Occurrences

Ṛgveda
Ṛgvedakhilāni
Amarakośa

Ṛgveda
ṚV, 3, 1, 17.2 prati martāṁ avāsayo damūnā anu devān rathiro yāsi sādhan //
ṚV, 3, 26, 1.2 sudānuṃ devaṃ rathiraṃ vasūyavo gīrbhī raṇvaṃ kuśikāso havāmahe //
ṚV, 3, 31, 20.2 indra tvaṃ rathiraḥ pāhi no riṣo makṣū makṣū kṛṇuhi gojito naḥ //
ṚV, 7, 7, 4.1 sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām /
ṚV, 7, 69, 5.1 yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ /
ṚV, 8, 50, 8.1 rathirāso harayo ye te asridha ojo vātasya piprati /
ṚV, 9, 76, 2.1 śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu /
ṚV, 9, 97, 37.2 sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ //
ṚV, 9, 97, 46.2 svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji //
ṚV, 9, 97, 48.1 nū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ /
ṚV, 10, 76, 7.1 sunvanti somaṃ rathirāso adrayo nir asya rasaṃ gaviṣo duhanti te /
Ṛgvedakhilāni
ṚVKh, 1, 3, 3.1 ye vām aśvāso rathirā vipaścito vātadhrājiṣaḥ suyujo ghṛtaścutaḥ /
ṚVKh, 1, 10, 3.2 yaṃ johavīmi rathiro gaviṣṭhau tam ahve ratham ā viśvarūpam //
ṚVKh, 1, 11, 1.2 eṣasya gharmaḥ paripūta ṛgbhis taṃ bapsatho rathirā vidravantā //
ṚVKh, 1, 11, 7.2 yuvaṃ rathebhī rathirai stha ugrā sumaṅgalāv amīvacātanebhiḥ //
ṚVKh, 3, 2, 8.1 rathirāso harayo ye te asridha ojo vātasya piprati /
Amarakośa
AKośa, 2, 542.2 syādurasvānurasilo rathiko rathiro rathī //