Occurrences

Jaiminīyabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Smaradīpikā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Jaiminīyabrāhmaṇa
JB, 1, 197, 5.0 te samīkṣamāṇāḥ saṃcākaśato 'tiṣṭhann anyonyasya randhram icchantaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 1, 7.0 atha hedaṃ śarīraṃ riktam iva parisuṣiraṃ sa hekṣāṃcakre prajāpatī randhrāya na kṣamam //
Ṛgveda
ṚV, 8, 7, 26.1 uśanā yat parāvata ukṣṇo randhram ayātana /
Arthaśāstra
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
Mahābhārata
MBh, 1, 109, 16.4 randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate //
MBh, 2, 16, 5.3 pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ //
MBh, 2, 16, 5.3 pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ //
MBh, 2, 21, 22.2 jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe //
MBh, 3, 261, 50.2 niścerur dahyato rātrau vṛkṣasyeva svarandhrataḥ //
MBh, 5, 10, 32.3 randhrānveṣī samudvignaḥ sadābhūd balavṛtrahā //
MBh, 6, 103, 60.1 na hi te sūkṣmam apyasti randhraṃ kurupitāmaha /
MBh, 12, 57, 14.1 trayyā saṃvṛtarandhraśca rājā bhavitum arhati /
MBh, 12, 57, 30.1 prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ /
MBh, 12, 86, 31.2 varṣaśītoṣṇavātānāṃ sahiṣṇuḥ pararandhravit //
MBh, 13, 2, 47.2 pṛṣṭhato 'nvagamad rājan randhrānveṣī tadā sadā //
MBh, 13, 2, 79.2 randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ //
MBh, 15, 10, 14.1 svarandhraṃ pararandhraṃ ca sveṣu caiva pareṣu ca /
MBh, 15, 10, 14.1 svarandhraṃ pararandhraṃ ca sveṣu caiva pareṣu ca /
Rāmāyaṇa
Rām, Yu, 11, 31.2 praharanti ca randhreṣu so 'narthaḥ sumahān bhavet //
Saundarānanda
SaundĀ, 2, 27.2 randhrairnācūcudad bhṛtyān karair nāpīpiḍat prajāḥ //
Amarakośa
AKośa, 1, 244.2 chidraṃ nirvyathanaṃ rokaṃ randhraṃ śvabhraṃ vapā suṣiḥ //
AKośa, 1, 245.1 gartāvaṭau bhuvi śvabhre sarandhre suṣiraṃ triṣu /
Bhallaṭaśataka
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 32.1 atha duṣparisaṃkhyānam apaśyaṃ vanarandhragam /
BKŚS, 10, 85.2 sarastaraṃgarandhrastham unnālam iva paṅkajam //
BKŚS, 18, 263.2 randhreṣu praharantīti yat tan mām idam āgatam //
BKŚS, 18, 624.1 duḥkhaśūnyaṃ tu tad dṛṣṭvā randhrān veṣaṇatatparā /
BKŚS, 20, 79.2 prākāraśṛṅgarandhreṇa nikṣiptaḥ parikhātaṭe //
Daśakumāracarita
DKCar, 2, 4, 85.0 anavasitavacana eva mayi mahānāśīviṣaḥ prākārarandhreṇodairayacchiraḥ //
DKCar, 2, 4, 169.0 ākṛṣya ca tamahimivāhiśatruḥ sphurantamamunaiva bhittirandhrapathena straiṇasaṃnidhimanaiṣam //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 6, 207.1 tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathāsau kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam iti //
DKCar, 2, 7, 1.0 rājādhirājanandana nagarandhragatasya te gatiṃ jñāsyannahaṃ ca gataḥ kadācitkaliṅgān //
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
DKCar, 2, 7, 87.0 ahaṃ ca nirgatya nirjane niśīthe sarastīrarandhranilīnaḥ sannīṣacchidradattakarṇaḥ sthitaḥ //
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
DKCar, 2, 8, 224.0 aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭham aṃsalapuruṣaprayatnaduścalam ubhayakaravidhṛtam ekapārśvam ekato niveśya niragamam //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
Kirātārjunīya
Kir, 7, 1.2 saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ //
Kir, 13, 16.1 pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitas tadānīm /
