Occurrences

Baudhāyanadharmasūtra
Taittirīyāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Sūryaśatakaṭīkā
Āryāsaptaśatī
Abhinavacintāmaṇi
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 36.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim abhimantrayeta /
BaudhDhS, 4, 2, 11.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim upatiṣṭheta /
Taittirīyāraṇyaka
TĀ, 2, 18, 3.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim abhimantrayeta //
Buddhacarita
BCar, 1, 64.2 labdhaḥ kathaṃcitsalilāñjalirme na khalvimaṃ pātumupaiti kālaḥ //
BCar, 5, 28.1 praṇipatya ca sāñjalirbabhāṣe diśa mahyaṃ naradeva sādhvanujñām /
BCar, 6, 25.2 bāṣpagrathitayā vācā pratyuvāca kṛtāñjaliḥ //
BCar, 11, 72.1 nṛpo 'bravītsāñjalirāgataspṛho yatheṣṭamāpnotu bhavānavighnataḥ /
Carakasaṃhitā
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Cik., 3, 3.2 vivikte śāntamāsīnamagniveśaḥ kṛtāñjaliḥ //
Ca, Cik., 3, 23.1 śivaṃ śivāya bhūtānāṃ sthitaṃ jñātvā kṛtāñjaliḥ /
Mahābhārata
MBh, 1, 113, 29.2 prasādārthaṃ mayā te 'yaṃ śirasyabhyudyato 'ñjaliḥ //
MBh, 3, 52, 1.3 athainān paripapraccha kṛtāñjalir avasthitaḥ //
MBh, 5, 7, 7.2 paścārdhe ca sa kṛṣṇasya prahvo 'tiṣṭhat kṛtāñjaliḥ //
MBh, 5, 25, 14.1 kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye kathaṃ svasti syāt kurusṛñjayānām /
MBh, 5, 131, 8.1 supūrā vai kunadikā supūro mūṣikāñjaliḥ /
MBh, 6, BhaGī 11, 14.2 praṇamya śirasā devaṃ kṛtāñjalirabhāṣata //
MBh, 12, 1, 32.1 so 'bravīnmātaraṃ dhīmān vepamānaḥ kṛtāñjaliḥ /
MBh, 13, 70, 7.1 tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ /
MBh, 14, 9, 16.2 saṃvarto 'yaṃ yājayitā dvijo me bṛhaspater añjalir eṣa tasya /
MBh, 15, 14, 15.2 atyantagurubhaktānām eṣo 'ñjalir idaṃ namaḥ //
Rāmāyaṇa
Rām, Bā, 10, 8.1 taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ /
Rām, Bā, 15, 15.1 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ /
Rām, Ay, 4, 10.2 dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ //
Rām, Ay, 11, 10.1 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ /
Rām, Ay, 11, 11.1 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ /
Rām, Ay, 12, 19.2 pragṛhītāñjaliḥ kiṃcit tasmād deśād apākraman //
Rām, Ay, 34, 22.2 kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā //
Rām, Ay, 34, 33.2 dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ //
Rām, Ay, 35, 1.1 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ /
Rām, Ay, 44, 8.2 vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ //
Rām, Ay, 48, 11.1 hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ /
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 56, 4.1 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ /
Rām, Ay, 76, 14.2 ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ //
Rām, Ay, 96, 27.2 śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim //
Rām, Ay, 104, 9.2 kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt //
Rām, Ay, 105, 18.1 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ /
Rām, Ay, 108, 4.2 kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ //
Rām, Ār, 11, 6.2 kṛtāñjalir uvācedaṃ rāmāgamanam añjasā //
