Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 13.2 viśālajaghanopetā rambhoruḥ subhagā priyā //
ĀK, 1, 4, 105.2 rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā //
ĀK, 1, 4, 111.1 vārāṃścaturdaśaivaṃ syāttato rambhārkapīlukāḥ /
ĀK, 1, 4, 125.1 mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī /
ĀK, 1, 4, 135.2 varī punarnavā raṃbhā gavākṣī yavaciñcikā //
ĀK, 1, 4, 137.2 bāṇāṅkolabalāraṃbhāsphotānāṃ pīlukasya vā //
ĀK, 1, 4, 142.2 munitrayaṃ meghanādaṃ rambhākandaṃ ca mūlakam //
ĀK, 1, 4, 155.1 vajrī raṃbhā haṃsapadī ciñcikā vyāghrapādikā /
ĀK, 1, 4, 213.1 mardayeṭṭaṅkaṇaṃ rambhākandatoyena lepayet /
ĀK, 1, 15, 533.2 tau raṃbhākṛtikandau tu candramāstu jalecaraḥ //
ĀK, 1, 16, 27.1 raṃbhākandaphalatrayaṃ trikaṭukaṃ jātīphalaṃ vāśakaṃ tālīśaṃ kaṭukīphalaṃ gajakaṇā māṣāmṛtāśarkarā /
ĀK, 1, 17, 83.2 rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ //
ĀK, 1, 19, 68.1 rathāṅgavṛttasuśroṇyo rambhāstambhorumaṇḍitāḥ /
ĀK, 1, 19, 113.2 etadrasālā vikhyātā rambhāpanasacūtajaiḥ //
ĀK, 1, 23, 94.1 rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam /
ĀK, 1, 23, 95.1 saha saṃmardayed rambhātoyais tad garbhayantrake /
ĀK, 1, 23, 123.1 raṃbhādraveṇa saṃmardyaṃ dinaṃ sarvasamaṃ biḍam /
ĀK, 1, 23, 576.1 rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam /
ĀK, 1, 24, 127.1 raṃbhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /
ĀK, 2, 1, 95.2 dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //
ĀK, 2, 1, 108.1 dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /