Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Vetālapañcaviṃśatikā
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 4, 28.1 sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ /
BCar, 9, 41.2 grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca //
Carakasaṃhitā
Ca, Sū., 26, 6.2 vane caitrarathe ramye samīyurvijihīrṣavaḥ //
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Cik., 4, 106.1 dhārāgṛhaṃ bhūmigṛhaṃ suśītaṃ vanaṃ ca ramyaṃ jalavātaśītam /
Ca, Cik., 2, 2, 31.1 yadyacca kiṃcin manasaḥ priyaṃ syādramyā vanāntāḥ pulināni śailāḥ /
Mahābhārata
MBh, 1, 2, 106.12 praveśaḥ pāṇḍaveyānāṃ ramye dvaitavane tataḥ /
MBh, 1, 19, 5.2 nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim //
MBh, 1, 19, 17.13 nāgānām ālayaṃ cāpi suramyaṃ saritāṃ patim /
MBh, 1, 21, 4.1 nāgānām ālayaṃ bhadre suramyaṃ ramaṇīyakam /
MBh, 1, 23, 2.2 bhavanair āvṛtaṃ ramyaistathā padmākarair api //
MBh, 1, 23, 5.5 nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam //
MBh, 1, 23, 7.1 vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam /
MBh, 1, 23, 7.2 tvaṃ hi deśān bahūn ramyān patan paśyasi khecara //
MBh, 1, 43, 20.1 prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ /
MBh, 1, 57, 2.1 sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ /
MBh, 1, 57, 68.2 tato ramye vanoddeśe divyāstaraṇasaṃvṛtam /
MBh, 1, 57, 68.4 śvetapaṭṭagṛhe ramye paryaṅke sottaracchade /
MBh, 1, 64, 15.2 āśramapravaraṃ ramyaṃ dadarśa ca manoramam //
MBh, 1, 64, 24.1 alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā /
MBh, 1, 66, 8.2 prasthe himavato ramye mālinīm abhito nadīm /
MBh, 1, 66, 8.4 śayānāṃ śayane ramye menakā vākyam abravīt /
MBh, 1, 68, 13.17 maṇṭapaiḥ sasabhai ramyaiḥ prapābhiśca samāvṛtām /
MBh, 1, 84, 14.1 tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāyatām /
MBh, 1, 89, 7.4 sunvantaṃ vasunābhaṃ ca garbharamyau yaśasvinau /
MBh, 1, 92, 24.29 sa vaneṣu ca ramyeṣu śailaprasravaṇeṣu ca /
MBh, 1, 93, 10.2 cacāra ramye dharmye ca gaur apetabhayā tadā //
MBh, 1, 94, 10.1 sa hāstinapure ramye kurūṇāṃ puṭabhedane /
MBh, 1, 96, 40.3 te vanāni ca ramyāṇi śailāṃśca saritastathā /
MBh, 1, 96, 53.63 pārśve himavato ramye tapo ghoraṃ samādade /
MBh, 1, 102, 9.2 kānaneṣu ca ramyeṣu vijahrur muditā janāḥ //
MBh, 1, 102, 11.1 tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ /
MBh, 1, 106, 8.1 sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ /
MBh, 1, 116, 4.3 samīkṣya ca tatastatra ramyaṃ kusumitaṃ drumam /
MBh, 1, 121, 4.6 ramyaguhyasthalāṃ nṛpa /
MBh, 1, 122, 38.6 idaṃ nāgapuraṃ ramyaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 131, 2.2 kathayāṃcakrire ramyaṃ nagaraṃ vāraṇāvatam //
MBh, 1, 131, 5.1 kathyamāne tathā ramye nagare vāraṇāvate /
MBh, 1, 143, 19.11 śālihotrasaro ramyam āseduste jalārthinaḥ /
MBh, 1, 143, 21.1 śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca /
MBh, 1, 143, 25.2 pattaneṣu ca ramyeṣu mahāśālavaneṣu ca //
MBh, 1, 156, 3.2 ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira //
MBh, 1, 156, 11.2 pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ //
MBh, 1, 158, 4.1 tatra gaṅgājale ramye vivikte krīḍayan striyaḥ /
MBh, 1, 165, 5.2 mṛgān vidhyan varāhāṃśca ramyeṣu marudhanvasu //
MBh, 1, 174, 5.2 ramyād bhāgīrathīkacchād yathākāmaṃ pratasthire //
MBh, 1, 199, 36.1 tatra ramye śubhe deśe kauravyasya niveśanam /
MBh, 1, 199, 39.1 udyānāni ca ramyāṇi nagarasya samantataḥ /
MBh, 1, 199, 46.1 ramyāśca vividhāstatra puṣkariṇyo vanāvṛtāḥ /
MBh, 1, 199, 46.3 rājño vāsagṛhaṃ ramyaṃ viśvakarmā tvakārayat /
MBh, 1, 199, 46.8 taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca /
MBh, 1, 207, 6.2 nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati //
MBh, 1, 210, 21.1 kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte /
MBh, 1, 210, 21.3 kṛṣṇaḥ svabhavanaṃ ramyaṃ praviveśa mahādyutiḥ /
MBh, 1, 212, 1.71 praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam /
MBh, 1, 213, 57.3 uvāsa nagare ramye śakraprasthe mahāmanāḥ /
MBh, 1, 214, 17.5 puṣpitopavanāṃ ramyāṃ dadarśa yamunāṃ nadīm /
MBh, 2, 1, 6.4 ramyāṇi sukhadarśāni bhogāḍhyāni sahasraśaḥ /
MBh, 2, 1, 6.5 udyānāni ca ramyāṇi sarāṃsi vividhāni ca /
MBh, 2, 3, 2.3 kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati //
MBh, 2, 3, 9.1 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MBh, 2, 4, 7.2 tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi //
MBh, 2, 7, 3.2 veśmāsanavatī ramyā divyapādapaśobhitā //
MBh, 2, 8, 6.4 śītalāni ca ramyāṇi sukhoṣṇāni ca bhārata //
MBh, 2, 8, 31.1 asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā /
MBh, 2, 9, 5.2 veśmāsanavatī ramyā sitā varuṇapālitā //
MBh, 2, 9, 25.2 dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu //
MBh, 2, 13, 49.2 kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām //
MBh, 2, 18, 26.2 ramyaṃ padmasaro gatvā kālakūṭam atītya ca //
MBh, 2, 18, 28.1 saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃśca kosalān /
MBh, 2, 24, 18.1 abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ /
MBh, 2, 24, 19.1 tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam /
MBh, 2, 29, 4.1 tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat /
MBh, 2, 48, 2.2 ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate //
MBh, 2, 51, 19.1 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām /
MBh, 2, 52, 37.2 sabhāṃ ramyāṃ praviviśuḥ kitavair abhisaṃvṛtām //
MBh, 3, 1, 42.1 teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe /
MBh, 3, 23, 47.2 jagāma pāṇḍavān dṛṣṭvā ramyāṃ śuktimatīṃ purīm //
MBh, 3, 25, 3.1 bahupuṣpaphalaṃ ramyaṃ śivaṃ puṇyajanocitam /
MBh, 3, 25, 10.2 bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam //
MBh, 3, 25, 16.2 puṇyaṃ dvaitavanaṃ ramyaṃ viviśur bharatarṣabhāḥ //
MBh, 3, 44, 1.2 sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām /
MBh, 3, 61, 60.2 tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam //
MBh, 3, 61, 80.2 palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ //
MBh, 3, 61, 94.1 kva sā puṇyajalā ramyā nānādvijaniṣevitā /
MBh, 3, 61, 104.2 naikāṃśca parvatān ramyān naikāṃśca mṛgapakṣiṇaḥ //
MBh, 3, 61, 107.1 uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ śubhām /
MBh, 3, 62, 3.1 dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam /
MBh, 3, 63, 19.3 ayodhyāṃ nagarīṃ ramyām adyaiva niṣadheśvara //
MBh, 3, 65, 6.1 tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ /
MBh, 3, 83, 34.1 tato devahrade ramye kṛṣṇaveṇṇājalodbhave /
MBh, 3, 83, 85.2 idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam //
MBh, 3, 85, 3.2 ramyāṃ te kīrtayiṣyāmi yudhiṣṭhira yathāsmṛti //
MBh, 3, 85, 5.1 yatra sā gomatī puṇyā ramyā devarṣisevitā /
MBh, 3, 85, 20.1 kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ /
MBh, 3, 85, 21.1 yatra devavanaṃ ramyaṃ tāpasair upaśobhitam /
MBh, 3, 86, 4.2 ramyatīrthā bahujalā payoṣṇī dvijasevitā //
MBh, 3, 86, 9.2 ramyā pāṣāṇatīrthā ca puraścandrā ca bhārata //
MBh, 3, 88, 13.2 palāśakeṣu puṇyeṣu ramyeṣv ayajatābhibhūḥ //
MBh, 3, 107, 9.1 jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam /
MBh, 3, 108, 6.1 tataḥ puṇyajalā ramyā rājñā samanucintitā /
MBh, 3, 109, 20.3 jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm //
MBh, 3, 110, 1.3 viśvāmitrāśramo ramya eṣa cātra prakāśate //
MBh, 3, 111, 3.2 cakre nāvyāśramaṃ ramyam adbhutopamadarśanam //
MBh, 3, 111, 11.2 mamāśramaḥ kāśyapaputra ramyas triyojanaṃ śailam imaṃ pareṇa /
MBh, 3, 114, 17.1 etat svayambhuvo rājan vanaṃ ramyaṃ prakāśate /
MBh, 3, 118, 1.2 gacchan sa tīrthāni mahānubhāvaḥ puṇyāni ramyāṇi dadarśa rājā /
MBh, 3, 122, 5.2 ājagāma saro ramyaṃ vihartum idam uttamam //
MBh, 3, 130, 8.2 eṣā ramyā vipāśā ca nadī paramapāvanī //
MBh, 3, 140, 2.2 sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate //
MBh, 3, 142, 6.1 tīrthāni caiva ramyāṇi vanāni ca sarāṃsi ca /
MBh, 3, 142, 24.1 kuberanalinīṃ ramyāṃ rākṣasair abhirakṣitām /
MBh, 3, 146, 3.1 śobhitaṃ sarvatoramyaiḥ puṃskokilakulākulaiḥ /
MBh, 3, 146, 42.2 suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam //
MBh, 3, 146, 52.2 tān evānusaran ramyaṃ dadarśa sumahat saraḥ //
MBh, 3, 151, 1.2 sa gatvā nalinīṃ ramyāṃ rākṣasair abhirakṣitām /
MBh, 3, 151, 1.3 kailāsaśikhare ramye dadarśa śubhakānane //
MBh, 3, 151, 2.2 suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām //
MBh, 3, 151, 5.1 tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām /
MBh, 3, 152, 10.1 iyaṃ ca nalinī ramyā jātā parvatanirjhare /
MBh, 3, 155, 28.2 maṇikāñcanaramyaṃ ca śailaṃ nānāsamucchrayam //
MBh, 3, 155, 38.3 śrotraramyān sumadhurāñśabdān khagamukheritān //
MBh, 3, 155, 45.2 pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā //
MBh, 3, 155, 48.2 śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpyadhiṣṭhitān //
MBh, 3, 155, 52.2 paśyantas te manoramyān gandhamādanasānuṣu //
MBh, 3, 159, 27.1 sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ /
MBh, 3, 164, 51.1 praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām /
MBh, 3, 173, 2.3 tasmiṃśca śailapravare suramye dhaneśvarākrīḍagatā vijahruḥ //
MBh, 3, 173, 22.1 tenānuśiṣṭārṣṭiṣeṇena caiva tīrthāni ramyāṇi tapovanāni /
MBh, 3, 174, 5.1 vanāni ramyāṇi sarāṃsi nadyo guhā girīṇāṃ girigahvarāṇi /
MBh, 3, 175, 5.2 dadarśa tad vanaṃ ramyaṃ devagandharvasevitam //
MBh, 3, 184, 6.1 tatra sma ramyā vipulā viśokāḥ supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ /
MBh, 3, 190, 24.2 sa kadācit tasmin vane ramye tayaiva saha vyavaharat /
MBh, 3, 192, 8.2 marudhanvasu ramyeṣu āśramas tasya kaurava //
MBh, 3, 198, 7.1 praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām /
MBh, 3, 198, 17.1 praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ /
MBh, 3, 225, 2.3 vanāni ramyāṇyatha parvatāṃśca nadīpradeśāṃś ca tadā viceruḥ //
MBh, 3, 236, 7.2 saṃniviṣṭaḥ śubhe ramye bhūmibhāge yathepsitam /
MBh, 3, 244, 13.1 punar bahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam /
MBh, 3, 248, 2.2 yathartukālaramyāśca vanarājīḥ supuṣpitāḥ //
MBh, 3, 261, 40.2 nadīṃ godāvarīṃ ramyām āśritya nyavasat tadā //
MBh, 3, 262, 33.2 mama laṅkā purī nāmnā ramyā pāre mahodadheḥ //
MBh, 3, 275, 36.3 gamiṣyāmi purīṃ ramyām ayodhyāṃ śāsanāt tava //
MBh, 3, 277, 39.2 tapovanāni ramyāṇi rājarṣīṇāṃ jagāma ha //
MBh, 3, 295, 3.1 punar dvaitavanaṃ ramyam ājagāma yudhiṣṭhiraḥ /
MBh, 3, 295, 3.2 svādumūlaphalaṃ ramyaṃ mārkaṇḍeyāśramaṃ prati //
MBh, 4, 1, 10.1 santi ramyā janapadā bahvannāḥ paritaḥ kurūn /
MBh, 4, 5, 2.6 palvaleṣu ca ramyeṣu nadīnāṃ saṃgameṣu ca /
MBh, 4, 25, 12.2 āśrameṣu ca ramyeṣu parvateṣu guhāsu ca //
MBh, 5, 7, 4.2 ānartanagarīṃ ramyāṃ jagāmāśu dhanaṃjayaḥ //
MBh, 5, 10, 33.2 saṃdhyākāla upāvṛtte muhūrte ramyadāruṇe //
MBh, 5, 82, 15.1 sa śālibhavanaṃ ramyaṃ sarvasasyasamācitam /
MBh, 5, 82, 16.1 paśyan bahupaśūn grāmān ramyān hṛdayatoṣaṇān /
MBh, 5, 83, 12.2 sabhāvāstūni ramyāṇi pradeṣṭum upacakrame //
MBh, 5, 87, 22.2 vidurāvasathaṃ ramyam upātiṣṭhata mādhavaḥ //
MBh, 5, 109, 9.1 atra caitrarathaṃ ramyam atra vaikhānasāśramaḥ /
MBh, 6, 6, 13.2 puraiśca vividhākārai ramyair janapadaistathā //
MBh, 6, 7, 22.2 karṇikāravanaṃ ramyaṃ śilājālasamudgatam //
MBh, 6, 7, 41.2 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MBh, 7, 50, 12.2 stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ //
MBh, 7, 50, 34.1 tantrīsvanasukhaṃ ramyaṃ puṃskokilasamadhvanim /
MBh, 7, 50, 42.2 svabhābhir bhāsitā ramyā tvayātyarthaṃ virājate //
MBh, 7, 57, 25.2 puṇyāśramavatīṃ ramyāṃ manojñāṇḍajasevitām //
MBh, 8, 30, 21.1 śatadrukanadīṃ tīrtvā tāṃ ca ramyām irāvatīm /
MBh, 9, 43, 9.2 utsasarja girau ramye himavatyamarārcite //
MBh, 12, 126, 3.1 yatra sā badarī ramyā hrado vaihāyasastathā /
MBh, 12, 144, 4.2 drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya //
MBh, 12, 150, 5.2 vasanti vāsānmārgasthāḥ suramye tarusattame //
MBh, 12, 160, 31.2 tadā himavataḥ pṛṣṭhe suramye padmatārake //
MBh, 12, 163, 6.2 āsasāda vanaṃ ramyaṃ mahat puṣpitapādapam //
MBh, 12, 163, 8.3 giriprastheṣu ramyeṣu śubheṣu susugandhiṣu //
MBh, 12, 163, 11.1 tato 'paśyat suramye sa suvarṇasikatācite /
MBh, 12, 175, 23.3 ramyaṃ nānāśrayākīrṇaṃ yasyānto nādhigamyate //
MBh, 12, 226, 25.2 ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ //
MBh, 12, 308, 12.1 sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām /
MBh, 12, 310, 21.1 tasmin divye vane ramye devadevarṣisaṃkule /
MBh, 12, 312, 17.1 pattanāni ca ramyāṇi sphītāni nagarāṇi ca /
MBh, 12, 312, 18.1 udyānāni ca ramyāṇi tathaivāyatanāni ca /
