Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośabhāṣya
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 24.1 nṛttagītavāditragandhamālyopānacchattradhāraṇāñjanābhyañjanavarjī //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 2.0 śrāvaṇyāṃ paurṇamāsyām upakalpayate 'kṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanam //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 7.1 tathaivodakāñjalīn upaninīyāñjanābhyañjane dadāty āṅkṣvāsau /
Gobhilagṛhyasūtra
GobhGS, 3, 1, 19.0 kauśīlavagandhāñjanāni //
GobhGS, 4, 2, 30.0 tasyāṃ caivāñjanaṃ nighṛṣya tisro darbhapiñjūlīr añjati savyantarāḥ //
GobhGS, 4, 4, 12.0 nāñjanābhyañjane //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 5.4 iti traikakudenāñjanenāṅkte tasminn avidyamāne yenaiva kenacit //
HirGS, 2, 12, 5.1 atrāñjanābhyañjane vāsaścānu piṇḍaṃ dadāti //
HirGS, 2, 16, 7.1 atrāñjanābhyañjane dattvopatiṣṭhate /
Jaiminigṛhyasūtra
JaimGS, 2, 2, 11.1 añjanābhyañjane dadāty āṅkṣvāsāv ityabhyaṅkṣvāsāv iti //
Kauśikasūtra
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
Kauṣītakibrāhmaṇa
KauṣB, 3, 8, 19.0 atha yat pradeśinyām iḍāyāḥ pūrvam añjanam adharauṣṭhe nilimpate //
Khādiragṛhyasūtra
KhādGS, 3, 5, 20.0 tisro darbhapiñjūlīrañjane nighṛṣya karṣūṣu nidadhyādyathāpiṇḍam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 33.0 praṇītāpatnīsaṃnahanāgnimanthanāśrutapratyāśrutapraiṣayajamānavācanahotṛṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābhāgāparāgnyavabhṛthān na pratiprasthātā //
KātyŚS, 20, 1, 8.0 ādānakāle vāñjanam //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 17.0 añjanānulepanaṃ srajaś cāñjasvānulimpasva srajo 'pinahyasveti //
PārGS, 3, 3, 11.0 strībhyaś copasecanaṃ ca karṣūṣu surayā tarpaṇena cāñjanānulepanaṃ srajaśca //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 2.1 śuklavāsasā prayogaḥ snānam avalekhanam aniṣṭhīvanaṃ sadā cāñjanaṃ satyavacanaṃ sumanasāṃ dhāraṇaṃ keśaśmaśrulomanakhānāṃ tu nānyatra vratād dārān evopeyāt kāle /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 3, 9, 1.0 atha trirātramṛtau malavadvāsāḥ snānāñjanādīni varjayet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 8, 11.0 añjanaprabhṛti yajamāno yūpaṃ notsṛjati yāvat parivyayati //
Vasiṣṭhadharmasūtra
VasDhS, 5, 9.2 añjanābhyañjanam evāsyā na pratigrāhyaṃ taddhi striyā annam iti /
VasDhS, 7, 15.0 khaṭvāśayanadantadhāvanaprakṣālanāñjanābhyañjanopānacchatravarjī //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 6, 3, 24.1 añjanādi yajamāno yūpaṃ nāparivītam avasṛjati //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
VārŚS, 3, 2, 1, 22.1 karmaṇo 'vipratiṣiddhena sarve yājamānaṃ kurvanti parāṅ gṛhapatir eva yathā yūpāñjanam agnimanthanam agniparimāṇaṃ yājyeti //
VārŚS, 3, 2, 6, 16.0 añjanādi parivyayaṇāntam agniṣṭhāntaṃ saṃminoti //
VārŚS, 3, 2, 6, 18.0 atha cet pūrvedyur añjanena sametyocchrayaṇena samīyāt //
Āpastambaśrautasūtra
ĀpŚS, 7, 10, 5.0 añjanādi yūpaṃ yajamāno notsṛjaty ā parivyayaṇāt //
ĀpŚS, 7, 27, 3.0 atra svaror añjanam eke samāmananti //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
Arthaśāstra
ArthaŚ, 2, 11, 89.1 ṣaṭtriṃśadaṅgulam añjanavarṇaṃ sāmūram //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 24.1 lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti //
ArthaŚ, 4, 10, 13.1 śūdrasya brāhmaṇavādino devadravyam avastṛṇato rājadviṣṭam ādiśato dvinetrabhedinaśca yogāñjanenāndhatvam aṣṭaśato vā daṇḍaḥ //
ArthaŚ, 14, 1, 15.1 śārikākapotabakabalākāleṇḍam arkākṣipīlukasnuhikṣīrapiṣṭam andhīkaraṇam añjanam udakadūṣaṇaṃ ca //
ArthaŚ, 14, 3, 11.1 tato niśācarāṇāṃ sattvānām anyatamasya śiraḥkapālam añjanena pūrayitvā mṛtāyāḥ striyā yonau praveśya dāhayet //
ArthaŚ, 14, 3, 12.1 tad añjanaṃ puṣyeṇoddhṛtya tasyām añjanyāṃ nidadhyāt //
Avadānaśataka
AvŚat, 3, 6.9 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 6, 4.22 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
Carakasaṃhitā
Ca, Sū., 1, 70.2 manaḥśilāle maṇayo lavaṇaṃ gairikāñjane //
Ca, Sū., 1, 91.2 śastrakarmaṇi vartyarthamañjanotsādaneṣu ca //
Ca, Sū., 3, 5.1 vacā hareṇustrivṛtā nikumbho bhallātakaṃ gairikamañjanaṃ ca /
Ca, Sū., 5, 14.1 ata ūrdhvaṃ śarīrasya kāryamakṣyañjanādikam /
Ca, Sū., 5, 15.1 sauvīramañjanaṃ nityaṃ hitam akṣṇoḥ prayojayet /
Ca, Sū., 5, 17.1 divā tanna prayoktavyaṃ netrayostīkṣṇamañjanam /
Ca, Sū., 5, 18.1 tasmāt srāvyaṃ niśāyāṃ tu dhruvamañjanamiṣyate /
Ca, Sū., 5, 19.2 evaṃ netreṣu martyānāmañjanāścyotanādibhiḥ //
Ca, Sū., 5, 35.1 nāvanāñjananidrānte cātmavān dhūmapo bhavet /
Ca, Sū., 5, 39.2 tatreṣṭaṃ sarpiṣaḥ pānaṃ nāvanāñjanatarpaṇam //
Ca, Sū., 5, 106.1 añjanaṃ dhūmavartiśca trividhā vartikalpanā /
Ca, Sū., 6, 24.1 vyāyāmodvartanaṃ dhūmaṃ kavalagrahamañjanam /
Ca, Sū., 24, 46.1 añjanānyavapīḍāśca dhūmāḥ pradhamanāni ca /
Ca, Sū., 24, 52.1 sraṃsanollekhanairdhūmairañjanaiḥ kavalagrahaiḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Cik., 3, 176.2 dhūpanāñjanayogaiśca yānti jīrṇajvarāḥ śamam //
Ca, Cik., 3, 307.1 netrāñjanaṃ tailapiṣṭaṃ śasyate viṣamajvare /
Ca, Cik., 3, 308.2 ye dhūmā dhūpanaṃ yacca nāvanaṃ cāñjanaṃ ca yat //
Ca, Cik., 3, 341.1 abhyaṅgodvartanasnānadhūpanānyañjanāni ca /
Ca, Cik., 4, 12.2 mecakāgāradhūmābhamañjanābhaṃ ca paittikam //
Ca, Cik., 4, 66.1 aṭarūṣakaniryūhe priyaṅguṃ mṛttikāñjane /
Ca, Cik., 1, 3, 17.1 jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayet /
Mahābhārata
MBh, 1, 1, 63.43 jñānāñjanaśalākābhir buddhinetrotsavaḥ kṛtaḥ /
MBh, 1, 18, 6.2 ājñāpayāmāsa tadā vālā bhūtvāñjanaprabhāḥ //
MBh, 1, 18, 11.17 āviśya vājinaṃ mukhyaṃ vālo bhūtvāñjanaprabhaḥ /
MBh, 1, 146, 22.3 haridrāñjanapuṣpādisaumaṅgalyayutā satī /
MBh, 1, 213, 43.2 śatānyañjanakeśīnāṃ śvetānāṃ pañca pañca ca /
MBh, 2, 69, 13.2 aśrauṣīr asitasyāpi maharṣer añjanaṃ prati //
MBh, 3, 36, 3.2 sūcyevāñjanacūrṇasya kim iti pratipālayet //
MBh, 3, 107, 12.2 kvacid añjanapuñjābhaṃ himavantam upāgamat //
MBh, 3, 146, 24.2 vimalair dhātuvicchedaiḥ kāñcanāñjanarājataiḥ //
MBh, 3, 155, 61.2 lohitair añjanābhaiś ca vaiḍūryasadṛśair api //
MBh, 3, 155, 81.1 kvacid añjanavarṇābhāḥ kvacit kāñcanasaṃnibhāḥ /
MBh, 3, 186, 68.2 kecid añjanasaṃkāśāḥ kecin makarasaṃsthitāḥ /
MBh, 3, 219, 44.1 teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpam athāñjanam /
MBh, 5, 25, 6.2 udbhāsate hyañjanabinduvat tacchukle vastre yad bhavet kilbiṣaṃ vaḥ //
MBh, 5, 44, 18.2 ābhāti śuklam iva lohitam iva atho kṛṣṇam athāñjanaṃ kādravaṃ vā /
MBh, 7, 57, 27.1 snigdhāñjanacayākāraṃ samprāptaḥ kālaparvatam /
MBh, 7, 131, 69.1 tam añjanacayaprakhyaṃ drauṇir dṛṣṭvā mahīdharam /
MBh, 7, 150, 68.1 tam añjanacayaprakhyaṃ karṇo dṛṣṭvā mahīdharam /
MBh, 9, 43, 28.2 kecid añjanapuñjābhāḥ kecicchvetācalaprabhāḥ //
MBh, 9, 44, 100.1 vṛkodaranibhāścaiva kecid añjanasaṃnibhāḥ /
MBh, 12, 14, 34.2 dhūpair añjanayogaiśca nasyakarmabhir eva ca /
MBh, 12, 270, 9.1 yathāñjanamayo vāyuḥ punar mānaḥśilaṃ rajaḥ /
MBh, 13, 47, 32.1 snānaṃ prasādhanaṃ bhartur dantadhāvanam añjanam /
MBh, 13, 107, 21.1 prasādhanaṃ ca keśānām añjanaṃ dantadhāvanam /
MBh, 13, 124, 17.1 añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam /
Manusmṛti
ManuS, 2, 178.1 abhyaṅgam añjanaṃ cākṣṇor upānaṭchatradhāraṇam /
ManuS, 4, 152.1 maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam /
Rāmāyaṇa
Rām, Bā, 6, 22.1 añjanād api niṣkrāntair vāmanād api ca dvipaiḥ /
Rām, Ay, 89, 19.2 cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ //
Rām, Ki, 36, 5.1 añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ /
Rām, Su, 1, 14.2 rītīr nirvartayāmāsa kāñcanāñjanarājatīḥ /
Rām, Yu, 18, 6.2 asitāñjanasaṃkāśān yuddhe satyaparākramān //
Rām, Yu, 61, 49.2 sphītāñjanāṃstān api samprapaśyañ jagāma vegāt pitṛtulyavegaḥ //
Rām, Yu, 73, 15.1 sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ /
Rām, Utt, 5, 4.2 añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ //
Rām, Utt, 7, 2.2 vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ //
Rām, Utt, 8, 11.2 kāṅkṣantī rākṣasaṃ prāyānmaholkevāñjanācalam //
Rām, Utt, 32, 23.2 taṃ narmadāhradaṃ bhīmam ājagāmāñjanaprabhaḥ //
Rām, Utt, 34, 12.1 puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ /
Rām, Utt, 36, 31.1 yadā kesariṇā tveṣa vāyunā sāñjanena ca /
Saundarānanda
SaundĀ, 8, 50.1 anulepanamañjanaṃ srajo maṇimuktātapanīyamaṃśukam /
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 1.0 tathā hi dūrād rūpaṃ paśyati akṣisthamañjanaṃ na paśyati //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 4.0 kasmānna sarvaṃ prāptaṃ paśyatyañjanaṃ śalākāṃ vā //
Amaruśataka
AmaruŚ, 1, 59.1 aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 5.1 sauvīram añjanaṃ nityaṃ hitam akṣṇos tato bhajet /
AHS, Sū., 4, 9.2 tīkṣṇadhūmāñjanāghrāṇanāvanārkavilokanaiḥ //
AHS, Sū., 7, 26.2 nāvanāñjanapāneṣu yojayed viṣaśāntaye //
AHS, Sū., 7, 62.2 yojayed atinidrāyāṃ tīkṣṇaṃ pracchardanāñjanam //
AHS, Sū., 10, 32.1 kadambodumbaraṃ muktāpravālāñjanagairikam /
AHS, Sū., 15, 14.1 añjanaṃ phalinī māṃsī padmotpalarasāñjanam /
AHS, Sū., 20, 28.2 śiro'bhyañjanagaṇḍūṣaprasrāvāñjanavarcasām //
AHS, Sū., 21, 7.1 nidrānasyāñjanasnānaccharditānte virecanam /
AHS, Sū., 23, 8.1 athāñjanaṃ śuddhatanor netramātrāśraye male /
AHS, Sū., 23, 10.2 añjanaṃ lekhanaṃ tatra kaṣāyāmlapaṭūṣaṇaiḥ //
AHS, Sū., 23, 11.2 tīkṣṇāñjanābhisaṃtapte nayane tat prasādanam //
AHS, Sū., 23, 14.1 piṇḍo rasakriyā cūrṇas tridhaivāñjanakalpanā /
AHS, Sū., 23, 18.1 vadantyanye tu na divā prayojyaṃ tīkṣṇam añjanam /
AHS, Sū., 23, 22.1 na rātrāvapi śīte 'ti netre tīkṣṇāñjanaṃ hitam /
AHS, Sū., 23, 25.2 atyarthaśītalaṃ taptam añjanaṃ nāvacārayet //
AHS, Sū., 23, 26.2 añjite vartmanī kiṃcic cālayeccaivam añjanam //
AHS, Sū., 23, 30.1 vartmaprāpto 'ñjanād doṣo rogān kuryād ato 'nyathā /
AHS, Sū., 23, 30.2 kaṇḍūjāḍye 'ñjanaṃ tīkṣṇaṃ dhūmaṃ vā yojayet punaḥ //
AHS, Sū., 24, 23.1 sarvātmanā netrabalāya yatnaṃ kurvīta nasyāñjanatarpaṇādyaiḥ /
AHS, Sū., 25, 39.1 svaṃ svam uktāni yantrāṇi meḍhraśuddhyañjanādiṣu /
AHS, Sū., 27, 49.1 mṛtkapālāñjanakṣaumamaṣīkṣīritvagaṅkuraiḥ /
AHS, Sū., 29, 55.1 añjanakṣaumajamaṣīphalinīśallakīphalaiḥ /
AHS, Śār., 6, 30.2 yāvakāñjanabhṛṅgāraghaṇṭādīpasaroruhām //
AHS, Cikitsitasthāna, 1, 130.1 kuryād añjanadhūmāṃśca tathaivāgantuje 'pi tān /
AHS, Cikitsitasthāna, 1, 161.1 manohvā saindhavaṃ kṛṣṇā tailena nayanāñjanam /
AHS, Cikitsitasthāna, 1, 164.2 dhūpanasyāñjanottrāsā ye coktāścittavaikṛte //
AHS, Cikitsitasthāna, 2, 25.1 vāsārasena phalinīmṛllodhrāñjanamākṣikam /
AHS, Cikitsitasthāna, 3, 10.2 aśokabījakṣavakajantughnāñjanapadmakaiḥ //
AHS, Cikitsitasthāna, 6, 16.2 kolamajjasitālājāmakṣikāviṭkaṇāñjanam //
AHS, Cikitsitasthāna, 7, 110.1 āśu prayojyaṃ saṃnyāse sutīkṣṇaṃ nasyam añjanam /
AHS, Cikitsitasthāna, 16, 17.2 maṇḍūraṃ cāñjananibhaṃ sarvato 'ṣṭaguṇe 'tha tat //
AHS, Cikitsitasthāna, 16, 44.2 niśāgairikadhātrībhiḥ kāmalāpaham añjanam //
AHS, Kalpasiddhisthāna, 3, 26.1 añjanaṃ candanośīram ajāsṛkśarkarodakam /
AHS, Kalpasiddhisthāna, 3, 28.2 samadhūkāñjanaṃ cūrṇaṃ lehayenmadhusaṃyutam //
AHS, Kalpasiddhisthāna, 3, 38.1 ghṛtamaṇḍāñjanayutaṃ vastiṃ vā yojayeddhimam /
AHS, Utt., 2, 74.1 suślakṣṇairathavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ /
AHS, Utt., 5, 7.1 ebhiśca guṭikāṃ yuñjyād añjane sāvapīḍane /
AHS, Utt., 5, 14.1 pānanasyāñjanālepasnānodgharṣaṇayojitaḥ /
AHS, Utt., 5, 17.2 digdhāhatān darpitasarpadaṣṭāṃs te sādhayantyañjananasyalepaiḥ //
AHS, Utt., 5, 31.1 nasyāñjanaṃ vacāhiṅgulaśunaṃ bastavāriṇā /
AHS, Utt., 5, 34.1 śītena vāriṇā piṣṭaṃ nāvanāñjanayor hitam /
AHS, Utt., 5, 37.1 nimbapattraṃ ca bastāmbukalkitaṃ nāvanāñjanam /
AHS, Utt., 5, 43.1 nāvanāñjanayor yojyo bastamūtrayuto 'gadaḥ /
AHS, Utt., 5, 47.2 bastāmbupiṣṭais taireva yojyam añjananāvanam //
AHS, Utt., 6, 20.2 ittham apyanuvṛttau tu tīkṣṇaṃ nāvanam añjanam //
AHS, Utt., 6, 40.2 vartir nasyāñjanālepadhūpairunmādasūdanī //
AHS, Utt., 6, 43.2 dhūpadhūmāñjanābhyaṅgapradehapariṣecanam //
AHS, Utt., 8, 27.1 bhindyāllagaṇakumbhīkābisotsaṅgāñjanālajīḥ /
AHS, Utt., 9, 1.4 sasitaṃ yojayet snigdhaṃ nasyadhūmāñjanādi ca //
AHS, Utt., 9, 20.2 tāmre daśāhaṃ paramaṃ pakṣmaśāte tad añjanam //
AHS, Utt., 9, 23.2 vamanāñjananasyādi sarvaṃ ca kaphajiddhitam //
AHS, Utt., 9, 39.2 gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca //
AHS, Utt., 11, 6.1 cūrṇāñjanaṃ prayuñjīta sakṣaudrair vā rasakriyām /
AHS, Utt., 11, 8.2 bījapūrarasāktaṃ ca vyoṣakaṭphalam añjanam //
AHS, Utt., 11, 9.2 piṣṭaiḥ prasannayā vartiḥ śophakaṇḍūghnam añjanam //
AHS, Utt., 11, 10.2 sirotpāte viśeṣeṇa ghṛtamākṣikam añjanam //
AHS, Utt., 11, 12.1 sphaṭikaḥ kuṅkumaṃ śaṅkho madhukaṃ madhunāñjanam /
AHS, Utt., 11, 12.2 madhunā cāñjanaṃ śaṅkhaḥ pheno vā sitayā saha //
AHS, Utt., 11, 23.2 sekāñjanaprabhṛtibhir jayellekhanabṛṃhaṇaiḥ //
AHS, Utt., 11, 25.1 añjanaṃ śleṣmatimirapillaśukrārmaśoṣajit /
AHS, Utt., 11, 27.2 trīṇyetānyañjanānyāha lekhanāni paraṃ nimiḥ //
AHS, Utt., 11, 32.1 rāgāśruvedanāśāntau paraṃ lekhanam añjanam /
AHS, Utt., 11, 37.1 savraṇāvraṇagambhīratvaksthaśukraghnam añjanam /
AHS, Utt., 11, 44.1 kuryād añjanayogau vā ślokārdhagaditāvimau /
AHS, Utt., 11, 46.1 uṣitaḥ śoṣitaścūrṇaḥ śukraharṣaṇam añjanam /
AHS, Utt., 11, 49.2 puṇḍrayaṣṭyāhvakākolīsiṃhīlohaniśāñjanam //
AHS, Utt., 11, 50.2 dhātrīpattraiśca paryāyād vartiratrāñjanaṃ param //
AHS, Utt., 11, 54.1 cūrṇaṃ śukreṣvasādhyeṣu tad vaivarṇyaghnam añjanam /
AHS, Utt., 11, 57.1 snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīrasarpiṣā /
AHS, Utt., 11, 58.2 na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ //
AHS, Utt., 13, 22.2 cūrṇāñjanaṃ prayuñjīta tat sarvatimirāpaham //
AHS, Utt., 13, 23.2 sitakācaśaṅkhaphenakamaricāñjanapippalīmadhukaiḥ //
AHS, Utt., 13, 27.1 taccūrṇitaṃ sthitaṃ śaṅkhe dṛkprasādanam añjanam /
AHS, Utt., 13, 29.2 paṭulodhraśilāpathyākaṇailāñjanaphenakaiḥ //
AHS, Utt., 13, 32.1 śulbatālakayor dvau dvau vaṅgasyaiko 'ñjanāt trayam /
AHS, Utt., 13, 32.2 andhamūṣīkṛtaṃ dhmātaṃ pakvaṃ vimalam añjanam //
AHS, Utt., 13, 35.1 taptaṃ taptaṃ pāyitaṃ tacchalākā netre yuktā sāñjanānañjanā vā /
AHS, Utt., 13, 36.1 rasendrabhujagau tulyau tayostulyam athāñjanam /
AHS, Utt., 13, 36.2 īṣatkarpūrasaṃyuktam añjanaṃ timirāpaham //
AHS, Utt., 13, 37.2 nirdagdhaṃ samaghṛtam añjanaṃ ca peṣyaṃ yogo 'yaṃ nayanabalaṃ karoti gārdhram //
AHS, Utt., 13, 38.1 kṛṣṇasarpavadane sahaviṣkaṃ dagdham añjananiḥsṛtadhūmam /
AHS, Utt., 13, 40.2 andhastasya purīṣeṇa prekṣate dhruvam añjanāt //
AHS, Utt., 13, 41.1 kṛṣṇasarpavasā śaṅkhaḥ katakāt phalam añjanam /
AHS, Utt., 13, 42.2 kṣīrārdradagdham añjanam apratisārākhyam uttamaṃ timire //
AHS, Utt., 13, 44.1 maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ /
AHS, Utt., 13, 45.2 kucandanaṃ lohitagairikaṃ ca cūrṇāñjanaṃ sarvadṛgāmayaghnam //
AHS, Utt., 13, 47.2 upācared añjanamūrdhavastivastikriyātarpaṇalepasekaiḥ //
AHS, Utt., 13, 56.1 vasāñjane ca vaiyāghrī vārāhī vā praśasyate /
AHS, Utt., 13, 65.2 vartiḥ śastāñjane cūrṇastathā pattrotpalāñjanaiḥ //
AHS, Utt., 13, 65.2 vartiḥ śastāñjane cūrṇastathā pattrotpalāñjanaiḥ //
AHS, Utt., 13, 67.1 pañcāṃśaṃ pañcāṃśaṃ tryaṃśam athaikāṃśam añjanaṃ timiraghnam /
AHS, Utt., 13, 71.2 kṛṣṇaloharajovyoṣasaindhavatriphalāñjanaiḥ //
AHS, Utt., 13, 78.2 śīte cāsmin hitam idaṃ sarvaje timire 'ñjanam //
AHS, Utt., 13, 81.1 cūrṇitānyañjanaṃ śreṣṭhaṃ timire sāṃnipātike /
AHS, Utt., 13, 82.2 guḍaḥ pheno 'ñjanaṃ kṛṣṇā maricaṃ kuṅkumād rajaḥ //
AHS, Utt., 13, 83.1 rasakriyeyaṃ sakṣaudrā kācayāpanam añjanam /
AHS, Utt., 13, 84.2 tārkṣyagairikatālīśair niśāndhe hitam añjanam //
AHS, Utt., 13, 85.1 dadhnā vighṛṣṭaṃ maricaṃ rātryandhe 'ñjanam uttamam /
AHS, Utt., 13, 88.2 tāḥ śuṣkā madhunā ghṛṣṭā niśāndhe śreṣṭham añjanam //
AHS, Utt., 13, 92.1 gośakṛdrasadugdhājyair vipakvaṃ śasyate 'ñjanam /
AHS, Utt., 13, 97.2 saṃtarpaṇaṃ snigdhahimādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam //
AHS, Utt., 13, 99.1 triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam /
AHS, Utt., 14, 29.2 manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu //
AHS, Utt., 14, 32.1 piṇḍāñjanaṃ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṃ balakṛcca dṛṣṭeḥ /
AHS, Utt., 16, 29.2 sarpiryuktaṃ stanyapiṣṭam añjanaṃ ca mahauṣadham //
AHS, Utt., 16, 31.1 dagdhvājyapiṣṭā lohasthā sā maṣī śreṣṭham añjanam /
AHS, Utt., 16, 40.2 tālīśapattracapalānataloharajo'ñjanaiḥ //
AHS, Utt., 16, 51.2 añjanaṃ pillabhaiṣajyaṃ pakṣmaṇāṃ ca prarohaṇam //
AHS, Utt., 16, 53.1 añjanaṃ madhunā piṣṭaṃ kledakaṇḍūghnam uttamam /
AHS, Utt., 16, 55.3 tāmre daśāhaṃ tat paillyapakṣmaśātajid añjanam //
AHS, Utt., 16, 56.1 alaṃ ca sauvīrakam añjanaṃ ca tābhyāṃ samaṃ tāmrarajaḥ susūkṣmam /
AHS, Utt., 16, 59.1 punaḥ punar virekaṃ ca nityam āścyotanāñjanam /
AHS, Utt., 18, 63.1 āmatailena siktvānu pattaṅgamadhukāñjanaiḥ /
AHS, Utt., 22, 91.2 candanadvayalodhrapuṇḍrāhvayaṣṭyāhvalākṣāñjanadvayam //
AHS, Utt., 25, 58.1 kācchīlodhrābhayāsarjasindūrāñjanatutthakam /
AHS, Utt., 35, 18.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
AHS, Utt., 35, 24.1 añjanaṃ tagaraṃ kuṣṭhaṃ haritālaṃ manaḥśilā /
AHS, Utt., 35, 32.1 pānanasyāñjanālepamaṇibandhādiyojitaḥ /
AHS, Utt., 36, 60.2 mātuluṅgī sitā śeluḥ pānanasyāñjanair hitaḥ //
AHS, Utt., 36, 72.2 bhāvitaṃ sarpadaṣṭānāṃ pānanasyāñjane hitam //
AHS, Utt., 36, 75.2 viṣāpahe prayuñjīta tṛtīye 'ñjananāvane //
AHS, Utt., 36, 77.2 agadaṃ saptame tīkṣṇaṃ yuñjyād añjananasyayoḥ //
AHS, Utt., 36, 81.1 ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaṃ ca yojayet /
AHS, Utt., 36, 85.2 ārtān narān bhūtavidharṣitāṃśca svasthīkarotyañjanapānanasyaiḥ //
AHS, Utt., 37, 36.1 lepāñjanābhyāṃ guṭikā paramaṃ vṛścikāpahā /
AHS, Utt., 37, 39.2 vidhyet sirāṃ vidadhyācca vamanāñjananāvanam /
AHS, Utt., 37, 85.1 pittakaphānilalūtāḥ pānāñjananasyalepasekena /
AHS, Utt., 38, 24.2 añjanaṃ gomayaraso vyoṣasūkṣmarajo'nvitaḥ //
AHS, Utt., 40, 54.1 nasyaṃ kavaḍo mukhajān nasyāñjanatarpaṇāni netrarujaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 6.4 pañcakarmāṇi vamanādīni sadhūpadhūmāñjanādīni ca /
ASaṃ, 1, 12, 18.2 sakṣāra uṣṇavīryaśca kāco dṛṣṭikṛdañjanāt //
ASaṃ, 1, 12, 22.1 kaṣāyaṃ madhuraṃ śītaṃ lekhanaṃ snigdhamañjanam /
ASaṃ, 1, 12, 23.1 srotoñjanaṃ varaṃ tatra tataḥ sauvīrakāñjanam /
ASaṃ, 1, 12, 43.2 paraṃ keśyastu tanmajjā śukraghnaṃ ca tato'ñjanam //
Bodhicaryāvatāra
BoCA, 9, 25.2 siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 15.1 atha haṃsam ivāsīnam añjanācalamūrdhani /
BKŚS, 22, 300.2 yajñaguptaḥ punar dṛṣṭyā sarāgāñjanagarbhayā //
Daśakumāracarita
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /
DKCar, 2, 6, 60.1 asti kiṃcid añjanam //
Divyāvadāna
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 8, 38.1 asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam /
Kir, 16, 53.2 taleṣu muktāviśadā babhūvuḥ sāndrāñjanaśyāmarucaḥ payodāḥ //
Kumārasaṃbhava
KumSaṃ, 1, 47.1 tasyāḥ śalākāñjananirmiteva kāntir bhruvor ānatalekhayor yā /
KumSaṃ, 7, 59.1 vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā /
Kāmasūtra
KāSū, 5, 6, 10.6 tato 'ñjanena samabhāgena peṣayet /
KāSū, 7, 1, 1.5 etair eva supiṣṭair vartim ālipyākṣatailena narakapāle sādhitam añjanaṃ ca /
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 3.12 etena śyenabhāsamayūrāsthimayānyañjanāni vyākhyātāni //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 151.1 sahiṣye virahaṃ nātha dehy adṛśyāñjanaṃ mama /
KāvĀ, Dvitīyaḥ paricchedaḥ, 183.2 asāv añjanasaṃkāśas tvaṃ tu cāmīkaradyutiḥ //
Kāvyālaṃkāra
KāvyAl, 1, 55.2 kāntāvilocananyastaṃ malīmasamivāñjanam //
Kūrmapurāṇa
KūPur, 2, 43, 36.2 śaṅkhakundanibhāścānye jātyañjananibhāḥ pare //
Liṅgapurāṇa
LiPur, 1, 71, 127.2 añjanāni vicitrāṇi maṅgalārthaṃ ca mātṛbhiḥ //
LiPur, 1, 89, 66.1 ullekhanenāñjanena tathā saṃmārjanena ca /
LiPur, 1, 92, 30.1 kvacidañjanacūrṇābhaiḥ kvacid vidrumasannibhaiḥ /
LiPur, 1, 96, 10.1 nīlameghāñjanākārabhīṣaṇaśmaśruradbhutaḥ /
LiPur, 1, 97, 39.2 papāta daityo balavānañjanādririvāparaḥ //
LiPur, 2, 21, 13.2 kavacāyāñjanābhāya iti vāyudale nyaset //
Matsyapurāṇa
MPur, 10, 8.1 śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ /
MPur, 59, 6.2 añjanaṃ cāpi dātavyaṃ tadvaddhemaśalākayā //
MPur, 118, 12.2 śobhāñjanair añjanaiśca sukaliṅganikoṭakaiḥ //
MPur, 121, 15.2 tadañjanaṃ traikakudaṃ śailaṃ trikakudaṃ prati //
MPur, 122, 55.1 balāhakastṛtīyastu jātyañjanamayo giriḥ /
MPur, 123, 3.1 prathamaḥ sumanā nāma jātyañjanamayo giriḥ /
MPur, 130, 22.1 hemarājatalohādyamaṇiratnāñjanāṅkitāḥ /
MPur, 138, 52.2 raṇaśirasy asitāñjanācalābho jagade vākyamidaṃ navendumālim //
MPur, 161, 59.2 añjanāśokavarṇāśca bahavaścitrakā drumāḥ //
MPur, 172, 21.1 balāhakāñjananibhaṃ balāhakatanūruham /
Meghadūta
Megh, Uttarameghaḥ, 35.1 ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca madhuno vismṛtabhrūvilāsam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.3 kāryakaraṇāñjanā nirañjanāś ca paśavaḥ /
PABh zu PāśupSūtra, 5, 39, 3.2 kāryakaraṇāñjanebhyo nirañjanebhyaśca sarvapuruṣebhyaḥ /
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 25, 27.2 priyaṅgvañjanayaṣṭyāhvarodhracūrṇaiḥ samantataḥ //
Su, Sū., 38, 41.1 añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakesarāṇi madhukaṃ ceti //
Su, Sū., 38, 42.1 añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ /
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 2, 25.1 ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Cik., 13, 35.1 sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca /
Su, Cik., 13, 35.2 paillyaṃ hanyād armanaktāndhyakācān nīlīrogaṃ taimiraṃ cāñjanena //
Su, Cik., 18, 33.1 ślakṣṇīkṛtaiḥ sarjarasapriyaṅgupattaṅgarodhrāñjanayaṣṭikāhvaiḥ /
Su, Cik., 19, 30.2 gairikāñjanayaṣṭyāhvasārivośīrapadmakaiḥ //
Su, Cik., 20, 57.2 paṭolapatratriphalārasāñjanavipācitam //
Su, Cik., 24, 19.2 na netrarogā jāyante tasmād añjanamācaret //
Su, Cik., 24, 67.1 netramañjanasaṃyogādbhaveccāmalatārakam /
Su, Cik., 25, 33.1 phalatrayaṃ loharajo 'ñjanaṃ ca yaṣṭyāhvayaṃ nīrajasārive ca /
Su, Cik., 25, 36.1 māsopariṣṭādghanakuñcitāgrāḥ keśā bhavanti bhramarāñjanābhāḥ /
Su, Cik., 25, 38.2 mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṃ vai rocanā cāñjanaṃ ca //
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Cik., 30, 22.1 puṣpair nīlotpalākāraiḥ phalaiś cāñjanasaṃnibhaiḥ /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 1, 27.1 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu /
Su, Ka., 1, 35.2 tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhu //
Su, Ka., 1, 69.2 añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi ca //
Su, Ka., 1, 70.2 añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca //
Su, Ka., 1, 77.1 pānālepananasyeṣu vidadhītāñjaneṣu ca /
Su, Ka., 2, 41.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
Su, Ka., 5, 21.1 nasyakarmāñjane yuñjyāttṛtīye viṣanāśane /
Su, Ka., 5, 23.2 tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca //
Su, Ka., 5, 30.1 ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaśca saptame /
Su, Ka., 5, 31.2 raktāvasekāñjanāni naratulyānyajāvike //
Su, Ka., 5, 33.2 māṣakaṃ tvañjanasyeṣṭaṃ dviguṇaṃ nasyato hitam /
Su, Ka., 5, 41.2 vivarṇaṃ cāpi paśyantamañjanaiḥ samupācaret //
Su, Ka., 5, 62.2 eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ //
Su, Ka., 5, 74.2 śṛṅge gavāṃ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ //
Su, Ka., 5, 79.2 viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ //
Su, Ka., 5, 80.1 purīṣamūtrānilagarbhasaṅgānnihanti vartyañjananābhilepaiḥ /
Su, Ka., 5, 80.2 kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ //
Su, Ka., 7, 38.1 hitastrikaṭukāḍhyaśca gomayasvaraso 'ñjane /
Su, Ka., 8, 102.2 pānakarmaṇi śasyante nasyālepāñjaneṣu ca //
Su, Ka., 8, 134.1 nasyāñjanābhyañjanapānadhūmaṃ tathāvapīḍaṃ kavalagrahaṃ ca /
Su, Utt., 1, 37.2 sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam //
Su, Utt., 9, 15.1 ājena payasā śreṣṭhamabhiṣyande tadañjanam /
Su, Utt., 9, 16.1 dviguṇaṃ piṣṭamadbhistu guṭikāñjanamiṣyate /
Su, Utt., 9, 16.2 snehāñjanaṃ hitaṃ cātra vakṣyate tadyathāvidhi //
Su, Utt., 9, 21.1 stanyodakābhyāṃ kartavyaṃ śuṣkapāke tadañjanam /
Su, Utt., 9, 23.2 sarpiryutaṃ stanyaghṛṣṭamañjanaṃ vā mahauṣadham //
Su, Utt., 9, 24.2 nāgaronmiśritā kiṃcicchuṣkapāke tadañjanam //
Su, Utt., 10, 3.2 akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam //
Su, Utt., 10, 7.1 pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam /
Su, Utt., 10, 8.2 tālīśailāgairikośīraśaṅkhairevaṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ //
Su, Utt., 10, 9.1 cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām /
Su, Utt., 10, 11.1 kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ /
Su, Utt., 10, 14.2 doṣe 'dhastācchuktikāyāmapāste śītair dravyairañjanaṃ kāryamāśu //
Su, Utt., 10, 15.2 cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu //
Su, Utt., 11, 3.2 svedāvapīḍāñjanadhūmasekapralepayogaiḥ kavalagrahaiśca //
Su, Utt., 11, 6.2 sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarīkāñjanatutthatāmraiḥ //
Su, Utt., 11, 7.1 piṣṭair jalenāñjanavartayaḥ syuḥ pathyāharidrāmadhukāñjanair vā /
Su, Utt., 11, 7.1 piṣṭair jalenāñjanavartayaḥ syuḥ pathyāharidrāmadhukāñjanair vā /
Su, Utt., 11, 10.1 piṣṭvāñjanārthe kaphajeṣu dhīmān vartīrvidadhyānnayanāmayeṣu /
Su, Utt., 11, 10.2 roge balāsagrathite 'ñjanaṃ jñaiḥ kartavyametat suviśuddhakāye //
Su, Utt., 11, 12.2 etadbalāsagrathite 'ñjanaṃ syādeṣo 'nukalpastu phaṇijjhakādau //
Su, Utt., 11, 13.2 tanmātuluṅgasvarasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt //
Su, Utt., 11, 16.1 praklinnavartmanyupadiśyate tu yogāñjanaṃ tanmadhunāvaghṛṣṭam /
Su, Utt., 11, 17.1 samātuluṅgadrava eṣa yogaḥ kaṇḍūṃ nihanyāt sakṛdañjanena /
Su, Utt., 11, 18.1 surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti /
Su, Utt., 12, 12.2 raktābhiṣyandaśāntyarthametadañjanamiṣyate //
Su, Utt., 12, 13.2 ayastāmrarajastutthaṃ nimbaniryāsamañjanam //
Su, Utt., 12, 14.2 vipulā yāḥ kṛtā vartyaḥ pūjitāścāñjane sadā //
Su, Utt., 12, 15.1 syādañjanaṃ ghṛtaṃ kṣaudraṃ sirotpātasya bheṣajam /
Su, Utt., 12, 17.1 yuktaṃ tu madhunā vāpi gairikaṃ hitamañjane /
Su, Utt., 12, 17.2 sirāharṣe 'ñjanaṃ kuryāt phāṇitaṃ madhusaṃyutam //
Su, Utt., 12, 20.1 sekāñjanaṃ cātra hitamamlairāścyotanaṃ tathā /
Su, Utt., 12, 23.1 dvāvimau vihitau yogāvañjane 'rjunanāśanau /
Su, Utt., 12, 24.1 kāsīsaṃ madhunā vāpi yojyamatrāñjane sadā /
Su, Utt., 12, 26.1 karañjabījamelā ca lekhyāñjanamidaṃ smṛtam /
Su, Utt., 12, 30.1 antyāddviguṇitairebhirañjanaṃ śukranāśanam /
Su, Utt., 12, 30.2 kuryādañjanayogau vā samyak ślokārdhikāvimau //
Su, Utt., 12, 32.1 kṣārāñjanaṃ vā vitaredbalāsagrathitāpaham /
Su, Utt., 12, 33.1 madhūkasāraṃ madhunā yojayeccāñjane sadā /
Su, Utt., 12, 36.1 bahuśo 'ñjanametatsyācchukravaivarṇyanāśanam /
Su, Utt., 12, 39.2 sarvataścāpi śuddhasya kartavyamidamañjanam //
Su, Utt., 12, 43.2 āścyotanāñjanaṃ yojyamabalākṣīrasaṃyutam //
Su, Utt., 12, 44.2 etat piṣṭaṃ netrapāke 'ñjanārthaṃ kṣaudropetaṃ nirviśaṅkaṃ prayojyam //
Su, Utt., 12, 46.1 kāsīsasindhuprabhavārdrakaistu hitaṃ bhavedañjanam eva cātra /
Su, Utt., 12, 47.2 praklinnavartmānam upakrameta sekāñjanāścyotananasyadhūmaiḥ //
Su, Utt., 12, 48.2 kṣuṇṇābhirāścyotanam eva kāryamatrāñjanaṃ cāñjanamākṣikaṃ syāt //
Su, Utt., 12, 48.2 kṣuṇṇābhirāścyotanam eva kāryamatrāñjanaṃ cāñjanamākṣikaṃ syāt //
Su, Utt., 12, 49.1 patraṃ phalaṃ cāmalakasya paktvā kriyāṃ vidadhyādathavāñjanārthe /
Su, Utt., 12, 52.1 cūrṇāñjanaṃ jāḍyamathāpi kaṇḍūmaklinnavartmānyupahanti śīghram /
Su, Utt., 12, 53.0 sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tutthakam añjanaṃ ca //
Su, Utt., 14, 8.1 pratisāryāñjanair yuñjyāduṣṇair dīpaśikhodbhavaiḥ /
Su, Utt., 15, 16.2 lekhyāñjanairapaharedarmaśeṣaṃ bhavedyadi //
Su, Utt., 15, 27.2 cūrṇāñjanaṃ kārayitvā bhājane meṣaśṛṅgaje //
Su, Utt., 16, 9.2 virecanāścyotanadhūmanasyalepāñjanasneharasakriyāśca //
Su, Utt., 17, 5.1 nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ /
Su, Utt., 17, 8.1 catvāra ete yogāḥ syurubhayorañjane hitāḥ /
Su, Utt., 17, 11.1 piṣṭvā kṣaudrājyasaṃyuktaṃ prayojyamathavāñjanam /
Su, Utt., 17, 12.1 guḍikāñjanametadvā dinarātryandhayor hitam /
Su, Utt., 17, 14.2 cūrṇāñjanamidaṃ nityaṃ prayojyaṃ pittaśāntaye //
Su, Utt., 17, 15.2 sakṣaudramañjanaṃ tadvaddhitamatrāmaye sadā //
Su, Utt., 17, 16.2 ajāmūtreṇa tā vartyaḥ kṣaṇadāndhyāñjane hitāḥ //
Su, Utt., 17, 23.2 yakṛdrasenāñjanaṃ vā śleṣmopahatadṛṣṭaye //
Su, Utt., 17, 24.2 niṣevitaṃ tadyakṛdañjanena nihanti naktāndhyamasaṃśayaṃ khalu //
Su, Utt., 17, 25.2 prayojitaṃ pūrvavadāśvasaṃśayaṃ jayet kṣapāndhyaṃ sakṛd añjanānnṝṇām //
Su, Utt., 17, 26.2 te sārṣapasnehasamāyute 'ñjanaṃ naktāndhyamāśveva hataḥ prayojite //
Su, Utt., 17, 27.1 nadījaśimbītrikaṭūnyathāñjanaṃ manaḥśilā dve ca niśe yakṛdgavām /
Su, Utt., 17, 27.2 sacandaneyaṃ guṭikāthavāñjanaṃ praśasyate vai divaseṣv apaśyatām //
Su, Utt., 17, 35.2 vasātha gṛdhroragatāmracūḍajā sadā praśastā madhukānvitāñjane //
Su, Utt., 17, 36.2 sthitaṃ daśāhatrayametadañjanaṃ kṛṣṇoragāsye kuśasampraveṣṭite //
Su, Utt., 17, 37.1 tanmālatīkorakasaindhavāyutaṃ sadāñjanaṃ syāttimire 'tha rāgiṇi /
Su, Utt., 17, 40.2 sameṣaśṛṅgāñjanabhāgasaṃmitaṃ jalodbhavaṃ kācamalaṃ vyapohati //
Su, Utt., 17, 44.2 yadañjanaṃ vā bahuśo niṣecitaṃ samūtravarge triphalodake śṛte //
Su, Utt., 17, 45.1 niśācarāsthisthitametadañjanaṃ kṣipecca māsaṃ salile 'sthire punaḥ /
Su, Utt., 17, 45.2 meṣasya puṣpair madhukena saṃyutaṃ tadañjanaṃ sarvakṛte prayojayet //
Su, Utt., 17, 47.2 punaśca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastamapīha yojayet //
Su, Utt., 17, 96.1 dṛṣṭerataḥ prasādārthamañjane śṛṇu me śubhe /
Su, Utt., 17, 98.1 pravidhāya ca tadvartīryojayeccāñjane bhiṣak /
Su, Utt., 17, 99.2 dṛṣṭisthairyārtham etattu vidadhyādañjane hitam //
Su, Utt., 17, 100.1 bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca /
Su, Utt., 18, 4.1 tarpaṇaṃ puṭapākaśca seka āścyotanāñjane /
Su, Utt., 18, 16.2 dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiśca yogavit //
Su, Utt., 18, 30.2 añjanāścyotanasvedair yathāsvaṃ tamupācaret //
Su, Utt., 18, 42.2 vyāpadaśca yathādoṣaṃ nasyadhūmāñjanair jayet //
Su, Utt., 18, 52.1 netra eva sthite doṣe prāptamañjanamācaret /
Su, Utt., 18, 56.1 madhuraṃ snehasampannam añjanaṃ tu prasādanam /
Su, Utt., 18, 57.2 añjanāni yathoktāni prāhṇasāyāhnarātriṣu //
Su, Utt., 18, 58.1 guṭikārasacūrṇāni trividhānyañjanāni tu /
Su, Utt., 18, 64.2 śalākayā dakṣiṇena kṣipet kānīnamañjanam //
Su, Utt., 18, 69.1 vegāghātaśirodoṣaiścārtānāṃ neṣyate 'ñjanam /
Su, Utt., 18, 73.2 tasmāt pariharan doṣānañjanaṃ sādhu yojayet //
Su, Utt., 18, 78.2 dhūmanasyāñjanaistatra hitaṃ doṣāvasecanam //
Su, Utt., 18, 82.2 kartavyaṃ mātrayā tasmād añjanaṃ siddhimicchatā //
Su, Utt., 18, 83.2 sahasraśaścāñjaneṣu bījenoktena pūjitāḥ //
Su, Utt., 18, 84.2 rājārhānyañjanāgryāṇi nibodhemānyataḥ param //
Su, Utt., 18, 85.1 aṣṭau bhāgānañjanasya nīlotpalasamatviṣaḥ /
Su, Utt., 18, 91.2 etaccūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe //
Su, Utt., 18, 94.1 kuṣṭhaṃ candanamelāśca patraṃ madhukamañjanam /
Su, Utt., 18, 99.1 patrasya bhāgāścatvāro dviguṇaṃ sarvato 'ñjanam /
