Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 104.1 sātha vyajñāpayat prahvā devaṃ viracitāñjaliḥ /
BKŚS, 4, 112.2 aṣṭau nipatitā vahnāv añjaler viralāṅguleḥ //
BKŚS, 8, 16.2 nibaddham añjaliṃ cārusarojamukulākṛtim //
BKŚS, 8, 17.2 na jānāmi sma kenāpi taṃ baddhaṃ vandanāñjalim //
BKŚS, 10, 39.2 pratodagarbham ādhāya mūrdhany añjalim abravīt //
BKŚS, 10, 79.1 tāsām ekābravīt prauḍhā śiroviracitāñjaliḥ /
BKŚS, 10, 112.1 tad ahaṃ tāṃ namaskartum uttamāṅgāhitāñjaliḥ /
BKŚS, 10, 206.1 abhi rājakulaṃ sthitvā baddhāñjalir abhāṣata /
BKŚS, 15, 87.2 mūrdhni cāñjalim ādhāya lajjādīnam abhāṣata //
BKŚS, 18, 109.1 mayaiva ca saha snātā niruptasalilāñjaliḥ /
BKŚS, 18, 126.1 sasaṃbhramaiś ca tair uktaḥ kṛtāñjalipuṭair aham /
BKŚS, 18, 470.1 paras tu vaṃśam ujjhitvā baddhvā mūrdhani cāñjalim /
BKŚS, 18, 484.2 aśrumiśrāṃ pramītebhyaḥ prādāma salilāñjalim //
BKŚS, 28, 23.2 asmaddoṣe kṛtavrīḍā vijñāpayati sāñjaliḥ //