Occurrences

Chāndogyopaniṣad
Muṇḍakopaniṣad
Vasiṣṭhadharmasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Gheraṇḍasaṃhitā

Chāndogyopaniṣad
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 4.2 ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṃ variṣṭhaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 27, 4.1 na vedabalam āśritya pāpakarmaratir bhavet /
Lalitavistara
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 2, 52, 6.3 prīto rājan putragaṇair vinītair viśoka evātmaratir dṛḍhātmā //
MBh, 3, 2, 14.3 tam adhyātmaratir vidvāñ śaunako nāma vai dvijaḥ /
MBh, 3, 259, 9.2 sa babhūva mahābhāgo dharmagoptā kriyāratiḥ //
MBh, 3, 259, 18.1 upavāsaratir dhīmān sadā japyaparāyaṇaḥ /
MBh, 3, 261, 3.3 kriyāratir dharmaparaḥ satataṃ vṛddhasevitā //
MBh, 5, 120, 6.2 yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇaḥ //
MBh, 6, BhaGī 3, 17.1 yastvātmaratireva syādātmatṛptaśca mānavaḥ /
MBh, 7, 114, 74.2 na tvaṃ yuddhocitastāta vanavāsaratir bhava //
MBh, 12, 57, 18.1 kośasyopārjanaratir yamavaiśravaṇopamaḥ /
MBh, 12, 116, 6.1 yo hyasatpragraharatiḥ sneharāgabalātkṛtaḥ /
MBh, 12, 173, 49.1 saṃtuṣṭaścāpramattaśca yajñadānataporatiḥ /
MBh, 12, 182, 5.2 dānādānaratir yaśca sa vai kṣatriya ucyate //
MBh, 12, 182, 7.1 sarvabhakṣaratir nityaṃ sarvakarmakaro 'śuciḥ /
MBh, 12, 187, 45.1 tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ /
MBh, 12, 208, 16.1 jñānadagdhaparikleśaḥ prayogaratir ātmavān /
MBh, 12, 236, 23.1 ātmayājī so ''tmaratir ātmakrīḍātmasaṃśrayaḥ /
MBh, 12, 243, 18.2 yo hyāste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate //
MBh, 12, 309, 30.1 yo lubdhaḥ subhṛśaṃ priyānṛtaśca manuṣyaḥ satatanikṛtivañcanāratiḥ syāt /
MBh, 12, 317, 30.1 adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ /
MBh, 13, 17, 113.2 gandhāraśca surālaśca tapaḥkarmaratir dhanuḥ //
MBh, 13, 129, 12.2 atithyabhyāgataratiḥ śeṣānnakṛtabhojanaḥ //
MBh, 13, 129, 24.2 nadīpulinaśāyī ca nadītīraratiśca yaḥ //
MBh, 13, 129, 54.2 satyadharmaratiḥ kṣānto munidharmeṇa yujyate //
MBh, 13, 131, 25.1 gurutalpī gurudveṣī gurukutsāratiśca yaḥ /
MBh, 13, 132, 53.1 pāpena karmaṇā devi baddho hiṃsāratir naraḥ /
MBh, 14, 4, 19.2 yajñaśīlaḥ karmaratir dhṛtimān saṃyatendriyaḥ //
Rāmāyaṇa
Rām, Bā, 7, 12.1 kaścin na duṣṭas tatrāsīt paradāraratir naraḥ /
Rām, Su, 29, 3.1 ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ /
Daśakumāracarita
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 8, 121.0 nahi muniriva narapatirupaśamaratirabhibhavitumarikulamalam avalambituṃ ca lokatantram iti //
Harivaṃśa
HV, 18, 4.2 aṇudharmaratir nityam aṇuho 'dhyagamat padam //
Kūrmapurāṇa
KūPur, 1, 2, 81.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
Liṅgapurāṇa
LiPur, 1, 89, 29.1 samāhito brahmaparo 'pramādī śucis tathaikāntaratir jitendriyaḥ /
LiPur, 1, 91, 57.1 tasmāddhyānaratirnityamamātraṃ hi tadakṣaram /
LiPur, 1, 92, 63.1 viṣayāsaktacitto'pi tyaktadharmaratirnaraḥ /
Suśrutasaṃhitā
Su, Utt., 62, 10.1 chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ /
Viṣṇupurāṇa
ViPur, 5, 38, 38.2 agamyastrīratirvā tvaṃ tenāsi vigataprabhaḥ //
ViPur, 6, 6, 7.3 kṛtadhvajaś ca nāmnāsīt sadādhyātmaratir nṛpaḥ //
ViPur, 6, 7, 103.1 tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 121.1 bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 9, 3.2 ātmakrīḍa ātmaratir vicarāmīha bālavat //
Bhāratamañjarī
BhāMañj, 13, 930.2 krīḍāratirjagaddraṣṭā kāmakrodhavivarjitaḥ //
Garuḍapurāṇa
GarPur, 1, 49, 15.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
GarPur, 1, 114, 7.1 viparītaratiḥ kāmaḥ svāyateṣu na vidyate /
Kathāsaritsāgara
KSS, 6, 1, 25.2 darśane 'tiratiścenme tad adharmo mamātra kaḥ //
Āryāsaptaśatī
Āsapt, 2, 175.2 yoktuṃ na moktum athavā valate'sāv arthalabdharatiḥ //
Gheraṇḍasaṃhitā
GherS, 4, 16.2 sadātmaratir ekasthaḥ paśyaty ātmānam ātmani //