Su, Utt., 18, 99.2 tāvacca yaṣṭīmadhukaṃ pūrvavaccaitadañjanam //
Su, Utt., 18, 106.2 piṇḍāñjanāni kurvīta yathāyogamatandritaḥ //
Su, Utt., 19, 14.2 syādañjanaṃ madhurasāmadhukāmrakair vā kṛṣṇāyasaṃ ghṛtapayo madhu vāpi dagdham //
Su, Utt., 19, 15.2 nimbacchadaṃ madhukadārvi satāmralodhramicchanti cātra bhiṣajo 'ñjanamaṃśatulyam //
Su, Utt., 19, 16.1 srotojaśaṅkhadadhisaindhavamardhapakṣaṃ śukraṃ śiśor nudati bhāvitamañjanena /
Su, Utt., 20, 13.2 tadañjanatvācchravaṇo nirucyate bhiṣagbhirādyaiḥ kṛmikarṇako gadaḥ //
Su, Utt., 35, 7.1 varṇakaṃ cūrṇakaṃ mālyamañjanaṃ pāradaṃ tathā /
Su, Utt., 39, 263.2 pippalī saindhavaṃ tailaṃ nepālī cekṣaṇāñjanam //
Su, Utt., 39, 297.2 añjanaṃ tintiḍīkaṃ ca naladaṃ patramutpalam //
Su, Utt., 40, 19.2 mañjiṣṭhābhaṃ mastuluṅgopamaṃ vā visraṃ śītaṃ pretagandhyañjanābham //
Su, Utt., 44, 21.2 pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā kāñcanagairikottham //
Su, Utt., 45, 32.1 lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām /
Su, Utt., 45, 33.2 vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakesarāṇi //
Su, Utt., 45, 39.2 priyaṅgurodhrāñjanagairikotpalaiḥ suvarṇakālīyakaraktacandanaiḥ //
Su, Utt., 46, 22.2 tīkṣṇāñjanābhyañjanadhūmayogaistathā nakhābhyantaratotrapātaiḥ //
Su, Utt., 50, 26.2 kolāsthimajjāñjanalājacūrṇaṃ hikkā nihanyānmadhunāvalīḍham //
Su, Utt., 52, 35.1 raktāharidrāñjanavahnipāṭhāmūrvopakulyā vilihet samāṃśāḥ /
Su, Utt., 54, 34.2 viśeṣeṇāñjanair nasyairavapīḍaiśca sādhayet //
Su, Utt., 55, 29.1 tīkṣṇāñjanāvapīḍābhyāṃ tīkṣṇagandhopaśiṅghanaiḥ /
Su, Utt., 56, 19.1 chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṃ nayanāñjanena /
Su, Utt., 60, 23.2 te tu tatsattvasaṃsargādvijñeyāstu tadañjanāḥ //
Su, Utt., 60, 44.1 vartyaśchāyāviśuṣkāstāḥ sapittā nayanāñjanam /
Su, Utt., 60, 45.1 haridre ca kṛtā vartyaḥ pūrvavannayanāñjanam /
Su, Utt., 60, 46.1 ye ye grahā na sidhyanti sarveṣāṃ nayanāñjanam /
Su, Utt., 60, 48.2 arkamūlaṃ trikaṭukaṃ latā srotojamañjanam //
Su, Utt., 60, 52.1 avapīḍe 'ñjane caiva vidadhyād guṭikīkṛtam /
Su, Utt., 62, 32.2 avapīḍe 'ñjane 'bhyaṅge nasye dhūme pralepane //
Su, Utt., 64, 36.1 vyāyāmamañjanaṃ dhūmaṃ tīkṣṇaṃ ca kavalagraham /
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.4 yathā cakṣuṣo 'ñjanānupalabdhiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.3 sāmīpyād ityatrāpy atir anuvartanīyaḥ yathā locanastham añjanam atisāmīpyānna dṛśyate /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
Varāhapurāṇa
VarPur, 27, 17.1 tasya kṛttiṃ vidāryāśu kariṇastvañjanaprabhām /
Viṣṇupurāṇa
ViPur, 1, 20, 10.1 guṇāñjana guṇādhāra nirguṇātman guṇasthita /
ViPur, 3, 11, 22.2 ādarśāñjanamāṅgalyaṃ durvādyālambhanāni ca //
ViPur, 5, 9, 5.1 suvarṇāñjanacūrṇābhyāṃ tau tadā ruṣitāmbarau /
ViPur, 5, 17, 29.2 cakraṃ ghnatā daityapaterhṛtāni daityāṅganānāṃ nayanāñjanāni //
ViPur, 6, 3, 34.1 śaṅkhakundanibhāś cānye jātyañjananibhās tathā /
Viṣṇusmṛti
ViSmṛ, 23, 56.2 saṃmārjanenāñjanena sekenollekhanena ca //
ViSmṛ, 28, 11.1 śrāddhakṛtalavaṇaśuktaparyuṣitanṛtyagītastrīmadhumāṃsāñjanocchiṣṭaprāṇihiṃsāślīlaparivarjanam //
ViSmṛ, 32, 6.1 gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 11.1, 3.1 sa saṃskāraḥ svavyañjakāñjanas tadākārām eva grāhyagrahaṇobhayātmikāṃ smṛtiṃ janayati //
YSBhā zu YS, 2, 4.1, 21.1 yathaiva pratipakṣabhāvanāto vivṛttas tathaiva svavyañjakāñjanenābhivyakta iti //
YSBhā zu YS, 4, 9.1, 1.1 vṛṣadaṃśavipākodayaḥ svavyañjakāñjanābhivyaktaḥ //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
Yājñavalkyasmṛti
YāSmṛ, 1, 33.1 madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam /
Śatakatraya
ŚTr, 2, 71.2 idānīm asmākaṃ paṭutaravivekāñjanajuṣāṃ samībhūtā dṛṣṭis tribhuvanam api brahma manute //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 2.1 nitāntanīlotpalapattrakāntibhiḥ kvacit prabhinnāñjanarāśisaṃnibhaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 56.1 añjanaṃ phalinī māṃsī padmotpalarasāñjanam /
AṣṭNigh, 1, 57.1 smṛtaṃ srotoñjanaṃ vīram añjanaṃ yāmunaṃ tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 31.1 gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam /
BhāgPur, 4, 24, 44.2 rūpaṃ priyatamaṃ svānāṃ sarvendriyaguṇāñjanam //
BhāgPur, 11, 14, 26.2 tathā tathā paśyati vastu sūkṣmaṃ cakṣur yathaivāñjanasamprayuktam //
Bhāratamañjarī
BhāMañj, 1, 471.1 sa dhyātamātro bhagavānāyayāvañjanadyutiḥ /
BhāMañj, 11, 4.1 śyāmā pratyagraduḥkhena prasarattimirāñjanā /
BhāMañj, 11, 24.2 tamasāmiva saṃghātamañjanācalasaṃnibham //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 136.1 añjanaṃ mecakaṃ kṛṣṇaṃ sauvīraṃ ca suvīrajam /
DhanvNigh, Candanādivarga, 137.1 sauvīramañjanaṃ proktamatyantaṃ śiśiraṃ budhaiḥ /
DhanvNigh, Candanādivarga, 153.2 netrottharogavidhvaṃsi vidhināñjanayogataḥ //
DhanvNigh, 6, 23.2 añjanādiprayuktaṃ ca divyadṛṣṭipradāyakam //
Garuḍapurāṇa
GarPur, 1, 77, 2.1 dāśārṇavāgadaramekalakālagādau guñjāñjanakṣaudramṛṇālavarṇāḥ /
GarPur, 1, 128, 6.2 upavāsena duṣyettu dantadhāvanamañjanam //
GarPur, 1, 130, 8.2 abhyañjanāñjanatilāṃśca vivarjayedyaḥ tasyeṣitaṃ bhavati saptasu saptamīṣu //
GarPur, 1, 133, 11.2 śeṣāḥ ṣoḍaśahastāṃ syurañjanaṃ ḍamaruṃ vinā //
GarPur, 1, 136, 4.1 vyāyāmaṃ ca vyavāyaṃ ca divāsvapnamathāñjanam /
GarPur, 1, 143, 43.1 rākṣasāṃśca mahākāyān kālāñjanacayopamān /
Gītagovinda
GītGov, 11, 19.1 akṣṇoḥ nikṣipadañjanam śravaṇayoḥ tāpicchagucchāvalīm mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.2 abhrair yukto laghubhir acironmuktanirmokakalpair agre bhāvī tadanu nayane rañjayann añjanādriḥ //
Haṃsasaṃdeśa, 1, 23.1 stokonmagnasphuritapulināṃ tvannivāsecchayeva drakṣyasyārāt kanakamukharāṃ dakṣiṇām añjanādreḥ /
Hitopadeśa
Hitop, 2, 9.4 avardhamānaś cārthaḥ kāle svalpavyayo 'py añjanavat kṣayam eti /
Hitop, 2, 12.3 añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca saṃcayam /
Hitop, 2, 157.2 pramadālocananyastaṃ malīmasam ivāñjanam //
Kathāsaritsāgara
KSS, 1, 6, 111.1 mukhairdhautāñjanātāmranetrair jahnujalāplutaiḥ /
Kālikāpurāṇa
KālPur, 56, 57.1 guṭikāñjanapātālapādaleparasāñjanam /
Madanapālanighaṇṭu
MPālNigh, 4, 37.1 sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam /
Mātṛkābhedatantra
