Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Saundarānanda
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Meghadūta
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Āryāsaptaśatī
Śyainikaśāstra
Haṃsadūta

Aitareyabrāhmaṇa
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 34.2 calattundī rabhasaḥ kāmavādī kṛśāsa ity aṇavas tatra yānti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 20.1 strīśūdrapatitarabhasarajasvalābhiś ca na sambhāṣeta //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 15.0 strīśūdrapatitarabhasarajasvalair vā na sambhāṣeteti cyavano bhṛguḥ //
Kāṭhakasaṃhitā
KS, 19, 3, 29.0 vyaciṣṭham annaṃ rabhasaṃ vidānam ity annam evāsmai svadayati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 2, 14.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annaṃ rabhasaṃ dṛśānam //
MS, 3, 11, 2, 56.0 ojo na jūtir indriyaṃ vṛko na rabhaso bhiṣak //
Taittirīyasaṃhitā
TS, 5, 1, 3, 24.1 vyaciṣṭham annaṃ rabhasaṃ vidānam iti āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 23.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
Ṛgveda
ṚV, 1, 82, 6.2 ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ //
ṚV, 1, 121, 8.2 hariṃ yat te mandinaṃ dukṣan vṛdhe gorabhasam adribhir vātāpyam //
ṚV, 1, 166, 1.1 tan nu vocāma rabhasāya janmane pūrvam mahitvaṃ vṛṣabhasya ketave /
ṚV, 1, 166, 10.1 bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ /
ṚV, 2, 10, 4.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam //
ṚV, 3, 1, 8.1 babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi /
ṚV, 3, 31, 12.2 viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan //
ṚV, 5, 54, 3.2 abdayā cin muhur ā hrādunīvṛta stanayadamā rabhasā udojasaḥ //
ṚV, 6, 61, 1.1 iyam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe /
ṚV, 9, 73, 6.1 pratnān mānād adhy ā ye samasvarañchlokayantrāso rabhasasya mantavaḥ /
ṚV, 9, 96, 1.2 bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte //
ṚV, 10, 95, 14.2 adhā śayīta nirṛter upasthe 'dhainaṃ vṛkā rabhasāso adyuḥ //
Mahābhārata
MBh, 5, 50, 10.2 bahvāśī vipratīpaśca bālye 'pi rabhasaḥ sadā //
MBh, 6, 50, 99.1 parivārya ca te sarve gāṅgeyaṃ rabhasaṃ raṇe /
MBh, 6, 60, 4.1 tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe /
MBh, 6, 60, 31.2 bhrātarau rabhasau rājann anayad yamasādanam //
MBh, 6, 66, 22.2 bhīṣmam abhyadravan kruddhā raṇe rabhasavāhanāḥ //
MBh, 6, 75, 1.3 saṃgrāmarabhaso bhīmaṃ hantukāmo 'bhyadhāvata //
MBh, 6, 83, 11.1 drauṇistu rabhasaḥ śūrastrigartād anu bhārata /
MBh, 6, 85, 27.1 tato bhīmo raṇe kruddho rabhasaśca viśeṣataḥ /
MBh, 6, 92, 35.2 pāṇḍavaṃ rabhasaṃ yuddhe vārayāmāsur arjunam //
MBh, 6, 94, 11.1 ko hi śakto raṇe jetuṃ pāṇḍavaṃ rabhasaṃ raṇe /
MBh, 6, 106, 17.1 arjunaṃ rabhasaṃ yuddhe puraskṛtya śikhaṇḍinam /
MBh, 6, 112, 9.1 sātyakiṃ rabhasaṃ yuddhe drauṇir brāhmaṇapuṃgavaḥ /
MBh, 6, 112, 61.1 tataste tāvakāḥ śūrāḥ pāṇḍavaṃ rabhasaṃ raṇe /
MBh, 7, 71, 7.1 bāhlīkaṃ rabhasaṃ yuddhe yājñasenir mahābalaḥ /
MBh, 7, 71, 21.1 śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata /
MBh, 7, 71, 27.2 abhyayād rabhasaṃ yuddhe vegam āsthāya madhyamam //
MBh, 7, 82, 21.1 taṃ raṇe rabhasaṃ dṛṣṭvā sahadevaṃ mahābalam /
MBh, 7, 85, 83.2 droṇo 'pi rabhaso yuddhe mama pīḍayate balam /
MBh, 7, 86, 13.1 jānīṣe hi raṇe droṇaṃ rabhasaṃ śreṣṭhasaṃmatam /
MBh, 7, 90, 41.1 kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham /
MBh, 7, 98, 29.2 yad droṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata //
MBh, 7, 107, 22.1 tam āpatantaṃ vegena rabhasaṃ pāṇḍavarṣabham /
MBh, 7, 137, 5.1 tam āpatantaṃ samprekṣya sātvataṃ rabhasaṃ raṇe /
MBh, 7, 140, 15.1 śatānīkam athāyāntaṃ nākuliṃ rabhasaṃ raṇe /
MBh, 7, 144, 1.2 nakulaṃ rabhasaṃ yuddhe nighnantaṃ vāhinīṃ tava /
MBh, 7, 146, 22.2 cicheda rabhaso yuddhe tava putrasya māriṣa //
MBh, 8, 17, 48.1 nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm /
MBh, 8, 22, 19.2 nātarad rabhasaḥ karṇo daivaṃ nūnaṃ parāyaṇam /
MBh, 8, 26, 61.1 iti raṇarabhasasya katthatas tad upaniśamya vacaḥ sa madrarāṭ /
MBh, 8, 26, 62.1 virama virama karṇa katthanād atirabhaso 'syati cāpy ayuktavāk /
MBh, 8, 40, 13.1 tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa /
MBh, 9, 56, 50.1 tatastu rabhaso bhīmo gadayā tanayaṃ tava /
MBh, 11, 18, 26.1 tān eṣa rabhasaḥ krūro vākśalyān avadhārayan /
MBh, 12, 149, 101.1 yadi gṛdhrasya vākyāni tīvrāṇi rabhasāni ca /
MBh, 13, 35, 13.2 durāsadāśca caṇḍāśca rabhasāḥ kṣiprakāriṇaḥ //
Saundarānanda
SaundĀ, 8, 34.2 praviśanti ca yaccamūmukhaṃ rabhasāstatra nimittamaṅganāḥ //
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
SaundĀ, 15, 61.2 prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate //
Divyāvadāna
Divyāv, 2, 376.0 caṇḍāḥ pūrṇa śroṇāparāntikā manuṣyā rabhasāḥ karkaśā ākrośakā roṣakāḥ paribhāṣakāḥ //
Divyāv, 12, 179.1 rājā prasenajit kauśalaścaṇḍo rabhasaḥ karkaśaḥ //
Kirātārjunīya
Kir, 5, 1.1 atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā /
Kāmasūtra
KāSū, 2, 7, 21.1 pāruṣyaṃ rabhasatvaṃ ca pauruṣaṃ teja ucyate /
Matsyapurāṇa
MPur, 159, 40.2 jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa /
Meghadūta
Megh, Pūrvameghaḥ, 58.1 ye saṃrambhotpatanarabhasāḥ svāṅgabhaṅgāya tasmin muktādhvānaṃ sapadi śarabhā laṅghayeyur bhavantam /
Bhāratamañjarī
BhāMañj, 13, 317.1 prītiṃ bhajennātinayo dakṣaś cārabhaso bhavet /
Gītagovinda
GītGov, 2, 19.2 cakitavilokitasakaladiśā ratirabhasarasena hasantam //
GītGov, 11, 22.2 vilasa ratirabhasahasitavadane //
Kathāsaritsāgara
KSS, 3, 4, 406.2 lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam //
Āryāsaptaśatī
Āsapt, 2, 169.2 yena ratirabhasakāntākaracikurākarṣaṇaṃ muṣitam //
Āsapt, 2, 368.2 trāsataralo gṛhītaḥ sahāsarabhasaṃ priyaḥ kaṇṭhe //
Śyainikaśāstra
Śyainikaśāstra, 6, 55.2 rabhasā vihitāśleṣaḥ śṛṅgāram anusajati //
Haṃsadūta
Haṃsadūta, 1, 18.1 tayā bhūyaḥ krīḍārabhasavikasadvallabhavadhū vapurvallībhraśyanmṛgamadakaṇaśyāmalikayā /
Haṃsadūta, 1, 23.1 tamālasyālokādgiriparisare santi capalāḥ pulindo govindasmaraṇarabhasottaptavapuṣaḥ /
Haṃsadūta, 1, 39.2 iti khairaṃ yasyāṃ pathi pathi murārer abhinavapraveśe nārīṇāṃ ratirabhasajalpā vavanire //