Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Mṛgendratantra
Rasendracūḍāmaṇi

Carakasaṃhitā
Ca, Sū., 24, 52.1 sraṃsanollekhanairdhūmairañjanaiḥ kavalagrahaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 74.1 suślakṣṇairathavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ /
AHS, Utt., 11, 58.2 na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ //
AHS, Utt., 13, 65.2 vartiḥ śastāñjane cūrṇastathā pattrotpalāñjanaiḥ //
AHS, Utt., 13, 71.2 kṛṣṇaloharajovyoṣasaindhavatriphalāñjanaiḥ //
AHS, Utt., 16, 40.2 tālīśapattracapalānataloharajo'ñjanaiḥ //
AHS, Utt., 18, 63.1 āmatailena siktvānu pattaṅgamadhukāñjanaiḥ /
AHS, Utt., 36, 60.2 mātuluṅgī sitā śeluḥ pānanasyāñjanair hitaḥ //
Matsyapurāṇa
MPur, 118, 12.2 śobhāñjanair añjanaiśca sukaliṅganikoṭakaiḥ //
Suśrutasaṃhitā
Su, Ka., 5, 41.2 vivarṇaṃ cāpi paśyantamañjanaiḥ samupācaret //
Su, Utt., 11, 7.1 piṣṭair jalenāñjanavartayaḥ syuḥ pathyāharidrāmadhukāñjanair vā /
Su, Utt., 14, 8.1 pratisāryāñjanair yuñjyāduṣṇair dīpaśikhodbhavaiḥ /
Su, Utt., 15, 16.2 lekhyāñjanairapaharedarmaśeṣaṃ bhavedyadi //
Su, Utt., 18, 16.2 dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiśca yogavit //
Su, Utt., 18, 42.2 vyāpadaśca yathādoṣaṃ nasyadhūmāñjanair jayet //
Su, Utt., 18, 78.2 dhūmanasyāñjanaistatra hitaṃ doṣāvasecanam //
Su, Utt., 54, 34.2 viśeṣeṇāñjanair nasyairavapīḍaiśca sādhayet //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 7.1 paśutvapaśunīhāramṛtyumūrchāmalāñjanaiḥ /
Rasendracūḍāmaṇi
RCūM, 15, 49.1 sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /