Occurrences

Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Viṣṇupurāṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 17.0 tāyate trivṛd agniṣṭomo rathaṃtarasāmā //
BaudhŚS, 16, 6, 2.0 atha śvo bhūte catuścatvāriṃśaṃ chandomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 6, 4.0 atha śvo bhūte caturviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 6, 23.0 saṃtiṣṭhata eṣa caturviṃśo 'gniṣṭomo rathaṃtarasāmā //
BaudhŚS, 16, 20, 5.0 athaitaṃ mahāvratīye 'hni pañcaviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 34, 10.0 trivṛta āyatane trayastriṃśam ukthyam upayanti rathaṃtarasāmānam //
BaudhŚS, 18, 1, 11.0 tāyate trivṛd agniṣṭomo rathaṃtarasāmā pravargyavān //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 10.0 rathantarapṛṣṭhaṃ vā bṛhadanuṣṭupkam //
DrāhŚS, 8, 1, 24.0 svayonyabhīvarto rathantarapṛṣṭheṣu //
DrāhŚS, 8, 1, 28.0 samūḍhameke rathantarabṛhatpṛṣṭham //
DrāhŚS, 8, 1, 29.0 nānāpṛṣṭhe cottare caturahe rathantarabṛhatī vyatyāsaṃ pavamāneṣu //
DrāhŚS, 8, 2, 14.0 abhijito rathantarapṛṣṭhasya rāthantarī pratipaddhotur ājyaṃ ca //
DrāhŚS, 8, 2, 19.0 svayoninī rathantarabṛhatī svarasāmasveke //
Jaiminīyabrāhmaṇa
JB, 1, 88, 1.0 rathantaravarṇām uttamāṃ gāyanti //
JB, 1, 135, 22.0 tad eva rathantarasya rathantaratvam //
JB, 1, 149, 8.0 tat pibeti rathantarasāmnaḥ pibā ī iti bṛhatsāmnaḥ //
JB, 1, 150, 8.0 taj janitram iti rathantarasāmnaḥ //
JB, 1, 154, 4.0 indrāṃ sabādha ūto yā iti bṛhad gāyantaḥ sutasome dhoro iti rathantarasāmnaḥ //
JB, 1, 253, 11.0 tasya sampadaṃ lobhayed yad rathantaravarṇām abhyasyet //
JB, 1, 291, 1.0 rathantarasāmnā yaṣṭavyā3ṃ bṛhatsāmnā3 iti mīmāṃsante //
JB, 1, 291, 2.0 rathantarasāmneti hāhuḥ sāvayasāḥ //
JB, 1, 291, 11.0 sa yo 'pi daśa kṛtvo yajeta rathantarasāmnaiva yajeteti //
JB, 1, 309, 27.0 antarnidhanena rathantarasāmnārbhavasya gāyatrīm ārabheta bahirnidhanena bṛhatsāmnā //
JB, 1, 310, 7.0 gāyatrīṣu rathantarasāmnaḥ kuryāt triṣṭupsu bṛhatsāmnaḥ //
JB, 1, 310, 12.0 gāyatrīṣu rathantarasāmnaḥ kuryād anuṣṭupsu bṛhatsāmnaḥ //
JB, 1, 320, 6.0 yadi rathantaravarṇāṃ gāyati yo rathantarasya pṛṣṭheṣu rasas taṃ prātassavane dadhāti //
JB, 1, 335, 5.0 taddhaitad eke rathantarasāmna ūrdhvām iḍām upayanti nakāriṇām oyiḍā iti //
JB, 1, 335, 9.0 atha haike rathantarasāmnaś caiva bṛhatsāmnaś cordhvām eveḍām upayanty anavadhmātaiṣeḍā svargyeti //
JB, 2, 129, 1.0 sa trivṛd rathantarasāmā bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 20, 17.0 dvitīyāṃ rathaṃtaravarṇāṃ karoti //
Pañcaviṃśabrāhmaṇa
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 7, 6, 4.0 rathaṃ maryāḥ kṣepṇātārīd iti tad rathantarasya rathantaratvam //
PB, 8, 8, 12.0 yadi rathantarasāmnā saubharaṃ kuryād ajāmitāyai //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 42.1 vasatīvarīḥ parihṛtya trivṛtam agniṣṭomam upayanti rathantarapṛṣṭham //
VārŚS, 3, 2, 2, 11.1 bṛhatpṛṣṭhāv abhito madhye rathantarapṛṣṭhaḥ //
VārŚS, 3, 2, 2, 12.1 rathantarapṛṣṭhaś caturthaḥ //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
Āpastambaśrautasūtra
ĀpŚS, 20, 9, 12.1 śvo bhūte pratāyate gotamacatuṣṭomayoḥ pūrvo rathaṃtarasāmā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 2.1 rathantarapṛṣṭhāny ayujāni //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 35.1 rathantaravarṇām uttamāṃ gāyati //
ṢB, 2, 2, 26.1 rathantaravarṇām uttamāṃ gāyet /
Mahābhārata
MBh, 12, 47, 28.2 rathaṃtarabṛhatyakṣastasmai stotrātmane namaḥ //
Viṣṇupurāṇa
ViPur, 2, 11, 10.2 bṛhadrathantarādīni sāmānyahnaḥ kṣaye ravau //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 12, 4.0 sa eva ayaṃ catuṣṭomo rathantarapṛṣṭho 'gniṣṭomaḥ //
ŚāṅkhŚS, 15, 16, 9.0 catuṣṭomena rathantarapṛṣṭhenāgniṣṭomena //