Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 1, 59, 48.2 aruṇā rakṣitā caiva rambhā tadvan manoramā //
MBh, 1, 67, 4.2 vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate //
MBh, 1, 67, 14.3 na miśrakeśī rambhā vā na ghṛtācī na menakā /
MBh, 1, 67, 14.7 īṣacca gadgadāṃ vācaṃ rambhoru tvaṃ śucismite /
MBh, 1, 67, 23.14 vṛttaṃ kathaya rambhoru mā trāsaṃ ca prakalpaya /
MBh, 1, 113, 21.1 saudāsena ca rambhoru niyuktāpatyajanmani /
MBh, 1, 114, 51.2 agnikā lakṣaṇā kṣemā devī rambhā manoramā /
MBh, 1, 160, 34.1 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi /
MBh, 1, 161, 13.2 vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate //
MBh, 1, 191, 16.8 vipulaśroṇiphalakā rambhāstambhoruyugmakāḥ /
MBh, 2, 7, 21.2 rambhorvaśyatha menakā /
MBh, 2, 10, 10.1 miśrakeśī ca rambhā ca citrasenā śucismitā /
MBh, 2, 10, 11.4 devī rambhā manoramā /
MBh, 3, 44, 29.1 ghṛtācī menakā rambhā pūrvacittiḥ svayamprabhā /
MBh, 3, 95, 9.2 samutsasarja rambhorūr vasanānyāyatekṣaṇā //
MBh, 3, 264, 59.1 śapto hyeṣa purā pāpo vadhūṃ rambhāṃ parāmṛśan /
MBh, 4, 21, 15.1 samāgamārthaṃ rambhoru tvayā madanamohitaḥ /
MBh, 13, 3, 11.2 rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā //
MBh, 13, 20, 19.1 athorvarā miśrakeśī rambhā caivorvaśī tathā /
MBh, 13, 151, 10.1 urvaśī menakā rambhā miśrakeśī alambuṣā /
Rāmāyaṇa
Rām, Bā, 62, 25.2 rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 63, 1.1 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā /
Rām, Bā, 63, 4.2 mā bhaiṣī rambhe bhadraṃ te kuruṣva mama śāsanam //
Rām, Bā, 63, 6.2 tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam //
Rām, Bā, 63, 9.2 darśanena ca rambhāyā muniḥ saṃdeham āgataḥ //
Rām, Bā, 63, 10.2 rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ //
Rām, Bā, 63, 11.1 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam /
Rām, Bā, 63, 12.2 uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām //
Rām, Bā, 63, 14.1 tasya śāpena mahatā rambhā śailī tadābhavat /
Rām, Ār, 3, 20.2 iti vaiśravaṇo rājā rambhāsaktam uvāca ha //
Rām, Utt, 26, 9.2 sarvāpsarovarā rambhā pūrṇacandranibhānanā //
Rām, Utt, 26, 20.1 evam uktābravīd rambhā vepamānā kṛtāñjaliḥ /
Rām, Utt, 26, 23.1 bāḍham ityeva sā rambhā prāha rāvaṇam uttaram /
Rām, Utt, 26, 30.1 evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ /
Rām, Utt, 26, 31.1 sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā /
Saundarānanda
SaundĀ, 6, 49.2 dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ //
SaundĀ, 7, 36.1 tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati sthūlaśirā mumūrcha /
Amarakośa
AKośa, 2, 161.2 kadalī vāraṇabusā rambhā mocāṃśumatphalā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 37.1 urvaśīmenakārambhācitralekhākratusthalāḥ /
BKŚS, 11, 9.1 nānugantum alaṃ rambhā nṛttam asyāḥ samenakā /
BKŚS, 20, 333.2 dūre gandharvadattāstāṃ rambhām api na varṇayet //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 2, 3, 171.1 tena tu me pādayornipatyābhihitam rambhoru sahasva matkṛtāni duścaritāni //
Kūrmapurāṇa
KūPur, 1, 46, 45.2 vasanti tatrāpsaraso rambhādyā ratilālasāḥ //
Liṅgapurāṇa
LiPur, 1, 55, 34.1 raṃbhā cāmbhojavadanā rathakṛd grāmaṇīḥ śubhaḥ /
LiPur, 1, 55, 42.2 kṛtasthalādyā raṃbhāntā divyāścāpsaraso ravim //
LiPur, 1, 55, 64.2 tilottamāpsarāścaiva devī raṃbhā manoharā //
LiPur, 1, 82, 71.1 urvaśī menakā caiva raṃbhā ratitilottamāḥ /
Matsyapurāṇa
MPur, 13, 28.1 kānyakubje tathā gaurī rambhā malayaparvate /
MPur, 24, 28.2 menakāmurvaśīṃ rambhāṃ nṛtyateti tadādiśat //
MPur, 62, 15.2 rambhāyai lalitāyai ca vāsudevyai namo namaḥ //
MPur, 62, 30.2 lalitā kamalā gaurī satī rambhātha pārvatī //
MPur, 63, 9.1 rambhāyai vāmakukṣiṃ ca viśokāyai namaḥ kaṭim /
MPur, 63, 21.1 kumudā mādhavī gaurī rambhā bhadrā jayā śivā /
MPur, 64, 5.1 rambhāyai pūjayedūrū śivāya ca pinākinaḥ /
MPur, 126, 23.1 tilottamāpsarāścaiva devī rambhā manoramā /
MPur, 133, 9.2 varāścāpsarasaḥ sarvā rambhādyā danujairhṛtāḥ //
MPur, 136, 11.2 māyayā sasṛje vāpīṃ rambhāmiva pitāmahaḥ //
MPur, 161, 75.1 miśrakeśī ca rambhā ca citralekhā śucismitā /
Suśrutasaṃhitā
Su, Cik., 1, 108.1 āgāragodhikāpucchaṃ rambhālaṃ bījamaiṅgudam /
Viṣṇupurāṇa
ViPur, 2, 10, 8.1 varuṇo vasiṣṭho rambhā sahajanyā huhū rathaḥ /
ViPur, 2, 10, 18.1 viṣṇur aśvataro rambhā sūryavarcāśca satyajit /
ViPur, 5, 38, 73.1 rambhātilottamādyāśca śataśo 'tha sahasraśaḥ /
ViPur, 5, 38, 77.1 rambhātilottamādyāstaṃ vaidikyo 'psaraso 'bruvan /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 118.2 rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā //
AṣṭNigh, 1, 270.1 rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 10.3 dunoti dīnāṃ vikramya rambhām iva mataṃgajaḥ //
Bhāratamañjarī
BhāMañj, 1, 391.1 mahātithistu tāṃ dṛṣṭvā rambhāgarbhanibhaprabhām /
BhāMañj, 7, 180.1 rambhākāṇḍavane bhagne prabhinneneva dantinā /
Garuḍapurāṇa
GarPur, 1, 58, 11.1 varuṇo vasiṣṭho rambhā sahajanyā kuhūrbudhaḥ /
GarPur, 1, 58, 19.1 viṣṇuraśvataro rambhā sūryavarcāśca satyajit /
GarPur, 1, 132, 9.2 rambhā bhāryā tasya cāsītkauśikaḥ putra uttamaḥ //
Gītagovinda
GītGov, 10, 22.1 dṛśau tava madālase vadanam indusaṃdīpakam gatiḥ janamanoramā vidhutarambham ūrudvayam /
Kathāsaritsāgara
KSS, 3, 3, 6.2 yathā sabhayarambhādisakhīcetāṃsyakampayat //
KSS, 3, 3, 20.1 tataśca rambhāṃ nṛtyantīmācārye tumburau sthite /
KSS, 3, 3, 21.2 iti rambhāpi tatkālaṃ sāsūyaṃ tam abhāṣata //
KSS, 6, 2, 55.2 rambhā jambhāribhavanād ājagāma yadṛcchayā //
KSS, 6, 2, 59.2 rambhā mānuṣarūpeṇa rājānaṃ tam upāgamat //
KSS, 6, 2, 68.1 ahaṃ hi rambhā nākastrī tvayi dṛṣṭe 'nurāgiṇī /
KSS, 6, 2, 70.1 evam uktvāpsarā rambhā vivaśā sā tirodadhe /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 144.1 kadalyāṃ tu hastiviṣā rambhā mocāṃśumatphalā /
Rasahṛdayatantra
RHT, 12, 9.2 svarasena kākamācyā rambhākandena mṛdnīyāt //
Rasamañjarī
RMañj, 3, 58.2 rambhāsūraṇajair nīrair mūlakotthaiśca melayet //
RMañj, 3, 79.2 rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //
RMañj, 6, 310.2 rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacūramadanaṃ jātīphalaṃ saindhavam //
Rasaratnasamuccaya
RRS, 2, 63.2 amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //
RRS, 11, 55.2 rambhā raktābhanirguṇḍī lajjāluḥ suradālikā //
RRS, 12, 79.2 rambhāphalāni dadyācca mriyate so 'nyathā khalu //
RRS, 16, 22.1 bālarambhāphalaṃ gurvīphalaṃ bilvaphalaṃ tathā /
Rasaratnākara
RRĀ, R.kh., 7, 16.1 vimalā trividhaṃ pācyā rambhātoyena saṃyutā /
RRĀ, R.kh., 7, 21.2 dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //
RRĀ, Ras.kh., 6, 23.2 tanmadhye śarkarāṃ drākṣāṃ dhātrīṃ rambhāphalaṃ madhu //
RRĀ, Ras.kh., 6, 43.2 kṛtvā piṣṭīṃ nirudhyātha rambhākandodare punaḥ //
RRĀ, Ras.kh., 6, 50.2 śatāvarī ca rambhāyāḥ phalaṃ sarvaṃ samaṃ bhavet //
RRĀ, Ras.kh., 6, 57.1 sūtatulyā sitā yojyā mardyaṃ rambhādravairdinam /
RRĀ, Ras.kh., 6, 58.1 dinānte cordhvalagnaṃ tadgrāhyaṃ rambhādravairdṛḍham /
RRĀ, Ras.kh., 6, 84.2 rambhākandaśatāvarī hy ajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacoramadanaṃ jātīphalaṃ saindhavam //
RRĀ, V.kh., 2, 15.2 vandhyākarkoṭakī rambhā gojihvā kokilākṣakaḥ //
RRĀ, V.kh., 12, 39.2 tridhā ca mūlakadrāvai rambhākandadravaistridhā //
RRĀ, V.kh., 13, 2.2 śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ //
RRĀ, V.kh., 19, 35.1 rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī /
RRĀ, V.kh., 19, 36.1 āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /
RRĀ, V.kh., 20, 110.1 madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam /
Rasendracintāmaṇi
RCint, 4, 30.2 rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /
RCint, 7, 109.2 rambhātoyena vā pāko ghasraṃ vimalaśuddhaye //
RCint, 8, 236.2 rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //
Rasendracūḍāmaṇi
RCūM, 16, 31.1 rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 97.1 koṣātakī jayantī vārāhī hastiśuṇḍikā rambhā /
RSS, 1, 152.2 rambhādikṣāratoyena pacedgomayavahninā //
RSS, 1, 161.1 rambhādinābhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ taddalamadhyavarti /
RSS, 1, 204.2 rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //
Rasārṇava
RArṇ, 11, 24.1 śatāvarī gadā rambhā meghanādā punarnavā /
RArṇ, 12, 376.1 rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam /
RArṇ, 15, 136.1 rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /
RArṇ, 16, 3.1 punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ /
Rājanighaṇṭu
RājNigh, Gr., 13.1 rambhāśyāmādināmnā ye svargastrītaruṇīti ca /
RājNigh, Āmr, 36.1 kadalī suphalā rambhā sukumārā sakṛtphalā /
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
Skandapurāṇa
SkPur, 25, 11.1 urvaśī caiva rambhā ca ghṛtācī pūrvacittyapi /
Ānandakanda
ĀK, 1, 2, 13.2 viśālajaghanopetā rambhoruḥ subhagā priyā //
ĀK, 1, 4, 105.2 rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā //
ĀK, 1, 4, 111.1 vārāṃścaturdaśaivaṃ syāttato rambhārkapīlukāḥ /
ĀK, 1, 4, 125.1 mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī /
ĀK, 1, 4, 135.2 varī punarnavā raṃbhā gavākṣī yavaciñcikā //
ĀK, 1, 4, 137.2 bāṇāṅkolabalāraṃbhāsphotānāṃ pīlukasya vā //
ĀK, 1, 4, 142.2 munitrayaṃ meghanādaṃ rambhākandaṃ ca mūlakam //
ĀK, 1, 4, 155.1 vajrī raṃbhā haṃsapadī ciñcikā vyāghrapādikā /
ĀK, 1, 4, 213.1 mardayeṭṭaṅkaṇaṃ rambhākandatoyena lepayet /
ĀK, 1, 15, 533.2 tau raṃbhākṛtikandau tu candramāstu jalecaraḥ //
ĀK, 1, 16, 27.1 raṃbhākandaphalatrayaṃ trikaṭukaṃ jātīphalaṃ vāśakaṃ tālīśaṃ kaṭukīphalaṃ gajakaṇā māṣāmṛtāśarkarā /
ĀK, 1, 17, 83.2 rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ //
ĀK, 1, 19, 68.1 rathāṅgavṛttasuśroṇyo rambhāstambhorumaṇḍitāḥ /
ĀK, 1, 19, 113.2 etadrasālā vikhyātā rambhāpanasacūtajaiḥ //
ĀK, 1, 23, 94.1 rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam /
ĀK, 1, 23, 95.1 saha saṃmardayed rambhātoyais tad garbhayantrake /
ĀK, 1, 23, 123.1 raṃbhādraveṇa saṃmardyaṃ dinaṃ sarvasamaṃ biḍam /
ĀK, 1, 23, 576.1 rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam /
ĀK, 1, 24, 127.1 raṃbhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /
ĀK, 2, 1, 95.2 dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //
ĀK, 2, 1, 108.1 dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /
Śukasaptati
Śusa, 14, 5.3 yataḥ vādyate śṛṇu rambhoru kokilārāvaḍiṇḍimaḥ /
Śusa, 27, 1.3 rambhoru gaccha kāmināṃ ko vighnaṃ kartumarhati /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.3 rambhātoyena vā pācyaṃ ghasraṃ vimalaśodhanam /
Gheraṇḍasaṃhitā
GherS, 1, 38.1 rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍaṃ tathaiva ca /
GherS, 5, 18.2 drāḍhikāṃ karkaṭīṃ rambhāṃ ḍumbarīṃ kaṇṭakaṇṭakam //
GherS, 5, 19.1 āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam /
GherS, 5, 19.1 āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam /
GherS, 5, 19.1 āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam /
GherS, 5, 27.1 pakvarambhāṃ nārikelaṃ dāḍimbam aśivāsavam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 47.1 rambhā kṛtasthalā menā pūrvacittis tilottamā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 27.2 rambhāprasūtaṃ cāṅgerīm ayakaṃ kadalīphalam //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 12, 10.1, 4.0 rambhākandena ca kadalīkandenāpītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 2.2 śatāvarī guhā rambhā meghanādaḥ punarnavā //
Rasataraṅgiṇī
RTar, 2, 42.1 saṃdrāvitā kajjalikāgniyogād rambhāpalāśe cipiṭīkṛtā ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 11.1 apsarāṃ menakāṃ rambhāṃ ghṛtācīṃ ca tilottamām /
SkPur (Rkh), Revākhaṇḍa, 169, 29.2 nimnanābhiḥ sujaghanā rambhorū sudatī śubhā //
SkPur (Rkh), Revākhaṇḍa, 192, 18.2 rambhe tilottame kubje ghṛtāci lalite śubhe /
SkPur (Rkh), Revākhaṇḍa, 192, 44.1 rambhātilottamādyāśca vailakṣyaṃ devayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 66.2 kānyakubje sthitā gaurī rambhā hyamalaparvate //
Yogaratnākara
YRā, Dh., 237.1 rambhā vīrā snuhī caiva kṣīrakañcukireva ca /
YRā, Dh., 398.2 rambhāsūraṇajair nīrair mūlakaiśca sumelayet //