Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Viṣṇupurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasendracūḍāmaṇi
Ānandakanda
Haribhaktivilāsa
Rasārṇavakalpa

Mahābhārata
MBh, 1, 43, 20.1 prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ /
MBh, 1, 64, 24.1 alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā /
MBh, 1, 121, 4.6 ramyaguhyasthalāṃ nṛpa /
MBh, 3, 1, 42.1 teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe /
MBh, 3, 86, 4.2 ramyatīrthā bahujalā payoṣṇī dvijasevitā //
MBh, 5, 10, 33.2 saṃdhyākāla upāvṛtte muhūrte ramyadāruṇe //
MBh, 13, 54, 3.1 parvatān ramyasānūṃśca nalinīśca sapaṅkajāḥ /
Rāmāyaṇa
Rām, Ay, 42, 9.1 śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ /
Rām, Ay, 45, 19.1 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām /
Rām, Ay, 80, 19.1 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām /
Rām, Ay, 86, 10.2 citrakūṭo giris tatra ramyanirdarakānanaḥ //
Rām, Ay, 86, 11.2 puṣpitadrumasaṃchannā ramyapuṣpitakānanā //
Rām, Ay, 95, 32.2 āruroha naravyāghro ramyasānuṃ mahīdharam //
Rām, Ay, 105, 22.1 tāṃ ramyajalasampūrṇāṃ saṃtīrya sahabāndhavaḥ /
Rām, Ār, 71, 15.2 ramyopavanasambādhāṃ padmasaṃpīḍitodakām //
Rām, Ki, 1, 47.2 avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām //
Rām, Su, 3, 2.2 ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām //
Rām, Utt, 2, 9.1 sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca /
Rām, Utt, 16, 3.1 parvataṃ sa samāsādya kiṃcid ramyavanāntaram /
Amaruśataka
AmaruŚ, 1, 42.2 mayyālāpavati pratīpavacanaṃ sakhyā sahābhāṣate tasyāstiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 127.2 ramyaharmyāvalīgarbhajṛmbhitātodyanisvanam //
BKŚS, 5, 135.1 tasyām eva ca ramyatvāt krīḍāmaḥ saṃtataṃ vayam /
BKŚS, 10, 62.1 tam atikramya ramyāgrā harmyamālāḥ saniṣkuṭāḥ /
BKŚS, 15, 44.1 mamāpy akṛtavīvāhā yuvāno ramyadarśanāḥ /
BKŚS, 19, 28.2 sā ca yātreyam āyātā ramyāmṛtabhujām api //
BKŚS, 22, 297.2 adhyaśeta mahāśayyāṃ ramyamaṇḍapasaṃstṛtām //
BKŚS, 23, 119.2 ramyāsvādaṃ ca pathyaṃ ca ko 'vamanyeta bheṣajam //
BKŚS, 27, 19.1 tām atikramya pañcānyāḥ prakṛṣṭatararamyatāḥ /
Daśakumāracarita
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kirātārjunīya
Kir, 4, 22.1 upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm /
Kir, 5, 11.2 phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ //
Kir, 7, 9.2 āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni //
Kir, 9, 35.2 sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva //
Kir, 10, 1.2 vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ //
Kir, 11, 11.2 sulabhā ramyatā loke durlabhaṃ hi guṇārjanam //
Kūrmapurāṇa
KūPur, 1, 46, 37.2 ramyaprāsādasaṃyuktaṃ ghaṇṭācāmarabhūṣitam //
Liṅgapurāṇa
LiPur, 1, 92, 28.1 puṣpotkarānilavighūrṇitavāriramyaṃ ramyadvirephavinipātitamañjugulmam /
LiPur, 1, 92, 31.2 ramyopāntaklamahārabhavanaṃ phullābjeṣu bhramaravilasitam //
LiPur, 2, 30, 4.2 navavastraiśca saṃsthāpya ramyapuṣpairvikīrya ca //
Matsyapurāṇa
MPur, 116, 12.1 svajalodbhūtamātaṃgaramyakumbhapayodharām /
MPur, 116, 22.2 rājate vividhākārai ramyatīraṃ mahādrumaiḥ /
MPur, 119, 26.2 ramyavaiḍūryasopānaṃ vidrumāmalasārakam //
MPur, 154, 225.2 indriyagrāmamāvṛtya ramyasādhanasaṃvidhiḥ //
MPur, 154, 462.1 amī pṛthagviracitaramyarāsakaṃ vilāsino bahugamakasvabhāvakam /
MPur, 154, 467.2 kvacit kvacid vimalavidūravedikaṃ kvacid galajjaladhararamyanirjharam //
Meghadūta
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 9.2 bahubhūtagaṇākīrṇe ramyakandaranirjhare //
Viṣṇupurāṇa
ViPur, 2, 15, 7.1 ramyopavanaparyante sa tasminpārthivottama /
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
Kathāsaritsāgara
KSS, 1, 8, 18.2 viviktaramyabhūbhāgamagnikuṇḍaṃ vyadhātpuraḥ //
KSS, 3, 4, 64.1 śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye /
Rasamañjarī
RMañj, 6, 111.2 ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ //
Rasendracūḍāmaṇi
RCūM, 13, 6.1 samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake /
Ānandakanda
ĀK, 1, 12, 77.2 tasyāgrato ramyaguhā tasyā madhye khanedbhuvam //
Haribhaktivilāsa
HBhVil, 2, 35.2 saptahastamitaṃ kuryān maṇḍapaṃ ramyavedikam //
HBhVil, 5, 192.2 mukulavisararamyarūḍharomodgamasamalaṃkṛtagānavallarīṇām //
Rasārṇavakalpa
RAK, 1, 56.1 ramyapradeśe susthaśca supraśaste śubhe dine /