, 35, 10.3 rathaiḥ pañcāśatā sārdhaṃ pañcāśan nyahanad rathān //
MBh, 8, 35, 20.2 bhīmasenarathaṃ prāpya samasajjanta vegitāḥ //
MBh, 8, 35, 22.1 dṛṣṭvā mama mahārāja tau sametau mahārathau /
MBh, 8, 35, 30.1 tathā rathaśataṃ sāgraṃ pattīṃś ca śataśo 'parān /
MBh, 8, 35, 33.1 rathāḥ pañcaśatāś cānye hrādinaś carmavarmiṇaḥ /
MBh, 8, 35, 34.1 tān sasūtarathān sarvān sapatākādhvajāyudhān /
MBh, 8, 35, 38.2 hatvānyaṃ ratham āsthāya kruddho rādheyam abhyayāt //
MBh, 8, 35, 40.1 tataḥ sampradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ /
MBh, 8, 35, 40.1 tataḥ sampradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ /
MBh, 8, 35, 43.1 bhīmasenarathavyagraṃ karṇaṃ bhārata sātyakiḥ /
MBh, 8, 35, 60.1 tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ /
MBh, 8, 36, 2.1 rathaughāś ca hayaughāś ca naraughāś ca samantataḥ /
MBh, 8, 36, 6.1 pattayo rathamātaṅgān rathā hastyaśvam eva ca /
MBh, 8, 36, 6.1 pattayo rathamātaṅgān rathā hastyaśvam eva ca /
MBh, 8, 37, 5.1 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ /
MBh, 8, 37, 5.2 āsasāda raṇe pārthaḥ suśarmāṇaṃ mahāratham //
MBh, 8, 37, 11.3 parivavrus tadā sarve pāṇḍavasya mahāratham //
MBh, 8, 37, 12.1 te hayān rathacakre ca ratheṣāś cāpi bhārata /
MBh, 8, 37, 12.1 te hayān rathacakre ca ratheṣāś cāpi bhārata /
MBh, 8, 37, 13.2 pārtham anye mahārāja rathasthaṃ jagṛhur mudā //
MBh, 8, 37, 15.1 tataḥ kruddho raṇe pārthaḥ saṃvṛtas tair mahārathaiḥ /
MBh, 8, 37, 15.2 nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpy abhidrutam /
MBh, 8, 37, 15.3 rathārūḍhāṃś ca subahūn padātīṃś cāpy apātayat //
MBh, 8, 37, 18.1 rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaścana /
MBh, 8, 37, 24.1 te vadhyamānāḥ samare mumucus taṃ rathottamam /
MBh, 8, 37, 25.2 sauparṇam astraṃ tvaritaḥ prāduścakre mahārathaḥ //
MBh, 8, 37, 28.1 vipramuktās tu te yodhāḥ phalgunasya rathaṃ prati /
MBh, 8, 37, 32.2 hayān rathāṃś ca samare śastraiḥ śatasahasraśaḥ //
MBh, 8, 37, 36.2 rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ //
MBh, 8, 38, 8.1 tataḥ kṛpaḥ śarais tīkṣṇaiḥ so 'tividdho mahārathaḥ /
MBh, 8, 38, 8.2 vyaśvasūtarathaṃ cakre pārṣataṃ tu dvijottamaḥ //
MBh, 8, 38, 9.1 hatāśvāt tu tato yānād avaplutya mahārathaḥ /
MBh, 8, 38, 12.2 pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 38, 13.1 dhṛṣṭadyumnaṃ tato yāntaṃ śāradvatarathaṃ prati /
MBh, 8, 38, 13.2 pratijagrāha vegena kṛtavarmā mahārathaḥ //
MBh, 8, 38, 14.1 yudhiṣṭhiram athāyāntaṃ śāradvatarathaṃ prati /
MBh, 8, 38, 15.1 nakulaṃ sahadevaṃ ca tvaramāṇau mahārathau /
MBh, 8, 38, 22.2 abhyāpatad ameyātmā gautamasya rathaṃ prati //
MBh, 8, 38, 27.1 sa vihvalitasarvāṅgaḥ pracacāla rathottame /
MBh, 8, 38, 34.2 pārṣataṃ sarathaṃ sāśvaṃ chādayāmāsa sāyakaiḥ //
MBh, 8, 38, 35.1 sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate /
MBh, 8, 38, 40.2 bhallena śitadhāreṇa sa hataḥ prāpatad rathāt //
MBh, 8, 38, 41.1 dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham /
MBh, 8, 39, 8.1 lāghavaṃ droṇaputrasya dṛṣṭvā tatra mahārathāḥ /
MBh, 8, 39, 10.1 vadhyamāne tataḥ sainye draupadeyā mahārathāḥ /
MBh, 8, 39, 17.1 athānyad dhanur ādāya śrutakīrtir mahārathaḥ /
MBh, 8, 39, 22.2 sārathiṃ pātayāmāsa śaineyasya rathād drutam //
MBh, 8, 39, 24.1 tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau /
MBh, 8, 39, 27.1 tataḥ śaraśatajvālaḥ senākakṣaṃ mahārathaḥ /
MBh, 8, 39, 30.1 yudhiṣṭhiras tu tvarito drauṇiṃ śliṣya mahāratham /
MBh, 8, 40, 2.1 tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān /
MBh, 8, 40, 3.1 bhīmasenas tataḥ karṇaṃ vihāya rathasattamam /
MBh, 8, 40, 5.2 pāñcāleṣu tathā karṇaḥ kṣayaṃ cakrūr mahārathāḥ //
MBh, 8, 40, 14.1 tataḥ kruddho mahārāja tava putro mahārathaḥ /
MBh, 8, 40, 19.1 parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ /
MBh, 8, 40, 21.1 mādrīputrau tataḥ śūrau vyatikramya mahārathau /
MBh, 8, 40, 35.1 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam /
MBh, 8, 40, 38.1 tam āropya rathe rājan daṇḍadhāro janādhipam /
MBh, 8, 40, 47.1 te vīrā rathavegena parivavrur narottamam /
MBh, 8, 40, 51.1 siṃhaketuṃ rocamānaṃ śalabhaṃ ca mahāratham /
MBh, 8, 40, 51.2 nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān //
MBh, 8, 40, 55.2 rathaiś cāvagatair mārge paryastīryata medinī //
MBh, 8, 40, 57.1 sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca /
MBh, 8, 40, 59.2 pāñcālānāṃ rathavrātān karṇo drāvayate tathā //
MBh, 8, 40, 60.2 tathā karṇam anuprāpya na jīvanti mahārathāḥ //
MBh, 8, 40, 80.1 ete dhāvanti sagaṇāḥ saṃśaptakamahārathāḥ /
MBh, 8, 40, 82.1 na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ /
MBh, 8, 40, 84.1 varjayitvā raṇe yāhi sūtaputraṃ mahāratham /
MBh, 8, 40, 91.1 vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ /
MBh, 8, 40, 93.1 tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ /
MBh, 8, 40, 94.3 abhyavartanta tau vīrau chādayanto mahārathāḥ //
MBh, 8, 40, 99.1 hatvā daśa sahasrāṇi pārthivānāṃ mahārathaḥ /
MBh, 8, 40, 103.1 hastyaśvarathapattīnāṃ vrātān nighnantam arjunam /
MBh, 8, 40, 109.1 rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ /
MBh, 8, 40, 109.1 rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ /
MBh, 8, 40, 112.2 saṃchāditau rathasthau tāv ubhau kṛṣṇadhanaṃjayau //
MBh, 8, 40, 124.1 kaccit te gāṇḍivaṃ haste rathe tiṣṭhasi cārjuna /
MBh, 8, 40, 125.3 dhvajaṃ chatraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ tathā //
MBh, 8, 41, 5.2 tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 42, 4.2 karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ //
MBh, 8, 42, 6.1 tam āsādya tu te karṇaṃ vyaśīryanta mahārathāḥ /
MBh, 8, 42, 8.1 vijayaṃ tu dhanuḥśreṣṭhaṃ vidhunvāno mahārathaḥ /
MBh, 8, 42, 10.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 8, 42, 20.3 yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ //
MBh, 8, 42, 32.2 draupadeyān yudhāmanyuṃ sātyakiṃ ca mahāratham /
MBh, 8, 42, 34.2 hayān sūtaṃ rathaṃ caiva nimeṣād vyadhamaccharaiḥ //
MBh, 8, 42, 36.1 drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ /
MBh, 8, 42, 36.3 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 8, 42, 37.3 nātarad bharataśreṣṭha yatamāno mahārathaḥ //
MBh, 8, 42, 43.2 pibanta iva tad vyoma jagmur drauṇirathaṃ prati //
MBh, 8, 42, 47.2 ratham āruruhe vīro dhanaṃjayaśarārditaḥ /
MBh, 8, 42, 48.2 apovāha rathenājau pārṣataṃ śatrutāpanam //
MBh, 8, 42, 53.2 apovāha rathenājau tvaramāṇo raṇājirāt //
MBh, 8, 42, 57.2 rathenātipatākena manomārutaraṃhasā //
MBh, 8, 43, 4.1 eṣa duryodhanaḥ pārtha rathānīkena daṃśitaḥ /
MBh, 8, 43, 6.1 ete jighṛkṣavo yānti dvipāśvarathapattayaḥ /
MBh, 8, 43, 8.2 samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ //
MBh, 8, 43, 16.2 anyair api ca pārthasya hṛtaṃ varma mahārathaiḥ //
MBh, 8, 43, 21.2 pracchādayanto rājānam anuyānti mahārathāḥ /
MBh, 8, 43, 26.2 paśya paśya yathā pārtha gacchanty ete mahārathāḥ //
MBh, 8, 43, 28.1 rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ /
MBh, 8, 43, 29.2 rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara //
MBh, 8, 43, 30.1 asau dhāvati rādheyo bhīmasenarathaṃ prati /
MBh, 8, 43, 43.1 karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata /
MBh, 8, 43, 46.2 āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam //
MBh, 8, 43, 47.1 pañca hy etāni mukhyānāṃ rathānāṃ rathasattama /
MBh, 8, 43, 47.1 pañca hy etāni mukhyānāṃ rathānāṃ rathasattama /
MBh, 8, 43, 50.2 ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 43, 59.1 rathebhyaḥ prapatanty ete rathino vigatāsavaḥ /
MBh, 8, 43, 60.1 nirmanuṣyān gajān aśvān rathāṃś caiva dhanaṃjaya /
MBh, 8, 43, 66.1 sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān /
MBh, 8, 43, 66.3 viṣaṇṇabhūyiṣṭharathā dhārtarāṣṭrī mahācamūḥ //
MBh, 8, 44, 6.1 pratyudyayus tu rādheyaṃ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 44, 9.2 abhyadravanta tvaritā jighāṃsanto mahārathāḥ //
MBh, 8, 44, 10.1 rathanāgāśvakalilaṃ pattidhvajasamākulam /
MBh, 8, 44, 13.2 arjunaṃ ca raṇe yattaṃ droṇaputro mahārathaḥ //
MBh, 8, 44, 20.2 unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ //
MBh, 8, 44, 21.1 hatāśvāt tu tato yānād avaplutya mahārathaḥ /
MBh, 8, 44, 45.2 āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ /
MBh, 8, 44, 45.2 āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ /
MBh, 8, 44, 48.2 taṃ tu bhīmo muhūrtena vyaśvasūtarathadhvajam /
MBh, 8, 44, 51.2 tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ //
MBh, 8, 44, 51.2 tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ //
MBh, 8, 44, 55.1 sārathis tam apovāha rathena rathināṃ varam /
MBh, 8, 45, 1.2 drauṇis tu rathavaṃśena mahatā parivāritaḥ /
MBh, 8, 45, 4.1 avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ /
MBh, 8, 45, 19.2 tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jayaḥ //
MBh, 8, 45, 38.2 rathaiś cāpi naravyāghra hayaiś cāpi samantataḥ //
MBh, 8, 45, 52.2 rathena prayayau kṣipraṃ saṃgrāme keśavājñayā //
MBh, 8, 45, 56.2 pūrvāpadānaiḥ prathitaiḥ praśaṃsan sthirāṃś cakārātmarathān anīke //
MBh, 8, 45, 66.1 codayāśvān hṛṣīkeśa vigāhyaitaṃ rathārṇavam /
MBh, 8, 45, 70.2 rathād ubhau pratyavaruhya tasmād vavandatur dharmarājasya pādau //
MBh, 8, 46, 4.1 akṣatābhyām ariṣṭābhyāṃ kathaṃ yudhya mahāratham /
MBh, 8, 46, 21.2 sahayaḥ sarathaḥ pārtha jitvā jīvan visarjitaḥ //
MBh, 8, 46, 23.2 tat prāptam adya me yuddhe sūtaputrān mahārathāt //
MBh, 8, 46, 26.1 mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ /
MBh, 8, 46, 34.1 raukmaṃ rathaṃ hastivaraiś ca yuktaṃ rathaṃ ditsur yaḥ parebhyas tvadarthe /
MBh, 8, 46, 34.1 raukmaṃ rathaṃ hastivaraiś ca yuktaṃ rathaṃ ditsur yaḥ parebhyas tvadarthe /
MBh, 8, 46, 37.2 ahaṃ hantā phalgunasyeti mohāt kacciddhatas tasya na vai tathā rathaḥ //
MBh, 8, 47, 3.1 dṛṣṭvā rathaṃ meghanibhaṃ mamemam ambaṣṭhasenā maraṇe vyatiṣṭhat /
MBh, 8, 47, 7.1 sa vikṣaran rudhiraṃ sarvagātrai rathānīkaṃ sūtasūnor viveśa /
MBh, 8, 47, 8.2 pañcāśatā rathamukhyaiḥ sametaḥ karṇas tvaran mām upāyāt pramāthī //
MBh, 8, 47, 11.2 ṣaṭsāhasrā bhārata rājaputrāḥ svargāya lokāya rathā nimagnāḥ //
MBh, 8, 49, 75.2 rathād avaplutya gadāṃ parāmṛśaṃs tayā nihanty aśvanaradvipān raṇe //
MBh, 8, 49, 76.1 varāsinā vājirathāśvakuñjarāṃs tathā rathāṅgair dhanuṣā ca hanty arīn /
MBh, 8, 49, 78.1 mahārathān nāgavarān hayāṃś ca padātimukhyān api ca pramathya /
MBh, 8, 49, 80.1 suyuktam āsthāya rathaṃ hi kāle dhanur vikarṣañ śarapūrṇamuṣṭiḥ /
MBh, 8, 49, 83.1 avāmaṃsthā māṃ draupadītalpasaṃstho mahārathān pratihanmi tvadarthe /
MBh, 8, 50, 6.2 prayāmas tvaritā yoddhuṃ sūtaputrarathaṃ prati //
MBh, 8, 50, 22.1 evaṃ cāpi hi me kāmo nityam eva mahāratha /
MBh, 8, 50, 36.1 kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ /
MBh, 8, 50, 36.2 āyudhāni ca sarvāṇi sajyantāṃ vai mahārathe //
MBh, 8, 50, 37.2 rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ //
MBh, 8, 50, 39.2 yojayāmāsa sa rathaṃ vaiyāghraṃ śatrutāpanam //
MBh, 8, 50, 40.1 yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā /
MBh, 8, 50, 40.3 samaṅgalasvastyayanam āruroha rathottamam //
MBh, 8, 50, 58.1 karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ /
MBh, 8, 51, 7.2 anyatra pāṇḍavān yuddhe tvayā guptān mahārathān //
MBh, 8, 51, 12.1 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau /
MBh, 8, 51, 15.1 śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ /
MBh, 8, 51, 17.2 tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ //
MBh, 8, 51, 24.3 tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt //
MBh, 8, 51, 25.3 savājirathanāgāś ca mṛtyulokam ito gatāḥ //
MBh, 8, 51, 29.1 gatyā daśamyā te gatvā jaghnur vājirathadvipān /
MBh, 8, 51, 36.1 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham /
MBh, 8, 51, 38.2 kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān //
MBh, 8, 51, 39.1 jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ /
MBh, 8, 51, 41.1 yadi caiva parān yuddhe sūtaputramukhān rathān /
MBh, 8, 51, 45.2 anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ //
MBh, 8, 51, 50.1 teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ /
MBh, 8, 51, 51.1 tāṃs tvam adya naravyāghra hatvā pañca mahārathān /
MBh, 8, 51, 67.1 yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ /
MBh, 8, 51, 68.1 droṇadrauṇikṛpān vīrān kampayanto mahārathān /
MBh, 8, 51, 68.2 nirmanuṣyāṃś ca mātaṅgān virathāṃś ca mahārathān //
MBh, 8, 51, 70.1 vidhamantam anīkāni vyathayantaṃ mahārathān /
MBh, 8, 51, 76.1 tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ /
MBh, 8, 51, 86.2 prapatantaṃ rathāt karṇaṃ paśyantu vasudhādhipāḥ //
MBh, 8, 51, 89.1 tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam /
MBh, 8, 51, 95.2 na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ //
MBh, 8, 51, 110.1 etat kṛtvā mahat karma hatvā karṇaṃ mahāratham /
MBh, 8, 52, 13.2 durodaraṃ ca gāṇḍīvaṃ maṇḍalaṃ ca rathaṃ mama //
MBh, 8, 52, 25.1 adya karṇe hate yuddhe somakānāṃ mahārathāḥ /
MBh, 8, 52, 27.1 ahaṃ hatvā raṇe karṇaṃ putraṃ cāsya mahāratham /
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 53, 2.2 hiraṇyacitrāyudhavaidyutaṃ ca mahārathair āvṛtaśabdavacca //
MBh, 8, 53, 4.1 rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ /
MBh, 8, 53, 8.1 ratharṣabhaḥ kṛtavarmāṇam ārchan mādrīputro nakulaś citrayodhī /
MBh, 8, 53, 11.2 krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārair niśitair nyakṛntat //
MBh, 8, 53, 13.1 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho naicchaccharais tāḍayituṃ śikhaṇḍī /
MBh, 8, 53, 13.2 taṃ drauṇir āvārya rathaṃ kṛpaṃ sma samujjahre paṅkagatāṃ yathā gām //
MBh, 8, 54, 3.1 tato 'pare nāgarathāśvapattibhiḥ pratyudyayuḥ kuravas taṃ samantāt /
MBh, 8, 54, 5.1 tato rājan nāgarathāśvayūnāṃ bhīmāhatānāṃ tava rājamadhye /
MBh, 8, 54, 10.2 sūtābhijānīhi parān svakān vā rathān dhvajāṃś cāpatataḥ sametān /
MBh, 8, 54, 14.1 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me /
MBh, 8, 54, 22.2 rathān viśīrṇāñ śaraśaktitāḍitān paśyasvaitān rathinaś caiva sūta //
MBh, 8, 54, 24.1 ete dravanti sma rathāśvanāgāḥ padātisaṃghān avamardayantaḥ /
MBh, 8, 54, 29.3 dasīśataṃ cāpi rathāṃś ca viṃśatiṃ yad arjunaṃ vedayase viśoka //
MBh, 8, 55, 1.2 śrutvā ca rathanirghoṣaṃ siṃhanādaṃ ca saṃyuge /
MBh, 8, 55, 4.1 rathāśvamātaṅgapadātisaṃghā bāṇasvanair nemikhurasvanaiś ca /
MBh, 8, 55, 7.1 chatrāṇi vālavyajanāni ketūn aśvān rathān pattigaṇān dvipāṃś ca /
MBh, 8, 55, 9.1 vidārya nāgāṃś ca rathāṃś ca vājinaḥ śarottamair vāsavavajrasaṃnibhaiḥ /
MBh, 8, 55, 11.1 taṃ dṛṣṭvā tāvakā rājan rathapattisamanvitāḥ /
MBh, 8, 55, 13.1 te tu taṃ puruṣavyāghraṃ vyāghrā iva mahārathāḥ /
MBh, 8, 55, 15.1 te 'rjunaṃ sahitā bhūtvā rathavaṃśaiḥ prahāriṇaḥ /
MBh, 8, 55, 16.1 tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 8, 55, 17.2 tatra tatra sma līyante bhaye jāte mahārathāḥ //
MBh, 8, 55, 18.1 teṣāṃ catuḥśatān vīrān yatamānān mahārathān /
MBh, 8, 55, 32.2 rathā hayāś ca rājendra parivavrur vṛkodaram //
MBh, 8, 55, 38.1 pañca cāśvasahasrāṇi rathānāṃ śatam eva ca /
MBh, 8, 55, 39.1 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām /
MBh, 8, 55, 43.1 yato yataḥ pāṇḍaveyaḥ pravṛtto rathasattamaḥ /
MBh, 8, 55, 57.2 nipapāta rathe tūrṇaṃ saubalasya mahātmanaḥ //
MBh, 8, 55, 61.1 sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇo mahārathaḥ /
MBh, 8, 55, 63.1 hatāśvaṃ ratham utsṛjya tvaramāṇo narottamaḥ /
MBh, 8, 55, 66.2 apovāha rathenājau bhīmasenasya paśyataḥ //
MBh, 8, 55, 67.1 rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ /
MBh, 8, 56, 6.1 putrā vā mama durdharṣā rājāno vā mahārathāḥ /
MBh, 8, 56, 11.1 taṃ rathaṃ meghasaṃkāśaṃ vaiyāghraparivāraṇam /
MBh, 8, 56, 12.1 tato rathasya ninadaḥ prādurāsīn mahāraṇe /
MBh, 8, 56, 14.2 parivavrur maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 8, 56, 23.2 pāñcālān ahanacchūraś cedīnāṃ ca mahārathān //
MBh, 8, 56, 24.3 tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ //
MBh, 8, 56, 28.2 karṇaṃ rathavaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām //
MBh, 8, 56, 37.2 rathāṃś ca vividhān rājan patākā vyajanāni ca //
MBh, 8, 56, 40.2 rathaiś ca kuñjaraiś caiva na prājñāyata kiṃcana //
MBh, 8, 56, 42.2 saṃchāditā mahārāja yatamānā mahārathāḥ //
MBh, 8, 56, 43.2 abhajyanta mahārāja yatamānā mahārathāḥ //
MBh, 8, 56, 49.1 tatra bhārata karṇena pāñcālā viṃśatī rathāḥ /
MBh, 8, 56, 52.1 evam etān mahārāja naravājirathadvipān /
MBh, 8, 56, 53.2 tathā sa somakān hatvā tasthāv eko mahārathaḥ //
MBh, 8, 57, 3.2 bhīmasenādayaś caite yodhayanti mahārathān /
MBh, 8, 57, 6.2 sūtaputrarathaṃ kṛṣṇa vāhayan bahu śobhate //
MBh, 8, 57, 7.1 tatra me buddhir utpannā vāhayātra mahāratham /
MBh, 8, 57, 8.1 rādheyo 'py anyathā pārthān sṛñjayāṃś ca mahārathān /
MBh, 8, 57, 9.1 tataḥ prāyād rathenāśu keśavas tava vāhinīm /
MBh, 8, 57, 10.2 āśvāsayan rathenaiva pāṇḍusainyāni sarvaśaḥ //
MBh, 8, 57, 11.1 rathaghoṣaḥ sa saṃgrāme pāṇḍaveyasya saṃbabhau /
MBh, 8, 57, 12.1 mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ /
MBh, 8, 57, 14.1 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 8, 57, 21.1 sahasaikarathaḥ pārthas tvām abhyeti paraṃtapa /
MBh, 8, 57, 28.1 ete dravanti samare dhārtarāṣṭrā mahārathāḥ /
MBh, 8, 57, 37.1 naitādṛśo jātu babhūva loke rathottamo yāvad anuśrutaṃ naḥ /
MBh, 8, 57, 38.1 rathe caraty eṣa rathapravīraḥ śīghrair hayaiḥ kauravarājaputraḥ /
MBh, 8, 57, 38.1 rathe caraty eṣa rathapravīraḥ śīghrair hayaiḥ kauravarājaputraḥ /
MBh, 8, 57, 42.1 śvetāśvayuktaṃ ca sughoṣam agryaṃ rathaṃ mahābāhur adīnasattvaḥ /
MBh, 8, 57, 46.1 tathā virāṭasya pure sametān sarvān asmān ekarathena jitvā /
MBh, 8, 57, 46.2 jahāra tad godhanam ājimadhye vastrāṇi cādatta mahārathebhyaḥ //
MBh, 8, 57, 48.3 bhayaṃ me vai jāyate sādhvasaṃ ca dṛṣṭvā kṛṣṇāv ekarathe sametau //
MBh, 8, 57, 49.1 ubhau hi śūrau kṛtinau dṛḍhāstrau mahārathau saṃhananopapannau /
MBh, 8, 57, 59.2 hayāṃś caturbhiś caturas tribhir dhvajaṃ dhanaṃjayo drauṇirathān nyapātayat //
MBh, 8, 57, 64.1 savājisūteṣv asanān saketanāñ jaghāna nāgāśvarathāṃs tvaraṃś ca saḥ /
MBh, 8, 57, 64.3 tato 'rjunasyāśu rathena keśavaś cakāra śatrūn apasavyam āturān //
MBh, 8, 57, 65.2 samanvadhāvan punar ucchritair dhvajai rathaiḥ suyuktair apare yuyutsavaḥ //
MBh, 8, 57, 66.1 athābhisṛtya prativārya tān arīn dhanaṃjayasyābhi rathaṃ mahārathāḥ /
MBh, 8, 57, 66.1 athābhisṛtya prativārya tān arīn dhanaṃjayasyābhi rathaṃ mahārathāḥ /
MBh, 8, 57, 68.1 jayepsavaḥ svargamanāya cotsukāḥ patanti nāgāśvarathāḥ paraṃtapa /
MBh, 8, 58, 8.2 sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī //
MBh, 8, 58, 11.2 abhipede 'rjunaratho ghanān bhindann ivāṃśumān //
MBh, 8, 58, 12.1 hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ /
MBh, 8, 58, 22.2 nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata //
MBh, 8, 58, 25.1 apasavyāṃs tu tāṃś cakre rathena madhusūdanaḥ /
MBh, 8, 58, 25.2 tatas te prādravañ śūrāḥ parāṅmukharathe 'rjune //
MBh, 8, 58, 26.1 teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān /
MBh, 8, 59, 1.3 yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ /
MBh, 8, 59, 2.2 muktājālapraticchannān praiṣīt karṇarathaṃ prati //
MBh, 8, 59, 3.1 tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam /
MBh, 8, 59, 3.2 bāṇavarṣair abhighnantaḥ saṃśaptakarathā yayuḥ //
MBh, 8, 59, 6.1 tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama /
MBh, 8, 59, 11.2 kampanair bhiṇḍipālaiś ca rathasthaṃ pārtham ārdayan //
MBh, 8, 59, 17.1 rathā hīnā mahārāja rathibhir vājibhis tathā /
MBh, 8, 59, 19.2 yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi //
MBh, 8, 59, 21.1 hatāvaśeṣān utsṛjya tvadīyān katicid rathān /
MBh, 8, 59, 21.2 javenābhyadravad rājan dhanaṃjayarathaṃ prati //
MBh, 8, 59, 27.2 punaḥ svaratham āsthāya pṛṣṭhato 'rjunam anvagāt //
MBh, 8, 59, 30.2 rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ //
MBh, 8, 59, 37.1 putrās tu te mahārāja jagmuḥ karṇarathaṃ prati /
MBh, 8, 60, 2.1 sūtaṃ rathād añjalikena pātya jaghāna cāśvāñ janamejayasya /
MBh, 8, 60, 11.1 tataḥ prahasyāśu narapravīro rathaṃ rathenādhirather jagāma /
MBh, 8, 60, 11.1 tataḥ prahasyāśu narapravīro rathaṃ rathenādhirather jagāma /
MBh, 8, 60, 11.2 bhaye teṣāṃ trāṇam icchan subāhur abhyāhatānāṃ rathayūthapena //
MBh, 8, 60, 12.2 bāṇāndhakāraṃ sahasaiva kṛtvā jaghāna nāgāśvarathān narāṃś ca //
