Occurrences

Mahābhārata
Amarakośa
Amaruśataka
Kumārasaṃbhava
Kāmasūtra
Śatakatraya
Ānandakanda
Āryāsaptaśatī

Mahābhārata
MBh, 12, 313, 32.1 jyotir ātmani nānyatra rataṃ tatraiva caiva tat /
Amarakośa
AKośa, 2, 465.2 vyavāyo grāmyadharmo maithunaṃ nidhuvanaṃ ratam //
Amaruśataka
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ //
Kumārasaṃbhava
KumSaṃ, 8, 8.2 kliṣṭamanmatham api priyaṃ prabhor durlabhapratikṛtaṃ vadhūratam //
KumSaṃ, 8, 9.2 yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat //
KumSaṃ, 8, 13.1 vāsarāṇi katicit kathañcana sthāṇunā ratam akāri cānayā /
KumSaṃ, 8, 83.2 tasya tacchiduramekhalāguṇaṃ pārvatīratam abhūn na tṛptaye //
Kāmasūtra
KāSū, 2, 1, 3.3 vyavahitam ekam uccatararatam /
KāSū, 2, 1, 3.5 vyavahitam ekaṃ nīcatararataṃ ca /
KāSū, 2, 1, 28.2 saṃprayogo rataṃ rahaḥ śayanaṃ mohanaṃ surataparyāyāḥ //
KāSū, 2, 6, 35.2 kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam //
KāSū, 2, 6, 39.1 miśrīkṛtasadbhāvābhyāṃ dvābhyāṃ saha saṃghāṭakaṃ ratam //
KāSū, 2, 8, 2.2 evaṃ ca ratam avicchinnarasaṃ tathā pravṛttam eva syāt /
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 15.1 nyūnāyāṃ kumbhadāsyāṃ paricārikāyāṃ vā yāvadarthaṃ saṃprayogastatpoṭāratam //
KāSū, 2, 10, 17.1 tathā veśyāyā grāmīṇena saha yāvadarthaṃ khalaratam //
KāSū, 2, 10, 19.1 utpannavisrambhayośca parasparānukūlyād ayantritaratam /
Śatakatraya
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
ŚTr, 2, 27.2 tad api ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā //
Ānandakanda
ĀK, 1, 17, 53.2 śokavāhanabhītiś cālasyātyantarataṃ tathā //
Āryāsaptaśatī
Āsapt, 2, 526.1 viparītam api rataṃ te sroto nadyā ivānukūlam idam /