Occurrences

Ṛgveda
Mahābhārata

Ṛgveda
ṚV, 9, 97, 50.2 abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma //
Mahābhārata
MBh, 5, 47, 20.2 yadā rathāgryo rathinaḥ pracetā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 36.1 yadā śikhaṇḍī rathinaḥ pracinvan bhīṣmaṃ rathenābhiyātā varūthī /
MBh, 5, 50, 34.2 ārujan puruṣavyāghro rathinaḥ sādinastathā //
MBh, 5, 74, 15.2 mayā praṇunnānmātaṅgān rathinaḥ sādinastathā //
MBh, 5, 161, 5.1 yathābalaṃ yathotsāhaṃ rathinaḥ samupādiśat /
MBh, 6, 50, 44.2 jaghāna rathinaścāpi balavān arimardanaḥ //
MBh, 6, 50, 56.1 āplutya rathinaḥ kāṃścit parāmṛśya mahābalaḥ /
MBh, 6, 59, 14.1 mṛdnan rathebhyo rathino gajebhyo gajayodhinaḥ /
MBh, 6, 71, 5.2 vyādideśa mahārāja rathino rathināṃ varaḥ //
MBh, 6, 71, 23.1 pratīyū rathino nāgānnāgāśca rathino yayuḥ /
MBh, 6, 84, 6.1 virathān rathinaścakre pitā devavratastava /
MBh, 6, 102, 12.1 apātayad dhvajāṃścaiva rathinaśca śitaiḥ śaraiḥ /
MBh, 6, 104, 31.2 rathino 'pātayad rājan rathebhyaḥ puruṣarṣabhaḥ //
MBh, 6, 104, 54.2 vārayan rathinaḥ sarvān sādhayasva pitāmaham //
MBh, 6, 105, 11.2 trāsayan rathinaḥ sarvān bībhatsur aparājitaḥ //
MBh, 6, 112, 68.1 pātayan rathino rājan gajāṃśca saha sādibhiḥ /
MBh, 7, 8, 25.1 nūnam āvārayat pārtho rathino 'nyān ajihmagaiḥ /
MBh, 7, 13, 4.1 rathinaḥ sādinaścaiva nāgān aśvān padātinaḥ /
MBh, 7, 20, 26.1 nāgān aśvān padātīṃśca rathino gajasādinaḥ /
MBh, 7, 31, 15.2 viṣāṇaiścāvaniṃ gatvā vyabhindan rathino bahūn //
MBh, 7, 38, 4.2 rathastho rathinaḥ sarvāṃstāvakān apyaharṣayat //
MBh, 7, 44, 29.1 rathinaḥ kuñjarān aśvān padātīṃścāvamarditān /
MBh, 7, 48, 8.1 punar brahmavasātīyāñ jaghāna rathino daśa /
MBh, 7, 87, 19.1 atha yān rathino rājan samantād anupaśyasi /
MBh, 7, 89, 32.1 vidrutān rathino dṛṣṭvā nirutsāhān dviṣajjaye /
MBh, 7, 102, 105.2 vyatītya rathinaścāpi droṇānīkam upādravat //
MBh, 7, 121, 9.1 tathā sarvā diśo rājan sarvāṃśca rathino raṇe /
MBh, 7, 130, 9.2 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 139, 15.3 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 8, 5, 89.2 vidrutān rathino dṛṣṭvā manye śocati putrakaḥ //
MBh, 8, 17, 112.1 vihīnān rathinas tatra dhāvamānān samantataḥ /
MBh, 8, 21, 29.1 rathinaḥ samahāmātrān gajān aśvān sasādinaḥ /
MBh, 8, 36, 5.2 hayā hayāṃś ca samare rathino rathinas tathā /
MBh, 8, 54, 22.2 rathān viśīrṇāñ śaraśaktitāḍitān paśyasvaitān rathinaś caiva sūta //
MBh, 9, 24, 23.2 pāṇḍavān rathinaḥ pañca samantāt paryavārayan //