Rām, Ār, 11, 12.2 abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ //
Rām, Ār, 11, 22.1 abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ /
Rām, Ār, 12, 9.1 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ /
Rām, Ār, 14, 6.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saṃyatāñjaliḥ /
Rām, Ār, 34, 22.2 kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca //
Rām, Ār, 43, 37.1 tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcid abhipraṇamya /
Rām, Ār, 59, 28.2 bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ //
Rām, Ār, 70, 6.1 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ /
Rām, Ki, 7, 11.1 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye /
Rām, Ki, 10, 5.2 yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ //
Rām, Ki, 11, 42.4 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ //
Rām, Ki, 12, 6.2 sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ //
Rām, Ki, 12, 11.2 vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ //
Rām, Ki, 13, 23.2 lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ //
Rām, Ki, 13, 25.1 tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ /
Rām, Ki, 27, 45.1 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam /
Rām, Ki, 33, 5.1 saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ /
Rām, Ki, 43, 14.1 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ /
Rām, Ki, 49, 32.1 tato hanūmān girisaṃnikāśaḥ kṛtāñjalis tām abhivādya vṛddhām /
Rām, Yu, 101, 19.2 pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ //
Rām, Utt, 10, 25.1 vibhīṣaṇastu dharmātmā vacanaṃ prāha sāñjaliḥ /
Rām, Utt, 23, 22.2 vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ //
Rām, Utt, 56, 17.1 lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ /
Saundarānanda
SaundĀ, 5, 7.2 adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṃ vākyamidaṃ babhāṣe //
Amarakośa
AKośa, 2, 350.2 pāṇirnikubjaḥ prasṛtistau yutāvañjaliḥ pumān //
AKośa, 2, 446.1 syādbrahmavarcasaṃ vṛttādhyayanarddhirathāñjaliḥ /
Amaruśataka
AmaruŚ, 1, 25.2 āyātā vayamāgamiṣyati suhṛdvargasya bhāgyodayaiḥ saṃdeśo vada kastavābhilaṣitastīrtheṣu toyāñjaliḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 28.1 dve pale prasṛtas tau dvāvañjalis tau tu mānikā /
Bodhicaryāvatāra
BoCA, 5, 23.1 cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate'ñjaliḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 112.1 tad ahaṃ tāṃ namaskartum uttamāṅgāhitāñjaliḥ /
Daśakumāracarita
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
Divyāvadāna
Divyāv, 17, 329.1 tena gṛhyodakasyāñjaliḥ kṣiptaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 37.1 iti cāpi vidhāya dīyatāṃ salilasyāñjalir eka eva nau /
Liṅgapurāṇa
LiPur, 1, 39, 1.3 punaḥ papraccha deveśaṃ praṇamya racitāñjaliḥ //
LiPur, 2, 28, 8.2 tasya tadvacanaṃ śrutvā praṇipatya kṛtāñjaliḥ //
Matsyapurāṇa
MPur, 22, 89.1 tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ /
MPur, 155, 13.2 śirasā praṇataścāhaṃ racitaste mayāñjaliḥ //
Nāṭyaśāstra
NāṭŚ, 3, 10.1 etāṃścānyāṃśca devarṣīnpraṇamya racitāñjaliḥ /
Suśrutasaṃhitā
Su, Sū., 39, 14.1 vyādhyādiṣu tu madhyeṣu kvāthasyāñjaliriṣyate /
Śatakatraya
ŚTr, 3, 4.2 kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām //
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
ŚTr, 3, 109.2 yeṣāṃ nirjharam ambupānam ucitaṃ ratyai tu vidyāṅganā manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 38.1 antarhitendriyārthāya haraye vihitāñjaliḥ /
BhāgPur, 3, 14, 1.3 punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛtavrataḥ //
BhāgPur, 4, 1, 24.1 praṇamya daṇḍavad bhūmāv upatasthe 'rhaṇāñjaliḥ /
BhāgPur, 4, 1, 26.1 cetas tatpravaṇaṃ yuñjann astāvīt saṃhatāñjaliḥ /
BhāgPur, 4, 7, 25.2 sunandanandādyanugair vṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ //
BhāgPur, 4, 12, 21.2 nanāma nāmāni gṛṇanmadhudviṣaḥ pārṣatpradhānāviti saṃhatāñjaliḥ //
BhāgPur, 4, 20, 21.1 sa ādirājo racitāñjalirhariṃ vilokituṃ nāśakadaśrulocanaḥ /
Bhāratamañjarī
BhāMañj, 1, 33.2 bhaikṣyeṇetyupamanyuśca provāca racitāñjaliḥ //
BhāMañj, 1, 1256.1 tenārthito 'bravītso 'pi prahṛṣṭo racitāñjaliḥ /
BhāMañj, 5, 503.1 japānte tāṃ samālokya karṇo viracitāñjaliḥ /
BhāMañj, 6, 185.2 vyākīrṇakīrtikusumāñjalir arjunāgre nāndīmivāpaṭhadamandadhanurninādaiḥ //
BhāMañj, 7, 260.1 taṃ govindasakho dṛṣṭvā praṇamya racitāñjaliḥ /
BhāMañj, 11, 20.1 adhunā svasti dharmāya racito 'smai mayāñjaliḥ /
BhāMañj, 11, 69.2 drauṇerdṛṣṭaṃ mayā tāvajjīvitasyāyamañjaliḥ //
BhāMañj, 13, 207.2 gāndhārīṃ svāṃ ca jananīṃ praṇamya racitāñjaliḥ //
BhāMañj, 13, 219.1 śrutvaitaddharmatanayaḥ praṇayāvartitāñjaliḥ /
BhāMañj, 13, 1199.2 divyairmantrapadairviṣṇuṃ tuṣṭāva racitāñjaliḥ //
BhāMañj, 14, 92.1 taṃ dṛṣṭvā sādaraṃ śauriḥ praṇamya racitāñjaliḥ /
BhāMañj, 15, 20.1 taṃ sāśrulocano rājā yayāce racitāñjaliḥ /
BhāMañj, 18, 3.2 uvāca svasti devebhyaḥ svargāyāstvayamañjaliḥ //
Garuḍapurāṇa
GarPur, 1, 11, 27.2 añjaliḥ prathamā mudrā kṣipraṃ devaprasādhanī //
GarPur, 1, 89, 54.2 dyāvāpṛthivyośca tathā namasyāmi kṛtāñjaliḥ //
GarPur, 1, 89, 55.2 yogeśvarebhyaśca sadā namasyāmi kṛtāñjaliḥ //
GarPur, 1, 115, 38.1 supūrā vai kāpuruṣāḥ supūro mūṣikāñjaliḥ /
GarPur, 1, 136, 11.1 snātvācānto 'rcayitvā tu kṛtapuṣpāñjalirvadet /
Kathāsaritsāgara
KSS, 3, 1, 59.2 ta eva cennirutsāhāḥ śriyo datto jalāñjaliḥ //
KSS, 3, 5, 87.1 saṃmantrya dattvā dūtaṃ ca śiroviracitāñjaliḥ /
KSS, 6, 1, 49.1 tacchrutvā sa vaṇikputraḥ provāca racitāñjaliḥ /
Narmamālā
KṣNarm, 2, 25.2 sadoṣairdīyate 'smābhirnarakāya tilāñjaliḥ //
Rasaratnasamuccaya
RRS, 11, 10.1 paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 10.0 śirasi mastake natirnamaskārastatra rasastenābaddho viracitaḥ saṃdhyāñjaliryaiste tathoktāsteṣām //
Āryāsaptaśatī
Āsapt, 1, 7.2 svedabharapūryamāṇaḥ śambhoḥ salilāñjalir jayati //
Āsapt, 2, 31.1 añjalir akāri lokair mlānim anāptaiva rañjitā jagatī /
Āsapt, 2, 318.1 na ca dūtī na ca yācñā na cāñjalir na ca kaṭākṣavikṣepaḥ /
Abhinavacintāmaṇi
ACint, 1, 24.1 bilve dve 'pi mānika ca prasṛtaṃ nāmnā caturbhiḥ palaiḥ yuktaḥ syāt kuḍavo 'ñjaliś ca palikāny aṣṭau śarāvo bhavet /
Rasataraṅgiṇī
RTar, 2, 67.2 prasṛtibhyāṃ samākhyātaḥ kuḍavaścāñjaliḥ smṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 60.2 mudā paramayā yuktaḥ kṛtāñjalir abhāṣata //
SkPur (Rkh), Revākhaṇḍa, 209, 39.1 upādhyāyamathovāca natvā devaḥ kṛtāñjaliḥ /