MBh, 8, 60, 13.1 taṃ bhīmaseno 'nu yayau rathena pṛṣṭhe rakṣan pāṇḍavam ekavīram /
MBh, 8, 60, 13.2 tau rājaputrau tvaritau rathābhyāṃ karṇāya yātāv aribhir vimuktau //
MBh, 8, 60, 14.2 rathāśvamātaṅgagaṇāñ jaghāna pracchādayāmāsa diśaḥ śaraiś ca //
MBh, 8, 60, 16.1 te pañca pāñcālarathāḥ surūpair vaikartanaṃ karṇam abhidravantaḥ /
MBh, 8, 60, 16.2 tasmād rathāc cyāvayituṃ na śekur dhairyāt kṛtātmānam ivendriyāṇi //
MBh, 8, 60, 21.1 parājitāḥ pañca mahārathās tu te mahāhave sūtasutena māriṣa /
MBh, 8, 60, 22.2 uddadhrire naubhir ivārṇavād rathaiḥ sukalpitair draupadijāḥ svamātulān //
MBh, 8, 60, 26.1 punaḥ samāsādya rathān sudaṃśitāḥ śinipravīraṃ jugupuḥ paraṃtapāḥ /
MBh, 8, 60, 26.2 sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakram ivārinigrahe //
MBh, 8, 60, 27.2 rathāśvamātaṅgavināśanaṃ tathā yathā surāṇām asuraiḥ purābhavat //
MBh, 8, 60, 28.1 rathadvipā vājipadātayo 'pi vā bhramanti nānāvidhaśastraveṣṭitāḥ /
MBh, 8, 61, 4.1 hayāḥ sasūtāś ca hatā narendra cūrṇīkṛtaś cāsya rathaḥ patantyā /
MBh, 8, 61, 5.2 rathād avaplutya gataḥ sa bhūmau yatnena tasmin praṇidhāya cakṣuḥ //
MBh, 8, 62, 1.2 duḥśāsane tu nihate putrās tava mahārathāḥ /
MBh, 8, 62, 4.1 sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ /
MBh, 8, 62, 17.1 tataḥ kruddho vṛṣaseno 'bhyadhāvad ātasthivāṃsaṃ svarathaṃ hatārim /
MBh, 8, 62, 27.1 taṃ karṇaputro vidhamantam ekaṃ narāśvamātaṅgarathapravekān /
MBh, 8, 62, 31.1 sa bhīmasenasya rathaṃ hatāśvo mādrīsutaḥ karṇasutābhitaptaḥ /
MBh, 8, 62, 32.2 pavanadhutapatākā hrādino valgitāśvā varapuruṣaniyattās te rathāḥ śīghram īyuḥ //
MBh, 8, 62, 33.2 dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ //
MBh, 8, 62, 34.1 atha tava rathamukhyās tān pratīyus tvaranto hṛdikasutakṛpau ca drauṇiduryodhanau ca /
MBh, 8, 62, 38.2 rathaṃ ca vikṣobhya nanāda nardatas tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 62, 39.1 tataḥ kuṇindeṣu hateṣu teṣv atha prahṛṣṭarūpās tava te mahārathāḥ /
MBh, 8, 62, 41.1 rathāśvamātaṅgapadātibhis tataḥ parasparaṃ viprahatāpatan kṣitau /
MBh, 8, 62, 42.1 tataḥ śatānīkahatān mahāgajāṃs tathā rathān pattigaṇāṃś ca tāvakān /
MBh, 8, 62, 46.1 kuṇindaputraprahito 'paradvipaḥ śukaṃ sasūtāśvarathaṃ vyapothayat /
MBh, 8, 62, 48.2 tato vṛkaṃ sāśvarathaṃ mahājavaṃ tvaraṃś caturbhiś caraṇe vyapothayat //
MBh, 8, 62, 51.1 tataḥ śatānīkahatā mahāgajā hayā rathāḥ pattigaṇāś ca tāvakāḥ /
MBh, 8, 62, 56.2 abhyāpatat karṇasuto mahāratho yathaiva cendraṃ namuciḥ purātane //
MBh, 8, 62, 61.1 sa pārthabāṇābhihataḥ papāta rathād vibāhur viśirā dharāyām /
MBh, 8, 62, 62.1 taṃ prekṣya bāṇābhihataṃ patantaṃ rathāt sutaṃ sūtajaḥ kṣiprakārī /
MBh, 8, 62, 62.2 rathaṃ rathenāśu jagāma vegāt kirīṭinaḥ putravadhābhitaptaḥ //
MBh, 8, 62, 62.2 rathaṃ rathenāśu jagāma vegāt kirīṭinaḥ putravadhābhitaptaḥ //
MBh, 8, 63, 2.1 rathena karṇas tejasvī jagāmābhimukho ripūn /
MBh, 8, 63, 3.1 tau rathau sūryasaṃkāśau vaiyāghraparivāraṇau /
MBh, 8, 63, 6.1 rathajyātalanirhrādair bāṇaśaṅkharavair api /
MBh, 8, 63, 6.2 tau rathāv abhidhāvantau samālokya mahīkṣitām //
MBh, 8, 63, 8.1 tau rathau samprasaktau ca dṛṣṭvā bhārata pārthivāḥ /
MBh, 8, 63, 13.1 tau dṛṣṭvā puruṣavyāghrau rathasthau rathināṃ varau /
MBh, 8, 63, 21.1 ubhau śvetahayau rājan rathapravaravāhinau /
MBh, 8, 63, 22.1 tau tu dṛṣṭvā mahārāja rājamānau mahārathau /
MBh, 8, 63, 42.2 īhāmṛgavyāḍamṛgair dvipāś ca rathapattibhiḥ //
MBh, 8, 63, 61.3 rathau ca tau śvetahayau yuktaketū mahāsvanau //
MBh, 8, 63, 64.1 tayor dhvajau vītamālau śuśubhāte rathasthitau /
MBh, 8, 63, 74.3 ubhāv ekarathenāhaṃ hanyāṃ mādhavapāṇḍavau //
MBh, 8, 63, 79.1 sapatākādhvajaṃ karṇaṃ saśalyarathavājinam /
MBh, 8, 63, 80.2 adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham /
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 8, 64, 6.2 bhayāt tu tāv eva rathau samāśrayaṃs tamonudau khe prasṛtā ivāṃśavaḥ //
MBh, 8, 64, 8.2 mahārathau tau parivārya sarvataḥ surāsurā vāsavaśambarāv iva //
MBh, 8, 64, 13.2 sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ //
MBh, 8, 64, 14.2 mahārathāḥ pañca dhanaṃjayācyutau śaraiḥ śarīrāntakarair atāḍayan //
MBh, 8, 64, 15.1 dhanūṃṣi teṣām iṣudhīn hayān dhvajān rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ /
MBh, 8, 64, 16.1 athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ śataṃ ca nāgārjunam ātatāyinaḥ /
MBh, 8, 64, 17.2 hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot //
MBh, 8, 65, 6.2 susaṃnikṛṣṭāv aniloddhatau yathā tathā rathau tau dhvajinau samīyatuḥ //
MBh, 8, 65, 7.1 ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau /
MBh, 8, 65, 8.1 sanāgapattyaśvarathe ubhe bale vicitravarṇābharaṇāmbarasraje /
MBh, 8, 65, 29.2 tato rathāgrād apatat prabhagnaḥ paraśvadhaiḥ śāla ivābhikṛttaḥ //
MBh, 8, 65, 30.2 catuḥśatān dviradān sāyudhīyān hatvā rathān aṣṭaśataṃ jaghāna /
MBh, 8, 65, 41.1 tataḥ śaraughaiḥ pradiśo diśaś ca raviprabhā karṇarathaś ca rājan /
MBh, 8, 65, 42.2 duryodhanenānumatān arighnān samuccitān surathān sārabhūtān //
MBh, 8, 65, 43.2 kṣaṇena sarvān sarathāśvasūtān nināya rājan kṣayam ekavīraḥ //
MBh, 8, 66, 11.1 avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ /
MBh, 8, 66, 37.1 sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī samācinod bhārata vatsadantaiḥ /
MBh, 8, 66, 42.2 ghūrṇe rathe brāhmaṇasyābhiśāpād rāmād upātte 'pratibhāti cāstre //
MBh, 8, 66, 50.1 tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ /
MBh, 8, 66, 50.2 prādurāsan mahāvīryāḥ karṇasya ratham antikāt //
MBh, 8, 66, 51.1 tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ /
MBh, 8, 66, 64.2 na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi /
MBh, 8, 67, 1.2 athābravīd vāsudevo rathastho rādheya diṣṭyā smarasīha dharmam /
MBh, 8, 67, 8.2 abhyavarṣat punar yatnam akarod rathasarjane /
MBh, 8, 67, 14.2 śriyā jvalantaṃ dhvajam unmamātha mahārathasyādhirather mahātmā //
MBh, 8, 67, 29.1 dṛṣṭvā tu karṇaṃ bhuvi niṣṭanantaṃ hataṃ rathāt sāyakenāvabhinnam /
MBh, 8, 67, 35.3 dṛṣṭvā śayānaṃ bhuvi madrarājaś chinnadhvajenāpayayau rathena //
MBh, 8, 68, 6.2 dṛṣṭvā śayānaṃ bhuvi madrarājo bhīto 'pasarpat sarathaḥ suśīghram //
MBh, 8, 68, 7.1 madrādhipaś cāpi vimūḍhacetās tūrṇaṃ rathenāpahṛtadhvajena /
MBh, 8, 68, 8.1 viśīrṇanāgāśvarathapravīraṃ balaṃ tvadiyaṃ yamarāṣṭrakalpam /
MBh, 8, 68, 18.2 narāśvanāgaiś ca rathaiś ca marditair mahī mahāvaitaraṇīva durdṛśā //
MBh, 8, 68, 19.2 yaśasvibhir nāgarathāśvayodhibhiḥ padātibhiś cābhimukhair hataiḥ paraiḥ /
MBh, 8, 68, 22.1 hatair manuṣyāśvagajaiś ca saṃkhye śarāvabhinnaiś ca rathair babhūva /
MBh, 8, 68, 23.1 rathair vareṣūn mathitaiś ca yodhaiḥ saṃsyūtasūtāśvavarāyudhadhvajaiḥ /
MBh, 8, 68, 25.1 vikṛṣyamaṇair javanair alaṃkṛtair hateśvarair ājirathaiḥ sukalpitaiḥ /
MBh, 8, 68, 25.2 manuṣyamātaṅgarathāśvarāśibhir drutaṃ vrajanto bahudhā vicūrṇitāḥ //
MBh, 8, 68, 53.1 tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā /
MBh, 8, 69, 6.2 paryavartayad avyagro rathaṃ rathavarasya tam //
MBh, 8, 69, 6.2 paryavartayad avyagro rathaṃ rathavarasya tam //
MBh, 8, 69, 26.1 evam uktvā mahārāja taṃ rathaṃ hemabhūṣitam /
MBh, 8, 69, 26.2 dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ //
MBh, 8, 69, 32.3 jīvitāc cāpi rājyāc ca hate karṇe mahārathe //
MBh, 8, 69, 35.2 vardhayanti sma rājānaṃ harṣayuktā mahārathāḥ //
MBh, 8, 69, 36.2 sātyakiś ca mahārāja vṛṣṇīnāṃ pravaro rathaḥ //
MBh, 8, 69, 39.2 jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ //
MBh, 9, 1, 12.1 athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ /
MBh, 9, 1, 13.1 tasmin hate maheṣvāse hataśiṣṭāstrayo rathāḥ /
MBh, 9, 2, 20.2 alaṃbuso mahābāhuḥ subāhuśca mahārathaḥ //
MBh, 9, 3, 5.2 patitān rathanīḍāṃśca rathāṃścāpi mahātmanām //
MBh, 9, 3, 13.2 hate bhīṣme ca droṇe ca karṇe caiva mahārathe //
MBh, 9, 3, 16.1 vayaṃ tviha vinābhūtā guṇavadbhir mahārathaiḥ /
MBh, 9, 4, 4.1 gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ /
MBh, 9, 5, 2.1 śalyaśca citrasenaśca śakuniśca mahārathaḥ /
MBh, 9, 5, 7.1 tato duryodhanaḥ sthitvā rathe rathavarottamam /
MBh, 9, 5, 7.1 tato duryodhanaḥ sthitvā rathe rathavarottamam /
MBh, 9, 5, 22.1 tato duryodhanaḥ śalyaṃ bhūmau sthitvā rathe sthitam /
MBh, 9, 6, 2.2 yāvetau manyase kṛṣṇau rathasthau rathināṃ varau /
MBh, 9, 6, 7.1 hṛṣṭāścāsaṃstadā yodhā madrakāśca mahārathāḥ /
MBh, 9, 6, 16.1 adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 6, 37.2 tad darśaya raṇe sarvaṃ jahi cainaṃ mahāratham //
MBh, 9, 6, 41.1 gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham /
MBh, 9, 7, 1.3 abravīt tāvakān sarvān saṃnahyantāṃ mahārathāḥ //
MBh, 9, 7, 2.2 ayojayan rathāṃstūrṇaṃ paryadhāvaṃstathāpare //
MBh, 9, 7, 6.1 śalyaṃ senāpatiṃ kṛtvā madrarājaṃ mahārathāḥ /
MBh, 9, 7, 10.1 evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ /
MBh, 9, 7, 12.2 samuddhūtārṇavākāram uddhūtarathakuñjaram //
MBh, 9, 7, 15.2 kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam /
MBh, 9, 7, 17.2 madrarājaṃ ca samare samāśritya mahāratham /
MBh, 9, 7, 21.1 rathapravaram āsthāya saindhavāśvaṃ mahārathaḥ /
MBh, 9, 7, 21.1 rathapravaram āsthāya saindhavāśvaṃ mahārathaḥ /
MBh, 9, 7, 21.2 tasya sītā mahārāja rathasthāśobhayad ratham //
MBh, 9, 7, 21.2 tasya sītā mahārāja rathasthāśobhayad ratham //
MBh, 9, 7, 22.1 sa tena saṃvṛto vīro rathenāmitrakarśanaḥ /
MBh, 9, 7, 26.2 prayayau sarvasainyena kaitavyaśca mahārathaḥ //
MBh, 9, 7, 28.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ /
MBh, 9, 7, 31.1 gautamaṃ bhīmaseno vai somakāśca mahārathāḥ /
MBh, 9, 7, 32.1 mādrīputrau tu śakunim ulūkaṃ ca mahārathau /
MBh, 9, 7, 34.2 hate bhīṣme maheṣvāse droṇe karṇe mahārathe /
MBh, 9, 7, 37.1 ekādaśa sahasrāṇi rathānāṃ bharatarṣabha /
MBh, 9, 7, 39.1 rathānāṃ ṣaṭsahasrāṇi ṣaṭsahasrāśca kuñjarāḥ /
MBh, 9, 8, 2.1 narā rathā gajaughāśca sādinaśca sahasraśaḥ /
MBh, 9, 8, 4.1 nāgair abhyāhatāḥ kecit sarathā rathino 'patan /
MBh, 9, 8, 6.1 sādinaḥ śikṣitā rājan parivārya mahārathān /
MBh, 9, 8, 7.1 dhanvinaḥ puruṣāḥ kecit saṃnivārya mahārathān /
MBh, 9, 8, 8.1 nāgaṃ rathavarāṃścānye parivārya mahārathāḥ /
MBh, 9, 8, 8.1 nāgaṃ rathavarāṃścānye parivārya mahārathāḥ /
MBh, 9, 8, 11.1 pādātān avamṛdnanto rathavāraṇavājinaḥ /
MBh, 9, 8, 14.1 vājināṃ khuraśabdena rathanemisvanena ca /
MBh, 9, 8, 29.2 śoṇitodā rathāvartā dhvajavṛkṣāsthiśarkarā //
MBh, 9, 9, 11.1 ubhau kṛtāstrau balinau rathacaryāviśāradau /
MBh, 9, 9, 16.2 rathād avātarad vīraḥ śailāgrād iva kesarī //
MBh, 9, 9, 18.1 citrasenarathaṃ prāpya citrayodhī jitaśramaḥ /
MBh, 9, 9, 20.1 citrasenaṃ viśastaṃ tu dṛṣṭvā tatra mahārathāḥ /
MBh, 9, 9, 21.1 viśastaṃ bhrātaraṃ dṛṣṭvā karṇaputrau mahārathau /
MBh, 9, 9, 23.1 tāvabhyadhāvatāṃ tīkṣṇau dvāvapyenaṃ mahāratham /
MBh, 9, 9, 24.2 anyat kārmukam ādāya ratham āruhya vīryavān /
MBh, 9, 9, 25.2 rathaṃ viśakalīkartuṃ samārabdhau viśāṃ pate //
MBh, 9, 9, 28.1 athānyaṃ ratham āsthāya dhanur ādāya cāparam /
MBh, 9, 9, 30.2 cicheda prahasan yuddhe kṣurapreṇa mahārathaḥ //
MBh, 9, 9, 36.1 satyaseno ratheṣāṃ tu nakulasya dhanustathā /
MBh, 9, 9, 37.1 sa rathe 'tirathastiṣṭhan rathaśaktiṃ parāmṛśat /
MBh, 9, 9, 37.1 sa rathe 'tirathastiṣṭhan rathaśaktiṃ parāmṛśat /
MBh, 9, 9, 39.2 sa papāta rathād bhūmau gatasattvo 'lpacetanaḥ //
MBh, 9, 9, 42.1 tato 'dhiruhya nakulaḥ sutasomasya taṃ ratham /
MBh, 9, 9, 43.2 parasparavadhe yatnaṃ cakratuḥ sumahārathau //
MBh, 9, 9, 62.3 kauravyavadhyata camūḥ pāṇḍuputrair mahārathaiḥ //
MBh, 9, 10, 3.2 nānāśastrasamāvāpe vyatiṣaktarathadvipe //
MBh, 9, 10, 32.2 smayamānaśca śanakair aśvatthāmā mahārathaḥ /
MBh, 9, 11, 25.1 tataḥ sagadam āropya madrāṇām ṛṣabhaṃ rathe /
MBh, 9, 11, 32.1 cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 11, 36.1 trisāhasrā rathā rājaṃstava putreṇa coditāḥ /
MBh, 9, 11, 45.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 9, 11, 47.2 vivyādha niśitair bāṇair hantukāmo mahāratham //
MBh, 9, 11, 52.2 drumasenaṃ catuḥṣaṣṭyā nijaghāna mahārathaḥ //
MBh, 9, 11, 56.2 pramukhe vartamānasya bhallenāpaharad rathāt //
MBh, 9, 11, 62.2 diśaḥ pracchādayāmāsa pradiśaśca mahārathaḥ //
MBh, 9, 12, 1.4 parivārya rathaiḥ śalyaṃ pīḍayāmāsur āhave //
MBh, 9, 12, 2.1 tam ekaṃ bahubhir dṛṣṭvā pīḍyamānaṃ mahārathaiḥ /
MBh, 9, 12, 6.1 sa tu śūro raṇe yattaḥ pīḍitastair mahārathaiḥ /
MBh, 9, 12, 12.1 tataḥ śalyo mahārāja nirviddhastair mahārathaiḥ /
MBh, 9, 12, 14.2 dhanuścicheda samare sajyaṃ sa sumahārathaḥ //
MBh, 9, 12, 15.1 athānyad dhanur ādāya dharmaputro mahārathaḥ /
MBh, 9, 12, 15.2 sāśvasūtadhvajarathaṃ śalyaṃ prācchādayaccharaiḥ //
MBh, 9, 12, 27.1 te vāryamāṇāḥ samare madrarājñā mahārathāḥ /
MBh, 9, 12, 30.1 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 9, 12, 31.1 sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ /
MBh, 9, 12, 33.1 tasmiṃstu nihate śūre cakrarakṣe mahārathe /
MBh, 9, 12, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 9, 12, 44.1 te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 12, 44.2 na śekustaṃ tadā yuddhe pratyudyātuṃ mahāratham //
MBh, 9, 12, 45.1 dharmarājapurogāstu bhīmasenamukhā rathāḥ /
MBh, 9, 13, 1.3 tasya cānucaraiḥ śūraistrigartānāṃ mahārathaiḥ /
MBh, 9, 13, 4.1 te 'rjunaṃ rathavaṃśena droṇaputrapurogamāḥ /
MBh, 9, 13, 4.2 ayodhayanta samare parivārya mahārathāḥ //
MBh, 9, 13, 7.1 kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho /
MBh, 9, 13, 9.1 sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ /
MBh, 9, 13, 13.2 tūṇīrāṇāṃ patākānāṃ dhvajānāṃ ca rathaiḥ saha //
MBh, 9, 13, 16.2 samadṛśyanta pārthasya rathamārgeṣu bhārata //
MBh, 9, 13, 18.2 rathānāṃ savarūthānāṃ vidhūmo 'gnir iva jvalan //
MBh, 9, 13, 19.2 vidhūmo dṛśyate rājaṃstathā pārtho mahārathaḥ //
MBh, 9, 13, 20.2 rathenātipatākena pāṇḍavaṃ pratyavārayat //
MBh, 9, 13, 27.1 vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ /
MBh, 9, 13, 27.1 vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ /
MBh, 9, 13, 28.1 hatāśve tu rathe tiṣṭhan droṇaputrastvayasmayam /
MBh, 9, 13, 34.1 sudharmā tu tato rājan bhāradvājaṃ mahāratham /
MBh, 9, 13, 35.1 tatastu suratho 'pyājau pāñcālānāṃ mahārathaḥ /
MBh, 9, 13, 35.2 rathena meghaghoṣeṇa drauṇim evābhyadhāvata //
MBh, 9, 13, 37.1 surathaṃ tu tataḥ kruddham āpatantaṃ mahāratham /
MBh, 9, 13, 41.2 āruroha rathaṃ tūrṇaṃ tam eva rathināṃ varaḥ //
MBh, 9, 14, 7.1 śikhaṇḍī kṛtavarmāṇaṃ gautamaṃ ca mahāratham /
MBh, 9, 14, 11.2 trātāraṃ nādhyagacchanta kecit tatra mahārathāḥ //
MBh, 9, 14, 17.1 tān āpatata evāśu pūrayānān rathasvanaiḥ /
MBh, 9, 14, 20.1 athānyad dhanur ādāya mādrīputro mahārathaḥ /
MBh, 9, 14, 20.2 madrarājarathaṃ tūrṇaṃ pūrayāmāsa patribhiḥ //
MBh, 9, 14, 28.1 athānyaṃ ratham āsthāya sātyakiḥ satyavikramaḥ /
MBh, 9, 14, 29.1 āpatantaṃ rathaṃ tasya śalyaḥ samitiśobhanaḥ /
MBh, 9, 14, 29.2 pratyudyayau rathenaiva matto mattam iva dvipam //
MBh, 9, 14, 33.2 abhyadravan rathaistūrṇaṃ mātulaṃ vadhakāmyayā //
MBh, 9, 14, 41.1 tatra śalyarathaṃ rājan vicarantaṃ mahāhave /
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 15, 17.2 bhāgo 'vaśiṣṭa eko 'yaṃ mama śalyo mahārathaḥ //
MBh, 9, 15, 23.2 saṃyuñjantu raṇe kṣipraṃ śāstravad rathayojakāḥ //
MBh, 9, 15, 41.1 sa chinnadhanvā tejasvī rathaśaktyā sutaṃ tava /
MBh, 9, 15, 43.1 hatasūtā hayāstasya ratham ādāya bhārata /
MBh, 9, 15, 44.1 tam abhyadhāvat trāṇārthaṃ droṇaputro mahārathaḥ /
MBh, 9, 15, 50.1 sāśvasūtadhvajarathān rathinaḥ pātayan bahūn /
MBh, 9, 15, 65.2 āropya cainaṃ svarathaṃ tvaramāṇaḥ pradudruve //
MBh, 9, 16, 4.1 tāṃstān anyānmaheṣvāsān sāśvān sarathakuñjarān /
MBh, 9, 16, 4.3 rathāṃśca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ //
MBh, 9, 16, 10.1 tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam /
MBh, 9, 16, 12.2 anyonyam ācchādayatāṃ mahārathau madrādhipaścāpi yudhiṣṭhiraśca //
MBh, 9, 16, 13.1 tatastu tūrṇaṃ samare mahārathau parasparasyāntaram īkṣamāṇau /
MBh, 9, 16, 29.1 pragṛhya khaḍgaṃ ca rathānmahātmā praskandya kuntīsutam abhyadhāvat /
MBh, 9, 16, 29.2 chittvā ratheṣāṃ nakulasya so 'tha yudhiṣṭhiraṃ bhīmabalo 'bhyadhāvat //
MBh, 9, 16, 32.1 tat karma bhīmasya samīkṣya hṛṣṭās te pāṇḍavānāṃ pravarā rathaughāḥ /
MBh, 9, 16, 36.2 sa dharmarājo nihatāśvasūte rathe tiṣṭhañ śaktim evābhikāṅkṣan //
MBh, 9, 16, 51.1 prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena /
MBh, 9, 16, 63.1 sakuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt /
MBh, 9, 16, 64.1 tasyāpakṛṣṭaśīrṣaṃ taccharīraṃ patitaṃ rathāt /
MBh, 9, 16, 75.1 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ /
MBh, 9, 16, 80.1 pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 16, 81.2 athānyaṃ ratham āsthāya hārdikyo 'pi nyavartata //
MBh, 9, 16, 82.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 9, 16, 83.2 samapovāha hārdikyaṃ svarathena yudhiṣṭhirāt //
MBh, 9, 17, 1.3 rathāḥ saptaśatā vīrā niryayur mahato balāt //
MBh, 9, 17, 5.2 madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ //
MBh, 9, 17, 6.2 pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 9, 17, 6.2 pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 9, 17, 11.1 praskandya senāṃ mahatīṃ tyaktātmāno mahārathāḥ /
MBh, 9, 17, 13.1 pāñcālānāṃ mahāvīryāḥ śikhaṇḍī ca mahārathaḥ /
MBh, 9, 17, 14.1 evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ /
MBh, 9, 17, 17.2 na cāsya śāsanaṃ kaścit tatra cakre mahārathaḥ //
MBh, 9, 17, 23.1 yāmaḥ sarve 'tra sambhūya savājirathakuñjarāḥ /
MBh, 9, 17, 31.1 rathair bhagnair yugākṣaiśca nihataiśca mahārathaiḥ /
MBh, 9, 17, 31.1 rathair bhagnair yugākṣaiśca nihataiśca mahārathaiḥ /
MBh, 9, 17, 33.1 bhagnacakrān rathān kecidavahaṃsturagā raṇe /
MBh, 9, 17, 33.2 rathārdhaṃ kecid ādāya diśo daśa vibabhramuḥ /
MBh, 9, 17, 35.2 asmān āpatataścāpi dṛṣṭvā pārthā mahārathāḥ //
MBh, 9, 18, 1.2 pātite yudhi durdharṣe madrarāje mahārathe /
MBh, 9, 18, 7.1 nirāśāśca jaye tasmin hate śalye mahārathe /
MBh, 9, 18, 8.1 aśvān anye gajān anye rathān anye mahārathāḥ /
MBh, 9, 18, 8.1 aśvān anye gajān anye rathān anye mahārathāḥ /
MBh, 9, 18, 29.1 dhanaṃjayo rathānīkam abhyavartata vīryavān /
MBh, 9, 18, 29.2 mādrīputrau ca śakuniṃ sātyakiśca mahārathaḥ //
MBh, 9, 18, 44.1 te tu kruddhā mahārāja pāṇḍavasya mahāratham /
MBh, 9, 18, 45.2 so 'vatīrya rathāt tūrṇaṃ padātiḥ samavasthitaḥ //
MBh, 9, 18, 47.1 rathāśvadvipahīnāṃstu tān bhīmo gadayā balī /
MBh, 9, 18, 52.1 yudhiṣṭhirapurogāstu sarvasainyamahārathāḥ /
MBh, 9, 18, 64.1 dhanaṃjayo rathenājāvabhyavartata vīryavān /
MBh, 9, 19, 15.2 tottrāṅkuśaiḥ preṣayāmāsa tūrṇaṃ pāñcālarājasya rathaṃ pradiśya //
MBh, 9, 19, 16.1 dṛṣṭvāpatantaṃ sahasā tu nāgaṃ dhṛṣṭadyumnaḥ svarathācchīghram eva /
MBh, 9, 19, 17.1 sa taṃ rathaṃ hemavibhūṣitāṅgaṃ sāśvaṃ sasūtaṃ sahasā vimṛdya /
MBh, 9, 19, 20.2 tenāśugair vadhyamānā rathaughāḥ pradudruvustatra tatastu sarve //
MBh, 9, 20, 2.1 tat prabhagnaṃ balaṃ dṛṣṭvā kṛtavarmā mahārathaḥ /
MBh, 9, 20, 12.1 nārācair vatsadantaiśca vṛṣṇyandhakamahārathau /
MBh, 9, 20, 22.1 tato rājanmaheṣvāsaḥ kṛtavarmā mahārathaḥ /
MBh, 9, 20, 22.2 hatāśvasūtaṃ samprekṣya rathaṃ hemapariṣkṛtam //
MBh, 9, 20, 36.2 athānyaṃ ratham āsthāya hārdikyaḥ samapadyata //
MBh, 9, 21, 1.2 putrastu te mahārāja rathastho rathināṃ varaḥ /
MBh, 9, 21, 3.2 hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ //
MBh, 9, 21, 22.2 apovāha rathenājau sahadevaḥ pratāpavān //
MBh, 9, 21, 23.1 athānyaṃ ratham āsthāya dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 21, 27.1 tau tatra samare vīrau kulaputrau mahārathau /
MBh, 9, 21, 40.1 rathanemisamudbhūtaṃ niḥśvāsaiścāpi dantinām /
MBh, 9, 21, 41.2 saṃchāditābhavad bhūmiste ca śūrā mahārathāḥ //
MBh, 9, 22, 2.1 tāṃstu yatnena mahatā saṃnivārya mahārathān /
MBh, 9, 22, 9.1 tato duryodhano rājā rathān saptaśatān raṇe /
MBh, 9, 22, 10.1 te rathā rathibhir yuktā manomārutaraṃhasaḥ /
MBh, 9, 22, 10.2 abhyadravanta saṃgrāme kaunteyasya rathaṃ prati //
MBh, 9, 22, 12.1 nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ /
MBh, 9, 22, 12.2 rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ /
MBh, 9, 22, 14.1 rathān saptaśatān hatvā kurūṇām ātatāyinām /
MBh, 9, 22, 34.2 rathānīkam ahaṃ rakṣye pāñcālasahito 'nagha //
MBh, 9, 22, 39.2 prāviśan saubalānīkam abhyatikramya tān rathān //
MBh, 9, 22, 58.1 neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ /
MBh, 9, 22, 58.2 rathān eva rathā yāntu kuñjarāḥ kuñjarān api //
MBh, 9, 22, 58.2 rathān eva rathā yāntu kuñjarāḥ kuñjarān api //
