Occurrences

Mahābhārata
Daśakumāracarita
Matsyapurāṇa
Bhāgavatapurāṇa
Kālikāpurāṇa
Rasamañjarī
Toḍalatantra
Ānandakanda
Abhinavacintāmaṇi
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī

Mahābhārata
MBh, 2, 16, 5.3 pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ //
Daśakumāracarita
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
Matsyapurāṇa
MPur, 154, 10.1 vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 37.1 srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇarandhre /
Kālikāpurāṇa
KālPur, 56, 36.1 reto vāyau nābhirandhre pṛṣṭhasandhiṣu sarvataḥ /
KālPur, 56, 37.1 nāsārandhre mahāmāyā kaṇṭharandhre tu vaiṣṇavī /
KālPur, 56, 37.1 nāsārandhre mahāmāyā kaṇṭharandhre tu vaiṣṇavī /
Rasamañjarī
RMañj, 9, 41.1 dhūpite yonirandhre tu nimbakāṣṭhena yuktitaḥ /
Toḍalatantra
ToḍalT, Daśamaḥ paṭalaḥ, 5.1 nābhirandhre'thavā gulphaṃ dhārayed vāmahastake /
Ānandakanda
ĀK, 1, 20, 91.1 āsyāntarvivare jihvāṃ tālurandhre praveśayet /
Abhinavacintāmaṇi
ACint, 1, 60.2 randhre pūrṇatamaṃ ca karṇayugale gaṇḍūṣamāsye rasaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
Rasataraṅgiṇī
RTar, 3, 26.2 nālikāṃ samakoṇāṃ ca randhre tiryaṅ niveśayet //