Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 27, 2.3 kṣeme paśūn bahulān vardhayitvā jaitrāyod yātu rathavāhanaṃ te //
AVP, 5, 29, 4.1 rathe varco rathavāhane ca varca iṣudhau varcaḥ kavace ca varcaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 17, 3.2 ud id vapatu gām aviṃ prasthāvad rathavāhanaṃ pībarīṃ ca prapharvyam //
Kāṭhakasaṃhitā
KS, 15, 9, 34.0 dakṣiṇo rathavāhanavāho dakṣiṇā //
KS, 15, 9, 41.0 itaro rathavāhanavāho dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 1, 8.0 tānt saṃsthite rathavāhanasya madhyameṣāyām atihanyāt //
MS, 2, 6, 13, 40.0 dakṣiṇo rathavāhanavāho dakṣiṇā //
MS, 2, 6, 13, 47.0 savyo rathavāhanavāho dakṣiṇā //
MS, 2, 7, 12, 9.2 ud id vapatu gām aviṃ prasthāvad rathavāhanam /
Taittirīyasaṃhitā
TS, 1, 8, 20, 7.1 dakṣiṇo rathavāhanavāho dakṣiṇā //
TS, 1, 8, 20, 14.1 uttaro rathavāhanavāho dakṣiṇā //
Vasiṣṭhadharmasūtra
VasDhS, 2, 34.2 tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 71.2 tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 36.1 dakṣiṇo rathavāhanavāho dakṣiṇā //
VārŚS, 3, 3, 4, 38.1 savyo rathavāhanavāho dakṣiṇā //
Āpastambaśrautasūtra
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 18, 22, 6.1 dakṣiṇo rathavāhanavāho dakṣiṇā //
ĀpŚS, 18, 22, 8.1 uttaro rathavāhanavāho dakṣiṇā //
ĀpŚS, 20, 9, 6.1 rathavāhane havirdhāne rājjudālam ekaviṃśatyaratnim agniṣṭhaṃ minoti //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 3, 24.2 sa rathavāhanasya dakṣiṇamanvanuṣyandaṃ śatamānau pravṛttāvābadhnāti //
Ṛgveda
ṚV, 6, 75, 8.1 rathavāhanaṃ havir asya nāma yatrāyudhaṃ nihitam asya varma /