Occurrences

Khādiragṛhyasūtra

Khādiragṛhyasūtra
KhādGS, 1, 2, 17.0 dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
KhādGS, 1, 3, 17.1 anupṛṣṭhaṃ gatvā dakṣiṇato 'vasthāya vadhvañjaliṃ gṛhṇīyāt //
KhādGS, 1, 3, 20.1 sakṛd gṛhītam añjaliṃ lājānāṃ vadhvañjalāv āvaped bhrātā //
KhādGS, 1, 3, 20.1 sakṛd gṛhītam añjaliṃ lājānāṃ vadhvañjalāv āvaped bhrātā //
KhādGS, 1, 3, 22.1 taṃ sāgnau juhuyād avicchidyāñjaliṃ iyaṃ nārīti //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 2, 4, 8.0 uttarato 'gneḥ pratyaṅmukham avasthāpyāñjaliṃ kārayet //
KhādGS, 2, 4, 10.0 dakṣiṇatastiṣṭhanmantravān brāhmaṇa ācāryāyodakāñjaliṃ pūrayet //
KhādGS, 2, 4, 13.0 utsṛjyāpo devasya ta iti dakṣiṇottarābhyāṃ hastābhyāmañjaliṃ gṛhṇīyādācāryaḥ //
KhādGS, 2, 4, 20.0 saṃpreṣyopaviśya dakṣiṇajānvaktam añjalikṛtaṃ pradakṣiṇaṃ muñjamekhalām ābadhnan vācayed iyaṃ duruktāditi //
KhādGS, 3, 1, 11.0 ye apsv ity apām añjalim avasiñcet //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 5, 27.0 añjaliṃ kṛtvā namo va iti //