Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 7, 12.1 kaścin na duṣṭas tatrāsīt paradāraratir naraḥ /
Rām, Bā, 17, 13.1 teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ /
Rām, Ay, 1, 10.1 teṣām api mahātejā rāmo ratikaraḥ pituḥ /
Rām, Ay, 43, 14.2 ratir hy eṣātulā loke rājarṣigaṇasaṃmatā //
Rām, Ay, 88, 27.2 ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ //
Rām, Ay, 89, 5.2 tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me //
Rām, Ār, 33, 16.2 krīḍāratividhijñābhir apsarobhiḥ sahasraśaḥ //
Rām, Ār, 36, 20.1 krīḍāratividhijñānāṃ samājotsavaśālinām /
Rām, Ār, 44, 16.2 bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī //
Rām, Ār, 45, 23.2 ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite //
Rām, Ki, 26, 6.2 vasatas tasya rāmasya ratir alpāpi nābhavat /
Rām, Ki, 42, 50.1 sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ /
Rām, Su, 13, 28.2 sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā //
Rām, Su, 18, 29.2 tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmyaham //
Rām, Su, 29, 3.1 ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ /
Rām, Su, 33, 45.2 caranna ratim āpnoti tvām apaśyannṛpātmaje //
Rām, Yu, 9, 22.1 tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam /
Rām, Yu, 56, 12.2 kumbhakarṇavihīnasya jīvite nāsti me ratiḥ //