Kir, 14, 46.1 gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ pratisvanair unnamitena sānuṣu /
Kir, 16, 23.1 parasya bhūyān vivare 'bhiyogaḥ prasahya saṃrakṣaṇam ātmarandhre /
Kir, 17, 36.2 anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre //
Kir, 17, 46.1 vibodhitasya dhvaninā ghanānāṃ harer apetasya ca śailarandhrāt /
Kumārasaṃbhava
KumSaṃ, 1, 6.2 vidanti mārgaṃ nakharandhramuktair muktāphalaiḥ kesariṇāṃ kirātāḥ //
KumSaṃ, 1, 8.1 yaḥ pūrayan kīcakarandhrabhāgān darīmukhotthena samīraṇena /
KumSaṃ, 1, 38.1 tasyāḥ praviṣṭā natanābhirandhraṃ rarāja tanvī navalomarājiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 803.1 bhāryātikramakārī ca randhrānveṣaṇatatparaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 143.2 aham adyaiva ruddhāsmi randhrāpekṣeṇa mṛtyunā //
Liṅgapurāṇa
LiPur, 1, 72, 138.1 kandhare ca sthitāyaiva tālurandhrasthitāya ca /
LiPur, 2, 25, 35.1 vedikāmadhyato randhraṃ kaniṣṭhāṅgulamānataḥ /
Matsyapurāṇa
MPur, 135, 11.2 puraḥ purasya randhrārthī sthāsyāmi vijayāya vaḥ //
MPur, 146, 32.2 tattu randhraṃ samāsādya jaṭharaṃ pākaśāsanaḥ //
MPur, 150, 239.2 srutaraktaugharandhrastu srutadhāturivācalaḥ //
MPur, 153, 4.1 durjanairlabdharandhrasya puruṣasya kutaḥ kriyāḥ /
MPur, 153, 41.2 srutaśoṇitarandhrastu śitaśūlamukhārditaḥ //
MPur, 154, 10.1 vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ /
MPur, 154, 10.1 vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ /
MPur, 154, 235.1 praviṣṭaḥ karṇarandhreṇa bhavasya madano manaḥ /
MPur, 155, 31.2 dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣiṇā //
MPur, 156, 22.2 bhujaṃgarūpī randhreṇa praviveśa dṛśaḥ patham //
MPur, 158, 32.1 praviśya jālarandhreṇa śukarūpī hutāśanaḥ /
Sūryasiddhānta
SūrSiddh, 1, 42.1 khakharandhrāṇi jaivasya śaukrasyārthaguṇeṣavaḥ /
SūrSiddh, 1, 47.2 khacatuṣkayamādryagniśararandhraniśākarāḥ //
SūrSiddh, 1, 70.1 evam trighanarandhrārkarasārkārkā daśāhatāḥ /
SūrSiddh, 2, 18.2 viyaccandrātidhṛtayo guṇarandhrāmbarāśvinaḥ //
SūrSiddh, 2, 20.1 randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā /
SūrSiddh, 2, 21.2 yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ //
SūrSiddh, 2, 23.1 munayo randhrayamalā rasaṣaṭkā munīśvarāḥ /
SūrSiddh, 2, 28.1 paramāpakramajyā tu saptarandhraguṇendavaḥ /
Viṣṇupurāṇa
ViPur, 2, 14, 32.1 veṇurandhravibhedena bhedaḥ ṣaḍjādisaṃjñitaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 312.1 svarandhragoptānvīkṣikyāṃ daṇḍanītyāṃ tathaiva ca /
Amaraughaśāsana
AmarŚās, 1, 31.1 prāṇarandhradvayaṃ locanarandhradvayaṃ karṇarandhradvayaṃ mukharandhradvayam utsargarandhradvayam iti daśa dvārāṇi //
AmarŚās, 1, 31.1 prāṇarandhradvayaṃ locanarandhradvayaṃ karṇarandhradvayaṃ mukharandhradvayam utsargarandhradvayam iti daśa dvārāṇi //
AmarŚās, 1, 31.1 prāṇarandhradvayaṃ locanarandhradvayaṃ karṇarandhradvayaṃ mukharandhradvayam utsargarandhradvayam iti daśa dvārāṇi //
AmarŚās, 1, 31.1 prāṇarandhradvayaṃ locanarandhradvayaṃ karṇarandhradvayaṃ mukharandhradvayam utsargarandhradvayam iti daśa dvārāṇi //
AmarŚās, 1, 70.1 ekaṃ mukharandhraṃ rājadantāntare etad eva śaṅkhinīmukhaṃ daśamadvāram ity ucyate //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 5.1 praviṣṭaḥ karṇarandhreṇa svānāṃ bhāvasaroruham /
BhāgPur, 3, 13, 37.1 srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇarandhre /
BhāgPur, 3, 15, 49.2 vācaś ca nas tulasīvad yadi te 'ṅghriśobhāḥ pūryeta te guṇagaṇair yadi karṇarandhraḥ //
