Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 79, 27.2 evam uktaḥ pratyuvāca pūruḥ pitaram añjasā /
MBh, 1, 91, 22.3 jagmuḥ prahṛṣṭamanaso yathāsaṃkalpam añjasā /
MBh, 1, 94, 61.6 yad idaṃ kāraṇaṃ tāta sarvam ākhyātam añjasā //
MBh, 1, 99, 6.3 atārayaṃ janaṃ tatra pāragāminam añjasā //
MBh, 1, 118, 7.4 sūtroktena vidhānena śarīre cakrur añjasā /
MBh, 1, 119, 38.88 ājagāma mahābāhur mātur antikam añjasā /
MBh, 1, 122, 17.4 tato yathoktaṃ droṇena tat sarvaṃ kṛtam añjasā //
MBh, 2, 12, 28.2 guruvad bhūtagurave prāhiṇod dūtam añjasā //
MBh, 2, 61, 68.2 tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā //
MBh, 3, 20, 1.3 pradyumnam abravīcchlakṣṇaṃ madhuraṃ vākyam añjasā //
MBh, 3, 30, 20.2 guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā //
MBh, 3, 30, 50.2 kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā //
MBh, 3, 45, 1.3 śakrasya matam ājñāya pārtham ānarcur añjasā //
MBh, 3, 48, 30.2 dhṛṣṭadyumnapurogās te śamayāmāsur añjasā /
MBh, 3, 110, 36.2 striya ādāya kāścit sā jagāma vanam añjasā //
MBh, 3, 170, 13.3 abruvaṃ mātaliṃ hṛṣṭo yāhyetat puram añjasā //
MBh, 3, 182, 8.2 jagmuś cāriṣṭanemes te tārkṣyasyāśramam añjasā //
MBh, 3, 207, 16.3 māṃ ca deva kuruṣvāgne prathamaṃ putram añjasā //
MBh, 3, 260, 8.2 avatartuṃ mahīṃ sarve rañjayāmāsur añjasā //
MBh, 3, 282, 44.3 narendram āmantrya saputram añjasā śivena jagmur muditāḥ svam ālayam //
MBh, 5, 87, 15.2 sa bhīṣmaṃ pūjayāmāsa vārṣṇeyo vāgbhir añjasā //
MBh, 5, 103, 10.2 aham apyutsahe lokān samastān voḍhum añjasā //
MBh, 5, 120, 16.2 yayātiṃ svargato bhraṣṭaṃ tārayāmāsur añjasā //
MBh, 6, 50, 99.2 tribhistribhiḥ śarair ghorair bhīṣmam ānarchur añjasā //
MBh, 7, 15, 9.1 karṇātmajaṃ śaravrātaiścakruścādṛśyam añjasā /
MBh, 7, 53, 29.2 sahitā hi naravyāghrā na śakyā jetum añjasā //
MBh, 7, 73, 50.2 matsyāḥ śālveyasenāśca droṇam ājagmur añjasā //
MBh, 7, 92, 18.2 sātvataṃ śaravarṣeṇa chādayāmāsur añjasā //
MBh, 7, 102, 19.3 svabāhubalam āsthāya prativyūhitum añjasā //
MBh, 7, 150, 93.1 karṇaṃ tu sarvabhūtāni pūjayāmāsur añjasā /
MBh, 8, 7, 39.2 yoddhukāme sthite rājan hantum anyonyam añjasā //
MBh, 8, 67, 34.1 upary upari sainyānāṃ tasya śatros tad añjasā /
MBh, 9, 6, 5.1 evam uktastato rājā madrādhipatim añjasā /
MBh, 9, 9, 56.1 tathaiva tāvakāḥ sarve madrādhipatim añjasā /
MBh, 9, 13, 5.2 arjunasya rathopasthaṃ pūrayāmāsur añjasā //
MBh, 9, 37, 9.2 vāditrāṇi ca divyāni vādayāmāsur añjasā //
MBh, 9, 46, 26.2 yatra lebhe mahābāho dhanādhipatir añjasā //
MBh, 12, 107, 26.1 vaidehastvatha kausalyaṃ praveśya gṛham añjasā /
MBh, 12, 127, 9.3 mātāpitror aharahaḥ pūjanaṃ kāryam añjasā //
MBh, 12, 220, 117.1 maharṣayastuṣṭuvur añjasā ca taṃ vṛṣākapiṃ sarvacarācareśvaram /
MBh, 12, 242, 21.2 abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā //
MBh, 12, 261, 60.2 etasyānantyam icchāmi bhagavañ śrotum añjasā //
MBh, 12, 300, 9.2 ūṣmāṇaṃ sarvabhūtānāṃ saptārciṣam athāñjasā //
MBh, 12, 323, 30.1 na kilātaptatapasā śakyate draṣṭum añjasā /
MBh, 12, 323, 52.2 tasya prasādāt prāptāḥ smo deśam īpsitam añjasā //
MBh, 12, 323, 57.3 parāṃ gatim anuprāpta iti naiṣṭhikam añjasā //
MBh, 12, 327, 14.4 nāpurāṇavidā cāpi śakyo vyāhartum añjasā //
MBh, 12, 327, 84.3 tvayyāveśitabhāro 'haṃ dhṛtiṃ prāpsyāmyathāñjasā //
MBh, 12, 330, 17.2 tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā //
MBh, 12, 332, 17.1 tatastraiguṇyahīnāste paramātmānam añjasā /
MBh, 15, 8, 21.1 yuyutsuḥ saṃjayaścaiva tat kartāsmyaham añjasā /
MBh, 15, 30, 18.1 tataḥ pramuditaḥ sarvo janastad vanam añjasā /