MBh, 12, 312, 22.2 mithilopavanaṃ ramyam āsasāda maharddhimat //
MBh, 12, 312, 33.2 suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam //
MBh, 12, 312, 39.2 suramyaṃ darśayāmāsur ekaikaśyena bhārata //
MBh, 12, 320, 16.1 tato mandākinīṃ ramyām upariṣṭād abhivrajan /
MBh, 12, 326, 85.1 prāgjyotiṣapuraṃ ramyaṃ nānādhanasamanvitam /
MBh, 12, 327, 18.2 merau girivare ramye siddhacāraṇasevite //
MBh, 12, 332, 19.2 ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau //
MBh, 12, 334, 3.2 tasminn evāśrame ramye tepatustapa uttamam //
MBh, 13, 10, 7.1 siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam /
MBh, 13, 14, 199.1 paśya vṛkṣānmanoramyān sadā puṣpaphalānvitān /
MBh, 13, 20, 33.1 anyānyapi suramyāṇi dadarśa subahūnyatha /
MBh, 13, 20, 35.2 vimānāni ca ramyāṇi ratnāni vividhāni ca //
MBh, 13, 20, 37.3 manodṛṣṭiharai ramyaiḥ sarvataḥ saṃvṛtaṃ śubhaiḥ //
MBh, 13, 31, 12.2 pratijagmuḥ purīṃ ramyāṃ vatsānām akutobhayāḥ //
MBh, 13, 54, 3.1 parvatān ramyasānūṃśca nalinīśca sapaṅkajāḥ /
MBh, 13, 82, 27.2 kailāsaśikhare ramye devagandharvasevite //
MBh, 13, 105, 20.2 meror agre yad vanaṃ bhāti ramyaṃ supuṣpitaṃ kiṃnaragītajuṣṭam /
MBh, 13, 105, 25.2 yatrottarāḥ kuravo bhānti ramyā devaiḥ sārdhaṃ modamānā narendra /
MBh, 13, 127, 3.1 nānauṣadhiyute ramye nānāpuṣpasamākule /
MBh, 13, 127, 16.2 giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ //
MBh, 13, 127, 32.2 sacandanavane ramye divyauṣadhividīpite //
MBh, 13, 143, 25.2 evaṃ ramyān asṛjat parvatāṃśca hṛṣīkeśo 'mitadīptāgnitejāḥ //
MBh, 14, 15, 5.2 praviśya tāṃ sabhāṃ ramyāṃ vijahrāte ca bhārata //
MBh, 14, 16, 2.3 tasyāṃ sabhāyāṃ ramyāyāṃ vijahāra mudā yutaḥ //
MBh, 14, 16, 4.2 nirīkṣya tāṃ sabhāṃ ramyām idaṃ vacanam abravīt //
MBh, 14, 58, 3.2 atikramya sasādātha ramyāṃ dvāravatīṃ purīm //
MBh, 14, 58, 11.1 vipaṇāpaṇavān ramyo bhakṣyabhojyavihāravān /
MBh, 14, 84, 2.2 āsasāda purīṃ ramyāṃ cedīnāṃ śuktisāhvayām //
MBh, 14, 84, 13.1 tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām /
MBh, 15, 30, 14.1 nadītīreṣu ramyeṣu saratsu ca viśāṃ pate /
MBh, 16, 8, 42.1 kānaneṣu ca ramyeṣu parvateṣu nadīṣu ca /
Manusmṛti
ManuS, 7, 69.2 ramyam ānatasāmantaṃ svājīvyaṃ deśam āvaset //
Rāmāyaṇa
Rām, Bā, 1, 27.1 ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ /
Rām, Bā, 31, 7.1 sumāgadhī nadī ramyā māgadhān viśrutāyayau /
Rām, Bā, 33, 9.1 divyā puṇyodakā ramyā himavantam upāśritā /
Rām, Bā, 41, 3.2 himavacchikhare ramye tapas tepe sudāruṇam //
Rām, Bā, 41, 10.2 ramye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ //
Rām, Bā, 44, 9.2 viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā //
Rām, Bā, 47, 11.2 purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam //
Rām, Bā, 47, 32.3 himavacchikhare ramye tapas tepe mahātapāḥ //
Rām, Bā, 76, 6.1 patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām /
Rām, Bā, 76, 6.2 siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām //
Rām, Ay, 29, 3.2 juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam //
Rām, Ay, 41, 1.1 tatas tu tamasātīraṃ ramyam āśritya rāghavaḥ /
Rām, Ay, 42, 9.1 śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ /
Rām, Ay, 44, 1.1 viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ /
Rām, Ay, 44, 7.1 rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ /
Rām, Ay, 45, 19.1 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām /
Rām, Ay, 48, 36.2 mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam //
Rām, Ay, 49, 6.2 ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ /
Rām, Ay, 50, 11.2 ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam //
Rām, Ay, 50, 22.1 suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām /
Rām, Ay, 61, 6.2 pure rājagṛhe ramye mātāmahaniveśane //
Rām, Ay, 61, 11.2 udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca //
Rām, Ay, 64, 1.2 praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram //
Rām, Ay, 65, 7.2 varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ //
Rām, Ay, 65, 8.1 tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau /
Rām, Ay, 74, 21.2 narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ //
Rām, Ay, 75, 9.1 śātakumbhamayīṃ ramyāṃ maṇiratnasamākulām /
Rām, Ay, 80, 19.1 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām /
Rām, Ay, 85, 39.2 ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ //
Rām, Ay, 85, 75.2 bharadvājāśrame ramye sā rātrir vyatyavartata //
Rām, Ay, 86, 10.2 citrakūṭo giris tatra ramyanirdarakānanaḥ //
Rām, Ay, 86, 11.2 puṣpitadrumasaṃchannā ramyapuṣpitakānanā //
Rām, Ay, 87, 9.1 gireḥ sānūni ramyāṇi citrakūṭasya samprati /
Rām, Ay, 88, 11.1 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān /
Rām, Ay, 88, 16.1 bahupuṣpaphale ramye nānādvijagaṇāyute /
Rām, Ay, 89, 1.2 adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm //
Rām, Ay, 89, 3.1 vicitrapulināṃ ramyāṃ haṃsasārasasevitām /
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Rām, Ay, 89, 19.2 cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ //
Rām, Ay, 94, 39.1 adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ /
Rām, Ay, 95, 25.2 nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām //
Rām, Ay, 95, 32.2 āruroha naravyāghro ramyasānuṃ mahīdharam //
Rām, Ay, 102, 15.2 sa ca śailavare ramye babhūvābhirato muniḥ /
Rām, Ay, 105, 3.1 mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā /
Rām, Ay, 105, 4.1 paśyan dhātusahasrāṇi ramyāṇi vividhāni ca /
Rām, Ay, 105, 22.1 tāṃ ramyajalasampūrṇāṃ saṃtīrya sahabāndhavaḥ /
Rām, Ay, 105, 22.2 śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ //
Rām, Ār, 7, 12.1 paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām /
Rām, Ār, 7, 15.1 drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca /
Rām, Ār, 9, 21.2 rāmo dhanuṣmān saha lakṣmaṇena jagāma ramyāṇi tapovanāni //
Rām, Ār, 10, 2.2 nadīś ca vividhā ramyā jagmatuḥ saha sītayā //
Rām, Ār, 10, 5.2 dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam //
Rām, Ār, 10, 7.1 prasannasalile ramye tasmin sarasi śuśruve /
Rām, Ār, 10, 37.2 bahupuṣpaphale ramye nānāśakuninādite //
Rām, Ār, 10, 41.1 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ /
Rām, Ār, 12, 17.2 sa hi ramyo vanoddeśo maithilī tatra raṃsyate //
