Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Kūrmapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 2.0 so 'yaṃ lokaḥ so 'yam agniḥ sā vāk tad rathantaraṃ sa vasiṣṭhas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 1, 4, 2, 9.0 tā ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 5, 2, 2, 2.1 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathantarasya stotriyānurūpau pragāthau /
Aitareyabrāhmaṇa
AB, 1, 21, 3.0 rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 4, 13, 1.0 bṛhadrathaṃtare sāmanī bhavata ete vai yajñasya nāvau sampāriṇyau yad bṛhadrathaṃtare tābhyām eva tat saṃvatsaraṃ taranti //
AB, 4, 13, 1.0 bṛhadrathaṃtare sāmanī bhavata ete vai yajñasya nāvau sampāriṇyau yad bṛhadrathaṃtare tābhyām eva tat saṃvatsaraṃ taranti //
AB, 4, 13, 2.0 pādau vai bṛhadrathaṃtare śira etad ahaḥ pādābhyām eva tacchriyaṃ śiro 'bhyāyanti //
AB, 4, 13, 3.0 pakṣau vai bṛhadrathaṃtare śira etad ahaḥ pakṣābhyām eva tacchriyaṃ śiro 'bhyāyuvate //
AB, 4, 13, 5.0 tad yadi rathaṃtaram avasṛjeyur bṛhataivobhe anavasṛṣṭe atha yadi bṛhad avasṛjeyū rathaṃtareṇaivobhe anavasṛṣṭe //
AB, 4, 13, 5.0 tad yadi rathaṃtaram avasṛjeyur bṛhataivobhe anavasṛṣṭe atha yadi bṛhad avasṛjeyū rathaṃtareṇaivobhe anavasṛṣṭe //
AB, 4, 13, 6.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājam yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam evam ete ubhe anavasṛṣṭe bhavataḥ //
AB, 4, 13, 6.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājam yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam evam ete ubhe anavasṛṣṭe bhavataḥ //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 2.0 te dve bhūtvā rathaṃtaraṃ ca vairūpaṃ ca bṛhad atyamanyetāṃ tad bṛhad garbham adhatta tad vairājam asṛjata //
AB, 4, 28, 3.0 te dve bhūtvā bṛhac ca vairājaṃ ca rathaṃtaraṃ ca vairūpam cātyamanyetāṃ tad rathaṃtaraṃ garbham adhatta tacchākvaram asṛjata //
AB, 4, 28, 3.0 te dve bhūtvā bṛhac ca vairājaṃ ca rathaṃtaraṃ ca vairūpam cātyamanyetāṃ tad rathaṃtaraṃ garbham adhatta tacchākvaram asṛjata //
AB, 4, 28, 4.0 tāni trīṇi bhūtvā rathaṃtaraṃ ca vairūpam ca śākvaraṃ ca bṛhac ca vairājaṃ cātyamanyanta tad bṛhad garbham adhatta tad raivatam asṛjata //
AB, 4, 29, 1.0 agnir vai devatā prathamam ahar vahati trivṛt stomo rathaṃtaraṃ sāma gāyatrī chandaḥ //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 5, 1, 20.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 7, 7.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 16, 22.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājaṃ yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam //
AB, 5, 16, 22.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājaṃ yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam //
AB, 5, 16, 24.0 yad rathaṃtaraṃ syāt kṛntatraṃ syāt //
AB, 5, 16, 27.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 18, 21.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaraṃ pṛṣṭhaṃ bhavaty aṣṭame 'hani //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 12.0 devānāṃ vā etan mithunaṃ yad bṛhadrathaṃtare devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
Atharvaprāyaścittāni
AVPr, 6, 9, 14.1 ṛtvijāṃ ced duritam upākuryād agnaye rathantarāya svāhā /
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 13.1 bṛhac ca rathaṃtaraṃ ca dvau stanāv āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca dvau //
AVŚ, 8, 10, 14.1 oṣadhīr eva rathaṃtareṇa devā aduhran vyaco bṛhatā //
AVŚ, 8, 10, 16.1 oṣadhīr evāsmai rathaṃtaraṃ duhe vyaco bṛhat //
AVŚ, 9, 10, 3.1 jagatā sindhuṃ divy askabhāyad rathaṃtare sūryaṃ pary apaśyat /
AVŚ, 11, 3, 16.1 bṛhad āyavanaṃ rathantaraṃ darviḥ //
AVŚ, 13, 3, 11.1 bṛhad enam anuvaste purastād rathaṃtaraṃ pratigṛhṇāti paścāt /
AVŚ, 13, 3, 12.1 bṛhad anyataḥ pakṣa āsīd rathaṃtaram anyataḥ sabale sadhrīcī /
AVŚ, 15, 2, 1.2 taṃ bṛhac ca rathantaraṃ cādityāś ca viśve ca devā anuvyacalan /
AVŚ, 15, 2, 1.3 bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 3, 5.0 bṛhac ca rathantaraṃ cānūcye āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca tiraścye //
AVŚ, 15, 4, 1.2 vāsantau māsau goptārāv akurvan bṛhac ca rathantaraṃ cānuṣṭhātārau /
AVŚ, 15, 4, 1.3 vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānutiṣṭhato ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 17.0 tāyate trivṛd agniṣṭomo rathaṃtarasāmā //
BaudhŚS, 16, 6, 2.0 atha śvo bhūte catuścatvāriṃśaṃ chandomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 6, 4.0 atha śvo bhūte caturviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 6, 23.0 saṃtiṣṭhata eṣa caturviṃśo 'gniṣṭomo rathaṃtarasāmā //
BaudhŚS, 16, 14, 10.0 rathaṃtaraṃ bṛhad rathaṃtaraṃ bṛhad iti viparyāsaṃ pṛṣṭhe bhavataḥ //
BaudhŚS, 16, 14, 10.0 rathaṃtaraṃ bṛhad rathaṃtaraṃ bṛhad iti viparyāsaṃ pṛṣṭhe bhavataḥ //
BaudhŚS, 16, 15, 3.0 bṛhad rathaṃtaraṃ bṛhad rathaṃtaram iti viparyāsaṃ pṛṣṭhe bhavataḥ //
BaudhŚS, 16, 15, 3.0 bṛhad rathaṃtaraṃ bṛhad rathaṃtaram iti viparyāsaṃ pṛṣṭhe bhavataḥ //
BaudhŚS, 16, 16, 1.0 anutsargaṃ bṛhadrathaṃtarābhyām itvottame māsi sakṛt pṛṣṭhāny upeyuḥ //
BaudhŚS, 16, 20, 5.0 athaitaṃ mahāvratīye 'hni pañcaviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 24, 12.0 rathaṃtaraṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 31, 4.0 bṛhadrathaṃtare pūrveṣv ahaḥsūpetya pratyakṣaṃ viśvajiti pṛṣṭhāny upayanti //
BaudhŚS, 16, 34, 10.0 trivṛta āyatane trayastriṃśam ukthyam upayanti rathaṃtarasāmānam //
BaudhŚS, 18, 1, 11.0 tāyate trivṛd agniṣṭomo rathaṃtarasāmā pravargyavān //
BaudhŚS, 18, 15, 6.0 caturviṃśaṃ hotuḥ pṛṣṭhaṃ rathaṃtaraṃ ca vairājaṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 2.0 yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam //
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
Chāndogyopaniṣad
ChU, 2, 12, 1.7 etad rathaṃtaram agnau protam //
ChU, 2, 12, 2.1 sa ya evam etad rathaṃtaram agnau protaṃ veda /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 9.0 caturviṃśam arathantaram eke //
DrāhŚS, 8, 1, 10.0 rathantarapṛṣṭhaṃ vā bṛhadanuṣṭupkam //
DrāhŚS, 8, 1, 24.0 svayonyabhīvarto rathantarapṛṣṭheṣu //
DrāhŚS, 8, 1, 28.0 samūḍhameke rathantarabṛhatpṛṣṭham //
DrāhŚS, 8, 1, 29.0 nānāpṛṣṭhe cottare caturahe rathantarabṛhatī vyatyāsaṃ pavamāneṣu //
DrāhŚS, 8, 1, 30.0 bṛhatīṣu rathantaram anuṣṭupsu bṛhat //
DrāhŚS, 8, 2, 6.0 rathantarāduttare //
DrāhŚS, 8, 2, 14.0 abhijito rathantarapṛṣṭhasya rāthantarī pratipaddhotur ājyaṃ ca //
DrāhŚS, 8, 2, 19.0 svayoninī rathantarabṛhatī svarasāmasveke //
DrāhŚS, 8, 2, 22.0 dvaigatagautamayoḥ sthāne rathantaram //
DrāhŚS, 8, 3, 3.0 utsedhasthāne rathantaram //
DrāhŚS, 9, 1, 1.0 pṛṣṭhye ratham ativaheyuḥ paścāt prāñcaṃ dakṣiṇato vodañcaṃ bahirvedi rathantarasya stotre //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
Gautamadharmasūtra
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
Gopathabrāhmaṇa
GB, 1, 2, 18, 16.0 rathantaraṃ nāma me sāmāghoraṃ cākrūraṃ ca //
GB, 1, 5, 1, 11.0 dve hyeva sāmanī bhavato bṛhadrathantare eva //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 2.1 rathaṃtaram asi vāmadevyam asi bṛhadasi /
Jaiminīyabrāhmaṇa
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 88, 1.0 rathantaravarṇām uttamāṃ gāyanti //
JB, 1, 88, 2.0 iyaṃ vai rathantaram //
JB, 1, 91, 14.0 sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 128, 1.0 prajāpatir yad bṛhadrathantare asṛjata sa mana evāgre bṛhad apaśyat //
JB, 1, 128, 2.0 vācaṃ rathantaram abhivyāharat //
JB, 1, 128, 3.0 tad yad vācaṃ rathantaram abhivyāharat tasmād u rathantaraṃ pūrvaṃ yogam ānaśe //
JB, 1, 128, 3.0 tad yad vācaṃ rathantaram abhivyāharat tasmād u rathantaraṃ pūrvaṃ yogam ānaśe //
JB, 1, 128, 4.0 atha yan mano 'gre bṛhad apaśyat tasmād u bṛhadrathantare ity ākhyāyete //
JB, 1, 128, 6.0 mano vai bṛhad vāg rathantaram //
JB, 1, 128, 7.0 ṛg vai rathantaraṃ sāma bṛhat //
JB, 1, 128, 8.0 brahma vai rathantaraṃ kṣatraṃ bṛhat //
JB, 1, 128, 9.0 idaṃ vai rathantaram ado bṛhat //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 129, 6.0 tam abhipadya bṛhadrathantarayoḥ prauhan //
JB, 1, 129, 7.0 sa eṣa vajraḥ kṣurapavir bṛhadrathantarayoḥ proḍhaḥ puruṣa eva //
JB, 1, 129, 8.0 sa yaṃ dviṣyād bṛhadrathantarayor enaṃ mukhe 'pidadhyāt //
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 129, 12.0 bṛhadrathantarayor evainaṃ mukhe 'pidadhāti //