MBhT, 7, 16.1 ajñānatimirāndhasya jñānāñjanaśalākayā /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 7.1 paśutvapaśunīhāramṛtyumūrchāmalāñjanaiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 2.0 tasmāt sthitam etatpāśakṛtaṃ pāratantryaṃ pāśāś cāñjanādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 1.0 asyātmanas tadāvaraṇam añjanaṃ pañcasrotasi śaive śāstre vakṣyamāṇair nāmabhir abhihitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 1.0 tadañjanam ekam anekatve pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 4.0 tasmāc cidanugrahasya tadarthāñjanādipariṇāmasya ca parasparam avirodha iti prathamacodyanirāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
Narmamālā
KṣNarm, 2, 130.2 bhuvo viluṇṭhyamānāyāḥ sāñjanāśrukaṇā iva //
KṣNarm, 3, 28.2 kimañjanenāyatākṣyā raṇḍāyā maṇḍanena kim //
KṣNarm, 3, 98.2 netranairmalyajananaṃ bandhanaṃ paramāñjanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 371.2 madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 374.1 abhyaṅgamañjanaṃ cākṣṇor upānacchatradhāraṇam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.12 khaṭvāśayanadantadhāvanaprakṣālanāñjanābhyañjanopānacchatravarjī /
Rasahṛdayatantra
RHT, 9, 5.1 gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham /
RHT, 19, 28.2 kurvītāñjanasadṛśaṃ sthagitavastreṇa sūryakaraiḥ //
Rasamañjarī
RMañj, 3, 2.1 kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam /
RMañj, 8, 1.1 atha sampakvadoṣasya proktamañjanamācaret /
RMañj, 8, 1.2 hemante śiśire caiva madhyāhne'ñjanamiṣyate //
RMañj, 8, 3.2 ajīrṇe vegaghāte ca añjanaṃ na praśasyate //
RMañj, 8, 4.1 hareṇumātrāṃ kurvīta vartiṃ tīkṣṇāñjane bhiṣak /
RMañj, 8, 5.2 añjanaṃ dṛṣṭidaṃ nṛṇāṃ netrāmayavināśanam //
RMañj, 8, 6.1 rasendrabhujagau tulyau tābhyāṃ dviguṇamañjanam /
RMañj, 8, 6.2 sūtaturyāṃśaṃ karpūramañjanaṃ nayanāmṛtam //
RMañj, 8, 7.1 kṛṣṇasarpavasā śaṃkhaḥ katakaṃ kaṭphalamañjanam /
RMañj, 8, 15.2 hareṇumātrāṃ saṃghṛṣya jalaiḥ kuryādathāñjanam //
Rasaprakāśasudhākara
RPSudh, 6, 22.2 tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //
RPSudh, 6, 24.1 sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /
RPSudh, 6, 29.1 bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /
RPSudh, 6, 29.3 śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //
Rasaratnasamuccaya
RRS, 3, 1.1 gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam /
RRS, 3, 101.1 sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /
RRS, 3, 102.1 sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /
RRS, 3, 107.0 añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ //
RRS, 3, 108.0 manohvāsattvavat sattvam añjanānāṃ samāharet //
RRS, 6, 45.1 rasakaṃ vimalā tāpyaṃ capalā tuttham añjanam /
RRS, 12, 108.2 saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ //
RRS, 16, 79.2 sauvīramañjanaṃ śuddhaṃ vimalaṃ ca samāṃśakam //
Rasaratnākara
RRĀ, Ras.kh., 5, 51.1 bhramarāñjanasaṃkāśaṃ yāvajjīvaṃ na saṃśayaḥ /
RRĀ, V.kh., 1, 58.2 rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //
RRĀ, V.kh., 3, 66.2 śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam /
RRĀ, V.kh., 3, 95.2 vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam //
RRĀ, V.kh., 8, 29.2 raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam //
RRĀ, V.kh., 9, 29.1 vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /
RRĀ, V.kh., 16, 13.1 dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam /
RRĀ, V.kh., 20, 28.1 pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /
Rasendracintāmaṇi
RCint, 4, 3.1 yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /
RCint, 4, 13.1 yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /
Rasendracūḍāmaṇi
RCūM, 11, 62.1 sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /
RCūM, 11, 63.1 sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /
RCūM, 11, 68.1 añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /
RCūM, 11, 68.2 manohvāsattvavat sattvamañjanānāṃ samāharet //
RCūM, 15, 49.1 sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /
Rasendrasārasaṃgraha
RSS, 1, 115.1 kāśīśaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam /
Rasādhyāya
RAdhy, 1, 8.1 rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt /
RAdhy, 1, 459.2 yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 1.0 iha rasakarmāṇi caturaśītiḥ guṭikābhedāścaturaśītiḥ añjanāni caturaśītiḥ //
RAdhyṬ zu RAdhy, 206.2, 3.0 andhacakṣuṣi siddharasāñjane kṛte'ndhaḥ paśyati //
RAdhyṬ zu RAdhy, 478.2, 1.0 śrībhairavagaṇādhipatilakṣmīsarasvatībhyo namo'stu yeṣāṃ prasādād guṭikāñjanāni pāradāśca sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 2.0 tatracaturaśītiḥ 84 guṭikāś caturaśītiḥ 84 aṃjanāni caturaśītiḥ 84 pāradakarmāṇi //
RAdhyṬ zu RAdhy, 478.2, 4.0 eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya vā pāradasya vā prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam //
RAdhyṬ zu RAdhy, 478.2, 28.0 yato rasasya pāradasya guṭikānāṃ tathā pātālāñjanādīnām añjanānāṃ prabhāvātiśayo mahān gururityarthaḥ //
RAdhyṬ zu RAdhy, 478.2, 28.0 yato rasasya pāradasya guṭikānāṃ tathā pātālāñjanādīnām añjanānāṃ prabhāvātiśayo mahān gururityarthaḥ //
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
Rasārṇava
RArṇ, 8, 58.2 vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /
RArṇ, 10, 12.1 ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt /
RArṇ, 17, 42.1 viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /
RArṇ, 18, 17.1 yāvadañjanasaṃkāśaṃ vastrachannaṃ viśodhya tat /
Rājanighaṇṭu
RājNigh, Śat., 29.2 rucyā cāñjanayogena nānānetrāmayāpahā //
RājNigh, Śat., 177.2 karṇavraṇārtiśūlaghnī pītā ced añjane hitā //
RājNigh, Śālm., 43.2 dṛṣṭyañjanavidhau śastaḥ kaṭuḥ jīrṇajvarāpahaḥ //
RājNigh, 13, 3.1 sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam /
RājNigh, 13, 86.1 añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā /
RājNigh, Pānīyādivarga, 117.1 ye snigdhāñjanagolābhāḥ puṣpāsavaparāyaṇāḥ /
RājNigh, Miśrakādivarga, 54.1 khecarāñjanakaṅguṣṭhagandhālagairikakṣitīḥ /
RājNigh, Miśrakādivarga, 54.2 śaileyāñjanasammiśrāḥ śaṃsantyuparasān budhāḥ //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 25.0 nātidūratiraskṛto viṣayaścakṣuḥśrotreṇa gṛhyate grahaṇāyogyatvāt samprāptāñjanaśalākāvat //
Tantrasāra
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
Tantrāloka
TĀ, 1, 239.2 tadvihantrī kriyā dīkṣā tvañjanādikakarmavat //
TĀ, 3, 171.2 nirañjanaṃ paraṃ dhāma tattvaṃ tasya tu sāñjanam //
TĀ, 8, 133.1 rocanāñjanabhasmādisiddhāstatraiva raivate /
Ānandakanda
ĀK, 1, 2, 99.1 hṛdādikaṇṭhaparyantaṃ vāyuḥ smaryo 'ñjanaprabhaḥ /
ĀK, 1, 2, 127.1 rasakaṃ vimalaṃ tāpyaṃ capalaṃ tutthamañjanam /
ĀK, 1, 4, 255.1 śilāṃ ca vimalāṃ vāpi vaikrāntaṃ vāñjanaṃ ca vā /
ĀK, 1, 4, 291.2 vaikrāntakaṃ kāntamukhaṃ sasyakaṃ vimalāṃjane //
ĀK, 1, 6, 85.1 hemādi ṣaḍlohakṛtam añjanaṃ krāmaṇaṃ param /
ĀK, 1, 12, 62.2 srotoñjanāñjane tadvacchāyācchatre niveśayet //
ĀK, 1, 12, 63.1 tenāñjanenāñjito'sau devairapi na dṛśyate /
ĀK, 1, 15, 564.1 rohanti cikurāstasya bhramarāñjanasannibhāḥ /
ĀK, 1, 19, 30.1 bhinnaistathāñjanābhaiśca jaladaiśchāditākhilā /
ĀK, 1, 19, 76.1 tīkṣṇāñjanacchardinasyair vyāyāmodvartanairapi /
ĀK, 1, 20, 170.1 bhruvormadhye'ñjanākāre dhyāyedātmānamīśvari /
ĀK, 1, 22, 19.1 strīṇāmañjanamātreṇa patirvaśyo bhaveddhruvam /
ĀK, 1, 22, 21.2 timirādiṣu śastaṃ tadasādhyaṃ ghṛtamañjanāt //
ĀK, 1, 22, 22.1 kṣaudraghṛṣṭena tenaiva kṛtaṃ cakṣuṣyamañjanam /
ĀK, 1, 22, 25.1 añjane netrayugale nidhiṃ paśyati niścitam /
ĀK, 2, 1, 283.1 sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale /
ĀK, 2, 1, 283.2 añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam //
ĀK, 2, 1, 284.1 sauvīramañjanaṃ caiva raktapittaharaṃ hitam /
Āryāsaptaśatī
Āsapt, 2, 232.1 cumbanahṛtāñjanārghaṃ sphuṭajāgararāgam īkṣaṇaṃ kṣipasi /
Āsapt, 2, 236.2 tasyāḥ smarāmi jalakaṇalulitāñjanam alasadṛṣṭi mukham //
Āsapt, 2, 660.1 saṃvṛṇu bāṣpajalaṃ sakhi dṛśam uparajyāñjanena valayainām /
Āsapt, 2, 664.1 harati hṛdayaṃ śalākānihito 'ñjanatantur eṣa sakhi mugdhe /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 138.1 raso'yamañjane dattaḥ saṃnipātaṃ vināśayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 16.0 śreṣṭhatāsyāñjanasādṛśyāt bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 1.0 atha sannipātāñjanaṃ vyācaṣṭe nistvagjaipālabījamiti //
Abhinavacintāmaṇi
ACint, 1, 59.2 mārjārasya padaṃ vadanti munayo mudgapramāṇāñjanam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 34.1 bhṛṅgāñjanasavarṇastu mahiṣākṣa iti smṛtaḥ /
BhPr, 6, 8, 135.1 añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi /
BhPr, 6, 8, 136.1 valmīkaśikharākāraṃ bhinnamañjanasannibham /
BhPr, 6, 8, 139.2 kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 3.0 tadā vaṭī kāryā sā añjanena sannipātaṃ hanti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 kanakasya dhattūrabījasya aṣṭa śāṇāḥ aṣṭa ṭaṅkāḥ sūtaḥ śuddhaḥ dvādaśa ṭaṅkaḥ tāmraṃ mṛtaṃ dviśāṇam abhrakaṃ catuḥśāṇaṃ mākṣikaṃ mṛtaṃ dviśāṇaṃ vaṅgo mṛtaḥ dviśāṇaḥ sauvīraḥ añjanaṃ triśāṇaṃ lohaṃ mṛtam aṣṭaśāṇam //
Haribhaktivilāsa
HBhVil, 3, 223.1 upavāse'pi no duṣyed dantadhāvanam añjanam /
HBhVil, 5, 175.1 sūtrāmaratnadalitāñjanameghapuñjapratyagranīlajalajanmasamānabhāsam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 41.1 madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ /
KaiNigh, 2, 70.1 pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam /
KaiNigh, 2, 71.2 valmīkaśikharākāraṃ bhinnamaṃjanasannibham //
KaiNigh, 2, 115.1 kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 9, 2.0 iha vacanam añjanaprayogakramārtham //
Kokilasaṃdeśa
KokSam, 1, 88.1 ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /
Mugdhāvabodhinī
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 14, 8.1, 4.2 mṛdnīyātkhalu tāvat piṣṭamañjanasadṛśaṃ bhavedyāvat /
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 229.1 tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham /
RKDh, 1, 1, 232.1 tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam /
RKDh, 1, 1, 233.1 palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham /
RKDh, 1, 5, 58.2 vaikrāntakaṃ kāntamukhaṃ sasyakaṃ vimalāñjanam //
RKDh, 1, 5, 80.2 rūkma vyoma khagaṃ ghoṣaṃ rūkma vyoma khagāñjanam //
RKDh, 1, 5, 83.2 rūkma śilā khagaṃ coraṃ rūkma coraṃ khagāñjanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 93, 1.0 kācaḥ mṛttikāviśeṣaḥ sa ca kṣārarasaḥ uṣṇavīryaḥ añjanāddṛṣṭikārakaḥ viḍākhyalavaṇo vā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 94.2, 2.0 sauvīraṃ añjanaviśeṣam //
Rasasaṃketakalikā
RSK, 4, 118.1 rasaṃ nāgāñjanaṃ candram ekaikadvyardhabhāgakam /
RSK, 4, 118.2 sūkṣmacūrṇīkṛtaṃ netrasyāñjanād divyadṛṣṭikṛt //
RSK, 4, 127.1 bhāvanā sapta dātavyā guṭī guñjāmitāñjanāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 15.2 kācidaṃjanapuñjābhā kācidraktotpalaprabhā //
SkPur (Rkh), Revākhaṇḍa, 18, 3.1 nīlotpalābhāḥ kvacidaṃjanābhā gokṣīrakundendunibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 19, 22.2 vibhinnāṃjanasaṅkāśamākāśamiva nirmalam //
SkPur (Rkh), Revākhaṇḍa, 43, 25.1 ajñānatimirāndhasya jñānāṃjanaśalākayā //
SkPur (Rkh), Revākhaṇḍa, 122, 24.1 kṛṣṇāṃjanacayaprakhyaṃ kṛṣṇāmbaravibhūṣitam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 63.1 kacchapasya mayūrāṇāṃ rocanaṃ jātyañjanaṃ tathā /
UḍḍT, 2, 64.1 tataḥ sidhyanti mantrāṇi cāñjanāni samantataḥ /
UḍḍT, 2, 64.2 uoṃ namo bhagavate uḍḍāmareśvarāya añjanamantrasiddhiṃ dehi me svāhā ityañjanādhikāraḥ /
UḍḍT, 2, 64.2 uoṃ namo bhagavate uḍḍāmareśvarāya añjanamantrasiddhiṃ dehi me svāhā ityañjanādhikāraḥ /
UḍḍT, 9, 11.1 athāñjanavidhiḥ /
UḍḍT, 9, 11.3 pātitaṃ kajjalaṃ viśvaṃ mohayen nayanāñjanāt //
UḍḍT, 9, 14.1 pātayed añjanaṃ tasya sarvadā bhuvanatraye /
UḍḍT, 9, 15.1 śilākiñjalkaphalinīrocanānāṃ tathāñjanam /
UḍḍT, 9, 30.2 anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ /
UḍḍT, 9, 52.1 prayacchaty añjanaṃ haṃsī yena paśyati bhūnidhim /
UḍḍT, 9, 53.5 prajapen mekhalā tuṣṭā dadāty añjanam uttamam //
UḍḍT, 9, 67.1 naṭī devī samāgatya nidhānaṃ rasam añjanam /
UḍḍT, 9, 81.2 tataḥ prasannā sā devī yacchaty añjanam uttamam //
UḍḍT, 9, 84.2 athāgatya sadā tasmai mantram añjanamuttamam //
UḍḍT, 11, 13.2 netrāñjanasamāyuktaṃ sarvasattvavaśaṃkaram //
UḍḍT, 12, 11.2 vetālāñjanasiddhiś ca ulūkasiddhir api hi //
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 10, 2.1 vācaspatinā te hutasya prāśnāmīṣe prāṇāyeti pūrvam añjanam adhara oṣṭhe nilipyati /
ŚāṅkhŚS, 4, 16, 6.3 añjanaṃ sarpiṣā saṃninīya /