Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 10, 8.1 taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ /
Rām, Bā, 10, 22.1 tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā /
Rām, Bā, 15, 15.1 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ /
Rām, Bā, 37, 9.2 ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā //
Rām, Bā, 63, 4.1 tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim /
Rām, Ay, 3, 1.1 teṣām añjalipadmāni pragṛhītāni sarvaśaḥ /
Rām, Ay, 3, 17.1 taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ /
Rām, Ay, 3, 17.2 gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam //
Rām, Ay, 4, 10.2 dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ //
Rām, Ay, 8, 4.2 upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ //
Rām, Ay, 11, 10.1 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ /
Rām, Ay, 11, 11.1 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ /
Rām, Ay, 12, 19.2 pragṛhītāñjaliḥ kiṃcit tasmād deśād apākraman //
Rām, Ay, 17, 13.1 mātaraṃ rāghavaḥ kiṃcit prasāryāñjalim abravīt /
Rām, Ay, 28, 1.2 sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim //
Rām, Ay, 31, 13.1 sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim /
Rām, Ay, 31, 24.2 pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ //
Rām, Ay, 34, 13.2 ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ //
Rām, Ay, 34, 22.2 kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā //
Rām, Ay, 34, 33.2 dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ //
Rām, Ay, 35, 1.1 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ /
Rām, Ay, 36, 1.1 tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau /
Rām, Ay, 44, 8.2 vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ //
Rām, Ay, 48, 11.1 hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ /
Rām, Ay, 49, 13.2 iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim //
Rām, Ay, 52, 11.2 añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca //
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 53, 2.1 ubhābhyāṃ rājaputrābhyām atha kṛtvāham añjalim /
Rām, Ay, 56, 4.1 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ /
Rām, Ay, 56, 8.1 sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim /
Rām, Ay, 58, 18.2 mām uvāca mahātejāḥ kṛtāñjalim upasthitam //
Rām, Ay, 58, 43.2 mām uvāca mahātejāḥ kṛtāñjalim upasthitam //
Rām, Ay, 63, 9.2 pibann añjalinā tailaṃ hasann iva muhur muhuḥ //
Rām, Ay, 76, 14.2 ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ //
Rām, Ay, 85, 20.1 manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ /
Rām, Ay, 86, 4.1 tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca /
Rām, Ay, 95, 27.1 pragṛhya ca mahīpālo jalapūritam añjalim /
Rām, Ay, 96, 27.2 śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim //
Rām, Ay, 104, 9.2 kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt //
Rām, Ay, 105, 18.1 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ /
Rām, Ay, 108, 4.2 kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ //
Rām, Ay, 109, 20.2 baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam //
Rām, Ay, 110, 21.2 śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām //
Rām, Ār, 11, 6.2 kṛtāñjalir uvācedaṃ rāmāgamanam añjasā //
Rām, Ār, 11, 12.2 abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ //
Rām, Ār, 11, 22.1 abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ /
Rām, Ār, 12, 9.1 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ /
Rām, Ār, 14, 6.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saṃyatāñjaliḥ /
Rām, Ār, 34, 22.2 kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca //
Rām, Ār, 38, 9.2 udyatāñjalinā rājño ya icched bhūtim ātmanaḥ //
Rām, Ār, 43, 37.1 tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcid abhipraṇamya /
Rām, Ār, 59, 28.2 bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ //
Rām, Ār, 64, 17.1 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ /
Rām, Ār, 70, 6.1 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ /
Rām, Ki, 7, 11.1 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye /
Rām, Ki, 10, 5.2 yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ //
Rām, Ki, 11, 42.4 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ //
Rām, Ki, 12, 6.2 sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ //
Rām, Ki, 12, 11.2 vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ //
Rām, Ki, 13, 23.2 lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ //
Rām, Ki, 13, 25.1 tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ /
Rām, Ki, 27, 8.2 śakyam añjalibhiḥ pātuṃ vātāḥ ketakīgandhinaḥ //
Rām, Ki, 27, 45.1 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam /
Rām, Ki, 31, 17.2 antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanāt //
Rām, Ki, 33, 5.1 saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ /
Rām, Ki, 37, 7.2 baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ //
Rām, Ki, 37, 16.1 āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat /
Rām, Ki, 37, 16.2 kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā //
Rām, Ki, 38, 1.2 bāhubhyāṃ sampariṣvajya pratyuvāca kṛtāñjalim //
Rām, Ki, 43, 14.1 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ /
Rām, Ki, 49, 32.1 tato hanūmān girisaṃnikāśaḥ kṛtāñjalis tām abhivādya vṛddhām /
Rām, Su, 1, 7.2 bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim //
Rām, Su, 1, 8.1 añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye /
Rām, Su, 31, 1.2 śirasyañjalim ādhāya sītāṃ madhurayā girā //
Rām, Su, 34, 31.2 śirasyañjalim ādhāya vākyam uttaram abravīt //
Rām, Su, 37, 12.2 śirasyañjalim ādhāya vākyam uttaram abravīt //
Rām, Su, 60, 37.1 sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim /
Rām, Su, 62, 5.1 sa tān upāgamad vīro baddhvā karapuṭāñjalim /
Rām, Yu, 48, 85.2 jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ //
Rām, Yu, 101, 19.2 pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ //
Rām, Yu, 104, 23.2 baddhāñjalipuṭā cedam uvācāgnisamīpataḥ //
Rām, Yu, 115, 41.1 tānyañjalisahasrāṇi pragṛhītāni nāgaraiḥ /
Rām, Yu, 116, 1.1 śirasyañjalim ādāya kaikeyīnandivardhanaḥ /
Rām, Utt, 2, 17.1 sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam /
Rām, Utt, 10, 25.1 vibhīṣaṇastu dharmātmā vacanaṃ prāha sāñjaliḥ /
Rām, Utt, 23, 22.2 vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ //
Rām, Utt, 26, 32.1 sā vepamānā lajjantī bhītā karakṛtāñjaliḥ /
Rām, Utt, 26, 34.1 sā tu niśvasamānā ca vepamānātha sāñjaliḥ /
Rām, Utt, 33, 6.2 śirasyañjalim uddhṛtya pratyudgacchad dvijottamam //
Rām, Utt, 45, 15.2 ityañjalikṛtā sītā devatā abhyayācata //
Rām, Utt, 46, 6.2 ityañjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ //
Rām, Utt, 56, 17.1 lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ /
Rām, Utt, 71, 12.2 pratyuvāca madonmattaḥ śirasyādhāya so 'ñjalim //