JB, 1, 129, 16.0 tasya bahiṣpavamānam eva rathamukhaṃ bṛhadrathantare aśvāv ājyāni yoktrāṇy abhīśū pavamānau pakṣasī //
JB, 1, 130, 5.0 yadi bārhataḥ somaḥ syād rathantaraṃ nāntariyāt //
JB, 1, 130, 7.0 ā rathantaram //
JB, 1, 130, 8.0 rathantare prastute ho ity uktvādim ādadīta //
JB, 1, 130, 9.0 bṛhad eva tad rathantarasya mukhato yunakti //
JB, 1, 130, 11.0 rathantaram eva tad bṛhato mukhato yunakti //
JB, 1, 130, 13.0 eṣa vāva devaratho yad rathantaram //
JB, 1, 130, 14.0 rathantare prastute pṛthivīṃ hastābhyāṃ gacched devarathasyānapavyāthāya //
JB, 1, 133, 3.0 sa yad ṛcam eva gāyati tena rathantarasya rūpān naiti //
JB, 1, 133, 4.0 ṛgghi rathantaraṃ sāma bṛhat //
JB, 1, 133, 11.0 paśavo vā iḍā āyatanaṃ rathantaram //
JB, 1, 133, 16.0 bṛhadrathantare vyāvartayet //
JB, 1, 133, 17.0 yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām //
JB, 1, 133, 18.0 ho vā hā vai bṛhad o vā hā rathantaram //
JB, 1, 133, 19.0 bṛhadrathantare evaitad vyāvartayati //
JB, 1, 134, 4.0 bṛhadrathantare yad asṛjyetāṃ tābhyāṃ bhīṣā prajāḥ paśava udavepanta //
JB, 1, 134, 10.0 bṛhadrathantarayor ha vā etan nidhanābhyāṃ nirdagdham //
JB, 1, 134, 11.0 te ha vā ete grāme geye evāpanidhane yad bṛhadrathantare //
JB, 1, 135, 13.0 akṣareṣu rathantaraṃ karoti //
JB, 1, 135, 15.0 rathantareṇa vai devā asurān saṃvicya bṛhatā jālenevābhinyaubjan //
JB, 1, 135, 16.0 rathantareṇaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya bṛhatā jālenevābhinyubjati ya evaṃ veda //
JB, 1, 135, 17.0 rathantareṇa vai devā ūrdhvāḥ svargaṃ lokam āyan //
JB, 1, 135, 20.0 te devā rathantareṇaiva stutvā rathantaraṃ samāruhya svargaṃ lokam agacchan //
JB, 1, 135, 20.0 te devā rathantareṇaiva stutvā rathantaraṃ samāruhya svargaṃ lokam agacchan //
JB, 1, 135, 22.0 tad eva rathantarasya rathantaratvam //
JB, 1, 135, 22.0 tad eva rathantarasya rathantaratvam //
JB, 1, 136, 1.0 aśanayā ha vai rathā annam u vai rathantaram //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 143, 1.0 tad rathantaram asṛjata //
JB, 1, 143, 4.0 tasmād rathantarasya stotre rathaghoṣaṃ kurvanti //
JB, 1, 145, 5.0 te bṛhadrathantare abrūtāṃ ye nāv ime priye tanvau tābhyāṃ vivahāvahā iti //
JB, 1, 145, 6.0 śyaitaṃ ha vā agre rathantarasya priyā tanūr āsa naudhasaṃ bṛhataḥ //
JB, 1, 145, 13.0 bṛhadrathantarayor ha vā eṣa vivāham abhyārohati //
JB, 1, 146, 5.0 rathantareṇa stuvanti //
JB, 1, 146, 6.0 idaṃ vai rathantaram //
JB, 1, 149, 8.0 tat pibeti rathantarasāmnaḥ pibā ī iti bṛhatsāmnaḥ //
JB, 1, 150, 8.0 taj janitram iti rathantarasāmnaḥ //
JB, 1, 153, 8.0 te devā rathantaram //
JB, 1, 154, 4.0 indrāṃ sabādha ūto yā iti bṛhad gāyantaḥ sutasome dhoro iti rathantarasāmnaḥ //
JB, 1, 173, 3.0 tasyaite stanā gāyatraṃ ca rathantaraṃ ca bṛhac ca vāmadevyaṃ ca //
JB, 1, 173, 5.0 rathantarasyeva stobhān stobhet //
JB, 1, 189, 12.0 arcanty arkam arkāyiṇā iti rathantarasya //
JB, 1, 219, 9.0 idaṃ vai rathantaram //
JB, 1, 229, 1.0 tad āhū rathantaram eva prathame tṛce syād vāmadevyaṃ dvitīye bṛhat tṛtīya eṣāṃ lokānāṃ samārohāyeti //
JB, 1, 229, 3.0 ayam eva loko rathantaram antarikṣaṃ vāmadevyam asāv eva bṛhat //
JB, 1, 229, 6.0 prāṇa eva rathantaraṃ vyāno vāmadevyam udāno bṛhat //
JB, 1, 229, 8.0 atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ //
JB, 1, 229, 16.0 rathantareṇa pratiṣṭhākāmaḥ stuvīta //
JB, 1, 229, 17.0 pratiṣṭhā vai rathantaram //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 230, 10.0 vāg vai rathantaram //
JB, 1, 230, 14.0 iyaṃ vai rathantaram //
JB, 1, 230, 18.0 tasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 231, 8.0 prajātir vai rathantaram //
JB, 1, 234, 17.0 sa yat pratyavakṣyad yajamāna eva yajñaṃ pratyatiṣṭhipaṃ yajamānaṃ vāmadevye rathantare 'sya paśūn iti //
JB, 1, 253, 11.0 tasya sampadaṃ lobhayed yad rathantaravarṇām abhyasyet //
JB, 1, 291, 1.0 rathantarasāmnā yaṣṭavyā3ṃ bṛhatsāmnā3 iti mīmāṃsante //
JB, 1, 291, 2.0 rathantarasāmneti hāhuḥ sāvayasāḥ //
JB, 1, 291, 3.0 idaṃ rathantaram //
JB, 1, 291, 11.0 sa yo 'pi daśa kṛtvo yajeta rathantarasāmnaiva yajeteti //
JB, 1, 292, 2.0 rathantaraṃ prastāvaḥ //
JB, 1, 292, 11.0 bṛhadrathantare pakṣau //
JB, 1, 292, 17.0 viśvāyū rathantaram //
