Occurrences

Baudhāyanadharmasūtra
Maitrāyaṇīsaṃhitā
Mahābhārata
Saundarānanda
Divyāvadāna
Bhāratamañjarī

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 34.2 calattundī rabhasaḥ kāmavādī kṛśāsa ity aṇavas tatra yānti //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 2, 56.0 ojo na jūtir indriyaṃ vṛko na rabhaso bhiṣak //
Mahābhārata
MBh, 5, 50, 10.2 bahvāśī vipratīpaśca bālye 'pi rabhasaḥ sadā //
MBh, 6, 75, 1.3 saṃgrāmarabhaso bhīmaṃ hantukāmo 'bhyadhāvata //
MBh, 6, 83, 11.1 drauṇistu rabhasaḥ śūrastrigartād anu bhārata /
MBh, 6, 85, 27.1 tato bhīmo raṇe kruddho rabhasaśca viśeṣataḥ /
MBh, 7, 85, 83.2 droṇo 'pi rabhaso yuddhe mama pīḍayate balam /
MBh, 7, 146, 22.2 cicheda rabhaso yuddhe tava putrasya māriṣa //
MBh, 8, 22, 19.2 nātarad rabhasaḥ karṇo daivaṃ nūnaṃ parāyaṇam /
MBh, 8, 26, 62.1 virama virama karṇa katthanād atirabhaso 'syati cāpy ayuktavāk /
MBh, 9, 56, 50.1 tatastu rabhaso bhīmo gadayā tanayaṃ tava /
MBh, 11, 18, 26.1 tān eṣa rabhasaḥ krūro vākśalyān avadhārayan /
Saundarānanda
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
SaundĀ, 15, 61.2 prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate //
Divyāvadāna
Divyāv, 12, 179.1 rājā prasenajit kauśalaścaṇḍo rabhasaḥ karkaśaḥ //
Bhāratamañjarī
BhāMañj, 13, 317.1 prītiṃ bhajennātinayo dakṣaś cārabhaso bhavet /