Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Ṛgveda
Skandapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 13, 2, 6.1 svasti te sūrya carase rathāya yenobhāv antau pariyāsi sadyaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 6, 1.0 nama āśuṣeṇāya cāśurathāya ca //
Taittirīyasaṃhitā
TS, 6, 2, 6, 9.0 yāvan nānase yātavai na rathāya //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
Ṛgveda
ṚV, 1, 111, 3.1 ā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ /
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 5, 31, 1.1 indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam /
ṚV, 5, 36, 6.2 yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā //
ṚV, 8, 68, 13.1 uruṃ nṛbhya uruṃ gava uruṃ rathāya panthām /
Skandapurāṇa
SkPur, 14, 8.2 namastrailokyavāhāya saptalokarathāya ca //