JB, 1, 292, 23.0 agnir eva rathantarasya //
JB, 1, 293, 1.0 yo vai bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 2.0 iyaṃ vai rathantaram //
JB, 1, 293, 7.0 sa ya evam ete bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 8.0 yo vai bṛhadrathantarayoḥ stomyāṃ ca stotriyāṃ ca veda stomyo ha bhavati //
JB, 1, 293, 13.0 sa ya evam ete bṛhadrathantarayoḥ stomyāṃ ca stotriyāṃ ca veda stomyo ha bhavati //
JB, 1, 294, 1.0 bṛhadrathantare vā asṛjyetām //
JB, 1, 294, 3.0 ye rāthantarā āsan rathantaraṃ te 'nvasṛjyanta //
JB, 1, 295, 9.0 puruṣo vai bṛhadrathantarayoḥ saṃkrośaḥ //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 295, 11.0 sa yo ha sa bṛhadrathantarayoḥ saṃkrośaḥ puruṣo ya evaṃ veda //
JB, 1, 296, 1.0 āruṇiṃ ha yāntam udīcyāḥ pariprajighyur āruṇa āruṇe kiyatā bṛhadrathantare prajāḥ prajanayataḥ kiyatā devayaśasam ānaśāte iti //
JB, 1, 296, 11.0 yo vai bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 296, 12.0 ūrdhvā vai rathantarasya devahūtir arvācī bṛhataḥ //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 296, 15.0 sa ya evam ete bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 297, 1.0 bṛhadrathantare vā asṛjyetām //
JB, 1, 297, 3.0 ye rāthantarā āsan rathantaraṃ te 'nvasṛjyanta //
JB, 1, 297, 7.0 tad yad rathantarasyarcaivāpariṣṭubhya prastauti tasmād rāthantarāḥ paśavo 'sthipratiṣṭhānā ādyāḥ //
JB, 1, 297, 10.0 bṛhadrathantare vai madhyataḥ prajāsu garbhān dhattaḥ //
JB, 1, 298, 1.0 bṛhadrathantare vā asṛjyetām //
JB, 1, 298, 7.0 tad rathantaraṃ hīyamānam amanyata //
JB, 1, 298, 12.0 pūrvāhṇo ha vai rathantarasya yogo 'parāhṇo bṛhataḥ //
JB, 1, 298, 13.0 as iti ha rathantarasya has iti bṛhataḥ //
JB, 1, 298, 17.0 ubhayam eva bṛhadrathantare ātte satyam iti //
JB, 1, 298, 18.0 ubhe haivāsya bṛhadrathantare ātte bhavataḥ //
JB, 1, 298, 19.0 tad āhur antarnidhane3 bṛhadrathantare bahirnidhane3 iti //
JB, 1, 298, 21.0 idaṃ vai rathantaram //
JB, 1, 298, 26.0 tad āhur bṛhadrathantarayor antar vāmadevyā3ṃ vāmadevye 'ntar bṛhadrathantare3 iti //
JB, 1, 298, 26.0 tad āhur bṛhadrathantarayor antar vāmadevyā3ṃ vāmadevye 'ntar bṛhadrathantare3 iti //
JB, 1, 298, 27.0 ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti //
JB, 1, 298, 27.0 ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti //
JB, 1, 298, 28.0 idaṃ vai rathantaram //
JB, 1, 298, 31.0 tena bṛhadrathantarayor vāmadevyam //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
JB, 1, 299, 13.0 tad u ha smāheyapiḥ saumāpo na bṛhadrathantare yajñaṃ kalpayataḥ //
JB, 1, 305, 7.0 atha rathantaram //
JB, 1, 307, 19.0 atha ha vai yad bṛhadrathantare sāmāni vyabhajetām //
JB, 1, 309, 14.0 nidhanavad rathantaraṃ vā bṛhad vā pṛṣṭhaṃ kriyate //
JB, 1, 309, 27.0 antarnidhanena rathantarasāmnārbhavasya gāyatrīm ārabheta bahirnidhanena bṛhatsāmnā //
JB, 1, 310, 7.0 gāyatrīṣu rathantarasāmnaḥ kuryāt triṣṭupsu bṛhatsāmnaḥ //
JB, 1, 310, 12.0 gāyatrīṣu rathantarasāmnaḥ kuryād anuṣṭupsu bṛhatsāmnaḥ //
JB, 1, 311, 6.0 catvāry u ha vai sāmāny ekarcebhyo 'tatsthānāni bṛhadrathantare vāmadevyaṃ yajñāyajñīyam iti //
JB, 1, 313, 8.0 rathantaraṃ vā bṛhad vā pṛṣṭham //
JB, 1, 320, 6.0 yadi rathantaravarṇāṃ gāyati yo rathantarasya pṛṣṭheṣu rasas taṃ prātassavane dadhāti //
JB, 1, 320, 6.0 yadi rathantaravarṇāṃ gāyati yo rathantarasya pṛṣṭheṣu rasas taṃ prātassavane dadhāti //
JB, 1, 327, 1.0 rathantareṇa stoṣyamāṇaḥ pṛthivīm abhimṛśati namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 327, 1.0 rathantareṇa stoṣyamāṇaḥ pṛthivīm abhimṛśati namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 11.0 agnir vai bṛhadrathantare //
JB, 1, 327, 13.0 atha ye 'śānte bṛhadrathantare gāyanti te haite yuvānaś śrotriyāḥ pramīyante svayam upariṣṭād vāmadevyam //
JB, 1, 328, 1.0 sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati //
JB, 1, 328, 3.0 sa sarvam āyur eti ya evaṃ vidvān bṛhadrathantare gāyati //
JB, 1, 328, 4.0 iyaṃ vai rathantaram //
JB, 1, 328, 7.0 sa yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam evaitena gītena rathantaraṃ duhe yaṃ kāmaṃ kāmayate //
JB, 1, 328, 8.0 śrīr vai rathantaram //
JB, 1, 329, 1.0 tad etad amūlaṃ rathantaraṃ yad anyatrākṣarebhyaḥ //
JB, 1, 329, 7.0 mano vai bṛhad vāg rathantaram //
JB, 1, 329, 8.0 tad yatra bṛhadrathantare ājim aitāṃ tad bṛhad udajayat //
JB, 1, 329, 9.0 rathantaraṃ hīyamānam amanyata //
JB, 1, 329, 10.0 tad yat kṣipraṃ rathantaraṃ gāyati manaś caiva tad vācaṃ ca same karoti //
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 329, 12.0 sa ha kṣipre pāpmānaṃ vijahāti ya evaṃ vidvān kṣipraṃ rathantaraṃ gāyati //
JB, 1, 330, 2.0 śrīr eṣā yad rathantaram //
JB, 1, 330, 4.0 atho agnir eṣa yad rathantaram //
JB, 1, 330, 10.0 āyatanaṃ rathantaram //
JB, 1, 332, 3.0 agnir eṣa yad rathantaram //
JB, 1, 332, 7.0 atho samudra eṣa yad rathantaram //
JB, 1, 333, 13.0 gaur eva rathantaram //
JB, 1, 335, 5.0 taddhaitad eke rathantarasāmna ūrdhvām iḍām upayanti nakāriṇām oyiḍā iti //
JB, 1, 335, 9.0 atha haike rathantarasāmnaś caiva bṛhatsāmnaś cordhvām eveḍām upayanty anavadhmātaiṣeḍā svargyeti //
JB, 1, 335, 10.0 tad u hovāca śāṭyāyanir agnir vai rathantaram //
JB, 1, 340, 3.0 tasyaite stanā gāyatraṃ ca rathantaraṃ ca bṛhac ca vāmadevyaṃ ca //
JB, 1, 340, 5.0 rathantarasyeva stobhān stobhet //
JB, 1, 343, 14.0 ubhe bṛhadrathantare bhavataḥ //
JB, 1, 343, 15.0 indrasya vā etau harī yad ubhe bṛhadrathantare //
JB, 1, 343, 18.0 idaṃ vai rathantaram //
JB, 2, 1, 4.0 sā prathamam ahaḥ prāpya rathantaraṃ bhavati //
JB, 2, 1, 6.0 vāg vai rathantaram //
JB, 2, 129, 1.0 sa trivṛd rathantarasāmā bhavati //
JB, 2, 129, 2.0 brahma vai trivṛd brahma rathantaram //
Jaiminīyaśrautasūtra
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 18, 3.0 rathaṃtaraṃ pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam //
JaimŚS, 18, 8.0 rathantarasya stotram āharati //
JaimŚS, 18, 9.0 tat pratigṛhya pṛthivīm abhimṛśati namo mātre pṛthivyai rathaṃtaraṃ mā mā hiṃsīr iti //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 16.0 sa rathantareṇa stute bṛhatā vā //
JaimŚS, 18, 17.0 rathantare stute ho ity uktvādim ādadīta //
JaimŚS, 18, 19.0 rathantare prastūyamāne saṃmīlayet //
JaimŚS, 20, 17.0 dvitīyāṃ rathaṃtaravarṇāṃ karoti //
JaimŚS, 23, 7.0 gārhapatya ādhīyamāne rathantaram //
Kauśikasūtra
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 13, 4, 3.2 rathaṃtaraṃ bṛhac ca sāmaitad dviṣantam etāv abhinānadaitām /
KauśS, 13, 4, 3.3 rathaṃtareṇa tvā bṛhacchamayāmi bṛhatā tvā rathantaraṃ śamayāmi /
KauśS, 13, 4, 3.3 rathaṃtareṇa tvā bṛhacchamayāmi bṛhatā tvā rathantaraṃ śamayāmi /
Kauṣītakibrāhmaṇa
KauṣB, 3, 7, 2.0 yaddhrasvaṃ tad rathantaram //
KauṣB, 3, 7, 4.0 atho iyaṃ vai rathantaram asau bṛhat //
Kauṣītakyupaniṣad
KU, 1, 5.12 bṛhadrathantare sāmanī pūrvau pādau /
Kāṭhakasaṃhitā
KS, 6, 7, 10.0 imām asṛjatāgniṃ rathaṃtaraṃ trivṛtaṃ gāyatrīm //
KS, 12, 5, 3.0 teṣāṃ vīryāṇy apākrāmann agne rathantaram indrād bṛhad viśvebhyo devebhyo vairūpaṃ savitur vairājaṃ marutāṃ śakvarī tvaṣṭū revatī //
KS, 12, 5, 23.0 rathantarasyarcam anūcya bṛhata ṛcā yajet //
KS, 12, 5, 25.0 bṛhata ṛcam anūcya rathantarasyarcā yajet //
KS, 14, 5, 38.0 yā pṛthivyāṃ sāgnau sā rathantare //
KS, 14, 5, 42.0 yā bṛhadrathantarayos tayainaṃ yajña āgacchati //
KS, 14, 10, 1.0 rathantaraṃ sāma bhavati //
KS, 14, 10, 3.0 iyaṃ vai rathantaram //
KS, 15, 7, 28.0 rathantaraṃ sāma //
KS, 21, 5, 58.0 rathantaram uttarād gāyati bṛhad dakṣiṇataḥ //
KS, 21, 5, 60.0 iyaṃ vai rathantaram asau bṛhat //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 5, 33.0 yā pṛthivyāṃ sāgnau sā rathantare //
MS, 1, 11, 5, 39.0 yā bṛhadrathantarayor yajñād enaṃ tayāgacchati //
MS, 1, 11, 9, 28.0 rathantaraṃ sāma bhavaty āśīyā ujjityai //
MS, 1, 11, 9, 29.0 atho iyaṃ vai rathantaram //
MS, 2, 3, 4, 16.1 bṛhatā tvā rathaṃtareṇa traiṣṭubhyā vartanyā śukrasya tvā vīryeṇoddhare //
MS, 2, 3, 7, 4.0 agne rathaṃtaram //
MS, 2, 3, 7, 27.0 rathaṃtarasyā ṛcam anūcya bṛhata ṛcā yajet //
MS, 2, 3, 7, 29.0 bṛhata ṛcam anūcya rathaṃtarasya ṛcā yajet //
MS, 2, 6, 10, 4.0 rathantaraṃ sāma //
MS, 2, 7, 1, 5.4 ṛcā stomaṃ samardhaya gāyatreṇa rathantaram /
MS, 2, 7, 8, 4.4 bṛhadrathantare pakṣau /
MS, 2, 7, 19, 8.0 trivṛto rathantaram //
MS, 2, 7, 20, 6.0 rathantaraṃ sāma //
MS, 2, 8, 7, 4.25 rathantaraṃ chandaḥ /
MS, 2, 8, 9, 7.0 rathantaraṃ sāma pratiṣṭhityā antarikṣe //
MS, 2, 11, 6, 9.0 ahorātre ūrvaṣṭīve bṛhadrathantare ca me yajñena kalpetām //
MS, 2, 11, 6, 24.0 bṛhac ca rathantaraṃ ca //
MS, 3, 11, 12, 1.2 rathantareṇa tejasā havir indre vayo dadhuḥ //
MS, 3, 16, 4, 2.1 rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā /
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 4.0 rathantaram asi vāmadevyam asi bṛhad asi //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 5, 1, 15.0 dakṣiṇato rathantaraṃ kāryaṃ maitrāvaruṇasyārdhād gāyatraṃ vai rathantaraṃ gāyatro maitrāvaruṇo gāyatraḥ saptadaśastomaḥ //
PB, 5, 1, 15.0 dakṣiṇato rathantaraṃ kāryaṃ maitrāvaruṇasyārdhād gāyatraṃ vai rathantaraṃ gāyatro maitrāvaruṇo gāyatraḥ saptadaśastomaḥ //
PB, 5, 2, 1.0 vāmadevyaṃ mahāvrataṃ kāryaṃ tasya gāyatraṃ śiro bṛhadrathantare pakṣau yajñāyajñīyaṃ puccham //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 7, 6, 3.0 sa vācaṃ vyasṛjata sā vāg rathantaram anvapadyata //
PB, 7, 6, 4.0 rathaṃ maryāḥ kṣepṇātārīd iti tad rathantarasya rathantaratvam //
PB, 7, 6, 4.0 rathaṃ maryāḥ kṣepṇātārīd iti tad rathantarasya rathantaratvam //
PB, 7, 6, 9.0 yan nv ity āhur bṛhat pūrvaṃ prajāpatau samabhavat kasmād rathantaraṃ pūrvaṃ yogam ānaśa iti //
PB, 7, 6, 10.0 bṛhad eva pūrvaṃ samabhavad rathantaraṃ tu pūrvaṃ sṛṣṭyāsṛjata tasmāt pūrvaṃ yogam ānaśe //
PB, 7, 6, 11.0 tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 6, 13.0 yan nv ity āhur ubhe bṛhadrathantare bahirṇidhane kasmād bṛhad bahirṇidhanāni bhajate 'ntarṇidhanāni rathantaram iti //
PB, 7, 6, 13.0 yan nv ity āhur ubhe bṛhadrathantare bahirṇidhane kasmād bṛhad bahirṇidhanāni bhajate 'ntarṇidhanāni rathantaram iti //
PB, 7, 6, 14.0 prāṇo bṛhat tasmād bahirṇidhanāni bhajate bahir hi prāṇo 'pāno rathantaraṃ tasmād antarṇidhanāni bhajate 'ntar hy apānaḥ //
PB, 7, 6, 15.0 mahāvṛkṣau vai bṛhadrathantare nidhane na samarpye //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 7, 1.0 paśavo vai bṛhadrathantare aṣṭākṣareṇa prathamāyā ṛcaḥ prastauty aṣṭāśaphāṃs tat paśūn avarunddhe //
PB, 7, 7, 3.0 pañcākṣareṇa rathantarasya pratiharati pāṅktāṃs tat paśūn avarunddhe //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 7, 7, 13.0 devaratho vai rathantaram akṣareṇākṣareṇa pratiṣṭhāpayatodgeyam areṇāreṇa hi rathaḥ pratitiṣṭhati //
PB, 7, 7, 15.0 īśvaraṃ vai rathantaram udgātuś cakṣuḥ pramathitoḥ prastūyamāne saṃmīlet svar dṛśaṃ prativīkṣeta nainaṃ cakṣur jahāti //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 7, 17.0 pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 8, 9.0 sa rathantaram asṛjata tad rathasya ghoṣo 'nvasṛjyata //
PB, 7, 9, 5.0 ayaṃ vai loko madhyamo vāmadevyam etasmād vā imau lokau viṣvañcāv asṛjyetāṃ bṛhac ca rathantaraṃ ca //
PB, 7, 9, 6.0 yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ //
PB, 7, 9, 15.0 na bṛhato na rathantarasyānurūpaṃ geyaṃ svenaivāyatanena geyam āyatanavān bhavati //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 9.0 ubhābhyāṃ bṛhadrathantarābhyāṃ stute ya evaṃ veda //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 12.0 yadi rathantarasāmnā saubharaṃ kuryād ajāmitāyai //
PB, 8, 9, 10.0 gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram //
PB, 8, 9, 10.0 gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram //
PB, 9, 1, 28.0 rathantaraṃ pratiṣṭhākāmāya sandhiṃ kuryāt //
PB, 9, 1, 29.0 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
PB, 9, 4, 7.0 chandāṃsi vā abhibhūtayas tair evainān abhibhavaty ubhe bṛhadrathantare kārye //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 10, 4, 6.0 triḥ purastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
PB, 11, 1, 4.0 bṛhat tat pūrvaṃ rathantarād yujyate bṛhaddhi pūrvaṃ rathantarād vijityā tu vai rathantaraṃ pūrvaṃ yogam ānaśe //
PB, 11, 1, 4.0 bṛhat tat pūrvaṃ rathantarād yujyate bṛhaddhi pūrvaṃ rathantarād vijityā tu vai rathantaraṃ pūrvaṃ yogam ānaśe //
PB, 11, 1, 4.0 bṛhat tat pūrvaṃ rathantarād yujyate bṛhaddhi pūrvaṃ rathantarād vijityā tu vai rathantaraṃ pūrvaṃ yogam ānaśe //
PB, 11, 3, 6.0 ekākṣaraṃ nidhanam upayanti rathantarasyānativādāya //
PB, 11, 4, 1.0 abhi tvā śūra nonuma ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 1.0 abhi tvā śūra nonuma ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 6.0 rathantaraṃ bhavati brahma vai rathantaraṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramya prayanti //
PB, 11, 4, 6.0 rathantaraṃ bhavati brahma vai rathantaraṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramya prayanti //
PB, 11, 4, 7.0 iyaṃ vai rathantaram asyām eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 12, 2, 5.0 rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati //
PB, 12, 2, 9.0 huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 3, 5.0 abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 12, 4, 13.0 rāthantaro vā ayaṃ loko bārhato 'sāv ubhe eva tad bṛhadrathantarayo rūpeṇāparādhnoti //
PB, 12, 4, 14.0 anaḍvāhau vā etau devayānau yajamānasya yad bṛhadrathantare tāv eva tad yunakti svargasya lokasya samaṣṭyai //
PB, 13, 2, 8.0 rathantaram etat parokṣaṃ yacchakvaryo rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 14, 3, 16.0 tejo vā etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate //
PB, 14, 3, 16.0 tejo vā etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 14, 11, 4.0 abhī no vājasātamam ityabhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 9.1 cittaṃ ca cittiś cākūtaṃ cākūtiś ca vijñātaṃ ca vijñātiś ca manaś ca śakvarīś ca darśaś ca paurṇamāsaṃ ca bṛhac ca rathantaraṃ ca /
PārGS, 3, 14, 3.0 rathantaramasīti dakṣiṇam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 2.1 īṅkhayantīr iti daśataṃ rathantaraṃ ca vāmadevyaṃ caitāny anusavanaṃ prayuñjāno 'gniṣṭomam avāpnoti //
SVidhB, 1, 4, 7.1 saṃvatsaram etena kalpenābodhy agnir iti daśataṃ rathantaraṃ ca vāmadevyaṃ ca bṛhac ca vairājaṃ ca mahānāmnyaś ca revatyaś caitāny anusavanaṃ prayuñjāno gavāmayanam avāpnoti //
SVidhB, 2, 7, 1.2 rathantaraṃ vāmadevyaṃ śyaitaṃ mahānāmnyo yajñāyajñīyam ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 3, 6, 4.1 bṛhadrathantarābhyāṃ cakre vāmadevyenādhiṣṭhānam //
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 1.9 rathantaram abhigāyate gārhapatya ādhīyamāne /
TB, 2, 1, 5, 7.2 caturakṣaraṃ rathaṃtaram /
TB, 2, 1, 5, 7.3 rathantarasyaiṣa varṇaḥ /
Taittirīyasaṃhitā
TS, 5, 5, 8, 3.0 bṛhadrathaṃtarābhyām pakṣau //
TS, 7, 5, 3, 2.2 yad bṛhadrathaṃtare anvarjeyur yathā madhye samudrasya plavam anvarjeyus tādṛk tat /
TS, 7, 5, 3, 2.3 anutsargam bṛhadrathaṃtarābhyām itvā pratiṣṭhāṃ gacchanti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
Vasiṣṭhadharmasūtra
VasDhS, 28, 15.1 trīṇy ājyadohāni rathantaraṃ ca agner vrataṃ vāmadevyaṃ bṛhacca /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 10.2 prācīm āroha gāyatrī tvāvatu rathantaraṃ sāma trivṛt stomo vasanta ṛtur brahma draviṇam //
VSM, 11, 8.2 ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
VSM, 12, 4.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣur bṛhadrathantare pakṣau /
VSM, 13, 54.8 trivṛto rathantaram /
VSM, 15, 5.6 rathantaraṃ chandaḥ /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 14, 13.9 dyaur ahaṃ pṛthivī tvaṃ bṛhad ahaṃ rathaṃtaraṃ tvam /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 28.1 rathantaraṃ gāyati gārhapatya ādhīyamāne //
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 2, 1, 8, 5.1 rathantaraṃ dve dve tisraḥ kṛtvopadadhāti /
VārŚS, 2, 1, 8, 5.6 iti rathantaram //
VārŚS, 2, 2, 3, 13.1 āgneyapāvamānyāṃ gāyatraṃ gāyati śirasi rathantaraṃ dakṣiṇasmin pakṣe /
VārŚS, 3, 2, 1, 42.1 vasatīvarīḥ parihṛtya trivṛtam agniṣṭomam upayanti rathantarapṛṣṭham //
VārŚS, 3, 2, 2, 11.1 bṛhatpṛṣṭhāv abhito madhye rathantarapṛṣṭhaḥ //
VārŚS, 3, 2, 2, 12.1 rathantarapṛṣṭhaś caturthaḥ //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 4.4 ṛg vaśā bṛhadrathaṃtare garbhaḥ praiṣanivido jarāyu yajño vatso dakṣiṇāḥ pīyūṣaḥ /
ĀpŚS, 17, 12, 10.0 pṛṣṭhair upatiṣṭhate gāyatreṇa purastāt bṛhadrathaṃtarābhyāṃ pakṣau ṛtusthāyajñāyajñiyena puccham dakṣiṇasyāṃ śroṇyāṃ vāravantīyena uttarasyāṃ vāmadevyena //
ĀpŚS, 20, 9, 12.1 śvo bhūte pratāyate gotamacatuṣṭomayoḥ pūrvo rathaṃtarasāmā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 1.0 ratham ārokṣyan nānā pāṇibhyāṃ cakre 'bhimṛśed ahaṃ te pūrvapādāvārabhe bṛhadrathantare te cakre //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.3 rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā /
ĀśvŚS, 7, 3, 10.0 rathantaraṃ vā //
ĀśvŚS, 7, 3, 17.0 ukto rathantarasya //
ĀśvŚS, 7, 5, 2.1 rathantarapṛṣṭhāny ayujāni //
ĀśvŚS, 9, 11, 5.0 rathantareṇāgre tato vairājena tato rathantareṇa //
ĀśvŚS, 9, 11, 5.0 rathantareṇāgre tato vairājena tato rathantareṇa //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 5, 4, 1, 3.2 prācīmāroha gāyatrī tvāvatu rathantaraṃ sāma trivṛtstomo vasanta ṛtur brahma draviṇam //
ŚBM, 5, 5, 3, 5.1 tasya rathantaram pṛṣṭham bhavati /
ŚBM, 5, 5, 3, 5.2 iyaṃ vai rathantaram asyām evaitat pratiṣṭhāyām pratitiṣṭhaty atirātro bhavati pratiṣṭhā vā atirātras tasmādatirātro bhavati //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 7, 2, 6.6 bṛhadrathantare pakṣāv iti bṛhadrathantare pakṣau karoti /
ŚBM, 6, 7, 2, 6.6 bṛhadrathantare pakṣāv iti bṛhadrathantare pakṣau karoti /
ŚBM, 10, 3, 2, 4.2 bṛhadrathantare chando dyāvāpṛthivī devate pakṣau //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 3, 1.6 rathantare pratitiṣṭha vāmadevye śrayasva bṛhati stabhāyeti /
ŚāṅkhGS, 3, 4, 5.0 rathantarasya stotriyeṇa punarādāyaṃ kakupkāraṃ tisraḥ pūrvāhṇe juhoti //
ŚāṅkhGS, 6, 3, 12.0 oṃkāro mahāvyāhṛtayaḥ sāvitrī rathantaraṃ bṛhad vāmadevyaṃ punarādāyaṃ kakupkāram iti bṛhadrathantare //
ŚāṅkhGS, 6, 3, 12.0 oṃkāro mahāvyāhṛtayaḥ sāvitrī rathantaraṃ bṛhad vāmadevyaṃ punarādāyaṃ kakupkāram iti bṛhadrathantare //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 5.0 atha rathantarasya stotriyānurūpau śaṃsati //
ŚāṅkhĀ, 2, 7, 2.0 stotriyān evaitābhir anuśaṃsati gāyatryā gāyatram auṣṇihyā ca bārhatyā ca bṛhadrathantare //
ŚāṅkhĀ, 2, 16, 3.0 hairaṇyastūpīyaṃ ca yātaūtīyaṃ ca bārhatarāthantare bṛhadrathantare hi purastāt kṛte bhavataḥ //
ŚāṅkhĀ, 3, 5, 12.0 bṛhadrathantare sāmanī pūrvau pādau śyaitanaudhase cāparau //
ŚāṅkhĀ, 3, 5, 20.0 bṛhadrathantare anūcye //
ŚāṅkhĀ, 7, 20, 1.0 bṛhadrathaṃtareṇa rūpeṇa saṃhitā saṃdhīyata iti tārkṣyaḥ //
ŚāṅkhĀ, 7, 20, 2.0 vāg vai rathaṃtarasya rūpaṃ prāṇo bṛhataḥ //
ŚāṅkhĀ, 8, 8, 4.0 rathantarasya rūpaṃ sparśā vāmadevyasyoṣmāṇo bṛhataḥ svarāḥ //
Ṛgveda
ṚV, 1, 164, 25.1 jagatā sindhuṃ divy astabhāyad rathantare sūryam pary apaśyat /
ṚV, 10, 181, 1.2 dhātur dyutānāt savituś ca viṣṇo rathantaram ā jabhārā vasiṣṭhaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 35.1 rathantaravarṇām uttamāṃ gāyati //
ṢB, 2, 1, 36.1 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
ṢB, 2, 2, 26.1 rathantaravarṇām uttamāṃ gāyet /
ṢB, 2, 2, 26.2 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
Mahābhārata
MBh, 5, 44, 21.2 rathaṃtare bārhate cāpi rājan mahāvrate naiva dṛśyed dhruvaṃ tat //
MBh, 12, 47, 28.2 rathaṃtarabṛhatyakṣastasmai stotrātmane namaḥ //
MBh, 13, 14, 147.1 brahmā bhavaṃ tadā stunvan rathantaram udīrayan /
MBh, 13, 15, 16.2 brahmā rathantaraṃ sāma īrayanti bhavāntike //
MBh, 13, 18, 17.1 rathantaraṃ dvijaśreṣṭha na samyag iti vartate /
MBh, 13, 105, 54.2 rathantaraṃ yatra bṛhacca gīyate yatra vedī puṇḍarīkaiḥ stṛṇoti /
MBh, 13, 143, 15.1 tam adhvare śaṃsitāraḥ stuvanti rathaṃtare sāmagāśca stuvanti /
Kūrmapurāṇa
KūPur, 1, 7, 54.1 gāyatraṃ ca ṛcaṃ caiva trivṛtsāmarathantaram /
Viṣṇupurāṇa
ViPur, 1, 5, 53.1 gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram /
ViPur, 2, 11, 10.2 bṛhadrathantarādīni sāmānyahnaḥ kṣaye ravau //
Viṣṇusmṛti
ViSmṛ, 56, 27.1 trīṇyājyadohāni rathaṃtaraṃ ca agnivrataṃ vāmadevyaṃ bṛhacca /
Garuḍapurāṇa
GarPur, 1, 48, 62.1 vedavrataṃ vāmadevyaṃ jyeṣṭhasāma rathantaram /
GarPur, 1, 48, 87.2 bṛhadrathantare ūrū udareṣv ātilo svātino nyaset //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 15, 4, 6.0 rathantaraṃ pṛṣṭham //
ŚāṅkhŚS, 15, 7, 2.0 bṛhad vairājagarbhaṃ hotuḥ pṛṣṭhaṃ bhavati rathantaraṃ vā //
ŚāṅkhŚS, 15, 12, 4.0 sa eva ayaṃ catuṣṭomo rathantarapṛṣṭho 'gniṣṭomaḥ //
ŚāṅkhŚS, 15, 16, 9.0 catuṣṭomena rathantarapṛṣṭhenāgniṣṭomena //
ŚāṅkhŚS, 16, 21, 10.0 rathantaraṃ pṛṣṭhaṃ prathamasya //
ŚāṅkhŚS, 16, 21, 13.0 ayaṃ vai loko rathantaram //
ŚāṅkhŚS, 16, 23, 16.0 rathantaraṃ pṛṣṭhaṃ prathamasya //