MBh, 9, 22, 60.2 prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ //
MBh, 9, 22, 84.2 sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ //
MBh, 9, 22, 86.1 rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ /
MBh, 9, 23, 2.3 apṛcchat kṣatriyāṃstatra kva nu rājā mahārathaḥ //
MBh, 9, 23, 3.2 asau tiṣṭhati kauravyo raṇamadhye mahārathaḥ //
MBh, 9, 23, 4.2 yatraite satalatrāṇā rathāstiṣṭhanti daṃśitāḥ //
MBh, 9, 23, 7.1 tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam /
MBh, 9, 23, 7.2 sarathāṃstāvakān sarvān harṣayañśakunistataḥ //
MBh, 9, 23, 9.1 jahi rājan rathānīkam aśvāḥ sarve jitā mayā /
MBh, 9, 23, 10.1 hate tasmin rathānīke pāṇḍavenābhipālite /
MBh, 9, 23, 50.2 gadāparighapanthānaṃ rathanāgamahādrumam //
MBh, 9, 23, 51.2 vyacarat tatra govindo rathenātipatākinā //
MBh, 9, 23, 53.1 tataḥ prāyād rathenājau savyasācī paraṃtapaḥ /
MBh, 9, 23, 64.1 anekarūpākṛtibhir hi bāṇair mahārathānīkam anupraviśya /
MBh, 9, 24, 4.1 hatadhuryā rathāḥ keciddhatasūtāstathāpare /
MBh, 9, 24, 8.1 bahavo 'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ /
MBh, 9, 24, 9.1 tān anye ratham āropya samāśvāsya muhūrtakam /
MBh, 9, 24, 13.1 sajjayitvā rathān kecid yathāmukhyaṃ viśāṃ pate /
MBh, 9, 24, 15.1 āgamya sahasā kecid rathaiḥ svarṇavibhūṣitaiḥ /
MBh, 9, 24, 16.1 dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 9, 24, 16.2 nākuliśca śatānīko rathānīkam ayodhayan //
MBh, 9, 24, 21.2 apākrāmaddhataratho nātidūram ariṃdamaḥ //
MBh, 9, 24, 23.1 tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ /
MBh, 9, 24, 25.2 viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ //
MBh, 9, 24, 28.3 avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ //
MBh, 9, 24, 29.1 tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham /
MBh, 9, 24, 36.1 adṛṣṭvā tu rathānīke duryodhanam ariṃdamam /
MBh, 9, 24, 37.2 manvānā nihataṃ tatra tava putraṃ mahārathāḥ /
MBh, 9, 24, 43.2 rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ //
MBh, 9, 24, 45.1 dṛṣṭvā tu tān āpatataḥ samprahṛṣṭānmahārathān /
MBh, 9, 24, 49.1 athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham /
MBh, 9, 24, 49.2 rathaiścatuḥśatair vīro māṃ cābhyadravad āhave //
MBh, 9, 24, 54.1 rathamārgāṃstataścakre bhīmaseno mahābalaḥ /
MBh, 9, 24, 55.2 apaśyanto rathānīke duryodhanam ariṃdamam /
MBh, 9, 24, 55.3 rājānaṃ mṛgayāmāsustava putraṃ mahāratham //
MBh, 9, 25, 5.1 tato bhīmo mahārāja svarathaṃ punar āsthitaḥ /
MBh, 9, 25, 8.2 śrutāntam avadhīd bhīmastava putraṃ mahārathaḥ //
MBh, 9, 25, 9.3 sa papāta rathād rājan bhūmau tūrṇaṃ mamāra ca //
MBh, 9, 25, 12.1 te hatā nyapatan bhūmau syandanebhyo mahārathāḥ /
MBh, 9, 25, 14.1 sa hataḥ prāpatad bhūmau svarathād rathināṃ varaḥ /
MBh, 9, 25, 15.3 tau śilīmukhaviddhāṅgau petatū rathasattamau //
MBh, 9, 25, 20.1 tato 'nyad dhanur ādāya bhīmaseno mahārathaḥ /
MBh, 9, 25, 28.2 papāta kāyaḥ sa rathād vasudhām anunādayan //
MBh, 9, 25, 32.1 tataḥ pañcaśatān hatvā savarūthānmahārathān /
MBh, 9, 26, 5.2 kṛpaśca kṛtavarmā ca drauṇiścaiva mahārathaḥ //
MBh, 9, 26, 15.2 rathānāṃ tu śate śiṣṭe dve eva tu janārdana /
MBh, 9, 26, 27.1 tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ /
MBh, 9, 26, 34.2 pātayitvā hayān sarvāṃstrigartānāṃ rathān yayau //
MBh, 9, 26, 35.1 tataste sahitā bhūtvā trigartānāṃ mahārathāḥ /
MBh, 9, 26, 39.2 viddhvā tān ahanat sarvān rathān rukmavibhūṣitān //
MBh, 9, 26, 45.1 suśarmāṇaṃ raṇe hatvā putrān asya mahārathān /
MBh, 9, 26, 46.2 abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ //
MBh, 9, 26, 52.1 tathaiva tāvakā rājan pāṇḍaveyānmahārathān /
MBh, 9, 27, 30.1 sa jagāma rathād bhūmiṃ sahadevena pātitaḥ /
MBh, 9, 27, 44.2 rathena kāñcanāṅgena sahadevaḥ samabhyayāt /
MBh, 9, 27, 61.2 bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ //
MBh, 9, 27, 62.1 tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ /
MBh, 9, 28, 6.2 hataśeṣān samānīya kruddho rathaśatān vibho //
MBh, 9, 28, 21.2 rathānāṃ dve sahasre tu sapta nāgaśatāni ca /
MBh, 9, 28, 31.2 rathe śvetahaye tiṣṭhann arjuno bahvaśobhata //
MBh, 9, 28, 32.1 subalasya hate putre savājirathakuñjare /
MBh, 9, 28, 33.2 nānyo mahāratho rājañ jīvamāno vyadṛśyata //
MBh, 9, 28, 36.1 dhṛṣṭadyumnavacaḥ śrutvā śiner naptā mahārathaḥ /
MBh, 9, 28, 46.1 trayaḥ kila rathāḥ śiṣṭāstāvakānāṃ narādhipa /
MBh, 9, 28, 53.1 tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān /
MBh, 9, 28, 60.1 te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ /
MBh, 9, 28, 61.1 te tu māṃ ratham āropya kṛpasya supariṣkṛtam /
MBh, 9, 28, 61.2 senāniveśam ājagmur hataśeṣāstrayo rathāḥ //
MBh, 9, 28, 81.1 tataḥ sa ratham āsthāya drutam aśvān acodayat /
MBh, 9, 29, 3.3 vidrute śibire śūnye bhṛśodvignāstrayo rathāḥ //
MBh, 9, 29, 26.1 tāṃstathā samudīkṣyātha kauravāṇāṃ mahārathān /
MBh, 9, 29, 49.1 teṣām āśu prayātānāṃ rathānāṃ tatra veginām /
MBh, 9, 29, 58.1 mahatā śaṅkhanādena rathanemisvanena ca /
MBh, 9, 29, 59.1 yaudhiṣṭhirasya sainyasya śrutvā śabdaṃ mahārathāḥ /
MBh, 9, 29, 62.2 jagmur dūraṃ mahārāja kṛpaprabhṛtayo rathāḥ //
MBh, 9, 29, 66.1 ityevaṃ cintayantaste rathebhyo 'śvān vimucya ha /
MBh, 9, 29, 66.2 tatrāsāṃcakrire rājan kṛpaprabhṛtayo rathāḥ //
MBh, 9, 30, 1.2 tatasteṣvapayāteṣu ratheṣu triṣu pāṇḍavāḥ /
MBh, 9, 30, 34.2 taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha //
MBh, 9, 30, 36.1 arathaścāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ /
MBh, 9, 31, 9.1 yūyaṃ sasuhṛdaḥ pārthāḥ sarve sarathavāhanāḥ /
MBh, 9, 31, 10.1 āttaśastrai rathagatair bahubhiḥ parivāritaḥ /
MBh, 9, 31, 17.1 adya vaḥ sarathān sāśvān aśastro viratho 'pi san /
MBh, 9, 31, 28.1 vṛttāni rathayuddhāni vicitrāṇi pade pade /
MBh, 9, 31, 51.3 yadābhimanyuṃ bahavo jaghnur yudhi mahārathāḥ //
MBh, 9, 33, 16.2 nyaviśat paramaprītaḥ pūjyamāno mahārathaiḥ //
MBh, 9, 34, 16.2 kuñjarāṃśca rathāṃścaiva kharoṣṭraṃ vāhanāni ca /
MBh, 9, 34, 19.2 rathair gajaistathāśvaiśca preṣyaiśca bharatarṣabha /
MBh, 9, 40, 28.2 vājinaḥ kuñjarāṃścaiva rathāṃścāśvatarīyutān //
MBh, 9, 53, 23.3 hato vaikartanaḥ karṇaḥ putrāścāsya mahārathāḥ //
MBh, 9, 53, 36.2 hayair yuktaṃ rathaṃ śubhram ātiṣṭhata paraṃtapaḥ //
MBh, 9, 53, 37.1 sa śīghragāminā tena rathena yadupuṃgavaḥ /
MBh, 9, 54, 31.2 lohitāṅgāviva kruddhau pratapantau mahārathau //
MBh, 9, 56, 62.1 sa pārthivo nityam amarṣitastadā mahārathaḥ śikṣitavat paribhraman /
MBh, 9, 58, 22.1 tavāparādhād asmābhir bhrātaraste mahārathāḥ /
MBh, 9, 59, 26.1 ityuktvā ratham āsthāya rauhiṇeyaḥ pratāpavān /
MBh, 9, 60, 22.1 ratheṣvārohata kṣipraṃ gacchāmo vasudhādhipāḥ /
MBh, 9, 60, 56.1 naiṣa śakyo 'tiśīghrāstraste ca sarve mahārathāḥ /
MBh, 9, 60, 62.2 sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ //
MBh, 9, 61, 7.2 avaterur mahārāja rathebhyo rathasattamāḥ //
MBh, 9, 61, 7.2 avaterur mahārāja rathebhyo rathasattamāḥ //
MBh, 9, 61, 11.2 avārohata medhāvī rathād gāṇḍīvadhanvanaḥ //
MBh, 9, 61, 13.1 sa dagdho droṇakarṇābhyāṃ divyair astrair mahārathaḥ /
MBh, 9, 61, 14.2 bhasmībhūto 'patad bhūmau ratho gāṇḍīvadhanvanaḥ //
MBh, 9, 61, 16.2 govinda kasmād bhagavan ratho dagdho 'yam agninā //
MBh, 9, 61, 37.3 dārukaṃ ratham āropya yena rājāmbikāsutaḥ //
MBh, 9, 62, 29.2 āmantrya dārukaṃ prāha rathaḥ sajjo vidhīyatām //
MBh, 9, 62, 30.2 nyavedayad rathaṃ sajjaṃ keśavāya mahātmane //
MBh, 9, 62, 31.1 taṃ rathaṃ yādavaśreṣṭhaḥ samāruhya paraṃtapaḥ /
MBh, 9, 62, 33.1 praviśya nagaraṃ vīro rathaghoṣeṇa nādayan /
MBh, 9, 62, 33.2 vidito dhṛtarāṣṭrasya so 'vatīrya rathottamāt //
MBh, 9, 64, 1.3 hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ //
MBh, 9, 64, 11.2 moham abhyāgaman sarve kṛpaprabhṛtayo rathāḥ //
MBh, 9, 64, 12.1 avatīrya rathebhyas tu prādravan rājasaṃnidhau /
MBh, 9, 64, 16.1 duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham /
MBh, 10, 1, 22.1 upetya tu tadā rājannyagrodhaṃ te mahārathāḥ /
MBh, 10, 1, 23.1 te 'vatīrya rathebhyastu vipramucya ca vājinaḥ /
MBh, 10, 1, 31.1 tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau /
MBh, 10, 1, 62.2 rathanemisvanāścaiva śrūyante lomaharṣaṇāḥ //
MBh, 10, 4, 3.2 parān abhimukhaṃ yāntaṃ rathāvāsthāya daṃśitau //
MBh, 10, 4, 12.3 rathinaṃ tvarayā yāntaṃ rathāvāsthāya daṃśitau //
MBh, 10, 5, 9.2 tathaiva nyastaśastrāṇāṃ vimuktarathavājinām //
MBh, 10, 5, 18.1 karṇaśca patite cakre rathasya rathināṃ varaḥ /
MBh, 10, 5, 22.1 ekākī bahubhistatra parivārya mahārathaiḥ /
MBh, 10, 5, 35.2 samāsthāya pratīkṣetāṃ rathavaryau paraṃtapau //
MBh, 10, 5, 36.1 ityuktvā ratham āsthāya prāyād abhimukhaḥ parān /
MBh, 10, 5, 38.2 dvāradeśaṃ tu samprāpya drauṇistasthau rathottame //
MBh, 10, 6, 2.2 kṛtavarmāṇam āmantrya kṛpaṃ ca sa mahāratham /
MBh, 10, 6, 12.2 rathaśaktiṃ mumocāsmai dīptām agniśikhām iva //
MBh, 10, 6, 13.1 sā tadāhatya dīptāgrā rathaśaktir aśīryata /
MBh, 10, 8, 1.2 tathā prayāte śibiraṃ droṇaputre mahārathe /
MBh, 10, 8, 2.2 asahyam iti vā matvā na nivṛttau mahārathau //
MBh, 10, 8, 6.1 aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau /
MBh, 10, 8, 15.2 abhyajānad ameyātmā droṇaputraṃ mahāratham //
MBh, 10, 8, 24.2 adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam //
MBh, 10, 8, 25.2 rathena śibiraṃ prāyājjighāṃsur dviṣato balī //
MBh, 10, 8, 26.1 apakrānte tatastasmin droṇaputre mahārathe /
MBh, 10, 8, 30.2 hatvā pāñcālarājaṃ yo ratham āruhya tiṣṭhati //
MBh, 10, 8, 36.2 saṃsuptān eva rājendra tatra tatra mahārathān /
MBh, 10, 8, 45.1 tena śabdena vitrastā dhanurhastā mahārathāḥ /
MBh, 10, 8, 53.1 nākulistu śatānīko rathacakreṇa vīryavān /
MBh, 10, 8, 77.1 tato rathaṃ punar drauṇir āsthito bhīmanisvanam /
MBh, 10, 8, 114.1 yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe /
MBh, 10, 8, 144.2 prāg eva sumahat karma drauṇir etanmahārathaḥ /
MBh, 10, 8, 148.3 diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ //
MBh, 10, 9, 2.2 tato rathebhyaḥ praskandya parivavrustavātmajam //
MBh, 10, 9, 7.1 taistribhiḥ śoṇitādigdhair niḥśvasadbhir mahārathaiḥ /
MBh, 10, 9, 34.1 dhig astu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham /
MBh, 10, 9, 42.1 gatvaitāṃstu mahārāja sametya tvaṃ mahārathān /
MBh, 10, 9, 44.1 pariṣvajethā rājānaṃ bāhlikaṃ sumahāratham /
MBh, 10, 9, 56.2 punaḥ punaḥ prekṣamāṇāḥ svakān āruruhū rathān //
MBh, 10, 10, 17.1 rathahradaṃ śaravarṣormimantaṃ ratnācitaṃ vāhanarājiyuktam /
MBh, 10, 10, 27.2 yayau rathenālayam āśu devyāḥ pāñcālarājasya ca yatra dārāḥ //
MBh, 10, 11, 4.1 tatastasmin kṣaṇe kālye rathenādityavarcasā /
MBh, 10, 11, 27.1 sa kāñcanavicitrāṅgam āruroha mahāratham /
MBh, 10, 11, 30.1 śibirāt svād gṛhītvā sa rathasya padam acyutaḥ /
MBh, 10, 11, 30.2 droṇaputrarathasyāśu yayau mārgeṇa vīryavān //
MBh, 10, 12, 33.1 dvārakāvāsibhiścānyair vṛṣṇyandhakamahārathaiḥ /
MBh, 10, 13, 1.3 sarvāyudhavaropetam āruroha mahāratham /
MBh, 10, 13, 2.1 ādityodayavarṇasya dhuraṃ rathavarasya tu /
MBh, 10, 13, 3.2 ucchriteva rathe māyā dhvajayaṣṭir adṛśyata //
MBh, 10, 13, 6.2 rathasthaṃ śārṅgadhanvānam aśvināviva vāsavam //
MBh, 10, 13, 11.2 nāśaknuvan vārayituṃ sametyāpi mahārathāḥ //
MBh, 10, 13, 16.2 bhrātarau pṛṣṭhataścāsya janārdanarathe sthitau /
MBh, 10, 14, 4.2 avātarad rathāt tūrṇaṃ pragṛhya saśaraṃ dhanuḥ //
MBh, 10, 14, 16.2 nānāśastravidaḥ pūrve ye 'pyatītā mahārathāḥ /
MBh, 10, 16, 23.1 avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ /
MBh, 10, 16, 23.1 avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ /
MBh, 10, 17, 1.2 hateṣu sarvasainyeṣu sauptike tai rathaistribhiḥ /
MBh, 10, 17, 2.2 drauṇinā nihatāḥ sarve mama putrā mahārathāḥ //
MBh, 10, 18, 25.1 tatas te nihatāḥ sarve tava putrā mahārathāḥ /
MBh, 11, 7, 13.1 rathaṃ śarīraṃ bhūtānāṃ sattvam āhustu sārathim /
MBh, 11, 7, 15.2 yāmyam āhū rathaṃ hyenaṃ muhyante yena durbudhāḥ //
MBh, 11, 7, 20.1 śīlaraśmisamāyukte sthito yo mānase rathe /
MBh, 11, 10, 1.2 krośamātraṃ tato gatvā dadṛśustānmahārathān /
MBh, 11, 10, 4.1 duryodhanabalānmuktā vayam eva trayo rathāḥ /
MBh, 11, 10, 20.1 apakramya tu te rājan sarva eva mahārathāḥ /
MBh, 11, 16, 6.1 gajāśvarathayodhānām āvṛtaṃ rudhirāvilaiḥ /
MBh, 11, 17, 17.1 eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ /
MBh, 11, 20, 16.1 kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ /
MBh, 11, 20, 17.2 ratharṣabhāṇāṃ sarveṣāṃ katham āsīt tadā manaḥ //
MBh, 11, 21, 1.2 eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ /
MBh, 11, 21, 3.1 amarṣī dīrgharoṣaśca maheṣvāso mahārathaḥ /
MBh, 11, 21, 4.1 yaṃ sma pāṇḍavasaṃtrāsānmama putrā mahārathāḥ /
MBh, 11, 23, 2.2 sa eṣa nihataḥ śete madrarājo mahārathaḥ //
MBh, 11, 23, 3.1 yena saṃgṛhṇatā tāta ratham ādhirather yudhi /
MBh, 11, 23, 9.1 śalyaṃ śaraṇadaṃ śūraṃ paśyainaṃ rathasattamam /
MBh, 11, 25, 14.1 taptakāñcanavarmāṇastāmradhvajarathasrajaḥ /
MBh, 11, 25, 20.1 eṣa cedipatiḥ śūro dhṛṣṭaketur mahārathaḥ /
MBh, 11, 25, 29.1 duryodhanād droṇasutāt saindhavācca mahārathāt /
MBh, 11, 26, 29.2 rathāṃśca mṛditāṃstatra nānāpraharaṇāni ca //
MBh, 11, 26, 36.2 kekayāṃśca maheṣvāsāṃstrigartāṃśca mahārathān //
MBh, 11, 27, 7.1 yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ /
MBh, 12, 4, 4.2 rathena kāñcanāṅgena karṇena sahito yayau //
MBh, 12, 4, 13.2 ratham āropya tāṃ kanyām ājuhāva narādhipān //
MBh, 12, 4, 15.2 saṃnahyatāṃ tanutrāṇi rathān yojayatām api //
MBh, 12, 4, 18.2 kāṃścid udvahato bāṇān rathaśaktigadāstathā //
MBh, 12, 5, 12.1 bhīṣmāvamānāt saṃkhyāyāṃ rathānām ardhakīrtanāt /
MBh, 12, 7, 1.3 śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham //
MBh, 12, 9, 32.1 evaṃ saṃsāracakre 'smin vyāviddhe rathacakravat /
MBh, 12, 14, 10.1 virathāṃśca rathān kṛtvā nihatya ca mahāgajān /
MBh, 12, 14, 10.2 saṃstīrya ca rathair bhūmiṃ sasādibhir ariṃdamāḥ //
MBh, 12, 14, 19.2 hastyaśvarathasampannaṃ tribhir aṅgair mahattaram //
MBh, 12, 25, 3.1 tān ime bharataśreṣṭha prāpnuvantu mahārathāḥ /
MBh, 12, 25, 26.2 ratho vedī kāmago yuddham agniś cāturhotraṃ caturo vājimukhyāḥ //
MBh, 12, 27, 7.1 prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ /
MBh, 12, 27, 9.2 kanyārtham āhvayad vīro rathenaikena saṃyuge //
MBh, 12, 29, 36.1 mahatā rathaghoṣeṇa pṛthivīm anunādayan /
MBh, 12, 29, 36.2 ekacchatrāṃ mahīṃ cakre jaitreṇaikarathena yaḥ //
MBh, 12, 29, 59.1 sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ /
MBh, 12, 29, 59.1 sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ /
MBh, 12, 29, 59.2 rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ //
MBh, 12, 29, 59.2 rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ //
MBh, 12, 29, 100.2 kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ //
MBh, 12, 29, 101.1 rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ /
MBh, 12, 29, 101.1 rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ /
MBh, 12, 38, 32.1 tato rathaṃ navaṃ śubhraṃ kambalājinasaṃvṛtam /
MBh, 12, 38, 33.2 āruroha yathā devaḥ somo 'mṛtamayaṃ ratham //
MBh, 12, 38, 37.1 te pañca ratham āsthāya bhrātaraḥ samalaṃkṛtāḥ /
MBh, 12, 38, 38.1 āsthāya tu rathaṃ śubhraṃ yuktam aśvair mahājavaiḥ /
MBh, 12, 38, 39.1 rathaṃ hemamayaṃ śubhraṃ sainyasugrīvayojitam /
MBh, 12, 38, 42.1 tato rathāśca bahulā nāgāśca samalaṃkṛtāḥ /
MBh, 12, 39, 13.2 śrutvā vijayasaṃyuktaṃ rathāt paścād avātarat //
MBh, 12, 46, 31.2 pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti //
MBh, 12, 46, 32.2 dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ityuta //
MBh, 12, 46, 33.1 sa sātyaker āśu vaco niśamya rathottamaṃ kāñcanabhūṣitāṅgam /
MBh, 12, 47, 69.1 keśavaḥ sātyakiścaiva rathenaikena jagmatuḥ /
MBh, 12, 47, 70.1 bhīmaseno yamau cobhau ratham ekaṃ samāsthitau /
MBh, 12, 47, 70.2 kṛpo yuyutsuḥ sūtaśca saṃjayaścāparaṃ ratham //
MBh, 12, 47, 71.1 te rathair nagarākāraiḥ prayātāḥ puruṣarṣabhāḥ /
MBh, 12, 48, 2.1 rathaiste nagarākāraiḥ patākādhvajaśobhitaiḥ /
MBh, 12, 48, 6.2 paśyantaste kurukṣetraṃ yayur āśu mahārathāḥ //
MBh, 12, 49, 80.3 rathena tenāśu yayau yathārko viśan prabhābhir bhagavāṃstrilokam //
MBh, 12, 50, 24.2 mahārathaṃ tvatsadṛśaṃ na kaṃcid anuśuśruma //
MBh, 12, 50, 25.2 śakta ekarathenaiva vijetuṃ nātra saṃśayaḥ //
MBh, 12, 52, 30.2 pradakṣiṇam upāvṛtya rathān āruruhuḥ śubhān //
MBh, 12, 52, 31.1 tato rathaiḥ kāñcanadantakūbarair mahīdharābhaiḥ samadaiśca dantibhiḥ /
MBh, 12, 52, 32.1 yayau rathānāṃ purato hi sā camūs tathaiva paścād atimātrasāriṇī /
MBh, 12, 53, 12.1 yukto rathavaro rājan vāsudevasya dhīmataḥ /
MBh, 12, 53, 14.2 yujyatāṃ me rathavaraḥ phalgunāpratimadyute /
MBh, 12, 53, 17.3 yuktaṃ rathavaraṃ tasmā ācacakṣe nararṣabha //
MBh, 12, 53, 19.2 śaineyasahito dhīmān ratham evānvapadyata //
MBh, 12, 53, 20.1 rathasthāḥ saṃvidaṃ kṛtvā sukhāṃ pṛṣṭvā ca śarvarīm /
MBh, 12, 53, 20.2 meghaghoṣai rathavaraiḥ prayayuste mahārathāḥ //
MBh, 12, 53, 20.2 meghaghoṣai rathavaraiḥ prayayuste mahārathāḥ //
MBh, 12, 53, 25.1 tato 'vatīrya govindo rathāt sa ca yudhiṣṭhiraḥ /
MBh, 12, 56, 54.1 hayaṃ vā dantinaṃ vāpi rathaṃ nṛpatisaṃmatam /
MBh, 12, 58, 29.2 pradakṣiṇīkṛtya mahānadīsutaṃ tato rathān āruruhur mudā yutāḥ //
MBh, 12, 59, 1.3 yayuste nagarākārai rathaiḥ pāṇḍavayādavāḥ //
MBh, 12, 59, 41.1 rathā nāgā hayāścaiva pādātāścaiva pāṇḍava /
MBh, 12, 59, 45.1 kalpanā vividhāścāpi nṛnāgarathavājinām /
MBh, 12, 59, 124.1 hayā rathāśca nāgāśca koṭiśaḥ puruṣāstathā /
MBh, 12, 87, 6.2 dṛḍhaprākāraparikhaṃ hastyaśvarathasaṃkulam //
MBh, 12, 99, 31.2 aśvanāgarathaiścaiva saṃbhinnaiḥ kṛtasaṃkramā //
MBh, 12, 100, 9.1 gajānāṃ rathino madhye rathānām anu sādinaḥ /
MBh, 12, 101, 19.1 samā nirudakākāśā rathabhūmiḥ praśasyate /
MBh, 12, 101, 21.2 rathāśvabahulā senā sudineṣu praśasyate //
MBh, 12, 104, 37.1 yadā syānmahatī senā hayanāgarathākulā /
MBh, 12, 118, 26.1 arthamānavivṛddhāśca rathacaryāviśāradāḥ /
MBh, 12, 121, 43.1 hastino 'śvā rathāḥ pattir nāvo viṣṭistathaiva ca /
MBh, 12, 138, 4.1 rājā śatruṃtapo nāma sauvīrāṇāṃ mahārathaḥ /
MBh, 12, 164, 4.1 bhagīratharathākrāntān deśān gaṅgāniṣevitān /
MBh, 12, 173, 5.2 rathena pātayāmāsa śrīmān dṛptastapasvinam //
MBh, 12, 221, 87.2 rathena haryaśvayujā surarṣabhaḥ sadaḥ surāṇām abhisatkṛto yayau //
MBh, 12, 228, 11.2 jīvayukto ratho divyo brahmaloke virājate //
MBh, 12, 228, 12.1 atha saṃtvaramāṇasya ratham etaṃ yuyukṣataḥ /
MBh, 12, 240, 11.2 anvarthāḥ sampravartante rathanemim arā iva //
MBh, 12, 272, 7.2 rathenendraḥ prayāto vai sārdhaṃ suragaṇaiḥ purā /
MBh, 12, 272, 44.1 rathasthasya hi śakrasya yuddhakāle mahātmanaḥ /
MBh, 12, 273, 5.1 tatastaṃ ratham āsthāya devāpyāyitam āhave /
MBh, 12, 280, 1.2 manoratharathaṃ prāpya indriyārthahayaṃ naraḥ /
MBh, 12, 312, 23.1 hastyaśvarathasaṃkīrṇaṃ naranārīsamākulam /
MBh, 12, 318, 42.1 sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ /
MBh, 12, 345, 8.2 ārya sūryarathaṃ voḍhuṃ gato 'sau māsacārikaḥ /
MBh, 12, 350, 1.2 vivasvato gacchati paryayeṇa voḍhuṃ bhavāṃstaṃ ratham ekacakram /
MBh, 12, 350, 14.2 anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ //
MBh, 13, 2, 88.2 śuklānāṃ tu sahasreṇa vājināṃ ratham uttamam /
MBh, 13, 17, 119.1 akṣaśca rathayogī ca sarvayogī mahābalaḥ /
MBh, 13, 28, 8.2 prāyād gardabhayuktena rathenehāśugāminā //
MBh, 13, 28, 13.2 avatīrya rathāt tūrṇaṃ rāsabhīṃ pratyabhāṣata //
MBh, 13, 31, 12.1 taṃ tu hatvā naravaraṃ hehayāste mahārathāḥ /
MBh, 13, 31, 35.1 sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī /
MBh, 13, 31, 36.1 vaitahavyāstu saṃśrutya rathaghoṣaṃ samuddhatam /
MBh, 13, 31, 36.2 niryayur nagarākārai rathaiḥ pararathārujaiḥ //
MBh, 13, 31, 36.2 niryayur nagarākārai rathaiḥ pararathārujaiḥ //
MBh, 13, 31, 38.1 astraiśca vividhākārai rathaughaiśca yudhiṣṭhira /
MBh, 13, 34, 3.2 mahārathaśca rājanya eṣṭavyaḥ śatrutāpanaḥ //
MBh, 13, 53, 26.2 sabhāryo māṃ rathenāśu vaha yatra bravīmyaham //
MBh, 13, 53, 27.2 krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ //
MBh, 13, 53, 27.2 krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ //
MBh, 13, 53, 29.1 sajjīkuru rathaṃ kṣipraṃ yaste sāṃgrāmiko mataḥ /
MBh, 13, 53, 31.1 tataḥ sa taṃ tathetyuktvā kalpayitvā mahāratham /
MBh, 13, 53, 33.1 bhagavan kva ratho yātu bravītu bhṛgunandanaḥ /
MBh, 13, 53, 33.2 yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ //
MBh, 13, 53, 42.2 kathaṃcid ūhatur vīrau daṃpatī taṃ rathottamam //
MBh, 13, 53, 47.1 śrāntāvapi hi kṛcchreṇa ratham etaṃ samūhatuḥ /
MBh, 13, 53, 50.1 avatīrya rathaśreṣṭhād daṃpatī tau mumoca ha /
