Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Haṃsadūta
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 60, 21.2 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇastathā //
MBh, 12, 168, 48.3 antike ramaṇaṃ santaṃ nainam adhyagamaṃ purā //
Rāmāyaṇa
Rām, Ay, 27, 12.2 rajo ramaṇa tan manye parārdhyam iva candanam //
Rām, Su, 1, 24.2 vismitāḥ sasmitāstasthur ākāśe ramaṇaiḥ saha //
Rām, Su, 4, 15.1 śriyā jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ /
Rām, Su, 8, 36.2 cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī //
Saundarānanda
SaundĀ, 4, 39.1 sā taṃ prayāntaṃ ramaṇaṃ pradadhyau pradhyānaśūnyasthitaniścalākṣī /
SaundĀ, 6, 49.1 iti yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā /
Agnipurāṇa
AgniPur, 18, 37.2 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā //
Amaruśataka
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 17.2 vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā //
AmaruŚ, 1, 71.2 iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā //
Daśakumāracarita
DKCar, 1, 1, 36.1 vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta //
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
Harivaṃśa
HV, 3, 34.3 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā //
Kumārasaṃbhava
KumSaṃ, 4, 21.2 vacanīyam idaṃ vyavasthitaṃ ramaṇa tvām anuyāmi yady api //
Kāvyālaṃkāra
KāvyAl, 6, 50.2 lyuṭaṃ ca kartṛviṣayaṃ devano ramaṇo yathā //
Matsyapurāṇa
MPur, 5, 24.1 kalyāṇinyāṃ tataḥ prāṇo ramaṇaḥ śiśiro'pi ca /
MPur, 120, 9.2 kācidevaṃ raho nītā ramaṇena riraṃsunā //
MPur, 120, 16.2 ramaṇāliṅganaṃ cakre mano'bhilaṣitaṃ ciram //
MPur, 120, 18.2 truṭyatsragdāmapatitaṃ ramaṇaṃ prāhasacciram //
MPur, 120, 27.1 pāyayāmāsa ramaṇaṃ svayaṃ kācidvarāṅganā /
MPur, 120, 28.2 pītvā papraccha ramaṇaṃ kva gate te mamotpale //
MPur, 120, 29.1 tvayaiva pītau tau nūnamityuktā ramaṇena sā /
MPur, 139, 27.2 smṛtvā varāṅgī ramaṇeritāni tenaiva bhāvena ratīmavāpa //
MPur, 139, 28.1 romāñcitairgātravarairyuvabhyo ratānurāgād ramaṇena cānyāḥ /
MPur, 140, 59.1 ramaṇairupagūḍhāśca ramantyo ramaṇaiḥ saha /
MPur, 140, 59.1 ramaṇairupagūḍhāśca ramantyo ramaṇaiḥ saha /
Meghadūta
Megh, Pūrvameghaḥ, 41.1 gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ /
Megh, Uttarameghaḥ, 27.2 sambhogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 8.2 kalatrād vararamaṇapraṇayīśapriyādayaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 31.1 santaṃ samīpe ramaṇaṃ ratipradaṃ vittapradaṃ nityam imaṃ vihāya /
BhāgPur, 11, 8, 40.2 viharāmy amunaivāham ātmanā ramaṇena vai //
BhāgPur, 11, 12, 13.1 matkāmā ramaṇaṃ jāram asvarūpavido 'balāḥ /
Bhāratamañjarī
BhāMañj, 5, 313.1 rukmiṇīramaṇaśāradāmbaraṃ śubhaśaṅkhaśaśibimbacumbitam /
Garuḍapurāṇa
GarPur, 1, 6, 33.1 manoharāyāṃ śiśiraḥ prāṇo 'tha ramaṇastathā /
Rājanighaṇṭu
RājNigh, Prabh, 13.1 kaiḍaryo 'nyo mahānimbo rāmaṇo ramaṇas tathā /
Haṃsadūta
Haṃsadūta, 1, 65.1 purā tiṣṭhan goṣṭhe nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam /
Kokilasaṃdeśa
KokSam, 1, 60.1 padmopāntāduṣasi ramaṇe prāpnuvatyeva pārśvaṃ madhye mārajvaraparavaśāṃ vīkṣamāṇo rathāṅgīm /
KokSam, 2, 2.1 vaktraupamyaṃ vahati vimalaṃ paśya pārśve sudhāṃśoḥ paścādbhāgaṃ sumukhi ramaṇairitthamāvedyamānāḥ /