Rām, Ār, 12, 19.2 viviktaś ca mahābāho puṇyo ramyas tathaiva ca //
Rām, Ār, 14, 11.2 adūre dṛśyate ramyā padminī padmaśobhitā //
Rām, Ār, 14, 12.2 iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā //
Rām, Ār, 14, 14.1 mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ /
Rām, Ār, 15, 2.2 prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm //
Rām, Ār, 33, 3.2 sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha //
Rām, Ār, 33, 18.2 vaiḍūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā //
Rām, Ār, 33, 36.2 dadarśāśramam ekānte puṇye ramye vanāntare //
Rām, Ār, 40, 17.1 vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat /
Rām, Ār, 44, 24.1 prāsādāgryāṇi ramyāṇi nagaropavanāni ca /
Rām, Ār, 46, 11.2 hemakakṣyā purī ramyā vaiḍūryamayatoraṇā //
Rām, Ār, 53, 2.2 praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran //
Rām, Ār, 60, 2.2 nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ //
Rām, Ār, 64, 33.2 śakunāya dadau rāmo ramye haritaśādvale //
Rām, Ār, 69, 31.2 bahumūlaphalo ramyo nānānagasamāvṛtaḥ //
Rām, Ār, 70, 4.2 apaśyatāṃ tatas tatra śabaryā ramyam āśramam //
Rām, Ār, 70, 5.2 suramyam abhivīkṣantau śabarīm abhyupeyatuḥ //
Rām, Ār, 71, 15.2 ramyopavanasambādhāṃ padmasaṃpīḍitodakām //
Rām, Ki, 1, 8.1 prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ /
Rām, Ki, 1, 10.1 giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ /
Rām, Ki, 1, 14.1 eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare /
Rām, Ki, 1, 34.2 niṣpattraiḥ sarvato ramyaiḥ pradīpā iva kiṃśukaiḥ //
Rām, Ki, 1, 47.2 avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām //
Rām, Ki, 20, 7.2 kiṣkindheva purī ramyā svargamārge vinirmitā //
Rām, Ki, 25, 7.1 imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi /
Rām, Ki, 25, 14.1 iyaṃ giriguhā ramyā viśālā yuktamārutā /
Rām, Ki, 25, 16.2 praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām //
Rām, Ki, 25, 28.2 prāsādaśikhare ramye citramālyopaśobhite //
Rām, Ki, 25, 37.2 babhūva nagarī ramyā kiṣkindhā girigahvare //
Rām, Ki, 27, 32.2 ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ //
Rām, Ki, 29, 14.1 tataś cañcūrya ramyeṣu phalārthī girisānuṣu /
Rām, Ki, 32, 4.2 ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām //
Rām, Ki, 32, 9.1 aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca /
Rām, Ki, 32, 14.2 vānarendragṛhaṃ ramyaṃ mahendrasadanopamam //
Rām, Ki, 32, 18.1 sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ /
Rām, Ki, 36, 8.1 vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca /
Rām, Ki, 36, 8.2 tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ //
Rām, Ki, 36, 28.1 tasmin girivare ramye yajño māheśvaraḥ purā /
Rām, Ki, 39, 19.1 nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā /
Rām, Ki, 40, 9.1 tato godāvarīṃ ramyāṃ kṛṣṇaveṇīṃ mahānadīm /
Rām, Ki, 40, 11.1 vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api /
Rām, Ki, 41, 5.2 sphītāñjanapadān ramyān vipulāni purāṇi ca //
Rām, Ki, 41, 10.2 marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram //
Rām, Ki, 41, 13.1 tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ /
Rām, Ki, 44, 3.1 uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām /
Rām, Ki, 48, 17.1 tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca /
Rām, Ki, 57, 20.2 tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā //
Rām, Su, 2, 12.2 ākrīḍān vividhān ramyān vividhāṃśca jalāśayān //
Rām, Su, 2, 13.2 udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ //
Rām, Su, 2, 16.1 kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm /
Rām, Su, 2, 47.2 praviveśa purīṃ ramyāṃ suvibhaktamahāpathām //
Rām, Su, 3, 2.2 ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām //
Rām, Su, 3, 21.3 gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ //
Rām, Su, 5, 35.1 kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca /
Rām, Su, 7, 56.2 aṃśukāni ca ramyāṇi pramadāstatra śiśyire //
Rām, Su, 12, 28.2 dadarśa kapiśārdūlo ramyaṃ jagati parvatam //
Rām, Su, 12, 42.1 aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ /
Rām, Su, 12, 43.1 iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā /
Rām, Su, 13, 5.1 sarvartukusumai ramyaiḥ phalavadbhiśca pādapaiḥ /
Rām, Su, 13, 11.2 ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam //
Rām, Su, 13, 13.2 nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ //
Rām, Su, 22, 30.1 udyānāni ca ramyāṇi parvatopavanāni ca /
Rām, Su, 25, 23.1 laṅkā ceyaṃ purī ramyā savājirathasaṃkulā /
Rām, Su, 33, 25.2 ṛśyamūkasya śailasya ramyaṃ deśam upāgatau //
Rām, Su, 33, 45.1 kānanāni suramyāṇi nadīprasravaṇāni ca /
Rām, Su, 54, 15.1 tena pādatalākrāntā ramyeṣu girisānuṣu /
Rām, Su, 55, 1.1 sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham /
Rām, Yu, 17, 21.1 yaḥ purā gomatītīre ramyaṃ paryeti parvatam /
Rām, Yu, 17, 29.1 mahābalo vītabhayo ramyaṃ sālveyaparvatam /
Rām, Yu, 18, 34.1 tatraiṣa ramate rājan ramye kāñcanaparvate /
Rām, Yu, 18, 35.1 ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ /
Rām, Yu, 30, 2.1 samasaumyāni ramyāṇi viśālānyāyatāni ca /
Rām, Yu, 30, 2.2 dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ //
Rām, Yu, 30, 8.2 vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam //
Rām, Yu, 31, 21.1 patākāmālinīṃ ramyām udyānavanaśobhitām /
Rām, Yu, 48, 19.1 kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm /
Rām, Yu, 48, 20.1 tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām /
Rām, Yu, 50, 3.2 dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam //
Rām, Yu, 111, 14.2 sugrīvasya purī ramyā yatra vālī mayā hataḥ //
Rām, Yu, 111, 22.1 eṣā godāvarī ramyā prasannasalilā śivā /
Rām, Yu, 114, 13.2 sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ //
Rām, Yu, 115, 22.2 manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ //
Rām, Yu, 116, 38.2 aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham //
Rām, Utt, 2, 9.1 sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca /
Rām, Utt, 3, 24.1 laṅkā nāma purī ramyā nirmitā viśvakarmaṇā /
Rām, Utt, 11, 35.1 tatra mandākinī ramyā nadīnāṃ pravarā nadī /
Rām, Utt, 16, 3.1 parvataṃ sa samāsādya kiṃcid ramyavanāntaram /
Rām, Utt, 31, 23.1 sa tasyāḥ puline ramye nānākusumaśobhite /
Rām, Utt, 31, 35.1 narmadāpuline ramye śubhrābhrasadṛśaprabhe /
Rām, Utt, 38, 10.1 āgatāśca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ /
Rām, Utt, 41, 4.1 sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ /
Rām, Utt, 62, 5.1 imāṃ madhupurīṃ ramyāṃ madhurāṃ devanirmitām /
Rām, Utt, 62, 6.2 bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ //
Rām, Utt, 63, 4.1 sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ /
Rām, Utt, 68, 11.3 gānti geyāni ramyāṇi vādayanti tathāparāḥ //
Rām, Utt, 70, 17.1 sa daṇḍastatra rājābhūd ramye parvatarodhasi /
Rām, Utt, 91, 13.1 ubhe puravare ramye vistarair upaśobhite /
Rām, Utt, 92, 8.1 aṅgadīyā purī ramyā aṅgadasya niveśitā /
Rām, Utt, 98, 4.1 kuśasya nagarī ramyā vindhyaparvatarodhasi /
Rām, Utt, 98, 5.1 śrāvitā ca purī ramyā śrāvatīti lavasya ca /
Saundarānanda
SaundĀ, 10, 61.1 ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇyajarāśca yoṣitaḥ /
Amaruśataka
AmaruŚ, 1, 42.2 mayyālāpavati pratīpavacanaṃ sakhyā sahābhāṣate tasyāstiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ //
AmaruŚ, 1, 86.1 sālaktakaṃ śatadalādhikakāntiramyaṃ ratnaughadhāmanikarāruṇanūpuraṃ ca /
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
AmaruŚ, 1, 96.2 sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 160.2 ye 'dyur mayūrā iva te manuṣyā ramyaṃ parīṇāmam avāpnuvanti //
Bhallaṭaśataka
BhallŚ, 1, 54.1 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ /
Bodhicaryāvatāra
BoCA, 2, 3.1 mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ /
BoCA, 2, 18.2 vimānameghān stutigītaramyān maitrīmayebhyo'pi nivedayāmi //
BoCA, 8, 38.1 tasmād ekākitā ramyā nirāyāsā śivodayā /
BoCA, 8, 86.1 dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu /
BoCA, 10, 34.1 ramyāḥ kalpadrumodyānaiḥ diśaḥ sarvā bhavantu ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 127.2 ramyaharmyāvalīgarbhajṛmbhitātodyanisvanam //
BKŚS, 5, 135.1 tasyām eva ca ramyatvāt krīḍāmaḥ saṃtataṃ vayam /
BKŚS, 5, 150.2 nāgān udayano 'gṛhṇād ramyair ghoṣavatīrutaiḥ //
BKŚS, 5, 155.1 athāhaṃ nagarodyāne ramye tair avatāritā /
BKŚS, 10, 29.2 saṃkāsya śuddhakaṇṭhaś ca ramyām akathayat kathām //
BKŚS, 10, 62.1 tam atikramya ramyāgrā harmyamālāḥ saniṣkuṭāḥ /
BKŚS, 10, 153.2 saṃkṣiptavastu ramye 'rthe na kadācid virajyate //
BKŚS, 14, 32.1 śṛṅgakuñjanitambeṣu tasya ramyeṣu ramyatām /
BKŚS, 15, 44.1 mamāpy akṛtavīvāhā yuvāno ramyadarśanāḥ /
BKŚS, 18, 352.2 mahāpadmanidhiprāptiramyaṃ yatrārthidarśanam //
BKŚS, 19, 28.2 sā ca yātreyam āyātā ramyāmṛtabhujām api //
BKŚS, 19, 204.2 madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā //
BKŚS, 20, 166.2 tayā saha prāvṛṣamāsi ramyām aśuklapakṣāntaniśām ivaikām //
BKŚS, 22, 297.2 adhyaśeta mahāśayyāṃ ramyamaṇḍapasaṃstṛtām //
BKŚS, 23, 119.2 ramyāsvādaṃ ca pathyaṃ ca ko 'vamanyeta bheṣajam //
BKŚS, 25, 61.2 ramyām ākarṇayiṣyāmi gomukhasya kathām iti //
BKŚS, 25, 84.1 saṃbhāvanāpi ramyaiva mādṛśyās tvādṛśā saha /
BKŚS, 27, 19.1 tām atikramya pañcānyāḥ prakṛṣṭatararamyatāḥ /
BKŚS, 27, 30.2 pure sāntaḥpure ramyaṃ mahāmaham akārayat //
Daśakumāracarita
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 2, 45.1 parivārastvasya yāvadiha ramyamujjvalaṃ ca //
DKCar, 2, 6, 27.1 na paryanto 'sti sthānasthāneṣu ramyāṇāṃ janapadānām //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Harivaṃśa
HV, 16, 22.2 trāsodvegena saṃvignā ramye kālaṃjare girau //
HV, 21, 6.1 vane caitrarathe ramye tathā mandākinītaṭe /
HV, 23, 60.2 viṣayānte purīṃ ramyāṃ gomatyāṃ saṃnyaveśayat //
HV, 23, 68.2 ramyāṃ niveśayāmāsa purīṃ vārāṇasīṃ nṛpaḥ //
HV, 25, 16.2 vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam /
Kirātārjunīya
Kir, 3, 10.1 ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau /
Kir, 3, 15.2 tvayā vipatsvapyavipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu //
Kir, 3, 25.1 niryāya vidyātha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ /
Kir, 3, 56.2 babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm //
Kir, 4, 22.1 upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm /
Kir, 4, 23.2 tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam //
Kir, 5, 11.2 phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ //
Kir, 5, 37.1 ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavantyanudinaṃ nalinīvanāni /
Kir, 7, 9.2 āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni //
Kir, 9, 35.2 sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva //
Kir, 10, 1.2 vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ //
Kir, 10, 22.2 parabhṛtayuvatiḥ svanaṃ vitene navanavayojitakaṇṭharāgaramyam //
Kir, 10, 30.1 katipayasahakārapuṣparamyas tanutuhino 'lpavinidrasinduvāraḥ /
Kir, 11, 11.2 sulabhā ramyatā loke durlabhaṃ hi guṇārjanam //
Kir, 11, 12.2 āpātaramyā viṣayāḥ paryantaparitāpinaḥ //
Kir, 11, 28.1 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ /
Kir, 11, 28.1 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ /
Kir, 11, 38.1 prasādaramyam ojasvi garīyo lāghavānvitam /
Kir, 16, 34.2 muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 93.2 līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam //
Kūrmapurāṇa
KūPur, 1, 13, 27.2 supuṇyamāśramaṃ ramyamapaśyat prītisaṃyutaḥ //
KūPur, 1, 19, 48.1 himavacchikhare ramye devadāruvane śubhe /
KūPur, 1, 21, 64.2 samāyayuḥ purīṃ ramyāṃ bhrātaraṃ cāpyapūjayan //
KūPur, 1, 21, 66.2 samāveśyāsane ramye pūjayāmāsa bhāvataḥ //
KūPur, 1, 22, 9.2 gamiṣyāmi purīṃ ramyāṃ hasantī sābravīd vacaḥ //
KūPur, 1, 24, 12.1 tatrāśramavare ramye siddhāśramavibhūṣite /
KūPur, 1, 24, 39.1 ihāśramavare ramye tapastaptvā kapardinaḥ /
KūPur, 1, 25, 36.2 lājādibhiḥ purīṃ ramyāṃ bhūṣayāṃcakrire tadā //
KūPur, 1, 25, 41.1 suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ /
KūPur, 1, 25, 42.1 tatrāsanavare ramye jāmbavatyā sahācyutaḥ /
KūPur, 1, 34, 39.1 strīsahasrākule ramye mandākinyāstaṭe śubhe /
KūPur, 1, 35, 25.1 urvaśīpuline ramye vipule haṃsapāṇḍure /
KūPur, 1, 35, 27.1 atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ /
KūPur, 1, 37, 11.2 idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam //
KūPur, 1, 46, 5.1 mandākinī tatra divyā ramyā suvimalodakā /
KūPur, 1, 46, 9.2 supuṇyaṃ bhavanaṃ ramyaṃ sarvaratnopaśobhitam //
KūPur, 1, 46, 37.2 ramyaprāsādasaṃyuktaṃ ghaṇṭācāmarabhūṣitam //
KūPur, 1, 46, 51.2 ramate tatra ramyo 'sau bhagavān śītadīdhitiḥ //
KūPur, 1, 51, 3.1 himavacchikhare ramye chagale parvatottame /
KūPur, 2, 11, 51.1 gṛhe vā suśubhe ramye vijane jantuvarjite /
KūPur, 2, 36, 44.1 tatra puṣkariṇī ramyā suṣumnā nāma nāmataḥ /
KūPur, 2, 36, 51.1 ihāśramavare ramye nivasiṣyatha sarvadā /
KūPur, 2, 37, 2.2 purā dāruvane ramye devasiddhaniṣevite /
KūPur, 2, 37, 47.1 āsīnamāsane ramye nānāścaryasamanvite /
KūPur, 2, 39, 36.2 ādityāyatanaṃ ramyamīśvareṇa tu bhāṣitam //
KūPur, 2, 39, 99.2 gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate //
KūPur, 2, 42, 13.1 himavacchikhare ramye gaṅgādvāre suśobhane /
Laṅkāvatārasūtra
LAS, 1, 13.1 divyalaṅkāpurīramyāṃ nānāratnairvibhūṣitām /
LAS, 1, 18.2 ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune //
LAS, 1, 25.1 tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān /
Liṅgapurāṇa
LiPur, 1, 8, 81.2 sugupte tu śubhe ramye guhāyāṃ parvatasya tu //
LiPur, 1, 10, 42.2 devi labdhā purī ramyā tvayā yatpraṣṭumarhasi //
LiPur, 1, 24, 13.2 himavacchikhare ramye chāgale parvatottame //
LiPur, 1, 24, 49.1 himavacchikhare ramye bhṛgutuṅge nagottame /
LiPur, 1, 24, 77.2 himavacchikhare ramye mahottuṅge mahālaye //
LiPur, 1, 24, 87.2 himavacchikhare ramye śikhaṇḍī nāma parvataḥ //
LiPur, 1, 24, 92.1 himavacchikhare ramye jaṭāyuryatra parvataḥ /
LiPur, 1, 48, 24.1 tasmin śakrasya vipulaṃ puraṃ ramyaṃ yamasya ca /
LiPur, 1, 49, 34.1 amānuṣyāṇi ramyāṇi sarvakālartukāni ca /
LiPur, 1, 51, 7.1 ramyaṃ hyaviralacchāyaṃ daśayojanamaṇḍalam /
LiPur, 1, 53, 18.2 āṃbikeyātparo ramyaḥ sarvauṣadhisamanvitaḥ //
LiPur, 1, 77, 11.1 gatvā śivapuraṃ ramyaṃ bhuktvā bhogān yathepsitān /
LiPur, 1, 85, 20.2 merostu śikhare ramye muñjavānnāma parvataḥ //
LiPur, 1, 92, 27.1 phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam /
LiPur, 1, 92, 27.2 ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam //
LiPur, 1, 92, 28.1 puṣpotkarānilavighūrṇitavāriramyaṃ ramyadvirephavinipātitamañjugulmam /
LiPur, 1, 92, 28.1 puṣpotkarānilavighūrṇitavāriramyaṃ ramyadvirephavinipātitamañjugulmam /
LiPur, 1, 92, 31.2 ramyopāntaklamahārabhavanaṃ phullābjeṣu bhramaravilasitam //
LiPur, 1, 92, 32.2 vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair upavanam atiramyaṃ darśayāmāsa devyāḥ //
LiPur, 1, 92, 34.1 sampūjya pūjyaṃ tridaśeśvarāṇāṃ samprekṣya codyānam atīva ramyam /
LiPur, 1, 100, 6.2 himavacchikhare ramye hemaśṛṅge suśobhane //
LiPur, 2, 5, 45.3 praviśya nagarīṃ ramyāmayodhyāṃ paryapālayat //
LiPur, 2, 25, 59.1 oṃ kanakāyai kanakanibhāyai ramyāyai aindrajihvāyai svāhā //
LiPur, 2, 28, 19.1 dvādaśastaṃbhasaṃyuktā sādhuramyā bhramantikā /
LiPur, 2, 30, 2.1 susame bhūtale ramye vedinā ca vivarjite /
LiPur, 2, 30, 4.2 navavastraiśca saṃsthāpya ramyapuṣpairvikīrya ca //
Matsyapurāṇa
MPur, 24, 11.1 himavacchikhare ramye samārādhya janārdanam /
MPur, 38, 15.1 tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāntām /
MPur, 44, 10.2 tapovanāni ramyāṇi vanānyupavanāni ca //
MPur, 79, 1.3 sarvakāmapradāṃ ramyāṃ nāmnā mandārasaptamīm //
MPur, 105, 10.1 strīsahasrāvṛte ramye mandākinyāstaṭe śubhe /
MPur, 106, 43.1 atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ /
MPur, 116, 5.2 kṣayavṛddhiyutāṃ ramyāṃ somamūrtimivāparām //
MPur, 116, 9.2 gokulākulatīrāntāṃ ramyāṃ śaivālavarjitām //
MPur, 116, 12.1 svajalodbhūtamātaṃgaramyakumbhapayodharām /
MPur, 116, 22.2 rājate vividhākārai ramyatīraṃ mahādrumaiḥ /
MPur, 119, 15.2 jyotīrasasya ramyasya syamantasya ca bhāgaśaḥ //
MPur, 119, 20.2 caturasrā tathā ramyā tapasā nirmitātriṇā //
MPur, 119, 22.1 tathā puṣkariṇī ramyā tasminrājañśilātale /
MPur, 119, 26.2 ramyavaiḍūryasopānaṃ vidrumāmalasārakam //
MPur, 119, 27.2 vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam //
MPur, 119, 40.2 ramyamāyatanaṃ dṛṣṭvā tatrovāsāśrame punaḥ //
MPur, 120, 1.1 sa tvāśramapade ramye tyaktāhāraparicchadaḥ /
MPur, 121, 26.1 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MPur, 122, 17.1 āmbikeyātparo ramyaḥ sarvauṣadhiniṣevitaḥ /
MPur, 122, 46.2 anyaiśca vividhākārai ramyairjanapadaistathā //
MPur, 124, 23.1 suṣā nāma purī ramyā varuṇasyāpi dhīmataḥ /
MPur, 130, 24.1 nūpurārāvaramyāṇi tripure tatpurāṇyapi /
MPur, 131, 21.1 merukūṭanibhe ramya āsane svarṇamaṇḍite /
MPur, 140, 56.1 saprāsādāni ramyāṇi kūṭāgārotkaṭāni ca /
MPur, 140, 58.1 prāsādāgreṣu ramyeṣu vaneṣūpavaneṣu ca /
MPur, 146, 12.2 atyāścaryavatī ramyā katheyaṃ pāpanāśinī /
MPur, 154, 90.1 dhūpāmodamanoramye sarjagandhopayogike /
MPur, 154, 140.2 ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā //
MPur, 154, 144.2 anudgīrṇo'kṣatirmene ramyametadupasthitam //
MPur, 154, 225.2 indriyagrāmamāvṛtya ramyasādhanasaṃvidhiḥ //
MPur, 154, 228.2 tatrāpaśyattrinetrasya ramyaṃ kaṃciddvitīyakam //
MPur, 154, 242.2 stabakaṃ madano ramyaṃ haravakṣasi satvaram //
MPur, 154, 272.2 jagāmopavanaṃ ramyaṃ ratistu himabhūbhṛtaḥ //
MPur, 154, 273.1 ruroda cāpi bahuśo dīnā ramye sthale tu sā /
MPur, 154, 277.2 rūpeṇāsadṛśīṃ loke ramyeṣu vanasānuṣu //
MPur, 154, 405.1 teṣāṃ śrutvā tu tāṃ ramyāṃ prakramopakramakriyām /
MPur, 154, 422.2 ramyaṃ priyaṃ manohāri mā rūpaṃ tapasā daha //
MPur, 154, 462.1 amī pṛthagviracitaramyarāsakaṃ vilāsino bahugamakasvabhāvakam /
MPur, 154, 467.2 kvacit kvacid vimalavidūravedikaṃ kvacid galajjaladhararamyanirjharam //
MPur, 154, 499.2 purodyāneṣu ramyeṣu vivikteṣu vaneṣu ca //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 161, 38.1 tato'paśyata vistīrṇāṃ divyāṃ ramyāṃ manoramām /
MPur, 161, 40.2 veśmaharmyavatīṃ ramyāṃ jvalantīmiva tejasā //
MPur, 169, 9.2 divyāstīrthaśatādhārāḥ suramyāḥ saritaḥ smṛtāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 46.1 tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ /
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 9.2 bahubhūtagaṇākīrṇe ramyakandaranirjhare //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 94.0 yadā bhikṣāpradagṛheṣu ramyān śabdān śroṣyasi tatra paraḥ paritoṣo bhaviṣyati //
Suśrutasaṃhitā
Su, Sū., 46, 458.2 bhoktāraṃ vijane ramye niḥsaṃpāte śubhe śucau //
Sūryaśataka
SūryaŚ, 1, 15.1 tanvānā digvadhūnāṃ samadhikamadhurālokaramyām avasthām ārūḍhaprauḍhileśotkalitakapilimālaṃkṛtiḥ kevalaiva /
Viṣṇupurāṇa
ViPur, 1, 15, 11.2 suramye gomatītīre sa tepe paramaṃ tapaḥ //
ViPur, 2, 2, 45.1 suramyāṇi tathā tāsu kānanāni purāṇi ca /
ViPur, 2, 2, 46.2 krīḍanti tāsu ramyāsu śailadroṇīṣvaharniśam //
ViPur, 2, 4, 8.1 varṣācaleṣu ramyeṣu varṣeṣveteṣu cānaghāḥ /
ViPur, 2, 4, 52.1 varṣeṣveteṣu ramyeṣu varṣaśailavareṣu ca /
ViPur, 2, 5, 5.1 svarlokādapi ramyāṇi pātālānīti nāradaḥ /
ViPur, 2, 5, 10.1 vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ /
ViPur, 2, 15, 6.2 samṛddhamatiramyaṃ ca pulastyena niveśitam //
ViPur, 2, 15, 7.1 ramyopavanaparyante sa tasminpārthivottama /
ViPur, 2, 16, 5.3 pravivikṣau puraṃ ramyaṃ tenātra sthīyate mayā //
ViPur, 3, 7, 25.2 kṣitirasam atiramyamātmano 'ntaḥ kathayati cārutayaiva sālapotaḥ //
ViPur, 4, 1, 68.1 kuśasthalī yā tava bhūpa ramyā purī purābhūd amarāvatīva /
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
ViPur, 4, 10, 21.1 anudinaṃ copabhogataḥ kāmān atiramyān mene //
ViPur, 5, 6, 45.1 kvacid gobhiḥ samaṃ ramyaṃ geyatānaratāvubhau /
ViPur, 5, 8, 1.3 bhramamāṇau vane tasminramyaṃ tālavanaṃ gatau //
ViPur, 5, 9, 1.3 sevyaṃ gogopagopīnāṃ ramyaṃ tālavanaṃ babhau //
ViPur, 5, 13, 17.1 ramyaṃ gītadhvaniṃ śrutvā saṃtyajyāvasathāṃstadā /
ViPur, 5, 13, 29.2 gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam //
Viṣṇusmṛti
ViSmṛ, 99, 16.2 puṣpeṣu śukleṣu ca parvateṣu phaleṣu ramyeṣu saridvarāsu //
Yājñavalkyasmṛti
YāSmṛ, 1, 322.1 ramyaṃ paśavyam ājīvyaṃ jāṅgalaṃ deśam āvaset /
Śatakatraya
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 2, 93.2 śikhikulakalakekārāvaramyā vanāntāḥ sukhinam asukhinaṃ vā sarvam utkaṇṭhayanti //
ŚTr, 3, 43.1 sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat pārśve tasya ca sā vidagdhapariṣat tāś candrabimbānanāḥ /
ŚTr, 3, 83.1 ramyāś candramarīcayas tṛṇavatī ramyā vanāntasthalī ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeṣu ramyāḥ kathāḥ /
ŚTr, 3, 83.1 ramyāś candramarīcayas tṛṇavatī ramyā vanāntasthalī ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeṣu ramyāḥ kathāḥ /
ŚTr, 3, 83.1 ramyāś candramarīcayas tṛṇavatī ramyā vanāntasthalī ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeṣu ramyāḥ kathāḥ /
ŚTr, 3, 83.1 ramyāś candramarīcayas tṛṇavatī ramyā vanāntasthalī ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeṣu ramyāḥ kathāḥ /
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 1.2 dināntaramyo 'bhyupaśāntamanmatho nidāghakālo'yamupāgataḥ priye //
ṚtuS, Prathamaḥ sargaḥ, 28.1 kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 1.1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
ṚtuS, Tṛtīyaḥ sargaḥ, 1.2 āpakvaśālirucirānatagātrayaṣṭiḥ prāptā śarannavavadhūriva rūparamyā //
ṚtuS, Caturthaḥ sargaḥ, 1.1 navapravālodgamasasyaramyaḥ praphullalodhraḥ paripakvaśāliḥ /
ṚtuS, Pañcamaḥ sargaḥ, 16.1 pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ prabalasuratakelirjātakandarpadarpaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.2 sukhāḥ pradoṣā divasāśca ramyāḥ sarvaṃ priye cārutaraṃ vasante //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 8.2 ratnāntare mauktikasaṅgaramyaḥ svedāgamo vistaratāmupaiti //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 29.1 samadamadhukarāṇāṃ kokilānāṃ ca nādaiḥ kusumitasahakāraiḥ karṇikāraiś ca ramyaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.1 ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ puṃskokilasya virutaṃ pavanaḥ sugandhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.1 malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 36.2 tvāṃ duḥstham ūnapadam ātmani pauruṣeṇa sampādayan yaduṣu ramyam abibhradaṅgam //
BhāgPur, 3, 33, 18.1 gṛhodyānaṃ kusumitai ramyaṃ bahvamaradrumaiḥ /
BhāgPur, 4, 6, 23.1 dadṛśus tatra te ramyām alakāṃ nāma vai purīm /
BhāgPur, 4, 9, 63.1 udyānāni ca ramyāṇi vicitrair amaradrumaiḥ /
BhāgPur, 4, 12, 16.1 ātmastryapatyasuhṛdo balamṛddhakośamantaḥpuraṃ parivihārabhuvaśca ramyāḥ /
Bhāratamañjarī
BhāMañj, 1, 800.1 sa tayā saha ramyāsu divyakānanabhūmiṣu /
BhāMañj, 12, 27.1 eṣaḥ duḥśāsanaḥ śete priyo ramyastavānujaḥ /
BhāMañj, 13, 793.2 hemābjasarasī ramyā nākanāyakasevitāḥ //
BhāMañj, 13, 1648.1 dhanadasya pure ramye merau vā nandane vane /
Garuḍapurāṇa
GarPur, 1, 43, 33.1 viśuddhagranthikaṃ ramyaṃ mahāpātakanāśanam /
GarPur, 1, 48, 1.3 sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ //
GarPur, 1, 54, 12.2 ramyo hiraṇmayākhyaśca kururbhadrāśva eva ca //
GarPur, 1, 81, 5.1 dvārakā ca purī ramyā bhuktimuktipradāyikā /
GarPur, 1, 81, 12.1 mathurā ca purī ramyā śoṇaścaiva mahānadaḥ /
GarPur, 1, 111, 9.1 satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ /
Gītagovinda
GītGov, 5, 30.2 kokānām karuṇasvanena sadṛśī dīrghā madabhyarthanā tat mugdhe viphalam vilambanam asau ramyaḥ abhisārakṣaṇaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Hitopadeśa
Hitop, 2, 131.5 parasya yuvatiṃ ramyāṃ sādaraṃ nekṣate'tra kaḥ //
Kathāsaritsāgara
KSS, 1, 1, 23.2 ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām //
KSS, 1, 6, 73.1 taccātiramyamālokya kṣitisthamiva nandanam /
KSS, 1, 8, 18.2 viviktaramyabhūbhāgamagnikuṇḍaṃ vyadhātpuraḥ //
KSS, 2, 1, 81.1 tantrīnirghoṣaramyāṃ ca śrutibhāgavibhājitām /
KSS, 3, 1, 124.1 sa cātiramyo viṣayastatra cākheṭabhūmayaḥ /
KSS, 3, 4, 64.1 śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye /
KSS, 3, 4, 352.2 dīrghikāṃ sa dadarśaikāṃ ramyāṃ tatra vidūṣakaḥ //
KSS, 5, 2, 140.2 citārohāya tadraśmiramyāṃ rātrim ivāgatām //
KSS, 6, 2, 23.1 īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ /
KSS, 6, 2, 41.1 tasmād bāle 'pi ramye 'pi kaḥ kāye gatvare grahaḥ /
KSS, 6, 2, 64.2 divaṃ sāpi na sasmāra ramyaṃ prema na janmabhūḥ //
Mukundamālā
MukMā, 1, 5.2 ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ bhāve bhāve hṛdayabhavane bhāvaye 'haṃ bhavantam //
Mātṛkābhedatantra
MBhT, 1, 1.1 kailāsaśikhare ramye nānāratnopaśobhite /
MBhT, 5, 8.2 naivedyaṃ vividhaṃ ramyaṃ nānāphalasamanvitam //
MBhT, 6, 28.2 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam //
MBhT, 12, 66.1 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam /
Rasamañjarī
RMañj, 6, 111.2 ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ //
Rasaprakāśasudhākara
RPSudh, 1, 72.1 kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /
RPSudh, 11, 58.1 puṣpakāsīsakaṃ ramyaṃ mardayedarkapatraje /
Rasaratnasamuccaya
RRS, 3, 3.3 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
RRS, 3, 5.1 devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ /
RRS, 5, 168.1 caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /
RRS, 6, 12.2 atyantopavane ramye caturdvāropaśobhite //
RRS, 6, 16.2 tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā //
RRS, 7, 1.2 sarvauṣadhimaye deśe ramye kūpasamanvite //
RRS, 12, 111.1 pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam /
RRS, 13, 31.2 ramye karaṇḍake kṣiptvā sthāpayet tadanantaram //
RRS, 15, 43.1 dravairathātape śuṣkaṃ kṣipedramye karaṇḍake /
Rasaratnākara
RRĀ, Ras.kh., 8, 65.1 devyā hy agre guhā ramyā tanmadhye nikhanedbhuvam /
RRĀ, Ras.kh., 8, 100.2 tannandanavane ramye liṅgaṃ syānnīlavarṇakam //
RRĀ, V.kh., 1, 24.1 atyantopavane ramye caturdvāropaśobhite /
RRĀ, V.kh., 1, 28.1 tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /
RRĀ, V.kh., 19, 130.1 mṛtpātre dhārayed gharme ramye vā kācabhājane /
Rasendracintāmaṇi
RCint, 8, 21.2 pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 1.2 sarvauṣadhamaye deśe ramye kūpasamanvite //
RCūM, 13, 6.1 samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake /
RCūM, 13, 43.2 vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret //
RCūM, 13, 49.1 guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam /
RCūM, 13, 55.2 iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam //
RCūM, 14, 123.1 tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /
RCūM, 14, 143.2 caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam //
RCūM, 15, 66.1 sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /
Rasārṇava
RArṇ, 1, 2.1 kailāsaśikhare ramye nānāratnavibhūṣite /
RArṇ, 7, 57.2 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
RArṇ, 12, 286.1 kiṣkindhyāparvate ramye pampātīre tṛṇodakam /
Rājanighaṇṭu
RājNigh, 2, 9.2 ramyaṃ yac ca śvetamṛtsnāsametaṃ tad vyācaṣṭe brāhmam ity aṣṭamūrtiḥ //
RājNigh, 2, 15.1 pītasphuradvalayaśarkarilāśmaramyaṃ pītaṃ yad uttamamṛgaṃ caturasrabhūtam /
RājNigh, Guḍ, 146.1 palāśī laghuramyā ca mukhadoṣavināśanī /
RājNigh, Mūl., 190.2 asṛgjvaraharā ramyā kāsajid gṛhabimbikā //
Skandapurāṇa
SkPur, 13, 66.1 tasmiñchivapure ramye udvāhārthaṃ vinirmite /
SkPur, 13, 67.2 saurabheyaṃ manoramyaṃ gandhamāghrāya mārutaḥ /
SkPur, 13, 112.1 vāpyastatrābhavanramyāḥ kamalotpalabhūṣitāḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 17.0 samadhikamadhurālokaramyām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 18.0 samadhikaḥ samyag adhiko madhuro mṛdurya ālokaḥ prakāśastena ramyām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 28.0 sāpi vadhūnāṃ samadhikamadhurāmālokaramyāmavasthāṃ vitanute //
Vetālapañcaviṃśatikā
VetPV, Intro, 6.3 siṃhāsanavare ramye mantrivargapuraskṛtaḥ //
Ānandakanda
ĀK, 1, 2, 36.2 iṣṭakaiḥ khacitā ramyā sasopānā salakṣaṇā //
ĀK, 1, 12, 77.2 tasyāgrato ramyaguhā tasyā madhye khanedbhuvam //
ĀK, 1, 19, 130.1 mādhavīmaṇḍape ramye sarvasantāpahāriṇi /
ĀK, 1, 19, 160.2 tuṣāraśītarahite suramye'garudhūpite //
ĀK, 1, 23, 488.2 kiṣkindhe parvate ramye pampātīre kṣaṇodakam //
Śyainikaśāstra
Śyainikaśāstra, 5, 22.1 nirdaṃśamaśake ramye bhūgṛhe bandha iṣyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.3 kṛṣṇaṃ bhavenmūtrasamānagandhi tadeva ramyaṃ tu śilājatu syāt /
Bhāvaprakāśa
BhPr, 6, 8, 34.0 dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 29.1 himavatparvate ramye tapaḥ kurvann uvāsa ha /
GokPurS, 8, 44.2 śataśṛṅgataṭe ramye tīrthaṃ kṛtvā sunirmalam //
GokPurS, 9, 85.1 alakākhyāṃ purīṃ ramyāṃ nidhīn aṣṭau śriyaṃ tathā /
GokPurS, 11, 33.2 śālūkinyās taṭe ramye tapas taptvā ciraṃ nṛpa //
GokPurS, 12, 10.1 śataśṛṅgataṭe ramye dhyāyañchivapadāmbujam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 1.2 dṛṣṭvā bhogisutāṃ ramyāṃ vāsukir vyamucadyataḥ /
Haribhaktivilāsa
HBhVil, 2, 35.2 saptahastamitaṃ kuryān maṇḍapaṃ ramyavedikam //
HBhVil, 3, 109.2 smared vṛndāvane ramye mohayantam anāratam /
HBhVil, 5, 192.2 mukulavisararamyarūḍharomodgamasamalaṃkṛtagānavallarīṇām //
Kokilasaṃdeśa
KokSam, 1, 88.1 ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /
KokSam, 2, 36.2 pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī //
Rasakāmadhenu
RKDh, 1, 1, 111.5 tadvadācchādanaṃ ramyaṃ somānalamihoditam //
Rasasaṃketakalikā
RSK, 4, 56.2 śvitrāṇāṃ rohaṇaṃ ramyaṃ varṇadaṃ jāyate bhṛśam //
Rasārṇavakalpa
RAK, 1, 56.1 ramyapradeśe susthaśca supraśaste śubhe dine /
RAK, 1, 427.2 kumeruparvate ramye manojñe tīrthasaṅgame //
RAK, 1, 428.1 himālaye śubhe ramye tathā jālandhare girau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 30.2 dṛṣṭvā tadvipinaṃ ramyaṃ praviṣṭāḥ pāṇḍunandanāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 21.2 tasminpuravare ramye nānāratnopaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 8, 22.1 tathānyacca puraṃ ramyaṃ patākojjvalavedikam /
SkPur (Rkh), Revākhaṇḍa, 32, 21.2 hṛṣṭaḥ pramudito ramyaṃ jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 17.2 tatra devaśilā ramyā mahāpuṇyavivardhinī //
SkPur (Rkh), Revākhaṇḍa, 43, 1.3 tatra devaśilā ramyā svayaṃ devair vinirmitā //
SkPur (Rkh), Revākhaṇḍa, 52, 8.1 nānāpuṣpaphalair ramyā kadalīkhaṇḍamaṇḍitā /
SkPur (Rkh), Revākhaṇḍa, 56, 68.1 devanadyāstaṭe ramye munisaṅghaiḥ samākule /
SkPur (Rkh), Revākhaṇḍa, 97, 93.1 vyāsāśrame śubhe ramye saṃtuṣṭā āyayurnṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 170.1 snātvā tatra jale ramye natvā devaṃ tu bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 164, 11.1 narmadāsalilaṃ ramyaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 180, 29.2 uttiṣṭha me gṛhaṃ ramyaṃ bhojanārthaṃ hi gamyatām //
SkPur (Rkh), Revākhaṇḍa, 180, 35.2 jagāma tadgṛhaṃ ramyaṃ paṭhanbrahma sanātanam //
SkPur (Rkh), Revākhaṇḍa, 181, 22.2 narmadāyāstaṭe ramye samīpe cāśrame bhṛguḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 18.1 yā sā nimnodarābhā vikṛtabhavabhayatrāsinī śūlahastā cāmuṇḍā muṇḍaghātā raṇaraṇitaraṇajhallarīnādaramyā /
SkPur (Rkh), Revākhaṇḍa, 192, 25.2 cacāra mādhavo ramyaṃ protphullavanapādapam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 71.2 nadītīre śubhe ramye candanena sumaṇḍalam /