Occurrences

Gobhilagṛhyasūtra
Kauśikasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracintāmaṇi
Abhinavacintāmaṇi
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 1, 2, 32.0 suptvā bhuktvā kṣutvā snātvā pītvā viparidhāya ca rathyām ākramya śmaśānaṃ cācāntaḥ punar ācāmet //
Kauśikasūtra
KauśS, 14, 5, 38.2 antaḥśave rathyāyāṃ grāme cāṇḍālasaṃyute //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 30.0 rathyāyām //
Ṛgveda
ṚV, 1, 180, 4.2 tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ //
ṚV, 2, 4, 6.1 ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt /
ṚV, 3, 36, 6.1 pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ /
ṚV, 4, 1, 3.1 sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā /
ṚV, 7, 95, 1.2 prabābadhānā rathyeva yāti viśvā apo mahinā sindhur anyāḥ //
Arthaśāstra
ArthaŚ, 2, 4, 3.1 caturdaṇḍāntarā rathyāḥ //
Avadānaśataka
AvŚat, 18, 1.5 sa rājapuruṣair nīlāmbaravasanair udyataśastraiḥ karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇo dakṣiṇena nagaradvāreṇa apanīyate //
Lalitavistara
LalVis, 7, 1.29 utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma /
LalVis, 8, 2.4 upaśobhyantāṃ vīthicatvaraśṛṅgāṭakāntarāpaṇarathyāmukhāni /
LalVis, 10, 1.3 yena kapilavastuni mahānagare vīthicatvararathyāntarāpaṇamukheṣv abhyavakīryate sma abhiviśrāmyante /
Mahābhārata
MBh, 3, 16, 20.1 anu rathyāsu sarvāsu catvareṣu ca kaurava /
MBh, 5, 92, 24.2 savṛddhabālaṃ sastrīkaṃ rathyāgatam ariṃdamam //
MBh, 5, 150, 26.2 prāsādamālādrivṛto rathyāpaṇamahāhradaḥ //
MBh, 13, 107, 63.1 kṛtvā mūtrapurīṣe tu rathyām ākramya vā punaḥ /
MBh, 13, 107, 79.2 anyad rathyāsu devānām arcāyām anyad eva hi //
MBh, 16, 3, 4.1 vivṛddhamūṣakā rathyā vibhinnamaṇikāstathā /
MBh, 16, 6, 9.2 rathyāsrotojalāvartāṃ catvarastimitahradām //
Rāmāyaṇa
Rām, Bā, 4, 21.2 rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ //
Rām, Ay, 5, 17.1 siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī /
Rām, Ay, 6, 11.2 catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca //
Rām, Ay, 6, 18.2 dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ //
Rām, Ay, 30, 4.1 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ /
Rām, Ay, 65, 26.3 tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām /
Rām, Ki, 40, 36.2 viśālarathyā durdharṣā sarvataḥ parirakṣitā /
Rām, Su, 10, 14.1 niṣkuṭāntararathyāśca vimānāni ca sarvaśaḥ /
Rām, Su, 10, 18.1 prākarāntararathyāśca vedikāścaityasaṃśrayāḥ /
Rām, Su, 51, 18.2 rathyāśca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca //
Rām, Yu, 115, 7.1 samucchritapatākāstu rathyāḥ puravarottame /
Rām, Utt, 42, 13.2 catvarāpaṇarathyāsu vaneṣūpavaneṣu ca //
Rām, Utt, 84, 4.2 rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca //
Saundarānanda
SaundĀ, 5, 14.2 vimohayāmāsa munistatastaṃ rathyāmukhasyāvaraṇena tasya //
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Amarakośa
AKośa, 2, 23.1 rathyā pratolī viśikhā syāc cayo vapramastriyām /
AKośa, 2, 521.2 triṣu dvaipādayo rathyā rathakaḍyā rathavraje //
Amaruśataka
AmaruŚ, 1, 89.2 rathyālivīkṣaṇaniveśitaloladṛṣṭer nūnaṃ chanacchaniti bāṣpakaṇāḥ patanti //
AmaruŚ, 1, 103.2 āstāṃ dūreṇa tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 33.1 rathyācailaparīdhānaṃ tṛṇamālāvibhūṣaṇam /
AHS, Utt., 4, 37.2 śmaśānaśūnyāyatanarathyaikadrumasevinam //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 50.2 āśādīrghāsu rathyāsu caraṇaiḥ saṃcarāmahe //
BKŚS, 17, 138.1 rathyācatvarayātrāsu vakṣyāmi janasaṃnidhau /
BKŚS, 18, 151.1 śanaiḥ saṃcaramāṇaś ca daridragrāmarathyayā /
BKŚS, 18, 192.1 tatra māṃ rathyayāyāntaṃ kaścid dṛṣṭvā kuṭumbikaḥ /
BKŚS, 18, 607.1 rathyābhir viśikhābhiś ca śreṇiśreṇipuraḥsaraḥ /
BKŚS, 20, 40.2 saṃtatair vitatā rathyā pradīpārciḥkadambakaiḥ //
BKŚS, 20, 152.2 prakṣayo na ca jāyante rathyāḥ prāsādasaṃkaṭāḥ //
BKŚS, 20, 240.2 niravācyatalā rathyāḥ kūrdaduddāmatarṇakāḥ //
BKŚS, 22, 164.1 rabhasena ca niryāya rathyāpatham avātarat /
Divyāvadāna
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 19, 56.1 nirgranthaiḥ śrutaṃ te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti śṛṇvantu bhavantaḥ //
Divyāv, 19, 182.1 salokānām saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 196.1 no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 314.1 rathyānirgamanadvārajalavāhādisaṃśaye /
Kūrmapurāṇa
KūPur, 2, 13, 1.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
Liṅgapurāṇa
LiPur, 1, 85, 144.1 bhinnabhāṇḍe ca rathyāyāṃ patitānāṃ ca saṃnidhau /
LiPur, 1, 85, 161.1 anāsanaḥ śayāno vā rathyāyāṃ śūdrasannidhau /
Matsyapurāṇa
MPur, 58, 38.2 gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt /
MPur, 67, 5.1 gajāśvarathyāvalmīkasaṃgamāddhradagokulāt /
MPur, 68, 23.1 gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt /
MPur, 93, 23.2 gajāśvarathyāvalmīkasaṃgamāddhradagokulāt //
MPur, 130, 3.2 rathyoparathyāḥ sattrikā iha catvara eva ca //
MPur, 139, 19.1 rathyāsu rājamārgeṣu prāsādeṣu gṛheṣu ca /
MPur, 139, 38.1 rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu /
MPur, 154, 470.2 vyagrapurandhrijanaṃ jayayuktaṃ dhāvitamārgajanākularathyam //
MPur, 154, 539.1 siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu /
Nāradasmṛti
NāSmṛ, 2, 5, 6.1 gṛhadvārāśucisthānarathyāvaskaraśodhanam /
NāSmṛ, 2, 11, 13.2 catuṣpathasurasthānarathyāmārgān na rodhayet //
Viṣṇusmṛti
ViSmṛ, 22, 75.1 kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthyasnehaṃ spṛṣṭvā cācamet //
ViSmṛ, 23, 41.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
ViSmṛ, 30, 15.1 na devatāyatanaśmaśānacatuṣpatharathyāsu //
ViSmṛ, 60, 12.1 na rathyāyām //
Yājñavalkyasmṛti
YāSmṛ, 1, 196.1 snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /
YāSmṛ, 1, 197.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
Śatakatraya
ŚTr, 3, 68.2 kanthākañcukinaḥ praviśya bhavanadvārāṇi vārāṇasīrathyāpaṅktiṣu pāṇipātrapatitāṃ bhikṣām apekṣāmahe //
ŚTr, 3, 101.2 rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano nirmāno nirahaṃkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 15.1 saṃmārjitamahāmārgarathyāpaṇakacatvarām /
BhāgPur, 4, 9, 57.1 mṛṣṭacatvararathyāṭṭamārgaṃ candanacarcitam /
BhāgPur, 4, 21, 2.1 candanāgurutoyārdrarathyācatvaramārgavat /
BhāgPur, 4, 25, 16.1 sabhācatvararathyābhirākrīḍāyatanāpaṇaiḥ /
Bhāratamañjarī
BhāMañj, 13, 1165.2 rogānatitarantyanye rathyākardamaśāyinaḥ //
Garuḍapurāṇa
GarPur, 1, 97, 9.1 snātvā pītvā kṣute supte bhuktvā rathyāprasarpaṇe /
Kathāsaritsāgara
KSS, 3, 6, 126.2 tyājayāmāsa rathyāyāṃ nirapekṣatayā niśi //
Rasendracintāmaṇi
RCint, 8, 5.1 valmīkakūpatarutalarathyādevālayaśmaśāneṣu /
Abhinavacintāmaṇi
ACint, 1, 56.1 vālmīkakūparathyātarutaladevālayaśmaśāneṣu /
Haribhaktivilāsa
HBhVil, 3, 195.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 34.1 rathyākardamatoyāni nāvaḥ panthās tṛṇāni ca /
ParDhSmṛti, 12, 18.1 snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 6.1 hāhāravākranditanisvanaiśca prabhinnarathyāgṛhagopuraiśca /