Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Ṛgveda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
AVŚ, 18, 1, 9.2 anyena mad āhano yāhi tūyaṃ tena vivṛha rathyeva cakrā //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 6.2 gām aśvaṃ rathyam indra saṃkira satrā vājaṃ na jigyuṣe //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 8.1 gārhapatye 'gnipraṇayanāny ādhāya rathyam aśvaṃ purastāt pratyañcam avasthāpya tasya dakṣiṇakarṇe japati yā vājinn agner iti //
Ṛgveda
ṚV, 1, 34, 7.2 tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam //
ṚV, 1, 35, 6.2 āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat //
ṚV, 1, 53, 9.2 ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak //
ṚV, 1, 157, 6.1 yuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ /
ṚV, 1, 182, 2.1 indratamā hi dhiṣṇyā maruttamā dasrā daṃsiṣṭhā rathyā rathītamā /
ṚV, 2, 4, 4.2 vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān //
ṚV, 2, 31, 7.2 śravasyavo vājaṃ cakānāḥ saptir na rathyo aha dhītim aśyāḥ //
ṚV, 2, 39, 2.1 prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe /
ṚV, 2, 39, 3.2 cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā //
ṚV, 3, 33, 2.1 indreṣite prasavam bhikṣamāṇe acchā samudraṃ rathyeva yāthaḥ /
ṚV, 5, 75, 5.1 bodhinmanasā rathyeṣirā havanaśrutā /
ṚV, 5, 76, 1.2 arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam accha //
ṚV, 6, 37, 3.1 āsasrāṇāsaḥ śavasānam acchendraṃ sucakre rathyāso aśvāḥ /
ṚV, 6, 49, 15.1 nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām /
ṚV, 8, 25, 2.1 mitrā tanā na rathyā varuṇo yaś ca sukratuḥ /
ṚV, 8, 103, 7.1 aśvaṃ na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ /
ṚV, 9, 21, 6.1 ṛbhur na rathyaṃ navaṃ dadhātā ketam ādiśe /
ṚV, 9, 36, 1.1 asarji rathyo yathā pavitre camvoḥ sutaḥ /
ṚV, 9, 86, 2.1 pra te madāso madirāsa āśavo 'sṛkṣata rathyāso yathā pṛthak /
ṚV, 9, 91, 1.1 asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī /
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 10, 8.2 anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā //
ṚV, 10, 23, 1.1 yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃ vivratānām /
ṚV, 10, 89, 2.1 sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā /
ṚV, 10, 92, 1.1 yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāram aktor atithiṃ vibhāvasum /
ṚV, 10, 117, 5.2 o hi vartante rathyeva cakrānyam anyam upa tiṣṭhanta rāyaḥ //
Amarakośa
AKośa, 2, 512.2 pṛṣṭhyaḥ sthaurī sitaḥ karko rathyo voḍhā rathasya yaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 41.2 acirād bhavatā rathyāḥ kriyantāṃ turagā iti //
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //