Occurrences

Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Kauśikasūtra
KauśS, 4, 8, 17.0 namo rūrāyeti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā //
KauśS, 5, 4, 4.0 ayaṃ vatsa itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā //
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 34.0 kṛttikāñjiṃ vā //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 9, 50.0 tā etam āśvinam añjim ālabhetām //
MS, 2, 5, 9, 54.0 yaḥ pāpmanā tamasā gṛhīto manyeta sa etam āśvinam añjim ālabheta //
Vaitānasūtra
VaitS, 7, 1, 29.3 arvāñcam añjim ā bhara yat strīṇāṃ jīvabhojanam iti //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
Ṛgveda
ṚV, 1, 37, 2.1 ye pṛṣatībhir ṛṣṭibhiḥ sākaṃ vāśībhir añjibhiḥ /
ṚV, 1, 64, 4.1 citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṁ adhi yetire śubhe /
ṚV, 1, 85, 3.1 gomātaro yacchubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ /
ṚV, 1, 87, 1.2 juṣṭatamāso nṛtamāso añjibhir vy ānajre kecid usrā iva stṛbhiḥ //
ṚV, 1, 113, 14.1 vy añjibhir diva ātāsv adyaud apa kṛṣṇāṃ nirṇijaṃ devy āvaḥ /
ṚV, 1, 166, 10.1 bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ /
ṚV, 2, 34, 13.1 te kṣoṇībhir aruṇebhir nāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ /
ṚV, 2, 36, 2.1 yajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañchubhrāso añjiṣu priyā uta /
ṚV, 4, 58, 9.1 kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi /
ṚV, 5, 53, 4.1 ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu /
ṚV, 5, 56, 1.1 agne śardhantam ā gaṇam piṣṭaṃ rukmebhir añjibhiḥ /
ṚV, 7, 57, 3.2 ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam //
ṚV, 7, 78, 1.1 prati ketavaḥ prathamā adṛśrann ūrdhvā asyā añjayo vi śrayante /
ṚV, 8, 20, 9.1 prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam /
ṚV, 8, 20, 11.1 samānam añjy eṣāṃ vi bhrājante rukmāso adhi bāhuṣu /
ṚV, 8, 29, 1.1 babhrur eko viṣuṇaḥ sūnaro yuvāñjy aṅkte hiraṇyayam //
ṚV, 10, 67, 6.2 svedāñjibhir āśiram icchamāno 'rodayat paṇim ā gā amuṣṇāt //
ṚV, 10, 77, 2.1 śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ /
ṚV, 10, 78, 7.1 uṣasāṃ na ketavo 'dhvaraśriyaḥ śubhaṃyavo nāñjibhir vy aśvitan /
ṚV, 10, 95, 6.2 tā añjayo 'ruṇayo na sasruḥ śriye gāvo na dhenavo 'navanta //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 36.1 utsakthyor ava gudaṃ dhehy arvāñcam añjim ābhara /