Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 26.2 tasmāt tathopacaryā strī yathāgre prāpnuyād ratim //
KāSū, 2, 1, 28.1 raso ratiḥ prītir bhāvo rāgo vegaḥ samāptir iti ratiparyāyāḥ /
KāSū, 2, 1, 28.1 raso ratiḥ prītir bhāvo rāgo vegaḥ samāptir iti ratiparyāyāḥ /
KāSū, 2, 2, 31.2 raticakre pravṛtte tu naiva śāstraṃ na ca kramaḥ //
KāSū, 2, 4, 6.1 pravṛttaraticakrāṇāṃ na sthānam asthānaṃ vā vidyata iti suvarṇanābhaḥ //
KāSū, 2, 5, 28.1 prakṛtyā mṛdvyo ratipriyā aśucirucayo nirācārāścāndhryaḥ //
KāSū, 2, 6, 47.3 taistair upāyaiścittajño ratiyogān vivardhayet //
KāSū, 2, 7, 27.1 ratiyoge hi kīlayā gaṇikāṃ citrasenāṃ colarājo jaghāna /
KāSū, 2, 7, 29.3 pravṛtte ratisaṃyoge rāga evātra kāraṇam //
KāSū, 2, 8, 6.1 ratisaṃyoge caināṃ katham anurajyata iti pravṛttyā parīkṣeta //
KāSū, 2, 8, 9.1 gātrāṇāṃ sraṃsanaṃ netranimīlanaṃ vrīḍānāśaḥ samadhikā ca ratiyojaneti strīṇāṃ bhāvalakṣaṇam //
KāSū, 2, 8, 22.1 yathāśīlā bhaven nārī yathā ca ratilālasā /
KāSū, 2, 9, 4.1 sā tato ratim ābhimānikīṃ vṛttiṃ ca lipset /
KāSū, 2, 9, 26.6 śakuniḥ phalapāte tu strīmukhaṃ ratisaṃgame //
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 2, 10, 1.4 ratyarthaṃ savyena bāhunānuddhataḥ pariṣvaṅgaḥ /
KāSū, 2, 10, 3.2 savisrambhakathāyogai ratiṃ janayate parām //
KāSū, 2, 10, 14.2 saṃprayogāt prabhṛti ratiṃ yāvat /
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
KāSū, 3, 1, 1.1 savarṇāyām ananyapūrvāyāṃ śāstrato 'dhigatāyāṃ dharmo 'rthaḥ putrāḥ saṃbandhaḥ pakṣavṛddhir anupaskṛtā ratiśca //
KāSū, 3, 3, 3.25 tadgrahaṇopadeśena ca prayojyāyāṃ ratikauśalam ātmanaḥ prakāśayet /
KāSū, 3, 4, 40.5 ratibhāvanām abhyarthyamānāyāḥ kṛcchrād guhyasaṃsparśanam //
KāSū, 4, 2, 65.1 ekasyāṃ yā ratikrīḍā vaikṛtaṃ vā śarīrajam /
KāSū, 5, 3, 17.2 sāpi tatkṣaṇasiddheti vijñeyā ratilālasā //
KāSū, 5, 4, 24.1 nāyakasyānurāgaṃ ca punaśca ratikauśalam /
KāSū, 6, 1, 1.1 veśyānāṃ puruṣādhigame ratir vṛttiśca sargāt /
KāSū, 6, 1, 1.2 ratitaḥ pravartanaṃ svābhāvikaṃ kṛtrimam arthārtham /
KāSū, 6, 6, 26.2 ratyarthāḥ puruṣā yena ratyarthāścaiva yoṣitaḥ //
KāSū, 6, 6, 26.2 ratyarthāḥ puruṣā yena ratyarthāścaiva yoṣitaḥ //