MBh, 13, 54, 29.2 brāhmaṇyasya prabhāvāddhi rathe yuktau svadhuryavat //
MBh, 13, 55, 5.3 niryāṇaṃ ca rathenāśu sahasā yat kṛtaṃ tvayā //
MBh, 13, 55, 22.1 tato 'haṃ ratham āruhya tvām avocaṃ narādhipa /
MBh, 13, 63, 16.1 haste hastirathaṃ dattvā caturyuktam upoṣitaḥ /
MBh, 13, 63, 34.1 ratham aśvasamāyuktaṃ dattvāśvinyāṃ narottamaḥ /
MBh, 13, 63, 34.2 hastyaśvarathasampanne varcasvī jāyate kule //
MBh, 13, 86, 24.1 sudhanvā śakaṭaṃ caiva rathaṃ cāmitakūbaram /
MBh, 13, 102, 23.1 adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ /
MBh, 13, 106, 20.2 rathānāṃ kāñcanāṅgānāṃ sahasrāṇyadadaṃ daśa /
MBh, 13, 107, 138.2 hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha /
MBh, 13, 110, 78.1 rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so 'nugamyate /
MBh, 13, 110, 100.2 rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so 'nugamyate //
MBh, 13, 137, 11.1 tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ /
MBh, 13, 143, 24.2 trivandhurastasya rathastricakras trivṛcchirāścaturasraśca tasya //
MBh, 13, 144, 24.1 muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat /
MBh, 13, 144, 24.2 tam āruhya rathaṃ caiva niryayau sa gṛhānmama //
MBh, 13, 144, 25.1 agnivarṇo jvalan dhīmān sa dvijo rathadhuryavat /
MBh, 13, 144, 28.2 ko hyenaṃ ratham āsthāya jīved anyaḥ pumān iha //
MBh, 13, 144, 31.1 tataḥ paramasaṃkruddho rathāt praskandya sa dvijaḥ /
MBh, 13, 145, 28.1 devān rathavaraṃ kṛtvā viniyujya ca sarvaśaḥ /
MBh, 13, 153, 15.2 tato rathād avārohad bhrātṛbhiḥ saha dharmarāṭ //
MBh, 13, 154, 23.2 vijityaikarathenājau kanyās tā yo jahāra ha //
MBh, 14, 10, 19.2 tato devaiḥ sahito devarājo rathe yuktvā tān harīn vājimukhyān /
MBh, 14, 19, 50.2 tadāpi hi rathasthastvaṃ śrutavān etad eva hi //
MBh, 14, 29, 13.1 rāmo 'pi dhanur ādāya ratham āruhya satvaraḥ /
MBh, 14, 49, 22.1 tam eva ca yathādhvānaṃ rathenehāśugāminā /
MBh, 14, 49, 23.2 rathena rathinaṃ paśyet kliśyamānam acetanam //
MBh, 14, 49, 24.1 yāvad rathapathastāvad rathena sa tu gacchati /
MBh, 14, 49, 24.1 yāvad rathapathastāvad rathena sa tu gacchati /
MBh, 14, 49, 24.2 kṣīṇe rathapathe prājño ratham utsṛjya gacchati //
MBh, 14, 49, 24.2 kṣīṇe rathapathe prājño ratham utsṛjya gacchati //
MBh, 14, 49, 30.2 tathaiva ratham āruhya nāpsu caryā vidhīyate //
MBh, 14, 50, 4.1 mahābhūtasamāyuktaṃ buddhisaṃyamanaṃ ratham /
MBh, 14, 50, 5.2 buddhisaṃyamano nityaṃ mahān brahmamayo rathaḥ //
MBh, 14, 50, 6.1 evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham /
MBh, 14, 51, 4.1 tatastau ratham āsthāya prayātau kṛṣṇapāṇḍavau /
MBh, 14, 51, 5.1 rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ /
MBh, 14, 51, 52.2 viniryayau nāgapurād gadāgrajo rathena divyena caturyujā hariḥ //
MBh, 14, 51, 53.1 rathaṃ subhadrām adhiropya bhāminīṃ yudhiṣṭhirasyānumate janārdanaḥ /
MBh, 14, 52, 5.1 vāyur vegena mahatā rathasya purato vavau /
MBh, 14, 57, 27.1 rathena hariyuktena taṃ deśam upajagmivān /
MBh, 14, 60, 29.1 abhimanyo kuśalino mātulāste mahārathāḥ /
MBh, 14, 63, 1.3 rathaghoṣeṇa mahatā pūrayanto vasuṃdharām //
MBh, 14, 64, 16.2 śakaṭāni rathāścaiva tāvad eva kareṇavaḥ /
MBh, 14, 72, 22.2 śanaistadā pariyayau śvetāśvaśca mahārathaḥ //
MBh, 14, 73, 1.3 mahārathasamājñātair hatānāṃ putranaptṛbhiḥ //
MBh, 14, 73, 10.1 tataste rathaghoṣeṇa khuranemisvanena ca /
MBh, 14, 73, 16.1 ketuvarmaṇyabhihate dhṛtavarmā mahārathaḥ /
MBh, 14, 73, 16.2 rathenāśu samāvṛtya śarair jiṣṇum avākirat //
MBh, 14, 73, 31.1 te bhagnamanasaḥ sarve traigartakamahārathāḥ /
MBh, 14, 74, 7.2 dodhūyatā cāmareṇa śvetena ca mahārathaḥ //
MBh, 14, 74, 8.1 tataḥ pārthaṃ samāsādya pāṇḍavānāṃ mahāratham /
MBh, 14, 75, 9.2 āsasāda drutaṃ rājan kauravāṇāṃ mahāratham //
MBh, 14, 76, 8.2 sarve yuyudhire vīrā rathasthāstaṃ padātinam //
MBh, 14, 76, 10.1 tato rathasahasreṇa hayānām ayutena ca /
MBh, 14, 76, 22.2 saindhavā mumucustūrṇaṃ gatasattve mahārathe //
MBh, 14, 77, 22.3 surathasya sutaṃ vīraṃ rathenānāgasaṃ tadā //
MBh, 14, 78, 14.2 tūṇīraśatasaṃbādham āruroha mahāratham //
MBh, 14, 78, 18.2 putraṃ rathasthaṃ bhūmiṣṭhaḥ saṃnyavārayad āhave //
MBh, 14, 78, 28.2 suvarṇatālapratimaṃ kṣureṇāpāharad rathāt //
MBh, 14, 78, 30.1 sa rathād avatīryāśu rājā paramakopanaḥ /
MBh, 14, 83, 13.1 dhvaje patākādaṇḍeṣu rathayantre hayeṣu ca /
MBh, 14, 83, 13.2 anyeṣu ca rathāṅgeṣu na śarīre na sārathau //
MBh, 14, 85, 1.2 śakunestu suto vīro gāndhārāṇāṃ mahārathaḥ /
MBh, 14, 85, 1.4 hastyaśvarathapūrṇena patākādhvajamālinā //
MBh, 14, 90, 7.2 dhanaṃ cāsmai dadur bhūri prīyamāṇā mahārathāḥ //
MBh, 14, 90, 9.2 rathaṃ hemapariṣkāraṃ divyāśvayujam uttamam //
MBh, 15, 6, 19.1 saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham /
MBh, 15, 12, 14.1 sthūṇāśmānaṃ vājirathapradhānāṃ dhvajadrumaiḥ saṃvṛtakūlarodhasam /
MBh, 15, 16, 7.2 pṛthivī nihatā sarvā sahayā sarathadvipā //
MBh, 15, 16, 22.1 adharmiṣṭhān api sataḥ kuntīputrā mahārathāḥ /
MBh, 15, 22, 5.1 kṛpaṃ nivartayāmāsa yuyutsuṃ ca mahāratham /
MBh, 15, 29, 19.1 niryātayata me senāṃ prabhūtarathakuñjarām /
MBh, 15, 30, 3.2 rathaiśca nagarākāraiḥ pradīptajvalanopamaiḥ //
MBh, 15, 30, 8.2 rathānīkena mahatā niryayau kurunandanaḥ //
MBh, 15, 30, 11.1 arjunaśca mahātejā rathenādityavarcasā /
MBh, 15, 32, 14.2 bhāryābhimanyor nihato raṇe yo droṇādibhistair viratho rathasthaiḥ //
MBh, 15, 37, 13.1 ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ /
MBh, 15, 39, 13.1 yaśca pāṇḍavadāyādo hataḥ ṣaḍbhir mahārathaiḥ /
MBh, 15, 40, 9.1 karṇaduryodhanau cobhau śakuniśca mahārathaḥ /
MBh, 15, 40, 9.2 duḥśāsanādayaścaiva dhārtarāṣṭrā mahārathāḥ //
MBh, 15, 41, 13.2 sarathāḥ sadhvajāścaiva svāni sthānāni bhejire //
MBh, 16, 2, 1.3 paśyato vāsudevasya bhojāścaiva mahārathāḥ //
MBh, 16, 4, 4.1 yuktaṃ rathaṃ divyam ādityavarṇaṃ hayāharan paśyato dārukasya /
MBh, 16, 4, 6.1 tato jigamiṣantaste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 4, 12.1 tataḥ kālaparītāste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 5, 3.2 ityevam uktaḥ sa yayau rathena kurūṃstadā dāruko naṣṭacetāḥ //
MBh, 16, 6, 1.2 dāruko 'pi kurūn gatvā dṛṣṭvā pārthānmahārathān /
MBh, 16, 6, 8.1 tāṃ sa vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām /
MBh, 16, 6, 8.2 vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām //
MBh, 16, 8, 7.2 praviveśārjunaḥ śūraḥ śocamāno mahārathān //
MBh, 16, 8, 32.2 saptame divase prāyād ratham āruhya satvaraḥ /
MBh, 16, 8, 32.3 aśvayuktai rathaiścāpi gokharoṣṭrayutair api //
MBh, 16, 8, 55.1 vṛṣṇiyodhāśca te sarve gajāśvarathayāyinaḥ /
MBh, 16, 9, 20.1 yaḥ sa yāti purastān me rathasya sumahādyutiḥ /
MBh, 16, 9, 25.2 brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ /
MBh, 16, 9, 28.1 rathasya purato yāti yaḥ sa cakragadādharaḥ /
MBh, 17, 1, 12.1 dadau ratnāni vāsāṃsi grāmān aśvān rathān api /
MBh, 17, 3, 1.3 rathenopayayau pārtham ārohetyabravīcca tam //
MBh, 17, 3, 20.1 ayaṃ śvā bhakta ity eva tyakto devarathastvayā /
MBh, 17, 3, 22.2 devā devarṣayaścaiva ratham āropya pāṇḍavam //
MBh, 17, 3, 24.1 sa taṃ rathaṃ samāsthāya rājā kurukulodvahaḥ /
MBh, 18, 1, 21.1 yatkṛte pṛthivī naṣṭā sahayā sarathadvipā /
MBh, 18, 2, 2.1 juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ /
MBh, 18, 2, 3.1 kva te mahārathāḥ sarve śārdūlasamavikramāḥ /
MBh, 18, 2, 4.1 yadi lokān imān prāptāste ca sarve mahārathāḥ /
MBh, 18, 4, 14.2 gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān /
MBh, 18, 4, 14.3 sātyakipramukhān vīrān bhojāṃścaiva mahārathān //
MBh, 18, 5, 17.2 viveśa somaṃ dharmātmā karmaṇo 'nte mahārathaḥ //
MBh, 18, 5, 22.1 hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ /
Manusmṛti
ManuS, 7, 96.1 rathāśvaṃ hastinaṃ chattraṃ dhanaṃ dhānyaṃ paśūn striyaḥ /
ManuS, 8, 209.1 rathaṃ haret cādhvaryur brahmādhāne ca vājinam /
ManuS, 8, 295.1 sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā /
ManuS, 8, 342.2 dāsāśvarathahartā ca prāptaḥ syāc corakilbiṣam //
ManuS, 9, 277.2 hastyaśvarathahartṝṃś ca hanyād evāvicārayan //
Rāmāyaṇa
Rām, Bā, 5, 22.1 tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ /
Rām, Bā, 38, 6.1 tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ /
Rām, Bā, 41, 21.1 manoratho mahān eṣa bhagīratha mahāratha /
Rām, Bā, 42, 23.1 sarvāś cāpsaraso rāma bhagīratharathānugāḥ /
Rām, Bā, 52, 18.1 hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām /
Rām, Bā, 53, 12.1 iyam akṣauhiṇīpūrṇā savājirathasaṃkulā /
Rām, Bā, 54, 4.2 sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana //
Rām, Bā, 54, 7.1 te sāśvarathapādātā vasiṣṭhena mahātmanā /
Rām, Bā, 56, 3.2 haviṣyando madhuṣyando dṛḍhanetro mahārathaḥ //
Rām, Bā, 60, 22.1 ambarīṣas tu rājarṣī ratham āropya satvaraḥ /
Rām, Bā, 66, 24.2 mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ //
Rām, Bā, 69, 22.1 dhundhumārān mahātejā yuvanāśvo mahārathaḥ /
Rām, Bā, 73, 4.2 hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam //
Rām, Ay, 2, 25.1 saṃgrāmāt punar āgamya kuñjareṇa rathena vā /
Rām, Ay, 3, 7.2 rāmaṃ tatrānayāṃcakre rathena rathināṃ varam //
Rām, Ay, 3, 10.2 prāsādastho rathagataṃ dadarśāyāntam ātmajam //
Rām, Ay, 3, 31.1 athābhivādya rājānaṃ ratham āruhya rāghavaḥ /
Rām, Ay, 5, 4.2 tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ //
Rām, Ay, 5, 6.1 abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ /
Rām, Ay, 5, 6.2 tato 'vatārayāmāsa parigṛhya rathāt svayam //
Rām, Ay, 9, 34.1 tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam /
Rām, Ay, 13, 27.1 sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan /
Rām, Ay, 14, 18.2 tataḥ pāvakasaṃkāśam āruroha rathottamam //
Rām, Ay, 14, 20.1 hariyuktaṃ sahasrākṣo ratham indra ivāśugam /
Rām, Ay, 14, 22.2 jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ //
Rām, Ay, 14, 27.1 kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram /
Rām, Ay, 15, 1.1 sa rāmo ratham āsthāya samprahṛṣṭasuhṛjjanaḥ /
Rām, Ay, 16, 26.2 nānāratnasamākīrṇāṃ savājirathakuñjarām //
Rām, Ay, 31, 15.1 taṃ rāmo 'bhyapatat kṣipraṃ lakṣmaṇaś ca mahārathaḥ /
Rām, Ay, 34, 10.1 aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ /
Rām, Ay, 34, 12.2 yojayitvāyayau tatra ratham aśvair alaṃkṛtam //
Rām, Ay, 34, 13.1 taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam /
Rām, Ay, 34, 25.1 nātantrī vādyate vīṇā nācakro vartate rathaḥ /
Rām, Ay, 35, 10.1 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 35, 12.1 taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā /
Rām, Ay, 35, 32.1 tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm /
Rām, Ay, 37, 12.1 nivṛtyaiva nivṛtyaiva sīdato rathavartmasu /
Rām, Ay, 38, 12.2 puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva //
Rām, Ay, 40, 2.2 naiva te saṃnyavartanta rāmasyānugatā ratham //
Rām, Ay, 40, 15.2 avekṣya sahasā rāmo rathād avatatāra ha //
Rām, Ay, 40, 17.2 na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ //
Rām, Ay, 41, 19.2 ratham āruhya gacchāmaḥ panthānam akutobhayam //
Rām, Ay, 41, 24.2 udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe //
Rām, Ay, 41, 25.1 muhūrtaṃ tvaritaṃ gatvā nirvartaya rathaṃ punaḥ /
Rām, Ay, 41, 32.1 rathasya mārganāśena nyavartanta manasvinaḥ /
Rām, Ay, 44, 4.1 tām ūrmikalilāvartām anvavekṣya mahārathaḥ /
Rām, Ay, 44, 7.2 rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ //
Rām, Ay, 45, 20.1 rathāśvagajasambādhāṃ tūryanādavināditām /
Rām, Ay, 46, 32.1 sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ /
Rām, Ay, 46, 32.2 vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī //
Rām, Ay, 46, 33.1 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham /
Rām, Ay, 46, 35.2 rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ //
Rām, Ay, 46, 38.2 kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ //
Rām, Ay, 46, 39.2 saratho 'gniṃ pravekṣyāmi tyaktamātra iha tvayā //
Rām, Ay, 46, 40.2 rathena pratibādhiṣye tāni sattvāni rāghava //
Rām, Ay, 46, 41.1 tvatkṛte na mayā prāptaṃ rathacaryākṛtaṃ sukham /
Rām, Ay, 46, 46.2 yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ //
Rām, Ay, 46, 54.1 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja /
Rām, Ay, 51, 15.1 so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca /
Rām, Ay, 52, 5.1 yaṃ yāntam anuyānti sma padātirathakuñjarāḥ /
Rām, Ay, 52, 7.2 rājaputrau kathaṃ pādair avaruhya rathād gatau //
Rām, Ay, 52, 26.2 tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām //
Rām, Ay, 53, 2.2 prasthito ratham āsthāya tad duḥkham api dhārayan //
Rām, Ay, 53, 9.1 harmyair vimānaiḥ prāsādair avekṣya ratham āgatam /
Rām, Ay, 53, 20.2 mām eva ratham āropya śīghraṃ rāmāya darśaya //
Rām, Ay, 54, 3.1 nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api /
Rām, Ay, 63, 14.2 rathena kharayuktena prayāto dakṣiṇāmukhaḥ //
Rām, Ay, 64, 22.2 ratham āruhya bharataḥ śatrughnasahito yayau //
Rām, Ay, 64, 23.1 rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam /
Rām, Ay, 65, 14.2 ayodhyām agrato dṛṣṭvā rathe sārathim abravīt //
Rām, Ay, 66, 5.2 api nādhvaśramaḥ śīghraṃ rathenāpatatas tava //
Rām, Ay, 69, 11.2 hastyaśvarathasampūrṇaṃ rājyaṃ niryātitaṃ tayā //
Rām, Ay, 69, 20.1 hastyaśvarathasambādhe yuddhe śastrasamākule /
Rām, Ay, 75, 12.2 rathair aśvair gajaiś cāpi janānām upagacchatām //
Rām, Ay, 76, 24.1 te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ /
Rām, Ay, 76, 25.2 rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt //
Rām, Ay, 76, 26.2 rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ //
Rām, Ay, 76, 30.2 ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān //
Rām, Ay, 77, 2.2 adhiruhya hayair yuktān rathān sūryarathopamān //
Rām, Ay, 77, 2.2 adhiruhya hayair yuktān rathān sūryarathopamān //
Rām, Ay, 77, 4.1 ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ /
Rām, Ay, 77, 16.2 gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ //
Rām, Ay, 78, 3.1 sa eṣa hi mahākāyaḥ kovidāradhvajo rathe /
Rām, Ay, 80, 20.1 gajāśvarathasambādhāṃ tūryanādavināditām /
Rām, Ay, 86, 13.2 gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate /
Rām, Ay, 86, 30.1 tato vājirathān yuktvā divyān hemapariṣkṛtān /
Rām, Ay, 86, 35.1 sā prayātā mahāsenā gajavājirathākulā /
Rām, Ay, 90, 8.2 rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ //
Rām, Ay, 90, 9.1 tām aśvagajasampūrṇāṃ rathadhvajavibhūṣitām /
Rām, Ay, 90, 14.2 virājaty udgataskandhaḥ kovidāradhvajo rathe //
Rām, Ay, 91, 16.2 pārśve nyaviśad āvṛtya gajavājirathākulā //
Rām, Ay, 94, 34.2 satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām //
Rām, Ay, 95, 37.1 hayair anye gajair anye rathair anye svalaṃkṛtaiḥ /
Rām, Ay, 105, 1.2 āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ //
Rām, Ay, 105, 6.2 avatīrya rathāt pādau vavande kulanandanaḥ //
Rām, Ay, 106, 6.1 vidhvastakavacāṃ rugṇagajavājirathadhvajām /
Rām, Ay, 106, 19.1 bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ /
Rām, Ay, 106, 19.2 vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt //
Rām, Ay, 106, 22.2 pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ /
Rām, Ay, 107, 7.2 abravīt sārathiṃ vākyaṃ ratho me yujyatām iti //
Rām, Ay, 107, 8.2 āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ //
Rām, Ay, 107, 9.1 āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau /
Rām, Ay, 107, 11.1 balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam /
Rām, Ay, 107, 12.1 rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 107, 13.2 avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha //
Rām, Ay, 111, 15.1 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ /
Rām, Ār, 4, 7.1 haribhir vājibhir yuktam antarikṣagataṃ ratham /
Rām, Ār, 4, 12.1 ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham /
Rām, Ār, 4, 15.2 yāvaj jānāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe //
Rām, Ār, 4, 20.2 rathena hariyuktena yayau divam ariṃdamaḥ //
Rām, Ār, 5, 7.1 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ /
Rām, Ār, 10, 8.1 tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ /
Rām, Ār, 11, 27.1 rājā sarvasya lokasya dharmacārī mahārathaḥ /
Rām, Ār, 21, 11.1 upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca /
Rām, Ār, 21, 13.1 iti tasya bruvāṇasya sūryavarṇaṃ mahāratham /
Rām, Ār, 21, 16.2 sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ //
Rām, Ār, 21, 17.1 niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ /
Rām, Ār, 21, 18.2 niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān //
Rām, Ār, 21, 23.2 kharasyāpi rathaḥ kiṃcij jagāma tadanantaram //
Rām, Ār, 21, 25.1 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ /
Rām, Ār, 22, 2.1 nipetus turagās tasya rathayuktā mahājavāḥ /
Rām, Ār, 22, 16.1 kharasya ca rathasthasya nardamānasya dhīmataḥ /
Rām, Ār, 22, 30.1 rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ /
Rām, Ār, 25, 23.1 tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ /
Rām, Ār, 25, 24.2 rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ //
Rām, Ār, 26, 7.1 triśirāś ca rathenaiva vājiyuktena bhāsvatā /
Rām, Ār, 27, 5.2 cacāra samare mārgāñ śarai rathagataḥ kharaḥ //
Rām, Ār, 27, 6.1 sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ /
Rām, Ār, 27, 11.1 taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam /
Rām, Ār, 27, 13.1 tataḥ sūryanikāśena rathena mahatā kharaḥ /
Rām, Ār, 27, 30.1 tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca /
Rām, Ār, 28, 2.1 gajāśvarathasambādhe bale mahati tiṣṭhatā /
Rām, Ār, 32, 22.1 taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham /
Rām, Ār, 33, 4.2 sūtaṃ saṃcodayāmāsa rathaḥ saṃyujyatām iti //
Rām, Ār, 33, 5.2 rathaṃ saṃyojayāmāsa tasyābhimatam uttamam //
Rām, Ār, 33, 6.1 kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam /
Rām, Ār, 33, 10.1 kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ /
Rām, Ār, 33, 26.1 hastyaśvarathagāḍhāni nagarāṇy avalokayan /
Rām, Ār, 37, 8.1 vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham /
Rām, Ār, 37, 18.2 ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me //
Rām, Ār, 39, 12.2 viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā //
Rām, Ār, 40, 6.2 mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ //
Rām, Ār, 40, 7.1 tato rāvaṇamārīcau vimānam iva taṃ ratham /
Rām, Ār, 40, 10.1 avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt /
Rām, Ār, 46, 12.1 hastyaśvarathasambādhā tūryanādavināditā /
Rām, Ār, 47, 18.2 pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ //
Rām, Ār, 47, 19.2 aṅkenādāya vaidehīṃ ratham āropayat tadā //
Rām, Ār, 48, 20.1 vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī /
Rām, Ār, 48, 27.3 vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt //
Rām, Ār, 49, 10.1 sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām /
Rām, Ār, 49, 14.2 maṇihemavicitrāṅgaṃ babhañja ca mahāratham /
Rām, Ār, 60, 32.2 apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ //
Rām, Ār, 60, 33.1 rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ /
Rām, Ār, 61, 6.1 na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ /
Rām, Ār, 63, 16.2 vidhvaṃsitarathacchattraḥ pātito dharaṇītale //
Rām, Ār, 63, 17.2 ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ //
Rām, Ki, 30, 42.2 vyavasāyarathaḥ prāptas tasya rāmasya śāsanāt //
Rām, Ki, 56, 7.1 rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ /
Rām, Ki, 60, 5.2 rathacakrapramāṇāni nagarāṇi pṛthak pṛthak //
Rām, Su, 3, 36.1 rathair yānair vimānaiśca tathā gajahayaiḥ śubhaiḥ /
Rām, Su, 4, 8.1 mattapramattāni samākulāni rathāśvabhadrāsanasaṃkulāni /
Rām, Su, 5, 6.2 ghoṣavadbhir vicitraiśca sadā vicaritaṃ rathaiḥ //
Rām, Su, 5, 7.2 mahārathasamāvāsaṃ mahārathamahāsanam //
Rām, Su, 5, 7.2 mahārathasamāvāsaṃ mahārathamahāsanam //
Rām, Su, 5, 14.1 virājamānaṃ vapuṣā gajāśvarathasaṃkulam /
Rām, Su, 11, 39.1 mayyagacchati cehasthe dharmātmānau mahārathau /
Rām, Su, 24, 5.2 vasantyā rākṣasīmadhye vinā rāmaṃ mahāratham //
Rām, Su, 25, 17.1 pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam /
Rām, Su, 25, 19.1 rathena kharayuktena raktamālyānulepanaḥ /
Rām, Su, 25, 23.1 laṅkā ceyaṃ purī ramyā savājirathasaṃkulā /
Rām, Su, 29, 2.1 rājā daśaratho nāma rathakuñjaravājinām /
Rām, Su, 32, 29.2 sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ /
Rām, Su, 32, 36.1 nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham /
Rām, Su, 42, 5.1 rathena kharayuktena tam āgatam udīkṣya saḥ /
Rām, Su, 42, 16.2 na dhanur na ratho nāśvāstatrādṛśyanta neṣavaḥ //
Rām, Su, 42, 17.1 sa hatastarasā tena jambumālī mahārathaḥ /
Rām, Su, 43, 3.2 toyadasvananirghoṣair vājiyuktair mahārathaiḥ //
Rām, Su, 43, 7.1 sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ /
Rām, Su, 43, 9.2 rathavegāṃśca vīrāṇāṃ vicaran vimale 'mbare //
Rām, Su, 43, 15.2 bhagnanīḍadhvajacchatrair bhūśca kīrṇābhavad rathaiḥ //
Rām, Su, 44, 4.2 savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti //
Rām, Su, 44, 16.1 rathaiśca mattair nāgaiśca vājibhiśca mahājavaiḥ /
Rām, Su, 44, 22.1 tatastu durdharo vīraḥ sarathaḥ sajjakārmukaḥ /
Rām, Su, 44, 25.1 sa dūraṃ sahasotpatya durdharasya rathe hariḥ /
Rām, Su, 44, 26.1 tatastaṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūbaram /
Rām, Su, 44, 37.1 aśvair aśvān gajair nāgān yodhair yodhān rathai rathān /
Rām, Su, 44, 37.1 aśvair aśvān gajair nāgān yodhair yodhān rathai rathān /
Rām, Su, 44, 38.1 hatair nāgaiśca turagair bhagnākṣaiśca mahārathaiḥ /
Rām, Su, 45, 3.2 rathaṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ //
Rām, Su, 45, 6.2 divākarābhaṃ ratham āsthitastataḥ sa nirjagāmāmaratulyavikramaḥ //
Rām, Su, 45, 7.1 sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ /
Rām, Su, 45, 22.2 rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ //
Rām, Su, 45, 32.1 tatastalenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ /
Rām, Su, 45, 33.1 sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat /
Rām, Su, 45, 33.1 sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat /
Rām, Su, 46, 16.2 rathaṃ samāyuktam asaṃgavegaṃ samārurohendrajid indrakalpaḥ //
Rām, Su, 46, 17.2 rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat //
Rām, Su, 46, 18.1 sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca /
Rām, Su, 46, 22.1 āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ /
Rām, Su, 46, 23.1 indrajit tu rathaṃ divyam āsthitaścitrakārmukaḥ /
Rām, Su, 46, 25.1 sa tasya vīrasya mahārathasya dhanuṣmataḥ saṃyati saṃmatasya /
Rām, Su, 49, 4.1 rājā daśaratho nāma rathakuñjaravājimān /
Rām, Su, 49, 30.1 kāmaṃ khalvaham apyekaḥ savājirathakuñjarām /
Rām, Su, 58, 16.1 etāveva hi saṃkruddhau savājirathakuñjarām /
Rām, Yu, 3, 9.2 mahatī rathasampūrṇā rakṣogaṇasamākulā //
Rām, Yu, 22, 30.1 harayo mathitā nāgai rathajālaistathāpare /
Rām, Yu, 24, 21.1 kalpyante mattamātaṃgā yujyante rathavājinaḥ /
Rām, Yu, 24, 23.2 rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām //
Rām, Yu, 24, 25.1 ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam /
Rām, Yu, 28, 16.1 gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure /
Rām, Yu, 33, 2.2 rathaiścādityasaṃkāśaiḥ kavacaiśca manoramaiḥ //
Rām, Yu, 33, 19.1 tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim /
Rām, Yu, 33, 21.1 jambūmālī rathasthastu rathaśaktyā mahābalaḥ /
Rām, Yu, 33, 21.1 jambūmālī rathasthastu rathaśaktyā mahābalaḥ /
Rām, Yu, 33, 22.1 tasya taṃ ratham āsthāya hanūmānmārutātmajaḥ /
Rām, Yu, 33, 28.2 papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale //
Rām, Yu, 33, 31.2 sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham //
Rām, Yu, 33, 34.1 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave /
Rām, Yu, 33, 35.1 vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 33, 36.1 taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ /
Rām, Yu, 33, 36.2 giriśṛṅgeṇa mahatā ratham āśu nyapātayat //
Rām, Yu, 33, 37.2 apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ //
Rām, Yu, 33, 43.2 apaviddhaśca bhinnaśca rathaiḥ sāṃgrāmikair hayaiḥ //
Rām, Yu, 34, 8.1 kuñjarān kuñjarārohān patākādhvajino rathān /
Rām, Yu, 34, 10.1 turaṃgakhuravidhvastaṃ rathanemisamuddhatam /
Rām, Yu, 34, 28.1 indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ /
Rām, Yu, 36, 43.1 sa harṣavegānugatāntarātmā śrutvā vacastasya mahārathasya /
Rām, Yu, 41, 26.1 rathaiḥ kavacinastvanye dhvajaiśca samalaṃkṛtaiḥ /
Rām, Yu, 41, 28.2 āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ //
Rām, Yu, 41, 31.1 rathaśīrṣe mahābhīmo gṛdhraśca nipapāta ha /
Rām, Yu, 42, 12.2 rathair vidhvaṃsitaiścāpi patitai rajanīcaraiḥ //
Rām, Yu, 42, 26.2 śilāṃ tāṃ pātayāmāsa dhūmrākṣasya rathaṃ prati //
Rām, Yu, 42, 27.2 rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata //
Rām, Yu, 42, 28.1 sā pramathya rathaṃ tasya nipapāta śilā bhuvi /
Rām, Yu, 42, 29.1 sa bhaṅktvā tu rathaṃ tasya hanūmānmārutātmajaḥ /
Rām, Yu, 43, 4.1 ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ /
Rām, Yu, 43, 6.2 akasmād dainyam āgacchaddhayānāṃ rathavāhinām //
Rām, Yu, 44, 3.1 tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe /
Rām, Yu, 44, 6.1 tataḥ prajavitāśvena rathena rathināṃ varaḥ /
Rām, Yu, 44, 23.1 gajāṃśca sagajārohān sarathān rathinastathā /
Rām, Yu, 45, 24.2 āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam //
Rām, Yu, 45, 27.1 tatastaṃ ratham āsthāya rāvaṇārpitaśāsanaḥ /
Rām, Yu, 45, 33.2 maṇḍalānyapasavyāni khagāścakrū rathaṃ prati //
Rām, Yu, 46, 20.1 amṛṣyamāṇastat karma prahasto ratham āsthitaḥ /
Rām, Yu, 47, 7.1 sa evam uktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam /
Rām, Yu, 47, 15.1 yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam /
Rām, Yu, 47, 16.1 yaścaiṣa vindhyāstamahendrakalpo dhanvī rathastho 'tiratho 'tivīryaḥ /
Rām, Yu, 47, 22.2 rathaṃ samāsthāya vibhātyudagro narāntako 'sau nagaśṛṅgayodhī //
Rām, Yu, 47, 52.1 rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam /
Rām, Yu, 47, 66.2 rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt //
Rām, Yu, 47, 88.2 rathenāmbudanādena saumitrim abhidudruve //
Rām, Yu, 47, 113.2 rāvaṇasya rathe tasmin sthānaṃ punar upāgamat //
Rām, Yu, 47, 118.3 rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ //
Rām, Yu, 47, 127.1 tasyābhisaṃkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam /
Rām, Yu, 57, 4.2 sahasrakharasaṃyukto ratho meghasamasvanaḥ //
Rām, Yu, 57, 21.2 āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ //
Rām, Yu, 57, 22.1 triśirā ratham āsthāya virarāja dhanurdharaḥ /
Rām, Yu, 57, 23.1 tribhiḥ kirīṭaistriśirāḥ śuśubhe sa rathottame /
Rām, Yu, 57, 24.2 āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām //
Rām, Yu, 57, 27.1 sa rarāja rathe tasmin rājasūnur mahābalaḥ /
Rām, Yu, 57, 33.1 tān gajaiśca turaṃgaiśca rathaiścāmbudanisvanaiḥ /
Rām, Yu, 57, 40.2 hastyaśvarathasaṃbādhaṃ kiṅkiṇīśatanāditam //
Rām, Yu, 57, 48.2 kecid rathagatān vīrān gajavājigatān api //
Rām, Yu, 57, 56.1 rathena ca rathaṃ cāpi vāraṇena ca vāraṇam /
Rām, Yu, 57, 56.1 rathena ca rathaṃ cāpi vāraṇena ca vāraṇam /
Rām, Yu, 58, 4.1 ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ /
Rām, Yu, 59, 4.2 ratham āsthāya śakrārir abhidudrāva vānarān //
Rām, Yu, 59, 9.1 tato 'tikāyaṃ kākutstho rathasthaṃ parvatopamam /
Rām, Yu, 59, 14.2 śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram //
Rām, Yu, 59, 15.2 abhyeti rathināṃ śreṣṭho rathenādityatejasā //
Rām, Yu, 59, 18.1 sadhvajaḥ sapatākaśca sānukarṣo mahārathaḥ /
Rām, Yu, 59, 19.1 viṃśatir daśa cāṣṭau ca tūṇīrā ratham āsthitāḥ /
Rām, Yu, 59, 20.1 dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau /
Rām, Yu, 59, 28.1 aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe /
Rām, Yu, 59, 31.2 etacca kavacaṃ divyaṃ rathaścaiṣo 'rkabhāskaraḥ //
Rām, Yu, 59, 37.1 taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam /
Rām, Yu, 59, 44.1 rathe sthito 'haṃ śaracāpapāṇir na prākṛtaṃ kaṃcana yodhayāmi /
Rām, Yu, 59, 59.1 sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ /
Rām, Yu, 59, 75.2 sa rathopastham āsthāya rathena pracacāra ha //
Rām, Yu, 60, 8.2 samārurohānilatulyavegaṃ rathaṃ kharaśreṣṭhasamādhiyuktam //
Rām, Yu, 60, 9.1 samāsthāya mahātejā rathaṃ harirathopamam /
Rām, Yu, 60, 9.1 samāsthāya mahātejā rathaṃ harirathopamam /
Rām, Yu, 60, 18.2 rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām //
Rām, Yu, 60, 19.2 sthāpayāmāsa rakṣāṃsi rathaṃ prati samantataḥ //
Rām, Yu, 60, 26.2 dhanuścātmarathaṃ caiva sarvaṃ tatrābhyamantrayat //
Rām, Yu, 60, 28.2 sacāpabāṇāsirathāśvasūtaḥ khe 'ntardadha ātmānam acintyarūpaḥ //
Rām, Yu, 62, 40.1 bhīmāśvarathamātaṃgaṃ nānāpattisamākulam /
Rām, Yu, 65, 6.2 ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt //
Rām, Yu, 65, 8.1 pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ /
Rām, Yu, 65, 8.2 sūtaṃ saṃcodayāmāsa śīghraṃ me ratham āvaha //
Rām, Yu, 65, 18.1 tasya te rathasaṃyuktā hayā vikramavarjitāḥ /
Rām, Yu, 66, 28.3 bhittvā śarai rathaṃ rāmo rathāśvān samapātayat //
Rām, Yu, 66, 28.3 bhittvā śarai rathaṃ rāmo rathāśvān samapātayat //
Rām, Yu, 67, 10.2 āruroha rathaśreṣṭham antardhānagataṃ śubham //
Rām, Yu, 67, 12.2 śaraiścandrārdhacandraiśca sa rathaḥ samalaṃkṛtaḥ //
Rām, Yu, 67, 21.1 sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau /
Rām, Yu, 67, 32.1 rāvaṇistu diśaḥ sarvā rathenātirathaḥ patan /
Rām, Yu, 67, 40.1 tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt /
Rām, Yu, 68, 5.1 indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā /
Rām, Yu, 68, 9.1 sa dadarśa hatānandāṃ sītām indrajito rathe /
Rām, Yu, 68, 12.2 dṛṣṭvā rathe sthitāṃ sītāṃ rākṣasendrasutāśritām //
Rām, Yu, 68, 15.2 krośantīṃ rāma rāmeti māyayā yojitāṃ rathe //
Rām, Yu, 68, 31.2 hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam //
Rām, Yu, 69, 9.2 hanūmān rāvaṇirathe mahatīṃ pātayacchilām //
Rām, Yu, 69, 10.1 tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā /
Rām, Yu, 69, 11.1 tam indrajitam aprāpya rathasthaṃ sahasārathim /
Rām, Yu, 70, 42.2 sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām //
Rām, Yu, 72, 17.1 tasyāntarikṣe carato rathasthasya mahāyaśaḥ /
Rām, Yu, 72, 33.1 vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiśca /
Rām, Yu, 73, 14.2 āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ //
Rām, Yu, 73, 16.1 dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam /
Rām, Yu, 73, 26.2 vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe //
Rām, Yu, 73, 32.2 sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati //
Rām, Yu, 73, 34.2 dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam //
Rām, Yu, 74, 6.2 vidhvaṃsaya śaraistīkṣṇaiḥ sarathaṃ sāśvasārathim //
Rām, Yu, 74, 8.1 sa rathenāgnivarṇena balavān rāvaṇātmajaḥ /
Rām, Yu, 75, 2.1 udyatāyudhanistriṃśo rathe tu samalaṃkṛte /
Rām, Yu, 77, 36.1 te nihatya hayāṃstasya pramathya ca mahāratham /
Rām, Yu, 77, 37.1 sa hatāśvād avaplutya rathānmathitasāratheḥ /
Rām, Yu, 80, 6.1 hā rākṣasacamūmukhya mama vatsa mahāratha /
Rām, Yu, 80, 26.1 tena mām adya saṃyuktaṃ rathastham iha saṃyuge /
Rām, Yu, 80, 56.1 śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ /
Rām, Yu, 81, 3.2 niryāntu rathasaṃghaiśca pādātaiścopaśobhitāḥ //
Rām, Yu, 81, 6.2 niryayuste rathaiḥ śīghraṃ nāgānīkaiśca saṃvṛtāḥ //
Rām, Yu, 81, 9.1 mātaṃgarathakūlāśca vājimatsyā dhvajadrumāḥ /
Rām, Yu, 81, 10.1 dhvajavarmarathān aśvānnānāpraharaṇāni ca /
Rām, Yu, 81, 18.1 cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān /
Rām, Yu, 81, 21.1 eṣa hanti gajānīkam eṣa hanti mahārathān /
Rām, Yu, 81, 28.1 anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām /
Rām, Yu, 81, 31.1 te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ /
Rām, Yu, 82, 1.2 rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ //
Rām, Yu, 82, 23.1 rathāścāśvāśca nāgāśca hatāḥ śatasahasraśaḥ /
Rām, Yu, 83, 8.1 pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ /
Rām, Yu, 83, 20.1 kalpyatāṃ me rathaḥ śīghraṃ kṣipram ānīyatāṃ dhanuḥ /
Rām, Yu, 83, 26.2 drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham //
Rām, Yu, 83, 27.1 āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā /
Rām, Yu, 83, 28.2 virūpākṣaśca durdharṣo rathān āruruhustadā //
Rām, Yu, 83, 31.1 tataḥ prajavanāśvena rathena sa mahārathaḥ /
Rām, Yu, 83, 31.1 tataḥ prajavanāśvena rathena sa mahārathaḥ /
Rām, Yu, 83, 38.1 teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām /
Rām, Yu, 83, 42.1 daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye /
Rām, Yu, 84, 14.2 rathād āplutya durdharṣo gajaskandham upāruhat //
Rām, Yu, 84, 15.1 sa taṃ dviradam āruhya virūpākṣo mahārathaḥ /
Rām, Yu, 85, 14.1 tasmāddhatahayād vīraḥ so 'vaplutya mahārathāt /
Rām, Yu, 87, 5.1 sa diśo daśa ghoṣeṇa rathasyātiratho mahān /
Rām, Yu, 87, 36.1 punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam /
Rām, Yu, 88, 18.1 hatāśvād vegavān vegād avaplutya mahārathāt /
Rām, Yu, 90, 2.1 daśagrīvo rathasthastu rāmaṃ vajropamaiḥ śaraiḥ /
Rām, Yu, 90, 4.1 bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ /
Rām, Yu, 90, 7.1 rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ /
Rām, Yu, 90, 8.1 abravīcca tadā rāmaṃ sapratodo rathe sthitaḥ /
Rām, Yu, 90, 9.1 sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te /
Rām, Yu, 90, 11.1 āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam /
Rām, Yu, 90, 12.1 ityuktaḥ sa parikramya rathaṃ tam abhivādya ca /
Rām, Yu, 90, 24.1 pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam /
Rām, Yu, 92, 30.1 sūtastu rathanetāsya tadavasthaṃ nirīkṣya tam /
Rām, Yu, 92, 30.2 śanair yuddhād asaṃbhrānto rathaṃ tasyāpavāhayat //
Rām, Yu, 93, 4.2 tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ //
Rām, Yu, 93, 7.1 yastvaṃ ratham imaṃ mohānna codvahasi durmate /
Rām, Yu, 93, 9.1 nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ /
Rām, Yu, 93, 14.1 śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ /
Rām, Yu, 93, 16.1 rathodvahanakhinnāśca ta ime rathavājinaḥ /
Rām, Yu, 93, 16.1 rathodvahanakhinnāśca ta ime rathavājinaḥ /
Rām, Yu, 93, 20.2 sarvam etad rathasthena jñeyaṃ rathakuṭumbinā //
Rām, Yu, 93, 21.1 tava viśrāmahetostu tathaiṣāṃ rathavājinām /
Rām, Yu, 93, 22.1 na mayā svecchayā vīra ratho 'yam apavāhitaḥ /
Rām, Yu, 93, 25.1 rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru /
Rām, Yu, 93, 27.2 sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat //
Rām, Yu, 94, 1.2 rathaṃ rākṣasarājasya nararājo dadarśa ha //
Rām, Yu, 94, 3.1 taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ /
Rām, Yu, 94, 4.1 mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ /
Rām, Yu, 94, 5.1 tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ /
Rām, Yu, 94, 6.2 raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam //
Rām, Yu, 94, 7.1 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ /
Rām, Yu, 94, 8.2 pracodayāmāsa rathaṃ surasārathisattamaḥ //
Rām, Yu, 94, 9.1 apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham /
Rām, Yu, 94, 10.2 rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat //
Rām, Yu, 94, 15.1 vavarṣa rudhiraṃ devo rāvaṇasya rathopari /
Rām, Yu, 94, 16.2 yena yena ratho yāti tena tena pradhāvati //
Rām, Yu, 94, 25.1 kurvantyaḥ kalahaṃ ghoraṃ sārikāstadrathaṃ prati /
Rām, Yu, 95, 8.2 mumoca dhvajam uddiśya rāghavasya rathe sthitam //
Rām, Yu, 95, 9.1 te śarāstam anāsādya puraṃdararathadhvajam /
Rām, Yu, 95, 12.2 sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ //
Rām, Yu, 95, 20.1 vimucya rāghavarathaṃ samantād vānare bale /
Rām, Yu, 96, 7.1 dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām /
Rām, Yu, 96, 29.1 rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ /
Rām, Yu, 97, 8.2 rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam //
Rām, Yu, 97, 27.2 kirantī rāghavarathaṃ duravāpā manoharāḥ //
Rām, Yu, 100, 4.1 rāghavastu rathaṃ divyam indradattaṃ śikhiprabham /
Rām, Yu, 100, 5.2 divyaṃ taṃ ratham āsthāya divam evāruroha saḥ //
Rām, Yu, 113, 15.1 sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam /
Rām, Yu, 115, 9.3 niryayustvarayā yuktā rathaiśca sumahārathāḥ //
Rām, Yu, 115, 9.3 niryayustvarayā yuktā rathaiśca sumahārathāḥ //
Rām, Yu, 115, 11.1 aśvānāṃ khuraśabdena rathanemisvanena ca /
Rām, Yu, 115, 27.1 rathakuñjaravājibhyaste 'vatīrya mahīṃ gatāḥ /
Rām, Yu, 116, 19.2 yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam //
Rām, Yu, 116, 20.1 arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam /
Rām, Yu, 116, 24.1 hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ /
Rām, Yu, 116, 24.2 prayayau ratham āsthāya rāmo nagaram uttamam //
Rām, Yu, 116, 31.2 virājamānaṃ vapuṣā rathenātirathaṃ tadā //
Rām, Utt, 7, 28.3 viviśur harim āsādya krauñcaṃ patrarathā iva //
Rām, Utt, 7, 32.2 rathaṃ ca sadhvajaṃ cāpaṃ vājinaśca nyapātayat //
Rām, Utt, 13, 39.1 tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ /
Rām, Utt, 19, 10.2 mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt //
Rām, Utt, 19, 16.2 talenābhihato mūrdhni sa rathānnipapāta ha //
Rām, Utt, 22, 2.2 abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām //
Rām, Utt, 22, 3.1 tasya sūto rathaṃ divyam upasthāpya mahāsvanam /
Rām, Utt, 22, 3.2 sthitaḥ sa ca mahātejā āruroha mahāratham //
Rām, Utt, 22, 7.1 dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam /
Rām, Utt, 22, 9.1 sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham /
Rām, Utt, 22, 11.2 tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ //
Rām, Utt, 22, 41.2 ityuktvā sarathaḥ sāśvastatraivāntaradhīyata //
Rām, Utt, 23, 24.2 yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ //
Rām, Utt, 23, 34.1 te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ /
Rām, Utt, 23, 35.1 te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ /
Rām, Utt, 25, 29.2 kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca //
Rām, Utt, 25, 36.1 rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ /
Rām, Utt, 27, 37.2 mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ //
Rām, Utt, 27, 38.1 hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ /
Rām, Utt, 28, 3.1 sa rathenāgnivarṇena kāmagena mahārathaḥ /
Rām, Utt, 28, 3.1 sa rathenāgnivarṇena kāmagena mahārathaḥ /
Rām, Utt, 28, 7.2 rathenādbhutakalpena saṃgrāmam abhivartata //
Rām, Utt, 28, 21.2 mātaliṃ prāha devendro rathaḥ samupanīyatām //
Rām, Utt, 28, 22.1 sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ /
Rām, Utt, 28, 23.1 tato meghā rathe tasmiṃstaḍidvanto mahāsvanāḥ /
Rām, Utt, 28, 27.2 āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā //
Rām, Utt, 28, 29.1 daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ /
Rām, Utt, 28, 37.1 rathānnāgān kharān uṣṭrān pannagāṃsturagāṃstathā /
Rām, Utt, 29, 9.1 viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham /
Rām, Utt, 29, 12.2 rathasthaḥ samarasthāṃstān devān vākyam athābravīt //
Rām, Utt, 29, 14.1 eṣa hyatibalaḥ sainye rathena pavanaujasā /
Rām, Utt, 29, 22.1 tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ /
Rām, Utt, 29, 26.1 tataḥ śakro rathaṃ tyaktvā visṛjya ca sa mātalim /
Rām, Utt, 35, 32.1 anena ca parāmṛṣṭo rāma sūryarathopari /
Rām, Utt, 38, 6.2 kathayantaḥ svarāṣṭrāṇi viviśuste mahārathāḥ //
Rām, Utt, 38, 9.1 bharato lakṣmaṇaścaiva śatrughnaśca mahārathaḥ /
Rām, Utt, 43, 5.2 prādravad ratham āruhya rāghavasya niveśanam //
Rām, Utt, 44, 15.1 śvastvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham /
Rām, Utt, 45, 2.1 sārathe turagāñśīghraṃ yojayasva rathottame /
Rām, Utt, 45, 3.2 mayā neyā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ //
Rām, Utt, 45, 4.2 rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā //
Rām, Utt, 45, 5.2 ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho //
Rām, Utt, 45, 10.2 saumitristu tathetyuktvā ratham āropya maithilīm /
Rām, Utt, 45, 18.1 yojayasva rathaṃ śīghram adya bhāgīrathījalam /
Rām, Utt, 45, 19.1 so 'śvān vicārayitvāśu rathe yuktvā manojavān /
Rām, Utt, 45, 20.1 sā tu sūtasya vacanād āruroha rathottamam /
Rām, Utt, 46, 2.1 sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ /
Rām, Utt, 47, 15.2 saṃmūḍha iva duḥkhena ratham adhyāruhad drutam //
Rām, Utt, 47, 17.1 dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ /
Rām, Utt, 51, 2.1 tato 'rdhadivase prāpte praviveśa mahārathaḥ /
Rām, Utt, 55, 6.1 rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ /
Rām, Utt, 56, 2.2 rathānāṃ ca sahasre dve gajānāṃ śatam eva ca //
Rām, Utt, 63, 2.2 jagāma rathamukhyena hayayuktena bhāsvatā //
Rām, Utt, 63, 16.2 bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat //
Rām, Utt, 85, 21.1 yadi buddhiḥ kṛtā rājañśravaṇāya mahāratha /
Rām, Utt, 97, 18.2 rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca //
Rām, Utt, 98, 11.2 jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ //
Saundarānanda
