Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kumārasaṃbhava
Matsyapurāṇa
Saṃvitsiddhi
Bhāgavatapurāṇa
Bhāratamañjarī
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Tantrāloka
Śivasūtravārtika
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
Atharvaveda (Paippalāda)
AVP, 1, 51, 2.1 agnir naḥ puraetāstv añjasā bṛhaspatiḥ sanyāstu naḥ sakhā /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 32.2 dhānāruha iva vai vṛkṣo 'ñjasā pretya sambhavaḥ //
BĀU, 4, 4, 15.1 yadaitam anupaśyaty ātmānaṃ devam añjasā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 3.0 tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśanto japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānāmojo 'nabhiśastyam abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mādhā iti //
Gopathabrāhmaṇa
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
Jaiminīyabrāhmaṇa
JB, 2, 419, 11.0 svargasya sma lokasya patho 'ñjasāyanān meta //
Kāṭhakasaṃhitā
KS, 20, 1, 27.0 gāyatrī svargaṃ lokam añjasā veda //
KS, 20, 7, 17.0 yathā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abhinayati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.2 añjasā satyam upāgām /
Pañcaviṃśabrāhmaṇa
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 5, 16.0 śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 12, 13, 12.0 eṣa vai viśālaṃ libujayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kṛtvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate //
PB, 13, 4, 11.0 añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati //
PB, 13, 9, 19.0 ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 13, 11, 22.0 śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokānna cyavate tuṣṭuvānaḥ //
PB, 14, 5, 25.0 suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 16.0 iḍhan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 29.0 puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 10, 9.0 vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
PB, 15, 3, 13.0 babhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 5, 11.0 śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 5, 2, 3, 45.1 gāyatrī suvargaṃ lokam añjasā veda //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
Vaitānasūtra
VaitS, 3, 3, 18.3 añjasā satyam upageṣaṃ svite mā dhā iti dīkṣāliṅgaṃ dīkṣitaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 5.2 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.6 anabhiśasty añjasā satyam upageṣāṃ svite mā dhā iti //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 22.3 athāñjasaivainam etat pratyakṣam ādhatte /
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
Ṛgveda
ṚV, 6, 16, 3.1 vetthā hi vedho adhvanaḥ pathaś ca devāñjasā /
ṚV, 6, 54, 1.1 sam pūṣan viduṣā naya yo añjasānuśāsati /
ṚV, 10, 73, 7.2 tvaṃ cakartha manave syonān patho devatrāñjaseva yānān //
Mahābhārata
MBh, 1, 79, 27.2 evam uktaḥ pratyuvāca pūruḥ pitaram añjasā /
MBh, 1, 91, 22.3 jagmuḥ prahṛṣṭamanaso yathāsaṃkalpam añjasā /
MBh, 1, 94, 61.6 yad idaṃ kāraṇaṃ tāta sarvam ākhyātam añjasā //
MBh, 1, 99, 6.3 atārayaṃ janaṃ tatra pāragāminam añjasā //
MBh, 1, 118, 7.4 sūtroktena vidhānena śarīre cakrur añjasā /
MBh, 1, 119, 38.88 ājagāma mahābāhur mātur antikam añjasā /
MBh, 1, 122, 17.4 tato yathoktaṃ droṇena tat sarvaṃ kṛtam añjasā //
MBh, 2, 12, 28.2 guruvad bhūtagurave prāhiṇod dūtam añjasā //
MBh, 2, 61, 68.2 tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā //
MBh, 3, 20, 1.3 pradyumnam abravīcchlakṣṇaṃ madhuraṃ vākyam añjasā //
MBh, 3, 30, 20.2 guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā //
MBh, 3, 30, 50.2 kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā //
MBh, 3, 45, 1.3 śakrasya matam ājñāya pārtham ānarcur añjasā //
MBh, 3, 48, 30.2 dhṛṣṭadyumnapurogās te śamayāmāsur añjasā /
MBh, 3, 110, 36.2 striya ādāya kāścit sā jagāma vanam añjasā //
MBh, 3, 170, 13.3 abruvaṃ mātaliṃ hṛṣṭo yāhyetat puram añjasā //
MBh, 3, 182, 8.2 jagmuś cāriṣṭanemes te tārkṣyasyāśramam añjasā //
MBh, 3, 207, 16.3 māṃ ca deva kuruṣvāgne prathamaṃ putram añjasā //
MBh, 3, 260, 8.2 avatartuṃ mahīṃ sarve rañjayāmāsur añjasā //
MBh, 3, 282, 44.3 narendram āmantrya saputram añjasā śivena jagmur muditāḥ svam ālayam //
MBh, 5, 87, 15.2 sa bhīṣmaṃ pūjayāmāsa vārṣṇeyo vāgbhir añjasā //
MBh, 5, 103, 10.2 aham apyutsahe lokān samastān voḍhum añjasā //
MBh, 5, 120, 16.2 yayātiṃ svargato bhraṣṭaṃ tārayāmāsur añjasā //
MBh, 6, 50, 99.2 tribhistribhiḥ śarair ghorair bhīṣmam ānarchur añjasā //
MBh, 7, 15, 9.1 karṇātmajaṃ śaravrātaiścakruścādṛśyam añjasā /
MBh, 7, 53, 29.2 sahitā hi naravyāghrā na śakyā jetum añjasā //
MBh, 7, 73, 50.2 matsyāḥ śālveyasenāśca droṇam ājagmur añjasā //
MBh, 7, 92, 18.2 sātvataṃ śaravarṣeṇa chādayāmāsur añjasā //
MBh, 7, 102, 19.3 svabāhubalam āsthāya prativyūhitum añjasā //
MBh, 7, 150, 93.1 karṇaṃ tu sarvabhūtāni pūjayāmāsur añjasā /
MBh, 8, 7, 39.2 yoddhukāme sthite rājan hantum anyonyam añjasā //
MBh, 8, 67, 34.1 upary upari sainyānāṃ tasya śatros tad añjasā /
MBh, 9, 6, 5.1 evam uktastato rājā madrādhipatim añjasā /
MBh, 9, 9, 56.1 tathaiva tāvakāḥ sarve madrādhipatim añjasā /
MBh, 9, 13, 5.2 arjunasya rathopasthaṃ pūrayāmāsur añjasā //
MBh, 9, 37, 9.2 vāditrāṇi ca divyāni vādayāmāsur añjasā //
MBh, 9, 46, 26.2 yatra lebhe mahābāho dhanādhipatir añjasā //
MBh, 12, 107, 26.1 vaidehastvatha kausalyaṃ praveśya gṛham añjasā /
MBh, 12, 127, 9.3 mātāpitror aharahaḥ pūjanaṃ kāryam añjasā //
MBh, 12, 220, 117.1 maharṣayastuṣṭuvur añjasā ca taṃ vṛṣākapiṃ sarvacarācareśvaram /
MBh, 12, 242, 21.2 abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā //
MBh, 12, 261, 60.2 etasyānantyam icchāmi bhagavañ śrotum añjasā //
MBh, 12, 300, 9.2 ūṣmāṇaṃ sarvabhūtānāṃ saptārciṣam athāñjasā //
MBh, 12, 323, 30.1 na kilātaptatapasā śakyate draṣṭum añjasā /
MBh, 12, 323, 52.2 tasya prasādāt prāptāḥ smo deśam īpsitam añjasā //
MBh, 12, 323, 57.3 parāṃ gatim anuprāpta iti naiṣṭhikam añjasā //
MBh, 12, 327, 14.4 nāpurāṇavidā cāpi śakyo vyāhartum añjasā //
MBh, 12, 327, 84.3 tvayyāveśitabhāro 'haṃ dhṛtiṃ prāpsyāmyathāñjasā //
MBh, 12, 330, 17.2 tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā //
MBh, 12, 332, 17.1 tatastraiguṇyahīnāste paramātmānam añjasā /
MBh, 15, 8, 21.1 yuyutsuḥ saṃjayaścaiva tat kartāsmyaham añjasā /
MBh, 15, 30, 18.1 tataḥ pramuditaḥ sarvo janastad vanam añjasā /
Manusmṛti
ManuS, 2, 244.2 sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam //
ManuS, 8, 101.2 yathāśrutaṃ yathādṛṣṭaṃ sarvam evāñjasā vada //
Rāmāyaṇa
Rām, Ay, 62, 14.2 girivrajaṃ puravaraṃ śīghram āsedur añjasā //
Rām, Ay, 103, 21.2 ata eva na śaktāḥ smo vyāvartayitum añjasā //
Rām, Ār, 11, 6.2 kṛtāñjalir uvācedaṃ rāmāgamanam añjasā //
Rām, Ki, 46, 1.2 vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā //
Kumārasaṃbhava
KumSaṃ, 6, 22.1 sākṣād dṛṣṭo 'si na punar vidmas tvāṃ vayam añjasā /
KumSaṃ, 8, 70.2 muktaṣaṭpadavirāvam añjasā bhidyate kumudam ā nibandhanāt //
Matsyapurāṇa
MPur, 33, 28.2 evamuktaḥ pratyuvāca pūruḥ pitaramañjasā /
MPur, 45, 13.1 tatastūrṇaṃ hṛṣīkeśastamṛkṣapatimañjasā /
MPur, 58, 21.2 añjasā maṇḍalaṃ kuryātpañcavarṇena tattvavit //
MPur, 138, 37.1 tataḥ sa daityottamaparvatābho yathāñjasā nāga ivābhimattaḥ /
Saṃvitsiddhi
SaṃSi, 1, 184.2 mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 9.1 tatra tatrāñjasāyuṣman bhavatā yadviniścitam /
BhāgPur, 1, 14, 7.2 nāyāti kasya vā hetor nāhaṃ vededam añjasā //
BhāgPur, 2, 7, 19.2 jñānaṃ ca bhāgavatam ātmasatattvadīpaṃ yadvāsudevaśaraṇā vidurañjasaiva //
BhāgPur, 2, 9, 1.3 na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā //
BhāgPur, 2, 10, 2.2 varṇayanti mahātmānaḥ śrutenārthena cāñjasā //
BhāgPur, 3, 1, 31.2 lebhe 'ñjasādhokṣajasevayaiva gatiṃ tadīyāṃ yatibhir durāpām //
BhāgPur, 3, 4, 18.2 api kṣamaṃ no grahaṇāya bhartar vadāñjasā yad vṛjinaṃ tarema //
BhāgPur, 3, 5, 38.3 yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti //
BhāgPur, 3, 5, 45.2 vairāgyasāraṃ pratilabhya bodhaṃ yathāñjasānvīyur akuṇṭhadhiṣṇyam //
BhāgPur, 3, 12, 19.2 sarvabhūtaguhāvāsam añjasā vindate pumān //
BhāgPur, 3, 13, 4.1 śrutasya puṃsāṃ suciraśramasya nanv añjasā sūribhir īḍito 'rthaḥ /
BhāgPur, 3, 16, 19.1 taranti hy añjasā mṛtyuṃ nivṛttā yadanugrahāt /
BhāgPur, 3, 19, 37.2 śṛṇoti gāyaty anumodate 'ñjasā vimucyate brahmavadhād api dvijāḥ //
BhāgPur, 3, 21, 29.2 vīrye tvadīye ṛṣaya ādhāsyanty añjasātmanaḥ //
BhāgPur, 3, 27, 29.1 prāpnotīhāñjasā dhīraḥ svadṛśā chinnasaṃśayaḥ /
BhāgPur, 3, 29, 19.2 puruṣasyāñjasābhyeti śrutamātraguṇaṃ hi mām //
BhāgPur, 4, 3, 21.2 akalpa eṣām adhiroḍhum añjasā paraṃ padaṃ dveṣṭi yathāsurā harim //
BhāgPur, 4, 9, 11.2 yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ //
BhāgPur, 4, 10, 30.3 yannāmadheyamabhidhāya niśamya cāddhā loko 'ñjasā tarati dustaramaṅga mṛtyum //
BhāgPur, 4, 12, 37.2 yāntyañjasācyutapadamacyutapriyabāndhavāḥ //
BhāgPur, 4, 16, 8.2 kṛcchraprāṇāḥ prajā hyeṣa rakṣiṣyatyañjasendravat //
BhāgPur, 4, 18, 4.2 avaraḥ śraddhayopeta upeyānvindate 'ñjasā //
BhāgPur, 4, 22, 15.2 saṃpṛcche bhava etasminkṣemaḥ kenāñjasā bhavet //
BhāgPur, 4, 22, 25.2 bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ //
BhāgPur, 4, 24, 59.2 yadbhaktiyogānugṛhītamañjasā munirvicaṣṭe nanu tatra te gatim //
BhāgPur, 11, 1, 7.1 ācchidya kīrtiṃ suślokāṃ vitatya hy añjasā nu kau /
BhāgPur, 11, 2, 9.2 mucyema hy añjasaivāddhā tathā naḥ śādhi suvrata //
BhāgPur, 11, 6, 24.2 śṛṇvantaḥ kīrtayantaś ca tariṣyanty añjasā tamaḥ //
BhāgPur, 11, 7, 16.2 tat tv añjasā nigaditaṃ bhavatā yathāhaṃ saṃsādhayāmi bhagavann anuśādhi bhṛtyam //
BhāgPur, 11, 11, 24.2 sa vai me darśitaṃ sadbhir añjasā vindate padam //
BhāgPur, 11, 12, 8.2 ye 'nye mūḍhadhiyo nāgāḥ siddhā mām īyur añjasā //
BhāgPur, 11, 13, 24.2 aham eva na matto 'nyad iti budhyadhvam añjasā //
BhāgPur, 11, 20, 33.1 sarvaṃ madbhaktiyogena madbhakto labhate 'ñjasā /
Bhāratamañjarī
BhāMañj, 1, 120.1 mātardāsyavimokṣāya gacchāmyamṛtamañjasā /
BhāMañj, 13, 882.2 kālabhṛṅgaḥ pibatyeva janakiñjalkamañjasā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 418.3 sa gacchatyañjasā vipro brahmaṇaḥ sadma śāśvatam //
Rājanighaṇṭu
RājNigh, 2, 8.1 kṣetrabhedaṃ pravakṣyāmi śivenākhyātam añjasā /
RājNigh, Kar., 207.1 lokān sparśanayogataḥ prasṛmarāṇy āmodayanty añjasā protphullāni ca yad yaśāṃsi viśadāny uttaṃsayante diśaḥ /
RājNigh, Āmr, 69.2 tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā //
RājNigh, 13, 178.1 vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /
Tantrāloka
TĀ, 4, 2.2 pravivikṣurvikalpasya kuryātsaṃskāramañjasā //
TĀ, 5, 16.2 buddhiprāṇaśarīreṣu pāramaiśvaryam añjasā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 18.0 kṛtinā kṛṣṇadāsena vyañjitaṃ kṛpayāñjasā //
Śyainikaśāstra
Śyainikaśāstra, 3, 39.2 viśrambhāttu nijāśvasya sādinā bhāvyamañjasā //
Śyainikaśāstra, 4, 5.1 asaktaṃ laghu sollāsaṃ gatānugatamañjasā /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 18.2 brahmā devagaṇaiḥ sākam ājagāma tadāñjasā //
GokPurS, 8, 66.1 tato dakṣaḥ prakupitaś cāśapac candram añjasā /
GokPurS, 9, 20.3 tataḥ śivo bhavānī ca dhṛtvā gorūpam añjasā //
GokPurS, 10, 24.2 ghaṇṭākarṇo 'pi samprāpya kṣetrapālatvam añjasā //
GokPurS, 12, 4.3 śambhunaivam anujñātā yayur gokarṇam añjasā //
GokPurS, 12, 29.1 mālinī cāpi pārvatyāṃ vavre sāyujyam añjasā /
Haribhaktivilāsa
HBhVil, 1, 1.1 caitanyadevaṃ bhagavantam āśraye śrīvaiṣṇavānāṃ pramude'ñjasā likhan /
HBhVil, 1, 193.2 jagāma devadeveśo viṣṇunā dattam añjasā //
HBhVil, 1, 220.3 yān vai vijñāya munayo lebhire muktim añjasā //
HBhVil, 4, 356.2 etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 71.1 avajñāya vinaṣṭo 'haṃ pāpātmā haramañjasā /
Sātvatatantra
SātT, 4, 3.2 yaj jñātvā hy añjasā viṣṇoḥ sāmyaṃ yāti janaḥ prabho //
SātT, 4, 51.2 yayā bhaktir bhagavati hy añjasā syāt sukhāvahā //
SātT, 5, 30.2 teṣāṃ tu bhagavadyāgo hy añjasā muktisādhakaḥ //
SātT, 5, 37.2 teṣām ekavidhaṃ proktam añjasā muktikāraṇam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 8, 2.2 anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti sahiraṇyaṃ dhrauvam ājyaṃ pātrīsthaṃ barhiṣy āsannaṃ tānūnaptraṃ samavamṛśya //