BhāgPur, 3, 22, 7.2 apāvṛtaiḥ karṇarandhrair juṣṭā diṣṭyośatīr giraḥ //
BhāgPur, 3, 31, 21.2 bhūyo yathā vyasanam etad anekarandhraṃ mā me bhaviṣyad upasāditaviṣṇupādaḥ //
BhāgPur, 4, 22, 63.2 praviṣṭaḥ karṇarandhreṣu strīṇāṃ rāmaḥ satāmiva //
Bhāratamañjarī
BhāMañj, 5, 69.2 acintayatsadā randhraṃ gūḍhaṃ tasya nipātane //
BhāMañj, 10, 82.2 gadāṃ randhraṃ vicintyāsmai prāhiṇotkanakāṅgadām //
BhāMañj, 13, 817.1 tālurandhrasamutthaṃ tattejo dvijamahībhujoḥ /
BhāMañj, 14, 62.2 rāgaḥ saṃkrāntimāyāti sarandhre sphaṭike yathā //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 2.0 samprāptaṃ hanurandhramūlavidhinā yac candratoyaṃ mukhe tat sarvaṃ ravikālarūpasadane rakṣet parā sāraṇā //
Garuḍapurāṇa
GarPur, 1, 67, 2.2 vāyusaṃsthāsthito rāhurdakṣarandhrāvabhāsakaḥ //
GarPur, 1, 71, 6.2 mūrchāparītaḥ sahasaiva ghoṇārandhradvayena pramumoca sarvam //
GarPur, 1, 72, 6.1 mṛtpāṣāṇaśilārandhrakarkarātrāsasaṃyutāḥ /
GarPur, 1, 91, 16.2 anādi brahma randhrāntamahaṃ brahmāsmi kevalam //
GarPur, 1, 128, 16.1 yugmāgniyugabhūtāni ṣaṇmunyorvasurandhrayoḥ /
Kathāsaritsāgara
KSS, 1, 3, 59.2 viveśa tenaiva pathā labdharandhro hṛdi smaraḥ //
KSS, 3, 5, 112.2 pratīpaḥ śuśruve nādaḥ śailarandhreṣu kevalam //
Kālikāpurāṇa
KālPur, 53, 15.2 ūṃ hūṃ phaḍiti mantreṇa bhittvā randhraṃ tu mastake //
KālPur, 56, 36.1 reto vāyau nābhirandhre pṛṣṭhasandhiṣu sarvataḥ /
KālPur, 56, 37.1 nāsārandhre mahāmāyā kaṇṭharandhre tu vaiṣṇavī /
KālPur, 56, 37.1 nāsārandhre mahāmāyā kaṇṭharandhre tu vaiṣṇavī /
Mukundamālā
MukMā, 1, 12.1 pṛthvīreṇuraṇuḥ payāṃsi kaṇikāḥ phalguḥ sphuliṅgo laghustejo niḥśvasanaṃ maruttanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 16.2 karṇarandhraviśiṣṭaṃ khaṃ śabdavargāvabhāsakam //
MṛgT, Vidyāpāda, 12, 17.1 nāsārandhraviśiṣṭaṃ tadbrūta kena nivāryate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
Narmamālā
KṣNarm, 2, 109.1 sindūrapūrṇagambhīranābhirandhropaśobhitaḥ /
Rasahṛdayatantra
RHT, 11, 13.2 dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //
Rasamañjarī
RMañj, 9, 41.1 dhūpite yonirandhre tu nimbakāṣṭhena yuktitaḥ /
Rasaratnasamuccaya
RRS, 3, 81.2 ekapraharamātraṃ hi randhramācchādya gomayaiḥ //
RRS, 4, 12.1 randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam /
RRS, 10, 41.2 mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //
Rasendracintāmaṇi
RCint, 8, 139.2 tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya //
Rasendracūḍāmaṇi
RCūM, 5, 136.2 mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //
RCūM, 11, 37.2 ekapraharamātraṃ hi randhramācchādya gomayaiḥ //
RCūM, 12, 6.1 randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam /
Rasādhyāya
RAdhy, 1, 283.1 tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /
RAdhy, 1, 285.1 nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 55.1 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ /
Smaradīpikā
Smaradīpikā, 1, 30.1 padminī yathā bhavati kamalanetrā nāsikād ūrdhvarandhrā aviralakucayugmā dīrghakeśā kṛśāṅgī //
Tantrasāra
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
Tantrāloka
TĀ, 5, 65.2 icchājñānakriyāśaktisūkṣmarandhrasrugagragam //
TĀ, 6, 24.1 prāṇavikṣeparandhrākhyaśataiścitraphalapradā /
TĀ, 6, 233.2 evamaṅgularandhrāṃśacatuṣkadvayagaṃ laghu //
TĀ, 16, 100.1 lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake /
TĀ, 19, 13.2 kṛntenmarmāṇi randhrāntāt kālarātryā visarjayet //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 12.1 pādāṅguṣṭhādigulphāntaṃ priye randhrasahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 12.2 randhraṃ candrasahasrābdaṃ gulphādijānusaṃdhiṣu //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 7.3 vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ /
ToḍalT, Daśamaḥ paṭalaḥ, 5.1 nābhirandhre'thavā gulphaṃ dhārayed vāmahastake /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
Ānandakanda
ĀK, 1, 12, 86.1 randhramāpādayedāmraphale bhṛṅgaṃ vivarjayet /
ĀK, 1, 15, 471.1 surandhranālikerāntaḥ kṣipedrandhraṃ nirodhayet /
ĀK, 1, 16, 11.1 nāsārandhradvaye nasyaṃ jarāmṛtyuvināśanam /
ĀK, 1, 17, 95.1 śatāyuṣyam avāpnoti nāsārandhrarasāyanam //
ĀK, 1, 20, 91.1 āsyāntarvivare jihvāṃ tālurandhre praveśayet /
ĀK, 1, 20, 124.1 evaṃ bījadvayaṃ dhyātvā nāsārandhradvayena ca /
ĀK, 1, 20, 135.2 ādāya nāsārandhreṇa punastaṃ śvasanaṃ tyajet //
ĀK, 1, 26, 211.1 mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 7.2, 1.2 śuṣirakarāṇi randhrakarāṇi /
ĀVDīp zu Ca, Sū., 26, 11, 8.0 sauṣiryaṃ randhrabahulatā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 1.0 netrādiromarandhrāntanāḍīnāṃ niviḍātmanām //
Abhinavacintāmaṇi
ACint, 1, 60.2 randhre pūrṇatamaṃ ca karṇayugale gaṇḍūṣamāsye rasaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 27.1 dantamūlaṃ jihvāmūlaṃ randhraṃ ca karṇayugmayoḥ /
GherS, 1, 27.2 kapālarandhraṃ pañceti dantadhautir vidhīyate //
GherS, 1, 34.1 tarjanyaṅgulyagrayogān mārjayet karṇarandhrayoḥ /
GherS, 5, 7.1 samyag gomayaliptaṃ ca kuṭiraṃ randhravarjitam /
GherS, 6, 20.1 ātmanā saha yogena netrarandhrād vinirgatā /
Haribhaktivilāsa
HBhVil, 5, 184.1 āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ /
HBhVil, 5, 345.2 sthūlo dāmodaro jñeyaḥ sūkṣmarandhro bhavet tu yaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 57.2 śanakair ghrāṇarandhrābhyāṃ recayet pavanaṃ sudhīḥ //
HYP, Tṛtīya upadeshaḥ, 4.1 suṣumṇā śūnyapadavī brahmarandhraḥ mahāpathaḥ /
Mugdhāvabodhinī
MuA zu RHT, 11, 13.2, 5.0 punaḥ kiṃviśiṣṭāṃ ghanarandhrāṃ nibiḍachidrām //
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 23.2, 3.0 mūṣāṃ nirudhya randhraṃ dūrīkṛtya vidhinā koṣṭhe koṣṭhīyantre sā mūṣā dhmātā kāryā drutaṃ dravarūpaṃ kṛtaṃ bījaṃ jñātvā parivartya ca mūṣāyāṃ bījasya parivartanaṃ kṛtvā tato bījaṃ sūtarājaṃ badhnātīti //
Rasakāmadhenu
RKDh, 1, 1, 30.2 randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //
RKDh, 1, 2, 8.1 bhūrandhraṃ bahurandhraṃ ca trinālaṃ cāṣṭanālakam /
RKDh, 1, 2, 8.1 bhūrandhraṃ bahurandhraṃ ca trinālaṃ cāṣṭanālakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 10, 42.3, 3.0 tataḥ abhyantaragartamadhye pañcarandhrasaṃyuktāṃ mṛccakrīṃ sthāpayitvā aṅgāraiḥ koṣṭhīṃ paripūrya ca ekabhastrayā pradhamet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 64.2, 2.2 mṛdghaṭe bahurandhrāṇi kṛtvāṅgulasamāni vai /
RRSṬīkā zu RRS, 11, 24.2, 5.0 bhedī tvaci randhrakarī //
Rasataraṅgiṇī
RTar, 3, 26.1 caturaṅgulamānena randhreṇa pariśobhitā /
RTar, 3, 26.2 nālikāṃ samakoṇāṃ ca randhre tiryaṅ niveśayet //
RTar, 4, 3.2 randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 149, 22.1 ghoṇonmīlitamerurandhranivaho duḥkhābdhimajjatplavaḥ prādurbhūtarasātalodarabṛhatpaṅkārdhamagnakṣuraḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 24.2 randhrāntareṣu cotpannāḥ śataśo 'tha sahasraśaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 5, 14.1 tenaiva liptamātreṇa bhage randhro na jāyate /