SaundĀ, 1, 30.2 rathānāruruhuḥ sarve śīghravāhānalaṃkṛtān //
SaundĀ, 1, 52.1 hastyaśvarathasaṃkīrṇam asaṃkīrṇam anākulam /
SaundĀ, 3, 1.1 tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam /
SaundĀ, 5, 1.1 athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhigṛhītaveṣāḥ /
SaundĀ, 8, 58.1 baddhvā yathā hi kavacaṃ pragṛhītacāpo nindyo bhavatyapasṛtaḥ samarād rathasthaḥ /
SaundĀ, 9, 23.1 tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn /
SaundĀ, 12, 5.1 tasya svargānnivavṛte saṃkalpāśvo manorathaḥ /
SaundĀ, 12, 5.2 mahāratha ivonmārgādapramattasya sāratheḥ //
SaundĀ, 14, 12.1 bhārasyodvahanārthaṃ ca rathākṣo 'bhyajyate yathā /
SaundĀ, 16, 58.2 evaṃ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ //
Agnipurāṇa
AgniPur, 6, 28.2 sītayā bhāryayā sārdhaṃ sarathaḥ sasumantrakaḥ //
AgniPur, 6, 32.1 rāmo rathasthaścīrāḍhyaḥ śṛṅgaverapuraṃ yayau /
AgniPur, 6, 33.2 sumantraṃ sarathaṃ tyaktvā prātar nāvātha jāhnavīṃ //
AgniPur, 7, 9.2 hastyaśvarathapādātaṃ balaṃ ninye yamakṣayaṃ //
AgniPur, 10, 7.2 hastyaśvarathapādātaṃ rākṣasānāṃ balaṃ hataṃ //
AgniPur, 10, 22.1 avindhyavārito rājā rathasthaḥ sabalo yayau /
AgniPur, 10, 22.2 indrokto mātalī rāmaṃ rathasthaṃ pracakāra tam //
AgniPur, 10, 24.2 tasya dhvajaṃ sa cicheda rathamaśvāṃś ca sārathim //
AgniPur, 12, 22.2 rathastho mathurāṃ cāgāt kaṃsoktākrūrasaṃstutaḥ //
AgniPur, 13, 15.2 gāṇḍīvaṃ ca dhanurdivyaṃ pāvakādrathamuttamam //
AgniPur, 14, 4.1 kṛṣṇokto 'thārjuno 'yudhyadrathastho vādyaśabdavān /
AgniPur, 14, 9.1 hastyaśvarathapādātamanyonyāstranipātitam /
AgniPur, 15, 10.2 taddhanustāni cāstrāṇi sa rathaste ca vājinaḥ //
AgniPur, 15, 14.1 indrānītarathārūḍhaḥ sānujaḥ svargamāptavān /
AgniPur, 248, 1.3 rathanāgāśvapattīnāṃ yodhāṃścāśritya kīrtitaṃ //
AgniPur, 248, 38.1 aśve rathe gaje śreṣṭhe tadeva parikīrtitaṃ //
Amarakośa
AKośa, 1, 264.1 bhaṅgas taraṃga ūrmirvā striyāṃ vīcirathormiṣu /
AKośa, 2, 500.1 hastyaśvarathapādātaṃ senāṅgaṃ syāccatuṣṭayam /
AKośa, 2, 512.2 pṛṣṭhyaḥ sthaurī sitaḥ karko rathyo voḍhā rathasya yaḥ //
AKośa, 2, 517.2 yāne cakriṇi yuddhārthe śatāṅgaḥ syandano rathaḥ //
AKośa, 2, 520.1 ubhau tu dvaipavaiyāghrau dvīpicarmāvṛte rathe /
AKośa, 2, 521.1 rathe kāmbalavāstrādyāḥ kambalādibhirāvṛte /
AKośa, 2, 521.2 triṣu dvaipādayo rathyā rathakaḍyā rathavraje //
AKośa, 2, 546.2 ekebhaikarathā tryaśvā pattiḥ pañcapadātikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 16.1 aśvayuktaṃ rathaṃ khaṇḍacakram āropya rogiṇam /
AHS, Cikitsitasthāna, 11, 39.2 madyaṃ vā nigadaṃ pītvā rathenāśvena vā vrajet //
AHS, Cikitsitasthāna, 11, 62.2 naganāgāśvavṛkṣastrīrathān nāpsu plaveta ca //
AHS, Kalpasiddhisthāna, 4, 52.1 gajavājirathakṣobhabhagnajarjaritātmanām /
AHS, Utt., 6, 6.1 deho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ /
Bodhicaryāvatāra
BoCA, 7, 30.2 bodhicittarathaṃ prāpya sarvakhedaśramāpaham //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 2.1 turaṃgarathamātaṅgakareṇuśibikādibhiḥ /
BKŚS, 8, 7.1 saṃcārimerukūṭābham āruhya sasuhṛd ratham /
BKŚS, 10, 4.1 rathāgrāvasthito raśmīn ālambata tapantakaḥ /
BKŚS, 10, 38.1 paśyāmi sma rathaṃ yuktaṃ citracāmaramaṇḍanaiḥ /
BKŚS, 10, 39.1 rathasya prājitā tasya puruṣo māṃ vinītavat /
BKŚS, 10, 40.2 kulakramāgatā bhṛtyā rathavāhanajīvinaḥ //
BKŚS, 10, 43.1 tad evaṃ ratham āruhya parīkṣyantām amī tvayā /
BKŚS, 10, 51.2 ya evam anunīto 'pi rathaṃ nāroḍhum icchati //
BKŚS, 10, 53.2 mā smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ //
BKŚS, 10, 55.1 hastyārohaṃ rathāroho vidhārya ratham uktavān /
BKŚS, 10, 55.1 hastyārohaṃ rathāroho vidhārya ratham uktavān /
BKŚS, 10, 55.2 anyato naya mātaṅgaṃ mā cetasyarathaṃ rudhaḥ //
BKŚS, 10, 56.1 tenoktam anyato yātu cetasyādhyāsito rathaḥ /
BKŚS, 10, 58.2 ādhoraṇaḥ pathānyena rathaḥ prasthāpyatām iti //
BKŚS, 10, 59.1 evaṃ nāmeti coktvā saḥ parivartitavān ratham /
BKŚS, 10, 67.1 iti saṃcaramāṇo 'haṃ rathena mṛdugāminā /
BKŚS, 10, 73.2 adhunā tu rathaḥ kṣipraṃ pratīpaṃ nīyatām iti //
BKŚS, 10, 75.2 rathaḥ kiṃ pṛṣṭhato yātu kiṃ puraḥ preryatām iti //
BKŚS, 10, 76.1 mayā tu pura ity ukte tvaritaḥ sārathī ratham /
BKŚS, 10, 78.2 kāntibādhitapadminyaḥ parivārya rathaṃ sthitāḥ //
BKŚS, 10, 124.2 rathādiyānavidyāsu niṣṭhāyātas tapantakaḥ //
BKŚS, 10, 138.2 praviśya rathasaṃkṣobhakhedaṃ vinayatām iti //
BKŚS, 10, 148.1 tayoktaṃ rathasaṃkṣobhajātakhedasya vakṣasaḥ /
BKŚS, 10, 158.2 tam eva ratham āruhya kumārāgāram āgamam //
BKŚS, 18, 252.2 mahārṇavanabhastalaṃ lavaṇasindhunauchadmanā viyatpatharathena tena vaṇijas tataḥ prasthitāḥ //
BKŚS, 18, 328.2 naṣṭāśvadagdharathavad yogaḥ ślāghyo 'yam āvayoḥ //
BKŚS, 18, 426.2 asārathāv iva rathe dhruvaṃ yan na bravīmi tat //
BKŚS, 21, 108.2 naṣṭāśvadagdharathavad yogo 'stu bhavatām iti //
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 1, 32.1 niśitaśaranikaraśakalīkṛtāpi sā paśupatiśāsanasyāvandhyatayā sūtaṃ nihatya rathasthaṃ rājānaṃ mūrchitamakārṣīt //
DKCar, 1, 1, 33.1 tato vītapragrahā akṣatavigrahā vāhā rathamādāya daivagatyāntaḥpuraśaraṇyaṃ mahāraṇyaṃ prāviśan //
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
DKCar, 1, 3, 10.1 tato 'tirayaturaṅgamaṃ madrathaṃ tannikaṭaṃ nītvā śīghralaṅghanopetatadīyaratho 'hamarāteḥ śiraḥkartanamakārṣam /
DKCar, 1, 3, 10.1 tato 'tirayaturaṅgamaṃ madrathaṃ tannikaṭaṃ nītvā śīghralaṅghanopetatadīyaratho 'hamarāteḥ śiraḥkartanamakārṣam /
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
Divyāvadāna
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 3, 153.0 tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthitaḥ //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 3, 155.0 śrutvā ca punaḥ so 'pi caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ gaṅgāyā uttare kūle 'vasthitaḥ //
Divyāv, 7, 118.0 hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamaṃ paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍakāyāḥ //
Divyāv, 7, 167.0 hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamanam //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 17, 445.1 dharmatā ca punareṣāṃ devāsurāṇām yudhyatāṃ rathā vaihāyasena tiṣṭhanti //
Divyāv, 17, 449.1 paścāt te saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvo yasyāsmākamuparivaihāyasaṃ ratho gacchati //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Harivaṃśa
HV, 1, 9.2 nāmabhiḥ karmabhiś caiva vṛṣṇyandhakamahārathāḥ //
HV, 15, 19.2 mahārathānāṃ rājendra śūrāṇāṃ bāhuśālinām /
HV, 19, 15.2 praviveśa purīṃ prīto ratham āruhya kāñcanam //
HV, 19, 21.1 muhūrtād iva rājā sa saha tābhyāṃ rathe sthitaḥ /
HV, 20, 9.2 ratham āropayāmāsa lokānāṃ hitakāmyayā //
HV, 20, 14.1 sa tena rathamukhyena sāgarāntāṃ vasuṃdharām /
HV, 21, 11.1 āyoḥ putrās tathā pañca sarve vīrā mahārathāḥ /
HV, 22, 5.1 tasya śakro dadau prīto rathaṃ paramabhāsvaram /
HV, 22, 6.1 sa tena rathamukhyena ṣaḍrātreṇājayan mahīm /
HV, 22, 7.1 sa rathaḥ pauravāṇāṃ tu sarveṣām abhavat tadā /
HV, 22, 8.2 jagāma sa ratho nāśaṃ śāpād gargasya dhīmataḥ //
HV, 22, 13.1 sa ca divyo ratho rājan vasoś cedipates tadā /
HV, 22, 14.1 tato hatvā jarāsaṃdhaṃ bhīmas taṃ ratham uttamam /
HV, 23, 15.1 kakṣeyutanayās tv āsaṃs traya eva mahārathāḥ /
HV, 23, 41.2 satyavratā mahātmānaḥ prajāvanto mahārathāḥ //
HV, 23, 71.1 sukumārasya putras tu satyaketur mahārathaḥ /
HV, 23, 112.1 vidūrathasya dāyāda ṛkṣa eva mahārathaḥ /
HV, 23, 114.3 devāpir bāhlikaś caiva traya eva mahārathāḥ //
HV, 23, 138.2 jigāya pṛthivīm eko rathenādityavarcasā //
HV, 23, 157.3 kārtavīryasya tanayā vīryavanto mahārathāḥ //
HV, 26, 13.2 jagāma ratham āsthāya deśam anyaṃ dhvajī rathī //
HV, 28, 1.2 bhajamānasya putro 'tha rathamukhyo vidūrathaḥ /
HV, 29, 6.2 prayayau ratham āruhya nagaraṃ vāraṇāvatam //
HV, 29, 11.1 tadāroha rathaṃ śīghraṃ bhojaṃ hatvā mahābalam /
HV, 29, 16.2 dṛṣṭvā rathasya svāṃ vṛddhiṃ śatadhanvānam ārdayat //
HV, 29, 29.1 prasādya tu tato rāmo vṛṣṇyandhakamahārathaiḥ /
Kirātārjunīya
Kir, 1, 16.1 anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram /
Kir, 1, 34.2 mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ //
Kir, 7, 1.1 śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ /
Kir, 7, 4.2 nemīnām asati vivartanai rathaughair āsede viyati vimānavat pravṛttiḥ //
Kir, 7, 12.1 krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām /
Kir, 7, 19.1 setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena /
Kir, 7, 22.2 udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām //
Kir, 15, 24.1 nirbhinnapātitāśvīyaniruddharathavartmani /
Kir, 16, 3.2 mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī //
Kir, 16, 6.2 rajaḥ pratūrṇāśvarathāṅganunnaṃ tanoti na vyomani mātariśvā //
Kir, 16, 8.1 rathāṅgasaṃkrīḍitam aśvaheṣā bṛhanti mattadvipabṛṃhitāni /
Kir, 16, 14.1 mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām /
Kir, 16, 17.1 iyaṃ ca durvāramahārathānām ākṣipya vīryaṃ mahatāṃ balānām /
Kāmasūtra
KāSū, 5, 1, 11.14 caṇḍavegaḥ samaratho veti bhayaṃ mṛgyāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 107.1 vṛkṣaparvatam ārūḍhā hastyaśvarathanausthitāḥ /
Kāvyālaṃkāra
KāvyAl, 3, 36.1 samagragaganāyāmamānadaṇḍo rathāṅginaḥ /
KāvyAl, 4, 36.2 prāvartata nadī ghorā hastyaśvarathavāhinī //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 16, 68.1 atha rathacaraṇāsiśaṅkhapāṇiṃ sarasijalocanam īśam aprameyam /
KūPur, 1, 21, 19.1 tasya putraśatānyāsan pañca tatra mahārathāḥ /
KūPur, 1, 39, 27.1 yojanānāṃ sahasrāṇi bhāskarasya ratho nava /
KūPur, 1, 39, 31.2 hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya tu //
KūPur, 1, 40, 1.2 sa ratho 'dhiṣṭhito devairādityairvasubhistathā /
KūPur, 1, 41, 28.1 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
KūPur, 1, 41, 39.2 aṣṭabhiścātha bhaumasya ratho haimaḥ suśobhanaḥ //
KūPur, 1, 41, 40.2 rathastamomayo 'ṣṭāśvo mandasyāyasanirmitaḥ /
KūPur, 1, 41, 41.1 ete mahāgrahāṇāṃ vai samākhyātā rathā nava /
Laṅkāvatārasūtra
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
Liṅgapurāṇa
LiPur, 1, 21, 81.1 bṛhadratho bhīmakarmā bṛhatkīrtir dhanañjayaḥ /
LiPur, 1, 40, 52.2 anukarṣan sa vai senāṃ savājirathakuñjarām //
LiPur, 1, 44, 5.1 rathairnāgairhayaiścaiva siṃhamarkaṭavāhanāḥ /
LiPur, 1, 44, 43.1 rathaś ca hemacchatraṃ ca candrabiṃbasamaprabham /
LiPur, 1, 53, 40.2 rathaḥ ṣoḍaśasāhasro bhāskarasya tathopari //
LiPur, 1, 54, 21.2 sa ratho dhiṣṭhito bhānorādityairmunibhis tathā //
LiPur, 1, 55, 1.2 sauraṃ saṃkṣepato vakṣye rathaṃ śaśina eva ca /
LiPur, 1, 55, 2.1 saurastu brahmaṇā sṛṣṭo rathastvarthavaśena saḥ /
LiPur, 1, 55, 9.1 bhramato maṇḍalāni syuḥ khecarasya rathasya tu /
LiPur, 1, 55, 17.1 saratho'dhiṣṭhito devairādityairmunibhis tathā /
LiPur, 1, 55, 81.1 ityeṣa ekacakreṇa sūryastūrṇaṃ rathena tu /
LiPur, 1, 55, 82.1 ahorātraṃ rathenāsāvekacakreṇa tu bhraman /
LiPur, 1, 56, 1.3 tricakrobhayato'śvaś ca vijñeyastasya vai rathaḥ //
LiPur, 1, 56, 3.1 rathenānena devaiś ca pitṛbhiścaiva gacchati /
LiPur, 1, 57, 1.2 aṣṭabhiś ca hayairyuktaḥ somaputrasya vai rathaḥ /
LiPur, 1, 57, 2.1 daśabhiścākṛśairaśvairnānāvarṇai rathaḥ smṛtaḥ /
LiPur, 1, 57, 3.1 aṣṭāśvaścātha bhaumasya ratho haimaḥ suśobhanaḥ /
LiPur, 1, 57, 4.1 ratha āpomayairaśvairdaśabhistu sitetaraiḥ /
LiPur, 1, 65, 144.2 akṣayo rathagītaś ca sarvabhogī mahābalaḥ //
LiPur, 1, 66, 66.2 yayātaye rathaṃ tasmai dadau śukraḥ pratāpavān //
LiPur, 1, 66, 68.2 sa tena rathamukhyena ṣaṇmāsenājayanmahīm //
LiPur, 1, 66, 70.2 kauravāṇāṃ ca sarveṣāṃ sa bhavadratha uttamaḥ //
LiPur, 1, 66, 72.1 jagāma sa ratho nāśaṃ śāpādgargasya dhīmataḥ /
LiPur, 1, 66, 77.2 yajñasyāvabhṛthe madhye yāto divyo rathaḥ śubhaḥ //
LiPur, 1, 66, 79.1 tato hatvā jarāsaṃdhaṃ bhīmastaṃ rathamuttamam /
LiPur, 1, 68, 10.2 tasya putraśatānyāsanpañca tatra mahārathāḥ //
LiPur, 1, 69, 9.1 kīrtimāṃś ca mahātejāḥ sātvatānāṃ mahārathaḥ /
LiPur, 1, 71, 30.1 rathaiś ca vividhākārairvicitrairviśvatomukhaiḥ /
LiPur, 1, 71, 161.3 rathaṃ ca sārathiṃ śaṃbhoḥ kārmukaṃ śaramuttamam //
LiPur, 1, 71, 163.1 rathaṃ cakruḥ susaṃrabdhā devadevasya dhīmataḥ //
LiPur, 1, 72, 1.3 sarvalokamayo divyo ratho yatnena sādaram //
LiPur, 1, 72, 6.1 puṣkaraṃ cāntarikṣaṃ vai rathanīḍaś ca mandaraḥ /
LiPur, 1, 72, 9.2 dyaurvarūthaṃ rathasyāsya svargamokṣāvubhau dhvajau //
LiPur, 1, 72, 16.1 diśaḥ pādā rathasyāsya tathā copadiśaś ca ha /
LiPur, 1, 72, 17.1 samudrāstasya catvāro rathakambalikāḥ smṛtāḥ /
LiPur, 1, 72, 18.2 tatratatra kṛtasthānāḥ śobhayāṃcakrire ratham //
LiPur, 1, 72, 26.1 evaṃ kṛtvā rathaṃ divyaṃ kārmukaṃ ca śaraṃ tathā /
LiPur, 1, 72, 27.1 āruroha rathaṃ divyaṃ raṇamaṇḍanadhṛg bhavaḥ /
LiPur, 1, 72, 29.2 tasminnārohati rathaṃ kalpitaṃ lokasaṃbhṛtam //
LiPur, 1, 72, 30.2 athādhastādrathasyāsya bhagavān dharaṇīdharaḥ //
LiPur, 1, 72, 32.2 sthāpayāmāsa devasya vacanādvai rathaṃ śubham //
LiPur, 1, 72, 61.1 vīrabhadro raṇe bhadro nairṛtyāṃ vai rathasya tu /
LiPur, 1, 72, 63.1 vāyavyāṃ sagaṇaiḥ sārdhaṃ sevāṃ cakre rathasya tu //
LiPur, 1, 72, 71.2 gajairhayaiḥ siṃhavarai rathaiś ca vṛṣairyayuste gaṇarājamukhyāḥ //
LiPur, 1, 72, 87.1 bhāti madhye gaṇānāṃ ca rathamadhye gaṇeśvaraḥ /
LiPur, 1, 72, 96.1 rathena kiṃ ceṣuvareṇa tasya gaṇaiś ca kiṃ devagaṇaiś ca śaṃbhoḥ /
LiPur, 1, 72, 98.2 gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ //
LiPur, 1, 72, 108.1 kiṃ rathena dhvajeneśa tava dagdhuṃ puratrayam /
LiPur, 1, 72, 155.1 kṛto rathaśceṣuvaraś ca śubhraṃ śarasanaṃ te tripurakṣayāya /
LiPur, 1, 72, 156.1 ratho rathī devavaro hariś ca rudraḥ svayaṃ śakrapitāmahau ca /
LiPur, 1, 76, 53.1 rathe susaṃsthitaṃ devaṃ caturānanasārathim /
LiPur, 1, 80, 12.1 tato'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ /
LiPur, 1, 84, 4.2 rathādyairvāpi deveśaṃ nītvā rudrālayaṃ prati //
LiPur, 1, 84, 27.1 māghamāse rathaṃ kṛtvā sarvalakṣaṇalakṣitam /
LiPur, 1, 85, 88.2 hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca //
LiPur, 1, 91, 15.1 ṛkṣavānarayuktena rathenāśāṃ ca dakṣiṇām /
LiPur, 1, 91, 29.1 uṣṭrā vā rāsabhā vābhiyuktāḥ svapne rathe śubhāḥ /
LiPur, 1, 97, 10.2 daityairetaistathānyaiś ca rathanāgaturaṅgamaiḥ //
LiPur, 1, 97, 29.2 saratho bhagavānindraḥ kṣiptaś ca śatayojanam //
LiPur, 1, 97, 32.2 evamukto mahādevaḥ prādahadvai rathaṃ tadā /
LiPur, 1, 98, 134.1 trilokātmā trilokeśaḥ śuddhaḥ śuddhī rathākṣajaḥ /
LiPur, 1, 100, 4.2 gaṇeśvaraiḥ samāruhya rathaṃ bhadraḥ pratāpavān //
LiPur, 1, 101, 13.1 sarathaṃ viṣṇumādāya cikṣepa śatayojanam /
LiPur, 2, 3, 25.2 vāsasāṃ rathahastināṃ kanyāśvānāṃ tathaiva ca //
LiPur, 2, 19, 34.1 rathaṃ ca saptāśvamanūruvīraṃ gaṇaṃ tathā saptavidhaṃ krameṇa /
Matsyapurāṇa
MPur, 17, 9.1 yasyāṃ manvantarasyādau rathamāste divākaraḥ /
MPur, 23, 39.2 lakṣais tribhir dvādaśabhī rathānāṃ somo'pyagāttatra vivṛddhamanyuḥ //
MPur, 24, 22.2 kadācidāruhya rathaṃ dakṣiṇāmbaracāriṇam //
MPur, 24, 35.1 rajirdambho vipāpmā ca vīrāḥ pañca mahārathāḥ /
MPur, 29, 12.3 bhuvi hastirathāśvaṃ vā tasya tvaṃ mama ceśvaraḥ //
MPur, 33, 18.2 na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MPur, 42, 13.2 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ /
MPur, 42, 14.2 bhavatāṃ mama caivaite rathā bhānti hiraṇmayāḥ /
MPur, 42, 15.2 ātiṣṭhasva rathaṃ rājanvikramasva vihāyasā /
MPur, 42, 17.2 te 'bhiruhya rathānsarve prayātā nṛpate nṛpāḥ /
MPur, 42, 20.3 evaṃ vṛttaṃ hrīniṣevī bibharti tasmācchibir abhigantā rathena //
MPur, 43, 6.2 mahārathā maheṣvāsā nāmatastānnibodhata //
MPur, 43, 19.2 ratho dhvajaśca saṃjajña ityevamanuśuśruma //
MPur, 43, 45.1 tasya putraśataṃ tv āsītpañca tatra mahārathāḥ /
MPur, 44, 15.2 kroṣṭorevābhavatputro vṛjinīvān mahārathaḥ //
MPur, 44, 68.1 rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu /
MPur, 46, 8.2 pāṇḍorarthena sā jajñe devaputrān mahārathān //
MPur, 47, 76.2 nyastaśastrā vayaṃ sarve niḥsaṃnāhā rathairvinā //
MPur, 50, 27.1 mahāratho magadharāḍviśruto yo bṛhadrathaḥ /
MPur, 50, 53.2 tebhyo'pare pāṇḍaveyāḥ ṣaḍevānye mahārathāḥ //
MPur, 93, 35.2 bṛhaspate paridīyā ratheneti gurormataḥ //
MPur, 100, 9.1 yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām /
MPur, 101, 71.1 haimaṃ paladvayādūrdhvaṃ rathamaśvayugānvitam /
MPur, 101, 72.1 tadvaddhemarathaṃ dadyātkaribhyāṃ saṃyutaṃ naraḥ /
MPur, 102, 10.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
MPur, 125, 37.2 ataḥ sūryarathasyāpi saṃniveśaṃ pracakṣate //
MPur, 125, 40.1 sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu /
MPur, 125, 41.2 vāruṇasya rathasyeha lakṣaṇaiḥ sadṛśaśca saḥ //
MPur, 125, 42.2 athāṅgāni tu sūryasya pratyaṅgāni rathasya ca /
MPur, 125, 49.2 evamarthavaśāttasya saṃniveśo rathasya tu //
MPur, 125, 50.1 tathā saṃyogabhāgena siddho vai bhāskaro rathaḥ /
MPur, 125, 52.1 maṇḍalāni bhramante'sya khecarasya rathasya tu /
MPur, 125, 55.2 dhruveṇa pragṛhītau tau rathau yau vanato ravim //
MPur, 126, 1.2 sa ratho'dhiṣṭhito devairmāsi māsi yathākramam /
MPur, 126, 11.1 viśvāvasusuṣeṇau ca prātaścaiva rathaśca hi /
MPur, 126, 42.1 ahorātraṃ rathenāsāvekacakreṇa vai bhraman /
MPur, 126, 48.2 tricakrobhayato 'śvaśca vijñeyaḥ śaśino rathaḥ //
MPur, 126, 49.1 apāṃ garbhasamutpanno rathaḥ sāśvaḥ sasārathiḥ /
MPur, 126, 50.2 sakṛdyukte rathe tasmin vahantastvāyugakṣayam //
MPur, 126, 51.1 saṃgṛhītā rathe tasmiñchvetaścakṣuḥśravāśca vai /
MPur, 127, 1.2 tārāgrahāṇāṃ vakṣyāmi svarbhānostu rathaṃ punaḥ /
MPur, 127, 1.3 atha tejomayaḥ śubhraḥ somaputrasya vai rathaḥ //
MPur, 127, 4.1 tato bhaumarathaścāpi aṣṭāṅgaḥ kāñcanaḥ smṛtaḥ /
MPur, 127, 7.2 rathena kṣipravegeṇa bhārgavastena gacchati //
MPur, 127, 9.2 rathaṃ tamomayaṃ tasya vahanti sma sudaṃśitāḥ //
MPur, 127, 12.1 ete vāhā grahāṇāṃ vai mayā proktā rathaiḥ saha /
MPur, 133, 11.1 ye cendrarathapramukhyāśca harayo'pahṛtā asuraiḥ /
MPur, 133, 11.2 jātāśca dānavānāṃ te rathayogyāsturaṃgamāḥ //
MPur, 133, 12.1 ye rathā ye gajāścaiva yāḥ striyo vasu yacca naḥ /
MPur, 133, 15.2 rathamaupayikaṃ mahyaṃ sajjayadhvaṃ kimāsyate //
MPur, 133, 16.2 tathetyuktvā mahādevaṃ cakruste rathamuttamam //
MPur, 133, 19.1 rathanemidvayaṃ cakrurdevā brahmapuraḥsarāḥ /
MPur, 133, 21.2 varūthaṃ gaganaṃ cakruścārurūpaṃ rathasya te //
MPur, 133, 24.2 etāḥ saridvarāḥ sarvā veṇusaṃjñā kṛtā rathe //
MPur, 133, 28.2 gadā bhūtvā śaktayaśca tadā devarathe'bhyayuḥ //
MPur, 133, 30.1 tadyugaṃ yugasaṃkāśaṃ rathaśīrṣe pratiṣṭhitam /
MPur, 133, 35.1 yajñopavāhānyetāni tasmiṃllokarathe śubhe /
MPur, 133, 43.1 kṛtvā devā rathaṃ cāpi divyaṃ divyaprabhāvataḥ /
MPur, 133, 44.1 saṃskṛto'yaṃ ratho'smābhistava dānavaśatrujit /
MPur, 133, 45.1 taṃ meruśikharākāraṃ trailokyarathamuttamam /
MPur, 133, 45.2 praśasya devānsādhviti rathaṃ paśyati śaṃkaraḥ //
MPur, 133, 46.1 muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ /
MPur, 133, 47.1 yādṛśo'yaṃ rathaḥ kᄆpto yuṣmābhirmama sattamāḥ /
MPur, 133, 47.2 īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām //
MPur, 133, 53.1 bhagavānapi viśveśo rathasthe vai pitāmahe /
MPur, 133, 53.2 sadṛśaḥ sūta ityuktvā cāruroha rathaṃ haraḥ //
MPur, 133, 54.1 ārohati rathaṃ deve hyaśvā harabharāturāḥ /
MPur, 133, 56.1 tataḥ siṃharavo bhūyo babhūva rathabhairavaḥ /
MPur, 133, 61.2 rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau //
MPur, 133, 62.2 śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā //
MPur, 133, 64.2 guha āsthāya varado yugopamarathaṃ pituḥ //
MPur, 133, 66.2 anujagmū rathaṃ śārvaṃ nakrā iva mahārṇavam //
MPur, 133, 68.2 rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare //
MPur, 133, 69.2 pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ //
MPur, 133, 70.2 vrajati rathavaro 'tibhāsvaro hyaśaninipātapayodaniḥsvanaḥ //
MPur, 134, 1.2 pūjyamāne rathe tasmiṃllokairdeve rathe sthite /
MPur, 134, 1.2 pūjyamāne rathe tasmiṃllokairdeve rathe sthite /
MPur, 134, 20.1 tvamadharmarathārūḍhaḥ sahaibhirmattadānavaiḥ /
MPur, 134, 22.1 eṣa rudraḥ samāsthāya mahālokamayaṃ ratham /
MPur, 135, 11.1 ahaṃ ca rathavaryeṇa niścalācalavatsthitaḥ /
MPur, 135, 14.1 prakrāntarathabhīmaistaiḥ sadevaiḥ pārṣadāṃ gaṇaiḥ /
MPur, 135, 23.1 so'pyasau pṛthvīsāraṃ ca siṃhaśca rathamāsthitaḥ /
MPur, 136, 52.2 abhyadhāvatsusaṃkruddho mahādevarathaṃ prati //
MPur, 136, 53.2 dānavā niḥsṛtā dṛṣṭvā devadevarathe suram //
MPur, 136, 55.1 tābhyāṃ devavariṣṭhābhyāmanvitaḥ sa rathottamaḥ /
MPur, 136, 56.2 śaithilyaṃ yāti sa rathaḥ sneho viprakṛto yathā //
MPur, 136, 57.1 rathādutpatyātmabhūr vai sīdantaṃ tu rathottamam /
MPur, 136, 57.1 rathādutpatyātmabhūr vai sīdantaṃ tu rathottamam /
MPur, 136, 57.2 ujjahāra mahāprāṇo rathaṃ trailokyarūpiṇam //
MPur, 136, 58.2 vṛṣarūpaṃ mahatkṛtvā rathaṃ jagrāha durdharam //
MPur, 136, 59.1 sa viṣāṇābhyāṃ trailokyaṃ rathameva mahārathaḥ /
MPur, 136, 59.1 sa viṣāṇābhyāṃ trailokyaṃ rathameva mahārathaḥ /
MPur, 136, 63.1 rathacaraṇakaro'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ /
MPur, 137, 20.2 nirutsāhā bhaviṣyanti etadrathapathāvṛtāḥ //
MPur, 137, 26.2 tata eva rathaṃ tūrṇaṃ prāpayasva pitāmaha //
MPur, 137, 27.1 siṃhanādaṃ tataḥ kṛtvā devā devarathaṃ ca tam /
MPur, 137, 33.2 sa rathavaragato bhavaḥ samartho hyudadhimagāttripuraṃ punarnihantum //
MPur, 137, 35.1 ahamapi rathavaryamāsthitaḥ suravaravarya bhaveya pṛṣṭhataḥ /
MPur, 138, 19.1 sarathān sāyudhān sāśvān savastrābharaṇāvṛtān /
MPur, 138, 26.1 dakṣārirudrastapanāyutābhaḥ sa bhāsvatā devarathena devaḥ /
MPur, 138, 37.2 nivārito rudrarathaṃ jighṛkṣuryathārṇavaḥ sarpati cātivelaḥ //
MPur, 138, 39.1 śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe'mbarasthaḥ /
MPur, 139, 7.1 maheśvararathaṃ hyekaṃ sarvaprāṇena bhīṣaṇam /
MPur, 140, 32.2 arergṛhya rathaṃ tasya mahataḥ prayayau javāt //
MPur, 140, 33.1 vilambitāśvo viśiro bhramitaśca raṇe rathaḥ /
MPur, 140, 33.2 papāta muniśāpena sādityo'rkaratho yathā //
MPur, 140, 84.2 rathācca saṃpatya hareṣudagdhaṃ kṣiptaṃ puraṃ tanmakarālaye ca //
MPur, 142, 63.1 cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā /
MPur, 144, 52.2 aśvakarmā sa vai senāṃ hastyaśvarathasaṃkulām //
MPur, 148, 37.2 saṃyojyatāṃ me rathamaṣṭacakraṃ balaṃ ca me durjayadaityacakram /
MPur, 148, 49.1 grasanasya ratho yuktāṃ kiṅkiṇījālamālinām /
MPur, 148, 49.2 śatenāpi ca siṃhānāṃ ratho jambhasya durjayaḥ //
MPur, 148, 50.1 kujambhasya ratho yuktaḥ piśācavadanaiḥ kharaiḥ /
MPur, 148, 50.2 rathastu mahiṣasyoṣṭrairgajasya tu turaṃgamaiḥ //
MPur, 148, 57.2 nānāvādyaparispandāś cāgresaramahārathāḥ //
MPur, 148, 59.1 pramattacaṇḍamātaṃgaturaṃgarathasaṃkulam /
MPur, 148, 81.1 rathaṃ mātalinā kᄆptaṃ devarājasya durjayam /
MPur, 148, 84.2 narayuktarathe devo rākṣaseśo viyaccaraḥ //
MPur, 148, 87.1 hemapītottarāsaṅgāś citravarmarathāyudhāḥ /
MPur, 148, 89.1 musalāsigadāhastā rathe coṣṇīṣadaṃśitāḥ /
MPur, 149, 3.1 hveṣatāṃ hayavṛndānāṃ rathanemisvanena ca /
MPur, 149, 5.2 rathenāsaktapādāto rathena ca turaṃgamaḥ //
MPur, 149, 5.2 rathenāsaktapādāto rathena ca turaṃgamaḥ //
MPur, 149, 15.1 bhagneṣādaṇḍacakrākṣā rathāśca śakalīkṛtāḥ /
MPur, 150, 6.1 sa vicintya śaravrātaṃ grasanasya rathaṃ prati /
MPur, 150, 27.1 rathena tvarito gacchannāsasādāntakaṃ raṇe /
MPur, 150, 41.1 jaghne rathasya mūrdhanyānvyāghrāndaṇḍena kopanaḥ /
MPur, 150, 41.2 sa ratho daṇḍamathitairvyāghrairardhair vikṛṣyate //
MPur, 150, 42.1 saṃśayaḥ puruṣasyeva cittaṃ daityasya tadratham /
MPur, 150, 42.2 samutsṛjya rathaṃ daityaḥ padātirdharaṇīṃ gataḥ //
MPur, 150, 65.2 rathaṃ dhanapateḥ sarve parivārya vyavasthitāḥ //
MPur, 150, 68.1 sa tena śitadhāreṇa dhanabhartur mahāratham /
MPur, 150, 75.1 sa tayābhihato gāḍhaṃ papāta rathakūbare /
MPur, 150, 85.2 nipapāta rathopasthe jarjaro dhūrvaho yathā //
MPur, 150, 89.1 rathādāplutya vegena bhūṣaṇadyutibhāsvaraḥ /
MPur, 150, 107.1 tānpramathyātha danujo mukuṭaṃ tatsvake rathe /
MPur, 150, 122.1 roṣaraktekṣaṇayuto rathādāplutya dānavaḥ /
MPur, 150, 126.1 rathamāruhya jagrāha rakṣo vāmakareṇa tu /
MPur, 150, 132.2 tyaktvā rathapathaṃ bhītau mahiṣasyātiraṃhasā //
MPur, 150, 152.2 nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ /
MPur, 150, 152.2 nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ /
MPur, 150, 153.2 ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ //
MPur, 150, 159.1 śirāṃsi keṣāṃcidapātayacca bhujānrathānsārathīṃścogravegaḥ /
MPur, 150, 159.2 kāṃścit pipeṣātha rathasya vegātkāṃścitkrudhā coddhatamuṣṭipātaiḥ //
MPur, 150, 174.2 rathā gajāśca patitāsturagāśca samāpitāḥ //
MPur, 150, 183.1 ratheṣu tvamarāstrastāstatra tatra nililyire /
MPur, 150, 186.1 viparyastarathāsaṅgā niṣpiṣṭadhvajapaṅktayaḥ /
MPur, 150, 194.2 tena cakreṇa so'śvibhyāṃ cicheda rathakūbaram //
MPur, 150, 198.1 sa tato bhrāmya vegena cikṣepāśvirathaṃ prati /
MPur, 150, 199.1 tyaktvā rathau tu tau vegādāplutau tarasāśvinau /
MPur, 150, 199.2 tau rathau sa tu niṣpiṣya mudgaro'calasaṃnibhaḥ //
MPur, 150, 202.2 ratho dhvajo dhanuścakraṃ kavacaṃ cāpi kāñcanam //
MPur, 150, 206.1 tāvaśvinau raṇādbhītau sahasrākṣarathaṃ prati /
MPur, 150, 207.2 prāpyendrasya rathaṃ krūro daityānīkapadānugaḥ //
MPur, 150, 222.1 kālanemiprabhṛtayo daśa daityā mahārathāḥ /
MPur, 150, 238.1 tāṃ ca vegena cikṣepa kālanemirathaṃ prati /
MPur, 150, 240.1 prāpatatsve rathe bhagne visaṃjñaḥ śiṣṭajīvitaḥ /
MPur, 150, 242.3 apavāhya rathaṃ dūramanayatkālaneminaḥ //
MPur, 152, 7.2 yadyaśrānto'si tadyāhi mathanasya rathaṃ prati //
MPur, 152, 14.2 mathanaṃ sarathaṃ roṣānniṣpipeṣātha roṣataḥ //
MPur, 153, 72.1 vegena calatastasya tadrathasyābhavaddyutiḥ /
MPur, 153, 73.1 patākinā rathenājau kiṅkiṇījālamālinā /
MPur, 153, 89.2 ekaikena prahāreṇa gajānaśvānmahārathān //
MPur, 153, 90.1 rathāśvānso'hanatkṣipraṃ śataśo'tha sahasraśaḥ /
MPur, 153, 101.2 jajvāla kāyaṃ jambhasya sarathaṃ ca sasārathim //
MPur, 153, 117.1 viṣaniḥśvāsanirdagdhaṃ surasainyaṃ mahārathaḥ /
MPur, 153, 133.2 bhagneṣādaṇḍacakrākṣai rathaiḥ sārathibhiḥ saha //
MPur, 153, 157.1 sa jaitraṃ rathamāsthāya sahasreṇa garutmatām /
MPur, 153, 160.1 sajjaṃ mātalinā guptaṃ rathamindrasya tejasā /
MPur, 153, 162.2 taṃ rathaṃ devarājasya parivārya samantataḥ //
MPur, 153, 188.3 yamo bāhudaṇḍaṃ rathāṅgāni vāyurniśācāriṇām īśvarasyāpi varma //
MPur, 153, 191.1 rathādāplutya dharaṇīmagamatpākaśāsanaḥ /
MPur, 153, 192.1 sa rathaṃ cūrṇayāmāsa na mamāra ca mātaliḥ /
MPur, 153, 214.1 tato rathādavaplutya tārako dānavādhipaḥ /
MPur, 153, 217.1 sa bhūyo rathamāsthāya jagāma svakamālayam /
MPur, 154, 457.1 padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam /
MPur, 158, 15.1 sitasaṭāpaṭaloddhatakaṃdharābharamahāmṛgarājarathasthitā /
MPur, 159, 41.1 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana /
MPur, 172, 38.2 haryaśvarathasaṃyukte suparṇadhvajasevite //
MPur, 172, 41.1 dadṛśuste sthitaṃ devaṃ divye lokamaye rathe /
MPur, 173, 5.1 svakṣaṃ rathavarodāraṃ sūpasthaṃ gaganopamam /
MPur, 173, 8.1 dīptamākāśagaṃ divyaṃ rathaṃ pararathārujam /
MPur, 173, 8.1 dīptamākāśagaṃ divyaṃ rathaṃ pararathārujam /
MPur, 173, 9.1 tāramutkrośavistāraṃ sarvaṃ hemamayaṃ ratham /
MPur, 173, 13.2 yuktaṃ kharasahasreṇa so'dhyārohadrathottamam //
MPur, 173, 15.1 yuktaṃ rathasahasreṇa hayagrīvastu dānavaḥ /
MPur, 174, 4.1 madhye cāsya rathaḥ sarvapakṣipravarahaṃsaḥ /
MPur, 174, 21.1 sūryaḥ saptāśvayuktena rathenāmitagāminā /
MPur, 174, 27.1 jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham /
MPur, 175, 4.1 tato rathairviprayuktairvāraṇaiśca pracoditaiḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 24.1 kriyayā rathena rathakāraṃ smarati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 304.3 śīlaraśmisamāyuktair dheyātmā mānase rathe //
PABh zu PāśupSūtra, 1, 9, 305.1 taṃ brahmarathamāruhya garbhajanmajarāyutān /
PABh zu PāśupSūtra, 2, 13, 6.2 ubhau dhvajau vātamalau śuśubhāte rathe rathe /
PABh zu PāśupSūtra, 2, 13, 6.2 ubhau dhvajau vātamalau śuśubhāte rathe rathe /
PABh zu PāśupSūtra, 2, 14, 2.0 taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
Suśrutasaṃhitā
Su, Sū., 28, 18.2 śaktidhvajarathāḥ kuntavājivāraṇagovṛṣāḥ //
Su, Sū., 29, 6.2 gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ //
Su, Sū., 29, 30.1 brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ /
Su, Cik., 7, 35.2 rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 38, 115.1 ratheṣvapi ca yukteṣu hastyaśve cāpi kalpite /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.17 yathā kulālo ghaṭasya karaṇe samartho ghaṭam eva karoti na paṭaṃ rathaṃ vā /
SKBh zu SāṃKār, 17.2, 17.0 yatheha laṅghanaplavanadhāvanasamarthair aśvair yukto rathaḥ sārathinādhiṣṭhitaḥ pravartate //
Sūryaśataka
SūryaŚ, 1, 8.1 udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu /
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 1, 2.0 vegāpekṣo'bhighātād abhihanyamānasya vibhāgahetoḥ karmaṇaḥ kāraṇaṃ saṃyogo'bhighātaḥ tathāhi rathādibhirabhighātāt pṛthivyekadeśeṣu dṛśyate karma //
Viṣṇupurāṇa
ViPur, 2, 8, 2.1 yojanānāṃ sahasrāṇi bhāskarasya ratho nava /
ViPur, 2, 8, 6.2 hrasvo 'kṣastadyugārdhaṃ ca dhruvādhāro rathasya vai /
ViPur, 2, 10, 2.1 sa ratho 'dhiṣṭhito devair ādityai ṛṣibhistathā /
ViPur, 2, 10, 5.2 prahetiḥ kacchanīraśca nāradaśca rathe raveḥ //
ViPur, 2, 10, 8.1 varuṇo vasiṣṭho rambhā sahajanyā huhū rathaḥ /
ViPur, 2, 11, 3.1 yakṣāṇāṃ ca rathe bhānorviṣṇuśaktidhṛtātmanām /
ViPur, 2, 12, 1.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
ViPur, 2, 12, 16.1 vāyvagnidravyasambhūto rathaścandrasutasya ca /
ViPur, 2, 12, 17.2 sopāsaṅgapatākastu śukrasyāpi ratho mahān //
ViPur, 2, 12, 18.1 aṣṭāśvaḥ kāñcanaḥ śrīmānbhaumasyāpi ratho mahān /
ViPur, 2, 12, 19.1 aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe /
ViPur, 2, 12, 21.1 svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham /
ViPur, 2, 12, 23.1 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ /
ViPur, 2, 12, 24.1 ete mayā grahāṇāṃ vai tavākhyātā rathā nava /
ViPur, 3, 5, 25.1 hiraṇmayaṃ rathaṃ yasya ketavo 'mṛtadhāriṇaḥ /
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 12, 23.1 athaināṃ ratham āropya svanagaram agacchat //
ViPur, 4, 13, 79.1 tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitas tatheti samanvicchitavān //
ViPur, 4, 13, 91.1 śaibyasugrīvameghapuṣpabalāhakāśvacatuṣṭayayuktarathasthitau baladevavāsudevau tam anuprayātau //
ViPur, 4, 13, 96.1 tathety uktvā baladevo ratha eva tasthau //
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 5, 1, 6.1 kaṃsastayorvararathaṃ codayāmāsa sārathiḥ /
ViPur, 5, 1, 8.1 yāmenāṃ vahase mūḍha saha bhartrā rathe sthitām /
ViPur, 5, 15, 24.1 tathetyuktvā ca rājānaṃ ratham āruhya śobhanam /
ViPur, 5, 18, 19.1 eṣaeṣa rathamāruhya mathurāṃ yāti keśavaḥ /
ViPur, 5, 18, 21.2 rathamāruhya govindastvaryatāmasya vāraṇe //
ViPur, 5, 18, 31.1 eṣa kṛṣṇarathasyoccaiścakrareṇurnirīkṣyatām /
ViPur, 5, 18, 33.1 gacchanto javanāśvena rathena yamunātaṭam /
ViPur, 5, 18, 43.2 so 'cintayadrathācchīghraṃ kathamatrāgatāviti //
ViPur, 5, 18, 44.2 tato niṣkramya salilādrathamabhyāgataḥ punaḥ //
ViPur, 5, 18, 45.1 dadarśa tatra caivobhau rathasyoparyadhiṣṭhitau /
ViPur, 5, 19, 3.2 ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ //
ViPur, 5, 19, 4.1 rāmakṛṣṇau ca dadṛśe yathāpūrvaṃ rathe sthitau /
ViPur, 5, 19, 10.2 padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmyaham //
ViPur, 5, 23, 7.2 gajāśvarathasampannaiścakāra paramodyamam //
ViPur, 5, 33, 8.1 hateṣu teṣu bāṇo 'pi rathasthastadvadhodyataḥ /
ViPur, 5, 33, 28.1 nandīśasaṃgṛhītāśvamadhirūḍho mahāratham /
ViPur, 5, 35, 28.2 yamajau kauravāṃścānyānhatvā sāśvarathadvipān //
ViPur, 5, 37, 36.1 tataste yādavāḥ sarve rathānāruhya śīghragān /
ViPur, 5, 37, 46.1 tataścārṇavamadhyena jaitro 'sau cakriṇo rathaḥ /
ViPur, 5, 38, 30.1 tad dhanustāni śastrāṇi sa rathaste ca vājinaḥ /
ViPur, 6, 1, 35.1 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati /
ViPur, 6, 6, 20.2 ity uktvā ratham āruhya kṛṣṇājinadharo nṛpaḥ /
ViPur, 6, 6, 39.1 sa jagāma tato bhūyo ratham āruhya pārthivaḥ /
Viṣṇusmṛti
ViSmṛ, 65, 7.1 rathe akṣeṣu vṛṣabhasya vāje ityanulepanālaṃkārau //
ViSmṛ, 92, 28.1 upānatpradānenāśvatarīyuktaṃ ratham //
Yājñavalkyasmṛti
YāSmṛ, 1, 352.1 yathā hy ekena cakreṇa rathasya na gatir bhavet /
Śikṣāsamuccaya
ŚiSam, 1, 58.1 katamaḥ paśurathagatiko bodhisatvaḥ /
ŚiSam, 1, 58.4 sa paśuratham abhiruhya mārgaṃ pratipadyate sa cireṇa dīrgheṇādhvanā yojanaśataṃ gacchet /
ŚiSam, 1, 58.6 tat kiṃ śaknuyāt sa puruṣas tān lokadhātūn paśurathenātikramitum /
ŚiSam, 1, 58.19 śrayaṃ paśurathagatiko bodhisatva iti //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 17.2 anvādravad daṃśita ugradhanvā kapidhvajo guruputraṃ rathena //
BhāgPur, 1, 7, 18.1 tam āpatantaṃ sa vilakṣya dūrāt kumārahodvignamanā rathena /
BhāgPur, 1, 8, 8.1 gantuṃ kṛtamatirbrahman dvārakāṃ ratham āsthitaḥ /
BhāgPur, 1, 8, 24.2 mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ //
BhāgPur, 1, 9, 2.2 anvagacchan rathairviprā vyāsadhaumyādayastathā //
BhāgPur, 1, 9, 3.1 bhagavān api viprarṣe rathena sadhanañjayaḥ /
BhāgPur, 1, 9, 35.1 sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṃ niveśya /
BhāgPur, 1, 9, 37.1 svanigamam apahāya matpratijñām ṛtam adhikartum avapluto rathasthaḥ /
BhāgPur, 1, 9, 37.2 dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ //
BhāgPur, 1, 10, 8.2 āruroha rathaṃ kaiścit pariṣvakto 'bhivāditaḥ //
BhāgPur, 1, 11, 19.3 pratyujjagmū rathairhṛṣṭāḥ praṇayāgatasādhvasāḥ //
BhāgPur, 1, 14, 30.1 pradyumnaḥ sarvavṛṣṇīnāṃ sukham āste mahārathaḥ /
BhāgPur, 1, 15, 14.1 yadbāndhavaḥ kurubalābdhim anantapāram eko rathena tatare 'ham atīryasattvam /
BhāgPur, 1, 15, 15.1 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu /
BhāgPur, 1, 15, 15.2 agrecaro mama vibho rathayūthapānām āyurmanāṃsi ca dṛśā saha oja ārchat //
BhāgPur, 1, 15, 21.1 tadvai dhanusta iṣavaḥ sa ratho hayāste so 'haṃ rathī nṛpatayo yata ānamanti /
BhāgPur, 1, 16, 11.1 svalaṃkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajam āśritaḥ purāt /
BhāgPur, 1, 16, 11.2 vṛto rathāśvadvipapattiyuktayā svasenayā digvijayāya nirgataḥ //
BhāgPur, 1, 17, 4.1 papraccha ratham ārūḍhaḥ kārtasvaraparicchadam /
BhāgPur, 1, 17, 28.1 iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ /
BhāgPur, 2, 3, 15.1 sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ /
BhāgPur, 3, 1, 38.1 kaccid yaśodhā rathayūthapānāṃ gāṇḍīvadhanvoparatārir āste /
BhāgPur, 3, 3, 25.2 yayuḥ prabhāsaṃ saṃhṛṣṭā rathair devavimohitāḥ //
BhāgPur, 3, 3, 27.2 yānaṃ rathān ibhān kanyā dharāṃ vṛttikarīm api //
BhāgPur, 3, 17, 8.2 nirghātā rathanirhrādā vivarebhyaḥ prajajñire //
BhāgPur, 3, 19, 21.1 bahubhir yakṣarakṣobhiḥ pattyaśvarathakuñjaraiḥ /
BhāgPur, 3, 21, 52.1 na yadā ratham āsthāya jaitraṃ maṇigaṇārpitam /
BhāgPur, 3, 21, 52.2 visphūrjaccaṇḍakodaṇḍo rathena trāsayann aghān //
BhāgPur, 3, 22, 26.2 pratasthe ratham āruhya sabhāryaḥ svapuraṃ nṛpaḥ //
BhāgPur, 3, 29, 20.1 yathā vātaratho ghrāṇam āvṛṅkte gandha āśayāt /
BhāgPur, 4, 9, 39.1 sadaśvaṃ ratham āruhya kārtasvarapariṣkṛtam /
BhāgPur, 4, 9, 42.1 taṃ dṛṣṭvopavanābhyāśa āyāntaṃ tarasā rathāt /
BhāgPur, 4, 10, 8.1 sa tānāpatato vīra ugradhanvā mahārathaḥ /
BhāgPur, 4, 10, 12.1 abhyavarṣanprakupitāḥ sarathaṃ sahasārathim /
BhāgPur, 4, 10, 15.2 udatiṣṭhadrathastasya nīhārādiva bhāskaraḥ //
BhāgPur, 4, 14, 5.2 paryaṭanrathamāsthāya kampayanniva rodasī //
BhāgPur, 4, 15, 17.2 somo 'mṛtamayānaśvāṃstvaṣṭā rūpāśrayaṃ ratham //
BhāgPur, 4, 15, 20.1 sindhavaḥ parvatā nadyo rathavīthīrmahātmanaḥ /
BhāgPur, 4, 16, 20.2 āsthāya jaitraṃ rathamāttacāpaḥ paryasyate dakṣiṇato yathārkaḥ //
BhāgPur, 4, 19, 13.1 atriṇā codito hantuṃ pṛthuputro mahārathaḥ /
BhāgPur, 4, 26, 1.2 sa ekadā maheṣvāso rathaṃ pañcāśvamāśugam /
BhāgPur, 4, 26, 15.3 vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat //
BhāgPur, 10, 1, 29.2 devakyā sūryayā sārdhaṃ prayāṇe rathamāruhat //
BhāgPur, 10, 1, 30.2 raśmīnhayānāṃ jagrāha raukmai rathaśatairvṛtaḥ //
BhāgPur, 10, 1, 31.2 aśvānāmayutaṃ sārdhaṃ rathānāṃ ca triṣaṭśatam //
Bhāratamañjarī
BhāMañj, 1, 15.1 samantapañcakakṣetre nihatāste mahārathāḥ /
BhāMañj, 1, 21.1 ratho gajo narāḥ pañca trayo 'śvāḥ pattirucyate /
BhāMañj, 1, 117.1 nītvā sūryarathābhyarṇaṃ gāḍhasaṃtāpamūrchitān /
BhāMañj, 1, 898.2 rathamāruhya dordaṇḍamaṇḍalīkṛtakārmukaḥ //
BhāMañj, 1, 900.2 kṣaṇādaṅgāraparṇasya bhasmasādabhavadrathaḥ //
BhāMañj, 1, 906.2 yo 'haṃ citraratho yuddhe tvayā dagdharathaḥ kṛtaḥ //
BhāMañj, 1, 1017.2 rājendrakuñjaraghaṭāturaṅgarathasaṃkulam //
BhāMañj, 1, 1298.1 subhadrāpataye tasmai dāsīhayarathadvipaiḥ /
BhāMañj, 1, 1340.1 sāmānyena rathenātra kṣayibhiḥ sāyakaistathā /
BhāMañj, 1, 1343.2 akṣayyau ceṣudhī prādādrathaṃ ca nagaropamam //
BhāMañj, 1, 1347.1 rathaṃ tataḥ samāruhya mahābhūtanināditam /
BhāMañj, 1, 1394.2 avatīrya rathābhyāṃ ca kṛṣṇau nirjhariṇītaṭe //
BhāMañj, 5, 81.1 tato munirathaṃ kṛtvā vrajannahuṣadevarāṭ /
BhāMañj, 5, 101.1 diṣṭyā gāṇḍīvadahanaṃ na praviṣṭā mahārathāḥ /
BhāMañj, 5, 104.2 tatsahasraguṇāḥ santi deśe deśe mahārathāḥ //
BhāMañj, 5, 113.1 upaplavavinaṣṭānsa rathena javaśālinā /
BhāMañj, 5, 204.1 rathodbhūtarajaḥpuñjaiḥ prasarpanmahiṣāviva /
BhāMañj, 5, 207.1 bhagne mahārathaghaṭābandhe sātyakisāyakaiḥ /
BhāMañj, 5, 210.1 drakṣyanti me rathe dṛptaṃ kuravaḥ kapikuñjaram /
BhāMañj, 5, 212.2 sa rathastūrṇamāyāto vāryatāṃ yadi śakyate //
BhāMañj, 5, 213.1 bhagnaṃ karṇarathaṃ dṛṣṭvā manorathamivātmanaḥ /
BhāMañj, 5, 217.1 kṛṣṇāvekarathe ko nu draṣṭumutsahate pumān /
BhāMañj, 5, 234.2 na gajāśca rathā naiva tatretyahamacintayam //
BhāMañj, 5, 297.2 rathena meghanādena prayayau garuḍadhvajaḥ //
BhāMañj, 5, 468.1 rathena ghanaghoṣeṇa bhāsvadgaruḍalakṣmaṇā /
BhāMañj, 5, 518.1 gajavājirathoddhūtasārdradhūlīkadambakaiḥ /
BhāMañj, 5, 557.1 suyodhanena pṛṣṭo 'tha rathasaṃkhyāṃ pitāmahaḥ /
BhāMañj, 5, 558.2 saṃgame sarvavīrāṇāṃ mahāratharathāntaram //
BhāMañj, 5, 558.2 saṃgame sarvavīrāṇāṃ mahāratharathāntaram //
BhāMañj, 5, 559.1 pravarastvaṃ ratho rājanbhrātṛbhiḥ sahito rathaiḥ /
BhāMañj, 5, 559.1 pravarastvaṃ ratho rājanbhrātṛbhiḥ sahito rathaiḥ /
BhāMañj, 5, 560.2 bhūriśravā rathāgryāṇāṃ pravaro yūthapādhipaḥ //
BhāMañj, 5, 561.1 rathaḥ sudakṣiṇo rājā saindhavo dviguṇo rathaḥ /
BhāMañj, 5, 561.1 rathaḥ sudakṣiṇo rājā saindhavo dviguṇo rathaḥ /
BhāMañj, 5, 562.1 suśarmā sānujo vīro ratho vīrataro mama /
BhāMañj, 5, 563.1 khyātau rathottamau vīrau daṇḍadhāraśca bhūpatiḥ /
BhāMañj, 5, 563.2 rathottamau mahāvīrānugrāyudhabṛhadbalau //
BhāMañj, 5, 564.2 ratho gāndhāranṛpatiḥ śakunirmātulastava //
BhāMañj, 5, 565.1 rudrasya tejasā yukto drauṇiḥ śataguṇo rathaḥ /
BhāMañj, 5, 565.2 droṇaśca rathayūthānāṃ praṇetā triguṇo rathaḥ //
BhāMañj, 5, 565.2 droṇaśca rathayūthānāṃ praṇetā triguṇo rathaḥ //
BhāMañj, 5, 566.1 satyaśravā rathodāro vṛṣaseno mahārathaḥ /
BhāMañj, 5, 566.1 satyaśravā rathodāro vṛṣaseno mahārathaḥ /
BhāMañj, 5, 566.2 jalasaṃdho rathavaro māgadho 'tirathaḥ smṛtaḥ //
BhāMañj, 5, 567.1 bāhlikastatsamo vīraḥ satyamān uttamo rathaḥ /
BhāMañj, 5, 567.2 alabuṣo rākṣasendraḥ prakhyāto rathasattamaḥ //
BhāMañj, 5, 568.1 prāgjyotiṣo bahuguṇo bhagadatto rathādhipaḥ /
BhāMañj, 5, 568.2 ratho gāndhāratanayau bhrātarau vṛṣakācalau //
BhāMañj, 5, 569.2 puruṣaḥ katthano nīcaḥ karṇa eva rathottamaḥ //
BhāMañj, 5, 574.1 na taccitramidaṃ manye rathasaṃkhyā yaducyate /
BhāMañj, 5, 580.2 uvāca pāṇḍavabale rathānāṃ sāraphalgutām //
BhāMañj, 5, 581.2 mahārathā mahotsāhāścariṣyanti bale tava //
BhāMañj, 5, 582.1 rathastvaṣṭaguṇo bhīmaḥ śūro rathaśatādhipaḥ /
BhāMañj, 5, 582.1 rathastvaṣṭaguṇo bhīmaḥ śūro rathaśatādhipaḥ /
BhāMañj, 5, 582.2 viditaḥ sarvavīrāṇāṃ yādṛśaḥ phalguno rathaḥ //
BhāMañj, 5, 583.1 draupadeyā rathāḥ pañca tathā vairāṭiruttaraḥ /
BhāMañj, 5, 584.1 pravaro rathayūthānāṃ sātyakiḥ satyavikramaḥ /
BhāMañj, 5, 584.2 rathau mama matau vīrau yudhāmanyūttamaujasau //
BhāMañj, 5, 585.1 virāṭadrupadau vṛddhau dṛṣṭasārau mahārathau /
BhāMañj, 5, 587.2 śaibyaśca kāśirājaśca matāḥ sarve rathottamāḥ //
BhāMañj, 5, 589.1 purajiccandrasenaśca śreṇimāṃśca mahārathāḥ /
BhāMañj, 5, 589.3 draupadaḥ satyajidvīro mato me 'ṣṭaguṇo rathaḥ //
BhāMañj, 5, 590.1 ghaṭotkaco bahuguṇo yūthapapravaro rathaḥ /
BhāMañj, 5, 593.2 rathe me yudhyamānasya latā iva cakampire //
BhāMañj, 5, 624.1 tasmindivyarathārūḍhe dīptāstre bhāsuratviṣi /
BhāMañj, 6, 36.1 ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe /
BhāMañj, 6, 198.1 athoddhatena rajasā gajavājirathākulam /
BhāMañj, 6, 204.1 tato vṛkodaramukhā vinadanto mahārathāḥ /
BhāMañj, 6, 205.2 unmamātha śarāgreṇa haimaṃ kesariṇaṃ rathāt //
BhāMañj, 6, 211.1 tasya śalyo 'tha gadayā vidārya dalaśo ratham /
BhāMañj, 6, 212.1 śaṅkho hatāśvaḥ sahasā phalguṇasya rathaṃ yayau /
BhāMañj, 6, 225.2 droṇaduryodhanamukhāḥ sarve cānye mahārathāḥ //
BhāMañj, 6, 240.2 vidāriteṣvanīkeṣu vidhvastarathasādiṣu //
BhāMañj, 6, 252.1 tasminsārathinā nīte rathenākulaketunā /
BhāMañj, 6, 253.1 mahārathairvārite 'pi kīrṇe tasminbalārṇave /
BhāMañj, 6, 260.1 tato bhīṣmarathodīrṇaiḥ śaraiḥ sūryakaraprabhaiḥ /
BhāMañj, 6, 265.2 anayatphalguṇarathaṃ gāṅgeyāntikamacyutaḥ //
BhāMañj, 6, 269.1 tatkaṅkapattrinirbhinnau kṛṣṇāvekarathe sthitau /
BhāMañj, 6, 281.2 avaruhya rathāttūrṇam arjunaḥ kṛṣṇamanvagāt //
BhāMañj, 6, 283.2 iti prasādya taṃ pārtho rathamāropayatpunaḥ //
BhāMañj, 6, 292.1 vidhvastacāpakavacā viprakīrṇarathadhvajāḥ /
BhāMañj, 6, 295.2 mahārathān atītyānyān bhīṣmo 'rjunamupādravat //
BhāMañj, 6, 297.1 chinnavarmadhvajarathānsa vidhāya mahārathān /
BhāMañj, 6, 297.1 chinnavarmadhvajarathānsa vidhāya mahārathān /
BhāMañj, 6, 301.1 bhīmaseno 'tha rabhasādavaruhya rathādgajān /
BhāMañj, 6, 304.2 samāśvāsya parānīkaṃ rathena kupito 'viśat //
BhāMañj, 6, 344.1 bhīmacāpacyutairbāṇaiḥ so 'tha kṛttarathadhvajaḥ /
BhāMañj, 6, 346.2 avartata raṇo ghoro gajavājirathakṣayaḥ //
BhāMañj, 6, 350.2 unnanāda dhanadhvāno rathamasya jaghāna ca //
BhāMañj, 6, 351.1 sa hatāśvaṃ samutsṛjya rathaṃ putrasya saṃbhramāt /
BhāMañj, 6, 352.1 droṇo 'tha tau pitāputrau vilokyaikarathe sthitau /
BhāMañj, 6, 354.2 hatāśve sātyakirathaṃ samārūḍhe śikhaṇḍini /
BhāMañj, 6, 367.2 droṇasya ca samudbhrāntapatākaṃ vidadhe ratham //
BhāMañj, 6, 392.2 raṇe 'vahāraṃ sainyānāṃ tataścakrurmahārathāḥ //
BhāMañj, 6, 426.1 vidīrṇe pāṇḍavabale chinnavarmarathadhvaje /
BhāMañj, 6, 430.2 rathamutsṛjya kaṃsāristamadhāvadbhujāyudhaḥ //
BhāMañj, 6, 433.1 iti vādini gāṅgeye rathāttūrṇaṃ dhanaṃjayaḥ /
BhāMañj, 6, 433.2 avaruhya tataḥ kṛṣṇamānināya rathaṃ punaḥ //
BhāMañj, 6, 461.1 tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān /
BhāMañj, 6, 471.2 duryodhanasamādiṣṭānbhīṣmasya ratharakṣiṇaḥ //
BhāMañj, 6, 478.2 aparāhṇe rathādbhīṣmaḥ sahasrāṃśurivāparaḥ //
BhāMañj, 6, 492.1 mahāratheṣu yāteṣu samāmantryāpagāsutam /
BhāMañj, 6, 496.2 prayayau kuruputrāṇāṃ rathena ghananādinā //
BhāMañj, 7, 11.1 reje rathena raukmena śoṇāśvena patākinā /
BhāMañj, 7, 12.1 virarāja rathe tasya śātakaumbhaḥ kamaṇḍaluḥ /
BhāMañj, 7, 21.1 abhimanyurathākṛṣya rathātkeśeṣu pauravam /
BhāMañj, 7, 27.1 nīte madrādhipe tūrṇaṃ rathena kṛtavarmaṇā /
BhāMañj, 7, 30.1 śikhaṇḍisātyakimukhānsa vidārya mahārathān /
BhāMañj, 7, 40.1 rathāyutaistribhiḥ pārthamāhūya pṛthagāsthitaḥ /
BhāMañj, 7, 45.1 ayaṃ te satyajidvīraḥ pāñcālyaḥ pravaro rathaḥ /
BhāMañj, 7, 55.1 chinnacchattradhvajarathaṃ patadbhujabhaṭānanam /
BhāMañj, 7, 86.2 gajavājirathān piṃṣan vasākardaminīṃ vyadhāt //
BhāMañj, 7, 91.2 unmamātha rathaṃ vegātsupratīkena sātyakeḥ //
BhāMañj, 7, 94.1 gajānāṃ patyamānānāṃ rathānāṃ sphuṭatāmapi /
BhāMañj, 7, 97.2 rathena moghasaṃrambhaṃ kṛtvā punarabhūtpuraḥ //
BhāMañj, 7, 122.1 avaruhya rathāttūrṇaṃ nīlaścitraparākramaḥ /
BhāMañj, 7, 131.1 atha droṇamukhāḥ sarve kauravāṇāṃ mahārathāḥ /
BhāMañj, 7, 132.2 cakrire samaraṃ ghoraṃ gajavājirathakṣayam //
BhāMañj, 7, 138.2 saṃśaptakāḥ punaryāntu rathādākṛṣya phalguṇam //
BhāMañj, 7, 142.2 gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ //
BhāMañj, 7, 149.1 nirgantumanabhijñaṃ māmanuyāntu mahārathāḥ /
BhāMañj, 7, 156.1 iti rājñāṃ ninādo 'bhūd abhimanyurathaṃ prati /
BhāMañj, 7, 167.2 gajavājirathānīke dārite tena pattribhiḥ //
BhāMañj, 7, 185.1 saubhadramādravadvīraḥ saha sarvairmahārathaiḥ /
BhāMañj, 7, 199.2 sakārmuko na śakyo 'yaṃ sakhaḍgarathakaṅkaṭaḥ //
BhāMañj, 7, 202.1 saubhadraṃ drāvitānīkaṃ saha sarvairmahārathaiḥ /
BhāMañj, 7, 204.1 rathaṃ jaghāna hārdikyaḥ sārathiṃ tasya gautamaḥ /
BhāMañj, 7, 206.2 patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ //
BhāMañj, 7, 209.1 tataste saṃhatāḥ sarve droṇamukhyā mahārathāḥ /
BhāMañj, 7, 212.1 niṣpiṣṭakekayaratho gajānīkaṃ cakāra saḥ /
BhāMañj, 7, 213.1 rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim /
BhāMañj, 7, 215.2 saubhadraṃ patitaṃ dūrādbāṇairjaghnurmahārathāḥ //
BhāMañj, 7, 220.2 hato mahārathaiḥ sarvairityabhūddivi nisvanaḥ //
BhāMañj, 7, 270.2 turaṅgarathamātaṅgasahasrāyutakarṇikam //
BhāMañj, 7, 290.2 rathaṃ hatvāsya vidadhe pārthaḥ sarvāyudhakṣayam //
BhāMañj, 7, 294.2 hate pārtharathasyābhūdabhagnapraṇayā gatiḥ //
BhāMañj, 7, 315.2 gajavājirathānīkaiḥ prayayau pārthamojasā //
BhāMañj, 7, 320.2 muhur mahārathāṃścānyān vyūhagarbhavinirgatān //
BhāMañj, 7, 321.2 mitho rathāgre kurvāṇā rudhirāvartadurgamam //
BhāMañj, 7, 324.2 krośadvayaṃ yayāvagre sa kṛṣṇaprerito rathaḥ //
BhāMañj, 7, 326.1 hato gajo rathaśchinnaḥ patito 'yaṃ narādhipaḥ /
BhāMañj, 7, 328.1 tayoḥ pārtho rathau hatvā chittvā ca dhanuṣī śaraiḥ /
BhāMañj, 7, 346.2 cakre suyodhanaṃ chinnarathasārathikārmukam //
BhāMañj, 7, 348.1 tato drauṇiprabhṛtayaḥ pārthaṃ sarve mahārathāḥ /
BhāMañj, 7, 354.2 mahārathaiḥ parivṛtaṃ jighṛkṣustūrṇamādravat //
BhāMañj, 7, 358.2 saha devarathenāśu muktvā droṇaṃ yayau nṛpaḥ //
BhāMañj, 7, 361.1 traigartaṃ vīradhanvānaṃ dhṛṣṭaketuṃ mahāratham /
BhāMañj, 7, 367.1 sa rathādrathamutsṛjya kālaḥ kāla ivonnadan /
BhāMañj, 7, 367.1 sa rathādrathamutsṛjya kālaḥ kāla ivonnadan /
BhāMañj, 7, 378.1 sa hemakavacaḥ sragvī śubhrāśvaṃ rathamāsthitaḥ /
BhāMañj, 7, 384.2 rathena vañcayitvā taṃ parāhūtaṃ samāviśat //
BhāMañj, 7, 418.2 tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 426.1 sa rukmarathamāruhya rukmapuṅkhaiḥ śilīmukhaiḥ /
BhāMañj, 7, 431.1 tayā droṇaparityakto rathaḥ śakalatāṃ yayau /
BhāMañj, 7, 435.1 rathenākālajaladadhvanigambhīranādinā /
BhāMañj, 7, 437.1 cikṣepa dorbhyāmutkṣipya dūradūre rathaṃ guroḥ /
BhāMañj, 7, 453.1 bhavānkarṇamukhaiḥ sārdhamebhiḥ sarvairmahārathaiḥ /
BhāMañj, 7, 457.2 viddhaśchinnāyudharatho raṇaṃ tatyāja sūtajaḥ //
BhāMañj, 7, 458.2 karṇo mānī samāśvasya rathena punarādravat //
BhāMañj, 7, 459.2 babhūva viśikhavrātairnaranāgarathakṣayaḥ //
BhāMañj, 7, 460.2 jaghāna ghananirghoṣaṃ rathaṃ saha manorathaiḥ //
BhāMañj, 7, 464.2 gurvīṃ gadāṃ visṛjyāsya niṣpipeṣa rathaṃ javāt //
BhāMañj, 7, 466.2 rathādapātayadbhīmo nirbhinnahṛdayaṃ śaraiḥ //
BhāMañj, 7, 467.1 āruhya durmukharathaṃ karṇo duḥkhānalākulaḥ /
BhāMañj, 7, 469.2 rathena kurusenānāṃ dhṛtimunmūlayanniva //
BhāMañj, 7, 473.1 tasya bhīmo dhanuśchittvā rathaṃ ca guruvikramaḥ /
BhāMañj, 7, 477.2 karṇo 'srupūrṇanayano rathamanyaṃ samādade //
BhāMañj, 7, 481.2 unmamātha rathāgrebhyaḥ śailebhyaḥ pādapāniva //
BhāMañj, 7, 494.1 ārūḍhe sātyakirathaṃ kopatapte vṛkodare /
BhāMañj, 7, 498.2 āste mahārathairgupto yatra pāpo jayadrathaḥ //
BhāMañj, 7, 533.2 dadarśa saindhavaṃ pārtho guptaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 537.1 tānvidhāya śaraistūrṇaṃ dhvastavarmarathadhvajān /
BhāMañj, 7, 549.2 āruroha rathaṃ vīro vitīrṇaṃ hariṇā nijam //
BhāMañj, 7, 567.2 rathādrathamabhiplutya nijaghānāśu muṣṭinā //
BhāMañj, 7, 567.2 rathādrathamabhiplutya nijaghānāśu muṣṭinā //
BhāMañj, 7, 601.2 viveśa pāṇḍavacamūṃ saha sarvairmahārathaiḥ //
BhāMañj, 7, 604.1 kṣaṇādathārjunaśaracchinnacāparathadhvajaḥ /
BhāMañj, 7, 604.2 karṇaḥ kṛpasyāruroha rathaṃ bhagnamanorathaḥ //
BhāMañj, 7, 630.1 āsthitastaptahemāṅgaṃ caturhastaśataṃ ratham /
BhāMañj, 7, 638.1 rathādrathamabhidrutya tato bhaimiralambusam /
BhāMañj, 7, 638.1 rathādrathamabhidrutya tato bhaimiralambusam /
BhāMañj, 7, 647.2 piṣṭvā sūtadhvajarathaṃ viśālamaviśannabhaḥ //
BhāMañj, 7, 654.2 sā bhasmasānmahāghoṣā rathamādhirathervyadhāt //
BhāMañj, 7, 669.1 athāstreṇa rathaṃ hatvā karṇasya rajanīcaraḥ /
BhāMañj, 7, 700.1 muhūrte 'sminnirāloke khinnāḥ sarve mahārathāḥ /
BhāMañj, 7, 701.2 kṣaṇaṃ gajarathaskandaniṣaṇṇāstatyajuḥ śramam //
BhāMañj, 7, 725.2 jaghāna vīrayodhānāṃ rathānāmayutāni ṣaṭ //
BhāMañj, 7, 738.2 saṃbhrāntā dudruvuḥ sarve kauravāṇāṃ mahārathāḥ //
BhāMañj, 7, 769.1 satyajitpramukhā yena hatāste te mahārathāḥ /
BhāMañj, 7, 772.1 bho bhoḥ śastraṃ parityajya rathebhyo vrajata kṣitim /
BhāMañj, 7, 777.1 rathe sthitaṃ yudhyamānaṃ bhīmasenamasaṃbhramāt /
BhāMañj, 7, 780.2 avaruhya rathātkṛṣṇau drāgbhujābhyāṃ vikṛṣya tam //
BhāMañj, 7, 791.1 rathaṃ samutsṛjya tamugrakarmā praṇamya papraccha gurostanūjaḥ /
BhāMañj, 8, 19.1 miśrībhūteṣu bhūpānāṃ ratheṣu ca gajeṣu ca /
BhāMañj, 8, 23.1 hatavīreṣu bhagneṣu chinnadhvajaratheṣu ca /
BhāMañj, 8, 41.2 sarvadevamayaṃ kṛtvā rathaṃ viṣṇuṃ ca sāyakam //
BhāMañj, 8, 48.2 taptakāñcanasaṃnāhe karṇasya rucire rathe //
BhāMañj, 8, 59.2 agresaro rathāgryāṇāṃ karṇaḥ papraccha sainikān //
BhāMañj, 8, 62.1 rathānsamattamātaṅgān gāḥ suvarṇaṃ purāṇi ca /
BhāMañj, 8, 85.1 tacchāpādrathacakraṃ me paryantaṃ sādhayiṣyati /
BhāMañj, 8, 101.2 mahārathairanugataḥ svayaṃ rādheyamādravat //
BhāMañj, 8, 103.1 atha karṇo narapateścakrarakṣau mahārathau /
BhāMañj, 8, 115.2 tāvantyeva rathānāṃ ca cakre bhūmibhujāṃ kṣayam //
BhāMañj, 8, 121.2 jitvā dadarśa karṇena vadhyamānānmahārathān //
BhāMañj, 8, 125.1 ityuktvā keśavastūrṇaṃ rathena ghananādinā /
BhāMañj, 8, 125.2 nināya śakratanayaṃ bhīmasenarathāntikam //
BhāMañj, 8, 162.2 rathāvāruhya saṃnaddhau jagmatuḥ samarāṅgaṇam //
BhāMañj, 8, 165.1 niṣpiṣya gadayā tasya rathaṃ sāśvāyudhadhvajam /
BhāMañj, 8, 167.2 trastā mahārathāḥ sarve mīlitākṣāścakampire //
BhāMañj, 8, 183.1 duryodhanaprayuktānāṃ rādheyaratharakṣiṇām /
BhāMañj, 8, 183.2 mahārathānāṃ vaktrāṇi jahārātha kapidhvajaḥ //
BhāMañj, 8, 203.1 atrāntare mahī svayaṃ rathacakraṃ vidhervaśāt /
BhāMañj, 8, 216.1 prāptaṃ rathena śūnyena dṛṣṭvā madranareśvaram /
BhāMañj, 9, 7.1 rathānāmayutaṃ sāgraṃ tāvadeva ca dantinām /
BhāMañj, 9, 10.1 ākīrṇavaktrakamale raṅgodbhaṅgarathāṅgake /
BhāMañj, 9, 16.1 amaryāde raṇe tasminkṣībā iva mahārathāḥ /
BhāMañj, 9, 20.1 sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ /
BhāMañj, 9, 20.1 sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ /
BhāMañj, 9, 28.2 kruddho 'vadhītsahasre dve rathānāṃ dharmanandanaḥ //
BhāMañj, 9, 33.2 chittvāyudhāni sarvāṇi tilaśo vidadhe ratham //
BhāMañj, 9, 34.1 aparaṃ rathamāsthāya madrarājaḥ krudhā jvalan /
BhāMañj, 9, 34.2 cakāra dharmatanayaṃ kṛttacāparathadhvajam //
BhāMañj, 9, 35.2 cakarta madrarājasya rathaṃ sarvāyudhaiḥ saha //
BhāMañj, 9, 45.1 nadadbhiścedipāñcālairlabdhalakṣyairmahārathāḥ /
BhāMañj, 9, 49.1 na ratho na gajo nāśvo na yodhaḥ pāṇḍaveṣvabhūt /
BhāMañj, 10, 2.1 tato drauṇimukhā vīrāḥ samabhyetya rathāstrayaḥ /
BhāMañj, 10, 7.1 garjadgajarathānīkaiḥ pārthānvīkṣya samāgatān /
BhāMañj, 10, 98.2 nṛpaiḥ saha yayuḥ pārthā nādayanto rathairjayam //
BhāMañj, 10, 99.2 rathādavātarat paścājjajvāla sa rathastataḥ //
BhāMañj, 10, 99.2 rathādavātarat paścājjajvāla sa rathastataḥ //
BhāMañj, 10, 100.1 droṇakarṇāstradagdho 'yamatyantaṃ jvalito rathaḥ /
BhāMañj, 11, 21.2 rathena tamasi prāyācchibiraṃ kauravadviṣām //
BhāMañj, 11, 30.1 sa rathādavatīryātha prayatastripurāntakam /
BhāMañj, 11, 50.1 kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilīmukhāḥ /
BhāMañj, 11, 58.1 ghanāndhakāre vīrāṇāṃ rathakuñjaravājinām /
BhāMañj, 11, 71.2 prayayau rathamāruhya droṇaputrajighāṃsayā //
BhāMañj, 12, 86.1 mālyairvastrair alaṃkārair bhūṣitāste mahārathāḥ /
BhāMañj, 13, 239.1 atha pāṇḍusutaiḥ sārdhaṃ rathairgambhīranādibhiḥ /
BhāMañj, 13, 243.1 avaruhya rathātkṛṣṇaḥ sānugaśca yudhiṣṭhiraḥ /
BhāMañj, 13, 252.2 rathaiḥ śāntanavaṃ draṣṭuṃ prātaḥ sarve samāyayuḥ //
BhāMañj, 13, 253.1 te vihāya rathāṃstūrṇaṃ praṇipatya pitāmaham /
BhāMañj, 13, 271.1 hayaṃ rathaṃ gajaṃ vāso rājayogyaṃ tathāsanam /
BhāMañj, 13, 1056.1 manoratho ratho yasya saṃyataḥ śāntiraśmibhiḥ /
BhāMañj, 13, 1206.2 vāreṇa sūryarathagaṃ na dadarśa bhujaṅgamam //
BhāMañj, 13, 1208.1 brūhi tāvadidaṃ nāga tvayā ravirathasthitau /
BhāMañj, 13, 1209.2 rathasya cakraṃ vāreṇa balena vahatā mayā //
BhāMañj, 13, 1517.2 rathena sāṃyugīnena vaha māmityacodayat //
BhāMañj, 13, 1518.1 ityuktvā dampatī dhṛtvā tau rathe vicacāra saḥ /
BhāMañj, 13, 1521.2 tuṣṭaścirānmunivaro rathānmuktvā jagāda tau //
BhāMañj, 13, 1765.1 rukmiṇīṃ sa rathe kṛtvā babhrāma bahuyojanam /
BhāMañj, 14, 90.2 dārukapreritarathaḥ pratasthe garuḍadhvajaḥ //
BhāMañj, 14, 144.2 pādacārī raṇe pārtho rathakuñjaravartibhiḥ //
BhāMañj, 14, 154.1 ityuktaḥ sa tayā dhanvī rathaṃ hemaharidhvajam /
BhāMañj, 15, 37.1 sarvābhirbharatastrībhiḥ sahitāste mahārathāḥ /
BhāMañj, 15, 57.1 rathāśvakuñjarānīkaiḥ sa gatvā niḥśvasanmuhuḥ /
BhāMañj, 16, 8.1 ratho dhvajaśca sauvarṇaḥ sahasāntaradhīyata /
BhāMañj, 17, 21.2 dadarśa sākṣādāyātaṃ rathenendraṃ yudhiṣṭhiraḥ //
Garuḍapurāṇa
GarPur, 1, 15, 128.2 samrāṭ pūṣā tathā svargo rathasthaḥ sārathirbalam //
GarPur, 1, 39, 6.3 ekacakrarathārūḍhaṃ dvibāhuṃ dhṛtapaṅkajam //
GarPur, 1, 44, 6.1 ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu /
GarPur, 1, 48, 38.1 kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ /
GarPur, 1, 58, 1.3 yojanānāṃ sahasrāṇi bhāskarasya ratho nava //
GarPur, 1, 58, 6.1 hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya vai /
GarPur, 1, 58, 10.2 hāhā rathasvanaścaiva jyeṣṭhe bhāno rathe sthitāḥ //
GarPur, 1, 58, 22.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ //
GarPur, 1, 58, 23.2 vāryagranidravyasambhūto rathaścandrasutasyaca //
GarPur, 1, 58, 25.1 sopāsaṃgapatākastu śukrasyāpi ratho mahān /
GarPur, 1, 58, 25.2 ratho bhūmisutasyāpi taptakāñcanasannibhaḥ //
GarPur, 1, 58, 26.1 aṣṭāśvaḥ kāñcanaḥ śrīmān bhaumasyāpi ratho mahān //
GarPur, 1, 58, 27.2 aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe //
GarPur, 1, 58, 29.2 svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham //
GarPur, 1, 58, 30.2 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ //
GarPur, 1, 59, 22.2 cakrayantrarathānāṃ ca nāvādīnāṃ pravāhaṇam //
GarPur, 1, 65, 105.2 śaṅkhātapatrapadmaiśca matsyasvastikasadrathaiḥ //
GarPur, 1, 83, 7.1 rathamārgaṃ gayatīrthe dṛṣṭvā rudrapadādike /
GarPur, 1, 114, 41.1 gajāśvarathadhānyānāṃ gavāṃ caiva rajaḥ śubham /
GarPur, 1, 143, 11.2 rathaṃ tyaktvā prayāgaṃ ca citrakūṭagiriṃ gataḥ //
GarPur, 1, 145, 16.1 nandighoṣaṃ rathaṃ divyam agner dhanur anuttamam /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 14.0 adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca yā patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
Hitopadeśa
Hitop, 0, 30.3 yathā hy ekena cakreṇa na rathasya gatir bhavet /
Hitop, 3, 73.1 pārśvayor ubhayor aśvā aśvānāṃ pārśvato rathāḥ /
Hitop, 3, 73.2 rathānāṃ pārśvato nāgā nāgānāṃ ca padātayaḥ //
Kathāsaritsāgara
KSS, 2, 1, 31.1 tataḥ saṃmānya śakreṇa preṣitastadrathena saḥ /
KSS, 2, 1, 35.2 yayau rathena kauśāmbīmayodhyāṃ manasā punaḥ //
KSS, 2, 3, 46.1 rājāpi ratham utsṛjya tam evānusaran krudhā /
KSS, 3, 4, 70.2 pratāpanilayasyaikacakravartitayā rathaḥ //
KSS, 3, 4, 388.1 tato rakṣorathārūḍhastāmānīya vaṇiksutām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 12.0 yad yat kāryaṃ tat tad buddhimatkartṛpūrvakaṃ dṛṣṭaṃ yathā rathādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 48.1 rathādyavayavā nānātakṣanirmāpitā api /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 50.0 tad apyayuktaṃ rathādīnāṃ kāryāṇām anekatakṣaviracitānāmapi ekasthapatīcchānuvartanaṃ vinā niṣpattyadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 6.0 prāṇarathādhirūḍhā hi sā saṃvid vimṛśati //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 112.2 vetase vidulaḥ śīto nadīkūlapriyo rathaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 101.1 tatra dadyāt suvarṇaṃ tu bhūmiṃ gāṃ turagaṃ ratham /
Rājanighaṇṭu
RājNigh, Prabh, 114.1 tiniśaḥ syandanaś cakrī śatāṅgaḥ śakaṭo rathaḥ /
Skandapurāṇa
SkPur, 14, 8.2 namastrailokyavāhāya saptalokarathāya ca //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 6.0 rathāśvānaneṣu syandanaturagavaktreṣu khalīnakṣatarudhirarucaḥ kavikāvraṇaśoṇitacchāyāḥ //
Āryāsaptaśatī
Āsapt, 2, 533.2 sthagayati gatiṃ muner api saṃbhāvitaravirathastambhaḥ //
Dhanurveda
DhanV, 1, 187.2 pūrvaṃ sārathimāropya rathe sajjet tataḥ svayam //
DhanV, 1, 196.2 akṣauhiṇī pradiṣṭā ca rathāṇāṃ varmadhāriṇām //
DhanV, 1, 207.1 agre rathā gajāḥ pṛṣṭhe tatpṛṣṭhe ca padātayaḥ /
DhanV, 1, 214.2 yuddhajñāstu rathārūḍhāste jayanti raṇe ripūn //
Haribhaktivilāsa
HBhVil, 3, 276.1 aśvakrānte rathakrānte viṣṇukrānte vasundhare /
HBhVil, 4, 38.3 viṣṇuloke'tha tatra rathaiḥ saspṛhaṃ vīkṣyate sukhī //
HBhVil, 5, 313.3 tatraiva rathacakrāṅkabhedanāmāni me śṛṇu //
Haṃsadūta
Haṃsadūta, 1, 28.2 jihīthā vikhyātāṃ sphuṭamiha bhavadbāndhavarathaṃ praviṣṭaṃ maṃsyante vidhim aṭavidevyas tvayi gate //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 4.0 brahmā yajuṣo vā eṣa ratho yad yajñaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 26.1 dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 154.1 yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet //
SDhPS, 3, 193.1 tadyathāpi nāma tasmād ādīptād agārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ //
SDhPS, 3, 195.1 tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā ajaratham ākāṅkṣamāṇā nirdhāvitāḥ //
SDhPS, 3, 199.1 tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ //
SDhPS, 4, 23.1 bahuhastyaśvarathagaveḍakasamanvāgataśca bhavet //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 42.1 hastyaśvarathayānaiśca dharmajñaḥ śāstratatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 11.1 rathaṃ mahīmayaṃ kṛtvā dhuri tāvaśvināvubhau /
SkPur (Rkh), Revākhaṇḍa, 28, 18.1 satyaṃ rathadhvaje śaucaṃ damaṃ rakṣāṃ samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 18.2 rathaṃ devamayaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 20.1 sajjaṃ kṛtvā dhanurdivyaṃ yojayitvā rathottamam /
SkPur (Rkh), Revākhaṇḍa, 28, 20.2 rathamadhye sthito devaḥ śuśubhe ca yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 33, 5.2 hastyaśvarathasampūrṇo medinīparipālakaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 4.1 hastyaśvarathayānaughairmardayitvā varūthinīm /
SkPur (Rkh), Revākhaṇḍa, 48, 40.2 rathaṃ devamayaṃ kṛtvā sarvalakṣaṇasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 48, 44.1 rathaṃ devamayaṃ kṛtvā tamārūḍho jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 52.1 aśvaṃ rathaṃ gajaṃ yānaṃ tulāpuruṣameva ca /
SkPur (Rkh), Revākhaṇḍa, 59, 6.2 hastyaśvaratharatnādi gṛhaṃ gāśca yugaṃdharān //
SkPur (Rkh), Revākhaṇḍa, 90, 51.2 hato vakṣaḥsthale pāpo mṛtāvastho rathopari //
SkPur (Rkh), Revākhaṇḍa, 90, 52.2 tālameghas tataḥ kruddho rathārūḍho vinirgataḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 6.1 hastyaśvarathapattyoghaiḥ pūrayanvai diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 109, 8.2 vidhvastahastyaśvarathānmahātmā jagrāha cakraṃ ripusaṅghanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 44.1 putrapautrasamāyukto hastyaśvarathasaṅkulaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 7.1 hastyaśvarathasampanno dhanāḍhyo 'ti pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 142, 30.2 yayau kanyāṃ gṛhītvā tu rathamāropya satvaram //
SkPur (Rkh), Revākhaṇḍa, 142, 32.2 garjantaḥ sāyudhāḥ sarve dhāvanto rathavartmani //
SkPur (Rkh), Revākhaṇḍa, 142, 33.1 baladevaṃ tataḥ prāptā rathamārgānugāminam /
SkPur (Rkh), Revākhaṇḍa, 142, 38.2 tadyuddhaṃ vañcayitvā tu rathamārgeṇa satvaram //
SkPur (Rkh), Revākhaṇḍa, 142, 71.2 āgacchamānāṃs tau vīkṣya rathamārgeṇa brāhmaṇān //
SkPur (Rkh), Revākhaṇḍa, 155, 107.2 rathairanye gajairanye kecidvājibhir āvṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 162, 5.1 hastyaśvarathasampanno dāsīdāsasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 9.1 hastyaśvarathasampūrṇāṃ dhanavāhanasaṃyutām /
SkPur (Rkh), Revākhaṇḍa, 170, 8.1 preṣayāmi diśaḥ sarvā hastyaśvarathasaṃkulā /
SkPur (Rkh), Revākhaṇḍa, 170, 12.2 rathānāṃ trisahasrāṇi viṃśatirbharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 174, 4.1 hastyaśvarathasampanno dāsīdāsasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 69.2 hastyaśvarathasampanno mahābhogī paraṃtapaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 122.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
SkPur (Rkh), Revākhaṇḍa, 218, 5.1 hastyaśvarathasampannaḥ sarvaśastrabhṛtāṃ varaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 3, 22.0 śatamānarathavāso 'jāś ca //
ŚāṅkhŚS, 5, 7, 4.0 hotāraṃ citrarathaṃ yas tvā svaśva iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 15, 2, 5.0 ā tvā rathaṃ yathotaya ity eva pratipadyeta //
ŚāṅkhŚS, 15, 3, 14.0 saptadaśa yānāni yuktāni rathān hastino niṣkān dundubhīn //
ŚāṅkhŚS, 16, 17, 1.0 vājapeye brahmaudumbaraṃ rathacakram ārohati vājasyāhaṃ savituḥ save satyasavasya bṛhaspater uttamaṃ nākaṃ roheyam iti //
ŚāṅkhŚS, 16, 17, 4.0 tasminn upaviśyāviddhe rathacakre 'sampreṣitas triḥ sāma gāyati //